2. bala kanda - nagesh sondenageshsonde.com/images/bala-kanda-2.pdf · 2 2 aqyaaya 1 !. inarmtr tp...

35
1 1 EaImad\ vaalmaIkI ramaayaNa || EaI saItaramaaByaaM nama: || baalakaND

Upload: others

Post on 30-Dec-2019

85 views

Category:

Documents


0 download

TRANSCRIPT

Page 1: 2. Bala Kanda - Nagesh Sondenageshsonde.com/images/Bala-Kanda-2.pdf · 2 2 AQyaaya 1 !. inarMtr tp Aaina svaaQyaayaaMtu satt t%pr Aasacao vaalmaIkIMina ivaWaanaaMtu EaoYz AaiSallao

1

1

Ea Im ad \ v a alm a IkI ram a a y aN a

|| Ea I sa It ar am a aBy a a M n am a : ||

b a al akaND

Page 2: 2. Bala Kanda - Nagesh Sondenageshsonde.com/images/Bala-Kanda-2.pdf · 2 2 AQyaaya 1 !. inarMtr tp Aaina svaaQyaayaaMtu satt t%pr Aasacao vaalmaIkIMina ivaWaanaaMtu EaoYz AaiSallao

2

2

AQya a y a 1

!. inarMtr tp Aaina svaaQyaayaaMtu satt t%pr Aasacao vaalmaIkIMina ivaWaanaaMtu EaoYz

AaiSallao mauina naardaMk ivacarlaoM, “kao nvaismana\ saaMp`tM laaoko gauNavaana\ kSca vaIya-vaana\ | Qama-&Sca kRt&Sca sa%yavaa@yaao dRZva`t: || caair~ya ca kao yau>: sava-BaUtoYau kao iht: | ivaWana\ k: k: samaqa-

Sca kScaOk ip`yadSa-na: || Aa%mavaana\ kao ijatk`aoQaao Vuitmaana\ kao|nasaUyak: | ksya ibaByait

dovaaSca jaatraoYasya saMyagao ||” – vat-maana kaLaMtlao saMsaaraaMtu kaoNa gauNavaana\, vaIya-vaana\, Qama-inaYz,

savaMa-vayar ]pkaar krcaao, sa%ya ]laaovacaao AasaUna va`t palana krcaaMtu dRZ inaScayaI, gauNavaana\, vaIya-

vaana\, Qama-inaYz, savaMa-vayar ]pkaar caair~aMtu saMpnna, sava- p`aNIMlao iht saaQacaaMtu t%pr, ivaWana\,\

saamaqya- saMpnna, A%yaMt sauMdr, ijatoind`ya, kaopavayar AMkuSa dvarcaao, tojasvaI, kaoNaaMlaaoyaI ma%sar naa

krcaao, yauw sqaigat jaalao naMtr sauwaM dova Bayaana qarqartaica Asalaao puruYaao<ama kaoNa

Aasatalaao ?

vaalmaIkIlao hoM vacana AayakUna i~laaok&anaI naard?YaIna A%yaanaMdana ‘Aayak’ mhNat

saaMgalaoM ikM ho maunao jao gauNa tUvaoM ina$pNa koilalao Aasaaica to Anaok AasaUna ekica manauYyaaMtu

maoLcaoM kzINa Aasaa. tiryaI sava- gauNa saMpnna AasaUna puruYaao<ama, maanavaEaoYz mhNNaUM [xvaaku vaMSaaMtu

janmaak Aaiyalaao AasaUna saMsaaraMtu rama ho naaMvaana p`isaw Aasaa, jaao jaItoind`ya, mahaprak`maI,

kaMitmaana, QaOya-vaana, manaavayar saMyama AaiSallaao, bauiwmaana, naIitmaana, ]<ama va>a, sauMdr, Sa~UMvayar

ivajaya p`aPt krcaao tsalaao Aasaa. tagaolao inayaM~Na Sa~Mvayar AasaUna, tagalao KaMdo ruMd, hat laaMba

idMbaI pyMa-t pavataica. maana SMKatarona AasaUna tagaolaao QanauYya vhaoD Aasaa. gaLyaacao sakyalaao

Baaga maaMsaL AasaUna maaqao Aaina kpaL sauMdr Aasaa. camakuvacaaMtu rubaaba, ]Mcaaya yaqaayaaogya Aaina

Avayava p`maaiNat Aasaaica. kaMit tuktukIt, vaxasqala BarBarIt, daoLo ivaSaala AasaUna taMtUt

prak`maacao saaOndya- idsaUna yaota. sava- SarIravayar SauBa laxaNa AasaUna tao Qama-&, sa%yap`it&, p`jaocao

iht krcaaMtu dxa, kIit-maana, &anaI, piva~, ijatoind`ya, manaavayar ekagata` Aasata. p``jaaptItrona

p`jaocao palana krcaao, laxmaIsaMpnna, Sa~UMlaoa naaSa krcaao, p`aiNa Aaina Qamaacaao rxaNa krt Aasata.

svaQama-palana, svajanaaMlao rxaNa, vaod vaodaMgaaMtu parMgat, sava- Saas~acaao Aqa- Aaina rhsya samajaUna

Gaovacaao, smarNaSai> Aaina p`itBaona saMpnna, sava- laaokMalaao maaogaacaao, sajjana, ]dar, kaLjaana,

svaBaavaana catur Aasaa. - “bahvaao dula-BaaScaOva yao%vayaa kIit-ta gauNaa: | maunao vacyamyaahM bad\Qvaa tOyau-u>: EauyataM nar: || [xvaakuvaMSa p`Bavaao ramaao naamajana Eaut: | inayata%maa mahavaIyaao- Vuitmaana\ QaRitmaana\ vaSaI || bauiwmaana\ naIitmaana\ vaagmaI EaImaana\ Sa~uinabah-Na: | ivapulaaMsaao mahabaahu: gaUZja~u: AirMdma: | Ajaanaubaahu: sauiSara: saulalaaT: sauivak`ma: || sama: samaivaBa>aMga: isnagQavaNa-: p`tapvaana\

| pInavaxaa ivaSaalaaxaao laxmaIvaana\ SauBalaxaNa: || Qama-&: sa%yasaMQaSca p`janaaM ca ihto rt: | yaSasvaI &anasaMpnna: Sauica: vaSya: samaaiQamaana\ || p`jaapitsama: EaImaana\ Qaata irpuinaYaUdna: | rixata

Page 3: 2. Bala Kanda - Nagesh Sondenageshsonde.com/images/Bala-Kanda-2.pdf · 2 2 AQyaaya 1 !. inarMtr tp Aaina svaaQyaayaaMtu satt t%pr Aasacao vaalmaIkIMina ivaWaanaaMtu EaoYz AaiSallao

3

3

jaIvalaaoksya Qama-sya pirrixata || rixata svasya Qama-sya svajanasya ca rixata | vaodvaodaMga t<va&aoo Qanauvao-do ca inaiYzt: || sava-Saas~aqa- t%va&: smaRitmaana\ p`itBaanavaana\ | sava-laaokip`ya: saaQau:

AdInaa%maa ivacaxaNa: ||.

jao trona nadI saagaraak maoLcaak vhaMvata to trona sajjana taka maoLcaak yaotaica.tao

sad\vat-ina Aaina sava~ samaBaava dvart AaiSalyaana tagaoolaoM dSa-na savaMa-k ip`ya Aasata.

kaOsalyaolaao AanaMd vaaZaovacaao, sava- gauNaaMna pirpUNa-, samaud`atrona gaMBaIr, ihmaalayaa trona QaIr, ivaYNau

trona prak`maI, cand`atrona SaItla, p`LyakaLaMtlao Aigna trona kaoipYT, pRqvaIOtrona xamaaSaIla, sa%ya

palana krcaaMtu dusarao yamaQama-raya jaavanauM Aasaa,, ‘sava-daiBagat: sad\iBa: samaud` [va isaMQauiBa: | Aaya-

samaScaOva sadOk ip`yadSa-na: || sa ca sava-gauNapot: kaOsalyaa naMdvaQa-na: | samaud` [va gaaMBaIyao- Qayao-Na ihmavaana\ [va || ivaYNaunaa sadRSaao vaIyao- saaomavat\ ip`yadSa-na: | kalaaignasadSa: k`aoQao xamayaa

pRiqavaIsama: || Qanadona samas%yaagao sa%yao Qama- [vaapr: | tM eva gauNasaMpnnaM rama sa%yaprak`mama\ ||” ,

naardalaoM toM vacana AayakUnau to vaaiNaivaSaard Qamaa-%maa vaalmaIkIna iSaYyaaMsaiht to

mahamaunaIila pUjaa koila. tdnaMtr yaqaayaaogya sanmaana svaIkarnauM dovaYaI- naardaMina vaalmaIkIila

Anaumait GaovanauM AakaSamaagaa-na ivaMgaD laaokak p`yaaNa kolaoM. vaalmaIkI mauNaIMlao manaaMtu ramaalao

vyai>ma%va p`itibaimbat jaailalyaana daona GaTko naMtr tmasaa nadIcao tIravayar yaovanauM AapNyaalao

iSaYyaaMk saaMgalaoM – “BaarWaja, pLya hao GaaT iktlaao sauMdr Aasaa. sa%puruYaalaoM mana ijatlaoM svacC

Aasata ittlao svacC hoM ]dak Aasaa. icaKlaacaoM naMva sauwaM naa. tmasacao ho inamala ]dkaMtu havauM

nhaMvanau GaotaM. haMgaa maaogalaao klaSa dvar Aaina valklavas~ dI”. iSaYya BaarWajaana AapNyaalao

gauru mauina EaoYz vaalmaIkIMk vas~a idlaoM.

iSaYyaana idilalao vas~aM GaovanauM qaMyacao ivaSaala vanaaica SaaoBaa pLyat ]rlao. tonnaaM to

ijatoind`ya maunaIMk ekmaokaMpasaUna ivalaga naa jaavacao Aaina A%yant maQaur Avaajaana iklaibala krcaoo

ek k`aOHca pxaIMica jaaoiD id`STIk pDila. taMgaolao maaqyaacaao rMga laala taMbaUsa AasaUna to kamaasa>

AaiSaallao. pLyat Aasatanaa papbauWIna ga`st jaailalaao Aaina samast jaMtUbaraobar AkarNa vaOr

krcao ek inaSaadana qaMya yaovanauM to pxaIMmadlao nar pxaIk baaNa maarlaao Aaina tI pxaI r>baMbaaL

jaavanauM jamaInaIvayar pDnauM pMK fDfDayat tDfDcaak laagalaI. nar pxaIila h%yaa jaailaila

paoLaovanauM nar pxaIlaao ivayaaoga jaailalyaana k`aOHcaI A%yaMt du:Kaana Aat-svaraana ikMcaaLcaak

laagaila. to pxaIila dud-Saa paoLaovanauM svaBaavat: kruNaocao AaEayasqaana jaavanauM AaiSallao to Qamaa-

%maa ?YaIlao kaLjaaMtu dyaa Aayaila. ‘hao AQama- Aasaa’ ho Baavanaona to inaSaadak ]_oSaUna mhLLoM,

“maa inaYad p`itYzaM %vaMAgama: SaaSvatI: samaa: | yat\ k`aOHcaimaqaunaadokM AvaQaI: kamamaaoihtma\ ||” – inaSaada tuka konnaaMyaI SaaMit maoLaica naa. karNa tUvaoM ho daona k``aHOca pxaImadalao kamaasa>

jaailalao ekacaoM kaMyaI ApraQa naasatanaa h%yaa koilalaI Aasaa. Anapoixat taoMDaMtlyaana Baayar

Page 4: 2. Bala Kanda - Nagesh Sondenageshsonde.com/images/Bala-Kanda-2.pdf · 2 2 AQyaaya 1 !. inarMtr tp Aaina svaaQyaayaaMtu satt t%pr Aasacao vaalmaIkIMina ivaWaanaaMtu EaoYz AaiSallao

4

4

piDlao ho SavdaMvayar jaonnaaM ivacaar kolaao tonnaaM taMgaola manaaMtu icaMta AayalaIo kIM ‘Aro ho pxaIlao

Saaokana pIiDt jaailaalao haMvaoM hoM iktoM ]layalaoM ?’. mauinaEaoYz vaalmaIkIMina ivacaaracao AMtak

AapNyaalao iSaSyaak ]_oSaaUna mhLLoM, “baaLa Saaokana ~aisalao maogaolao taoMDaMtlyaana jaoM vaa@ya Baayar

pDlaoM toM caar carMatu baaMidllaoM Aasaa. p`%yaok carNaaMtu baraobar (mhaLyaar Aaz Aaz) Axar

AasaUna vaINaovayar vaajaaovacaoM Sa@ya Aasaa. dokUna hoM vacana inaiScat Slaaok$pana Aasacaak jaaya.

maunaIlao ho Sabd AayakUna taaMgaolao iSaYya Barwajaak AanaMd jaavanauM taMgaolao ]~aMcao samaqa-na

krt mhLLoM “vhya hoM vaa@ya Slaaok$pana Aasacaak jaaya”. iSaSyaalaoM he ]<ar AayakUna

maunaIk ivaSaoYa AanaMd jaalaao. to ]<ama tIqaMa-tu ivaiQapUvak snaana kolaoM naMtr toica ivaSayaacaao ivacaar

krt prt AaaEamaak yaovanauM pavalao. iMvagaivaMgaD ]~M ]layat AasalyaairyaI taMgaolaoM sava- laxya to

Slaaoka vayar koind`t jaavanauM AaiSallaoM. tonnaaM Aksmaat\ mauinaEaoYz vaalmaIkIMk BaoTcaak svat:

sava- ivaSvaacaao ipta catumauK ba`*madova AaEamaaMtu Aaiyalao paoLaovanauM A%yaMt AaScaya- jaailalyaana

mahaYaI- t%prtona hat jaaoDnauM mana Aaina [ind`ya tabyaaMtu dvarnauM ]Bao raabaUna stbQa ]rlao. qaaoDo

samaya naMtr taNaIM ba`*madovaaMk Aasana idlaoM, pUjaa stuit krnauM carNaaMk ivaiQavat p`Naama krnauM

taMgaolao kuSala samaacaar ivacarlaMo. Aasanaavayar ivarajamaana jaalao naMtr vaalmaIkI maunaIMk basacaak

saaMgalaoM. Aa&ok Anausa$na laaokiptamah ba`*madovaa mauKar baaiSalao AasalyaairyaI k`aOHca pxaI

ivaSaya Aaina ApaNyaana idilalao SaapacaoM AnaaOica%ya laxyaaMtu yaovanauM vaalmaIkIlao mana AjaUna icaMitt

AaiSallaoM – “Aro ! kaoNaaila bauiw sadakaLa vaOraBaavanaona calat Aasata, duST vauwI Asata to

papI vyaaQaana kMayaI ApraQa naaiSallao, maQaru klaklaaT krcao kaOHca pxaIlao p`aNa Gaotlao. taMgalaoo

Aat- svarana vyaakuL jaailalao naMtr jaao Slaaok inaSaadak ])oSaUna ]ccaairlaao tao Slaaok

ba`*madovaalao mauKaar prt saaMgaUna daKyalaao.

ba`*madovaak vaalmaIkIMila manaisqait samajaila. dokUna to hsat mhNaaloa, “ba`*mana\ jao Sabd

tumagaolao mauKaMtlyaana Baayar pDlao to maogaolao p`orNaonaica tumagaolao mauKaMtlyaana CMdaobaw Slaaok$pana

]ccarcaaMtu Aayalao. Anyaqaa ivacaar krtnaasatanaa EaIramaalao saMpUNa- cair~a to CMdaMtu tumakaM

krcaak jaaya. EaIrama saMsaaraMtu savaMa-poxaa EaoYz, Qamaa-%maa Aaina QaIr puruYa mhNNauM p`#yat Aasaa.

tummaIM naardalao mauKaMtlyaana, jao trona AayaklaoM to trona cair~aaMtu vaNa-na kra. tumakaM EaIramaalao

ivaSaya, saIta laxmaNa Aaina raxasaaMivaSaya &at A&at, p`kT Aaina Ap`kT saMdBa- Aasatalao to

sava- tumakaM samajatlao. KMyacaoyaI vaR<aaMt Asa%ya Aasacaao naa. jaao pya-nt ho pRqvaIvayar nadI

vhaMvataila, pva-taica sa<aa Aasataila tao pya-Mnt saMsaaraaMtu ramaayaNaaica kqaa p`caaraMtu Aasataila –

“rhsyaM ca p`kaSaM ca yaWR%<aM tsya QaImat: | ramasya sahsaaOima~ao raxasaanaaM ca sava-Sa: | vaOdo(aScaOva yad\ vaR<aM p`kaSaM yaid vaa rh: || tccaPyaivaidtM savMaa-ivaidtM to BaivaYyait | na to vaaga\ AnaRta kavyao kicad~a BaivaYyait || kuru ramakqaa puNyaaM SlaaokbawaM manaaormaama\ | yaavat\ sqaasyaMiMt

Page 5: 2. Bala Kanda - Nagesh Sondenageshsonde.com/images/Bala-Kanda-2.pdf · 2 2 AQyaaya 1 !. inarMtr tp Aaina svaaQyaayaaMtu satt t%pr Aasacao vaalmaIkIMina ivaWaanaaMtu EaoYz AaiSallao

5

5

igarya: sairtSca mahItlao || tavad\ ramayaNakqaa laaokoYau p`caorYyait ||”. ho trona saaMgaUna ba`*madova qaMyacaana AMtQaa-na jaalao.

vaalmaIkIMk Aaina taMgaolao iSaSyaaMk hI AGaiTt GaTnaa laxyaaMtu yaovanau AaScaya- jaalaoM.

maagaIr taMgaolao sava- iSaSya prt prt to Slaaokacaao ]Dgaasa krt ivasmyaana Aap-AapsaaMtu mhNaalao

“Aamagaolao gaurudovaana k`aOHcapxaIlao du:Kana vyaiqat jaavanauM jao samasamaana Axaracao caar carNaaMcaao

CMd inamaa-Na kolaao tao taaMgalaoo kaLjaaMtlao du:K vaaNaIMtlyaana Baayar vya> jaailalaao Aasaa”.

ba`*madovaana idilalao yaaogaid`STIna naardmaunaIMina jao trona pyalaoM maha%maa naardaMina ina$pNa koilalaoM

to trona Qama- Aqa- sayat iht AaiSallao ramaaila kqaa tIxNa bauwIcao Qamaa-%maa valmaIkIna

hatavayalao Amalak\ flaatrona t%vat: pLyalaoM. maagaIr dBaacao Aasanaavayar basaUna hatana ]dkacao

spSa- krnauM daonaI hat jaaoDnauM sava- saMsaarak sauK idvacaMo, rGauvaMSaacao EaIramaalaao janma ivaYNaUlao

Avatar$pana jaailalaoM, Qama- Aaina vaOBava pUNa- krcaoM, [icCt fla idvacaoM, manaaohr, Aqa-pUNa- Aaina

ivalaaoBanaIya, vaodatrona piva~, puNyaSaIla pap naaSakrcaoMM sahsa` SlaaokaMcao ek mahakavya ivastarana

inamaa-Na kolaoM.

kavya pUNa- jaalao naMtr taMka idsalaoM kIM hoM kavya vaacana ikMvaa gaayana vaaVaMcao

maaQyamaMtlyaana rsa EaR=gaar kruNaa hasya raOd` Bayaanak vaIya-id rsaina$pNa maQaur AvaajaMtu

krcaak jaaya. gaayana SaOlaIMtulao &ana KMya saurvaat Aaina KMya svasqa Aasata hoM svaraMtu saMpnna

ganQavaa-M trona jaaNacaak jaaya.ho trona ivacaar krt Aasatanaa AaEamavaasaIlao vas~a QaarNa koilalaoM,

$pana sauMdr Aaina laxaNavaMt, maQaur svar Aaina saMBaaYaNa krcao lava kuSa qaMya yaovanauM mahaYaI-lao

padspSa- krnauM namaskar kolaao.vaod&anaana pirpUNa- AaiSallao to daona maoQaavaIMk paoLaovanauM to

svayaMisaw ?YaIna vaodaMcaao Aqa- saudRZ krcaak taMgaolao maQaur svaraMtu toM ]<ama mahakavya smarNa

Aaina ina$pNa krnauM GaovacaoM inaScaya kolaoM.

to daona baalakaMina to Qama-pUNa- Aa#yaanaacaoM pUNa--trona smarNa kolaoM Aaina AapNyaalao gaayana

kaOSalyaana ?YaI, saaQaU, baa`*maNa, &anaI jana Aaina p`itiYzt manauYyaaMlao saBaoMtu Aqa- Aaina mama-

samajaUna GaovanauM to kavya p`stut kolaMo. toM AayakUna samaudayaaMtu jaimalao to Qama- va%sala saBaoMtu

AanaMdaEau vhaMvanauM savaMa-ina saaQau saaQau - baroM baroM Aasaa mhNNauM p`omaana p`SaMsaa krt lava kuSaaMk

vaaKaNayalaoM. ho kavya ivaSaoYa krnauM maaQauya- Aaina Aqa-pUNa- AasaUna pUva- kaLaMtlaoM A#yaaiyaka

AasalyaairyaI vat-maanakaLaMtila GaTnaa ASaoM Baasa jaata. to daona BaavaaMina toM mahakavya AapNyaalao

Sauw, Aqa-pUNa-, layabaw, maQaur Aaina sausvar AvaajaaMtu mhNNauM daKyalaoM. toM mahakavya AayakUna

jaimalao sava- EaaotagaNaaMlao kana,, mana Aaina kaLIja pUNa- trona AanaMd, sauK Aaina samaaQaanaana

p`Baaivat jaalao. EaIramaana saBaoMtu ]pisqat janaaMk saaMgalao “SarIrana laxaNavaMt AaiSalao ho daona

Page 6: 2. Bala Kanda - Nagesh Sondenageshsonde.com/images/Bala-Kanda-2.pdf · 2 2 AQyaaya 1 !. inarMtr tp Aaina svaaQyaayaaMtu satt t%pr Aasacao vaalmaIkIMina ivaWaanaaMtu EaoYz AaiSallao

6

6

?YaI pu~aMina hoM kavya gaayanaana maogaolaoM kaLIja spSa- koilalaoM Aasaa. dokUna to mahakavya savaMa-ina

AayakuvacaoM AavaSyak Aasaa”.

BaavanaoMtu samaaivaST jaavanauM to daoggaaMkyaI saaQau janaaMina AaSaIvaa-d idlao. to mhNatalao “hoM

gaIt ek sava-svaI mahd\ AaScayaa-caoM AasaUna dIGaa-yauYya Aaina puiST, [tlaoM nhMya tr janaaMk sauK

Aaina maaQauya- idvacaoM tsalaoM Aasaa”. KMya KMya to ina$pNa jaata qaMya qaMya to mahakavyaaica p`SaMsaa

jaavacaak laagaila. janasaamaanyaaMtu toM mahakavya p`cailat jalao naMtr Sa~UMk pravaR<a krcao

EaIraamaana to lava kuSa BaavaaMk rajadrbaaraMtu haDnauM sanmaana kolaao. maagaIr taMka AapNyaalao

man~\yaalao baraobar EaIrama, laxmaNa, Sa~uGna Aaina BartaMk ek ivalaxaNa Aaina Aqa-pUNa AaiSallaoM

mahakavya dOvaI saMpdona p`Baaiva BaavaaMina koilalaoM ina$pNa AayaklaoM,.

00000

AQy a a y a 2

puratna kaLaMtu p`jaaptI pasaUna jao Anaok yaSasvaI vaIr rajao ho Qat-rIvayar rajya

krtaiSallao taMtUt [xvaakU vaMSaaMcaao dSarqa naavaaMcaao rajaa AasaUna tagalao rajaQaanaI AyaaoQyaa

[nd```dovaalao AmaravatI trona SaaoBat AasaUna drbaaraaMtu saamant rajao, vaiSaYz vaamadovaa tsalao

?iYagaNa, saaQau, saMt, ivaWana\ rajaak Aaina rajyaak vaOBava p`aPt krnauM dIt Aasatalao. puNa Asalao

p`itBaavaana raajaak vaMSa vaRiw jaavacaak santana naaiSallyaana tao sada du:KI Asataalaao. dokUna

taNaoM pu~a Santana jaavacao KatIr pu~akamaoYTI ya& krcaao ivacaar kolaao. txaNa AapNyaalao saumant

naaMvaacao p`Qaana main~, AapNyaalaao ivaWana ?iYatulya puraoihtgaNa – vaamadova, jaabaala, kaSyap Aaina

vaiSaYzaM AapyalaOo. dSarqa raajaana ASvamaoQa ya& vaOidk rIt irvaajaa p`maaNaoM krcaoM inaScaya kolaoM.

rajaalao vacana AayakUna vaiSaYz vaamadovaa tsalao ?iYagaNa, saaQau, saMtaMina saaQau saaQau –

tSaoMica jaavaUM tSaoMica jaavaUM Aaina “rajaa tugaolao ivacaar stu%ya Aasaaica. dokUna samayaacaao ivalaMba

krt naasatanaa ya& yaSasvaI trona pUNa- krcaak saryaU nadI tTavayar p`Sast ya&maNDp baaMdcaak

Aa&a dIvaka” mhNNaMu rajaalao ]~aMcao Anaumaaodna kolaoM. ?iYatulya &anaI puruYaaMlaoM vacana AayakUna

saMtaoYa paivalao rajaa dSarqaana &anaI gaurujanaaMina saaMigallao trOna ya&acaao samaarMBa saurvaat krcaak

yaaogya tI baovasqaa inamaa-Na krcaak AadoSa idlaao. saryaU nadIcao ]<ar idSaona tao ya&maNTp

baaMdcaaMtu Aayalaao. ASvamaoQa ya&aacaao GaaoDao tyaar kolaao. ya& samaarMBa ivaiQainayamaanausaar AcaUk

saMpnna jaavacaak inaYNaat ba`a*maNaaMk Aamain~at kolaoM. ?YaIgaNa Aaina man~aI AapAapNyaaMk

saaoMpiyalao kama pUNa- krcaak gaolao kIM dSarqa rajaa rajaBavanaaMtu p`vaoSa krnauM AapNyaalao raNyaaMk

pu~akamaoYTI ya& krcao inaQaa-r saaMgalaao. rajaalao vacana AayakUna raaNyaaMk A%yant AanaMd jaalaao.

Page 7: 2. Bala Kanda - Nagesh Sondenageshsonde.com/images/Bala-Kanda-2.pdf · 2 2 AQyaaya 1 !. inarMtr tp Aaina svaaQyaayaaMtu satt t%pr Aasacao vaalmaIkIMina ivaWaanaaMtu EaoYz AaiSallao

7

7

sauman~ man~Ina rajaak pu~akamaoYTI ya&aacao maha%va saaMgat vaod Aaina vaodaMgaacaao jaaNakar

?YaI ?YyaSaR=gaak Aaamai~at krcaak Anaumaaodna krt to ?aYaI ivaSaya ek puratna

Aa#yaaiyaka saaMgaaila. Ait p`acaIna kaLaMtu kSyap naaMvaacao ek maunaIk ivaBaaNDk naaMvaacaao ek

pu~a AaiSallaao AanaI ?YyaSaR=ga naMavaacaao naatU AaiSallaaoM.ranaacao vaatavarNaaMtu janmaak yaovanauM

ranaacao vaatavarNaaMtu vaaiZlyaana ?YyaSaR=gaak dusaro kaoNaaMlaaoyaI saMpk- naaiSallaao Aaina baapyalao

C~aCaayaoMtu p`Baaivat jaailalyaana ba`*macaya- va`tacaoM pirpalana Aaina baapyalao doKrIko sakyala

ya&yaaga krt Aasatalaao.

to kaLaMtu raomapad AMga rajyaacaao rajaa AaiSallaao. to rajaalao hataMtlyaana AQama- vaovhar

jaailalyaana tagaolao rajyaaMtu pavausa pDt naasatanaa duYkaL pDlaao. raomapad raajaana drbaaraaMtlao

gauruba`a*maNaaMlao AiBap`aya GaovanauM ivaBaaNDk ?YaIlaao pUt ?YyaEaU=gaalao kDcaana ya&samaarMBa kraovanauM

Gaotlaao. raomapad raajaana tajao ]praMt AapNyaaila rajap~aI SaaMta ihgaolaao ivavaah ?YyaEaR=gaalao

baraobar saMpnna kolaao. ho trona ?YyaEaU=gaa kDcaana ya& samaarMBa yaSasvaI kolaao jaaka laagaUna

rajyaaMtu pavaUsa pDlaao, Aaina Qat-ir saujala Aaina saufla jaaila,. p`jaolao sauK iWgauiNat jaalaoM Aaina

sava- rajya SaaiMt, samaaQana Aaina samaRwIna prt SaaoBacaak laagalaoM.

AMga rajyaacaao raomapad raajaa AyaaoQyaocao dSarqa raajaalaao laaMbacaao saMbanQaI AaiSalyana

?YyaEaR=ga vaastvaaMtu jaaMvaya trona AaiSallaao. dokUna ?YyaEaR=gaalao doKrIko sakyala rajaa

dSarqaana pu~kamaoYTI ya& samaarMBa safla krnauM pu~ p`aiPt jaailalyaana iptR?NaaMtlyaana mau>

jaavaica manaaokamanaa pUNa krcaoM zryalaoM. puNa to jaaNatalao kIM ?YyaEaURgaak Aamai~t krcaoM kzINa

Aasaa. karNa ?YyaEaURMga ArNyaaMtlaao rihvaasaI AasaUna satt ya& Aaina tp krcaaMtu saMlagna

Aasata. dokUna raomapad rajaalao rajavaa\D\yaaMtu ?YyaEaR=ga AapNyaaina pi%na SaaMta ihgaolao sayat

vaastvya krnauM Aasaa mhNNauM jaaNanauM dSarqa rajaana svat: AapNyaalao rajadrbaaraMtlao main~a gauru

janaaMk GaovanauM ?YyaEaR=gaak BaoTcaak raomapadalao rajaalao drbaraMtu gaolaao. qaMya taka AapNyaaila

pi%na SaaMto baraobar saUyaa- trona tojapuMMja Aaina ya&aigna trona p`BaavaI ?SaIlaoM dSa-na GaotlaoM.

raomapad rajaak ApNyalao ima~ dSarqaak paoLovanauM AtIva AanaMd jaalaao. raomapad rajaana

AapNyaalao jaaMvaya ?YyaEaU=gaalaao pircaya krnauM idlaao.

maagaIr yaaogya samaya saaQaUna dSarqa rajaana raompadaka AapNyaana Aaiyalaao ]_oSa vya>

kolaao. rajaa dSarqa mhaNaalaao kIM AapNyaalao kuLak vaarsadar Aaina rajyaak yaauvaraja

naaiSalyaaMna tao Aaina p`jaa A%yaMt du:KI Aasaaica. dokUna pu~kamaoYTI ya& krica [cCa tagaolao

manaaMtu ]%pnna jaailalaI Aasaa. to ya&acaoM paOraoih%ya ?YyaEaU=gaalao hataMtlyaana jaavacaak jaaya

hI tagaoila manaIYaa jaavanauM Aaasaa. dokUna ?YyaEaU=gaak Aaina tumakaM savaMa-k AyaaoQyaa nagarIk

AamaMi~t krcao KatIr tao Aaiyalaao Aasaa. toM AayakUna rajaa raomapadak A%yaMt AanaMd jaalaao.

taNaoM rajaa dSarqaalao [cCa Aadr kolaao Aaina ?YyaEaU=ga Aaina pui~a SaaMtok rajaaila [cCa pUNa-

krcao Kaitr SaIGa` AayaaoQyaok vaccak vaInaint koila. ?YyaEaU=gaana AapNyaalao maaMvaaila Aa&a

maanya krnauM AyaaoQyaaok rajaa dSarqaaila [cCa pUNa- krcao Kaitr saMmait idila. rajaa dSarqaana

Page 8: 2. Bala Kanda - Nagesh Sondenageshsonde.com/images/Bala-Kanda-2.pdf · 2 2 AQyaaya 1 !. inarMtr tp Aaina svaaQyaayaaMtu satt t%pr Aasacao vaalmaIkIMina ivaWaanaaMtu EaoYz AaiSallao

8

8

AapNyaalao vaInaMtIk maanyata idilalyaana ?NainadSa-na Aaina sauK samaaQaanaana rajaa raomapadak

AaBaar vya> kolaoM.

AayaaoQyako p`yaaNa krcaoM pyalaoM nagaracao janaaM SauBa samaacaar idvacaak Aaina ?YaI

?YaEau=gaalao yaqaayaaogya svaagat jaavacaak rajaa dSarqaana GaaoD\yaa vayalyaana dUt QaaDnauM idla.

haMgaa AayaaoQyaoMtu nagaracao rajamaaga- ]dak p`aoxaNa krna svacC dvarcaaMtu Aayalao. rMgabaorMgaI

fullaaMina, taorNa Aaina Qvaja pta@yaaMina SaaoiBat Eau=gaar krcaaMtu Aayalao. AyaaoQyaa nagarI vaINaa,,

naadsvar,, baaMsaUrI, taL maRdMgaacao saumaQaur Avaajaana dumadumataila. naagairkaaMina daKyaiyalaao Aadr,

maaoga Aaina svaagat svaIkart ?YaEau=gaana AapNyaaila pi%na SaaMto sayat AyaaoQyaa nagarIMtu p`vaoSa

kolaao. dSarqa rajaana ?YaEau=ga Aaina SaaMtok AapNyaalao Ant:puraMtu vhrnauM raja GarayaaMtalao

sava- raNyaaMlaao Aaina Anya s~aIyaaMlaao pircaya krnauM idlaao. Saas~aao> Aaina rIt irvaajaa p`maaNaoM

pUjaa krnauM maana sanmaana idvacaaMtu Aayalaao./ ?YaEau=ga Aaina Saanta samaaQaana pavalao. AapNyaalao

rajyaaMtu ?YaEau=gaak haDcaaMtu AapUNa yaSasvaI Aaina kRtaqa- jaalaao mhNNauM dSarqa rajaak AanauBava

jaalaao.

vasaMt ?utucaoM Aagamana jaalaoM tonnaaM kaL samaya itqaI idvasa paoLaovanauM rajaa dSarqaana

AapNyaalao man~\yaaMk ya& samaarMBaak jaoM jaaya toM sava- p`aPt krnauM idvacaak Aa&a idila. saryaU

nadIcao kazavayar ya& maNTp baaMdcaak Aayalaao. imaiqalaocaao rajaa jaao sa%yavaadI mhNNauM tIna

laaokaMtu p`isaw AaiSalao rajaa janakak Aamai~t krcaak svat: saumantak QaaDlaoM.toica trona

A%yant maOi~ AaiSallao kaSaIcaao raja, svat:caao SvaSaUr kokyaocaa rajaa, kaosala rajyaacaao raja

Baanaumant, magaQaraajyacao p`aiPtnaana rajaa, AMga p`doSaacaao raomapad rajaa ho sava- inamai~t raajao

Aasanasqa jaailalao. BaartvaYaa-cao sava- Aamai~t koilalao rajaaMina Aasana Gaotlao to sauSaaoiBat

jaailalao to ya&maNapaMtu maaigar rajaa AapNyaalao itnnaIM raNyaabaraoba p`vaoSa krtalaao jaalaao.

maaigar saUyaa-trona toja:puHja Aaina ya&kuNDaMtlao Aigna trona p`Baaivat idsacao ?iYa

?YyaEau-gaalao sanmauK vacaUna namaskar kolaao. Aaina AapNyaalaao pu~kamaoYTI ya& samaarMBaaica

saurvaat krcao Kaitr Aa\main~at kolaoM. ?iYa ?YyaEau-gaana tI [cCa pUNa- krcaoM maanya kolaoM Aaina

yaqaayaaogya rItIna vaOidk yama inayamaaMnausaar Saas~aao> pwtIna yaSa p`aPtIKaaitr AadoSa idlaao.

ya& samaarMBa Saas~ Aaina ya&saMsqaocaMo saMpUNa- &ana p`aPt AaiSallao. ?YaI ?YyaEau=ga p`Qaana

puroiht$pana ?YaI sauya&, vaamadova, kaSyap Aaina kuLacao puraoiht vaisYz ya& samarMBaaMtu sahBaaga

jaalao. taMka namaskar krnaUM taMgaolaao yaqaayaaogya gaaOrva sanmaana krcaaMtu Aayalaao. ya&aica

ivaiQapUva-k Saas~aoa> rIitna saurvaat jaaila.taMgaolao AadoSaanausaar ek ASva saaoDcaaMtu Aayalaao.

[nd`aid dovatoMila pUjaa krnauM ya&maNDpaMtu Aasana ga`hNa krcaak Aamain~at kolaoM. sava- ivaiQa

inayama AcaUk Aaina yaaogya rItIna pUNa- krcaaMtu Aayalao. ivaWana ba`a*maNa, bauiwjaIvaI vaRw, ASa>,

dird` janaaMk dana idvacaaMtu AayalaMo. maaigar garuD pxaIlao Aakaracaao ya& kuND rcaaovacaaMtu

Aayalaao. p`Qaana raNaI kaOsalyaona ya&kuMDaaica p`dixaNaa krnauM yaqaayaaogya AGya- p`dana kolaoM.

Page 9: 2. Bala Kanda - Nagesh Sondenageshsonde.com/images/Bala-Kanda-2.pdf · 2 2 AQyaaya 1 !. inarMtr tp Aaina svaaQyaayaaMtu satt t%pr Aasacao vaalmaIkIMina ivaWaanaaMtu EaoYz AaiSallao

9

9

rajaa dSarqaana maaigar ?YyaEau=gaka namaskar krnauM inavaodna kolaoM kIM ya&aica pUNaa--huit

idvacaak tao eklaaoica AiQakarI puruYa jaavanauM AaiSalyaana tao samaya Aiyalyaana tI ivaiQa sauru

krcaak jaaya. ?aYaI ?YyaEauMga qaaoDo samaya Qyaana krnauM Aqava-vaodaMtu saaMigallao pu~kamaoYTI ya&

saMpnna krcaao inaQaa-r kolaao. ya&aica saurvaat jaalao kIM ya&kuNDacao caarI baajaUna dova gaNa Aap

AapNyaalaao hivacaao Baaga svaIkarcaak eki~at jaalao. ya&aaica saurvaat jaavacao pyalaoM sava- dova,

ganQava-, yaxa, ?YaIgaNaaMina p`jaapit ba`*madovaak ]_oSauna p`aqa-naa koila ikM, “Bagavaana\ ravaNa naavaacaao

ek raxasa taMka ~aasa dIt Asata. taka tugaolaao pasaUna var p`aPt jaailalyaana tao Ainayain~at

Aasaa. inayaM~aNaoMtu haDcao dovagaNaaMk Sa@ya jaalaoM naa karNa taNaoM var maagatanaa spST koilalaoM

kIMM tao ganQava- yaxa dova ikMvaa Anya danavaaM pasaUna marNa pavacaoM AsaMBava Aasacaak jaaya. dokUna

taka inayaM~NaoMtu haDcao Sa@ya jaayanaa,.” tonnaaM ba`*madovaana saaMgalaoM kIMM tagalao AhMkarak laagaUna

taNaoM manauYya jaatIcaao ]llaoK kooilalaao naaiSallaao.

ho trona ba``*madovaana dovagaNaaMlao saaM%vana krtanaa qaMya kaLo ZgaaMtlyaana svayaMp`kaiSat saUya-

]dyaak Aaiyalao trona SaMK cak` gada pd\ma QaarNa koilalaao catuBau-ja$pI, pItaMbar, BaaMgaracao

AaaBarNa QaarNa koilalaao EaI ivaYNau AapNyaalao garuD vaahnaavayalyaana Aksmaat\ p`gaT jaalaao. tao

Aaiyalao paoLaovanauM savaMa-k AanaMd jaalaao. jaimalao sava- dovaaMina sa%kar krt taka namaskar

kolaao. ivaYNaUk p`aqa-naa krt saaMgalaoM kIM dust janaaMlaao naaSa Aaina saaQau saMtaalao saMrxaNa hoMica

tagaolaoM mah%kaya- jaavanauM Aasaa. to maUK- raxasaalao AhMkarak laagaUna sava- dova, ganQava-, yaxa, saaQau

puruYaMalaoM jaIvana ~asadayak jaailalaoM Aasaa. dokUna rajaa dSarqaalao pu~a$pana tuMvao janma GaovanauM

laaok kNTk jaavanauM AaiSallao ravaNaalaao rNaaMgaNaaMtu ivaQvaMsa Aaina saaQau saMtalao saMrxaNa krcaoM

A%yant AavaSyak Aasaa. dokUna AaimaM tuka SarNa Aaiyalao Aasaaica. iMkMbahunaa sava- dovagaNa

ganQava- yaxa ?YaIgaNa hoica karNaak laagaUna haMgaa jaimalao Aasaaica. dova ?YaIMlaI hI vaInaMit

AayakUna tIna laaokacaao AiQapit ivaYNaUna AaSvaasana idlaoM kIM tao ravaNa tsalao raxsaalaao naaSa

karnauM tIna laaokaMtlao saaQau saMtalao rxaNa krcao KatIr inaiScat$pana dSarqaalao kuLaMtu

manauYya$pana janma Gaovacaao Aaasaa. ho AaSvaasanaana savaMa-k A%yaanaMd Aaina samaaQaana jaalaMo. EaI

ivaYNau vaOkuMzak prtlaao.

qaaoDo samaya jaalaao Aaina dSarqaana inamaa-Na koilalao ya&kuNDaMtlyaana ek tojasvaI AaojasvaI

idvya ya&puruYa p`gaT jaalaao.taaNao kaLao Aaina taMbaDao rMgaacao vas~ pirQaana koilalaoM AasaUna, tagaolaoM

mauK taMbaUsa Aaina Aavaaja maRdMgaacao Avaajaa trona QaIr gaMBaIr AaiSallaao. tagaolao imMaSyaao Aaina

AaMgaavayalao kosa isaMhalao kosaatrona sauvaNa- vaNaa-cao AaiSallao. SarIraacaao Aakar roKaIva AasaUna

savaMa-ga AaBarNaana sauSaaoBatalaoM. Aakarana pva-ta trona }Mca AasaUna tagaoila vaagaNaUk vaaGaatrona

AaiSallaI. tagaolao hataMtu JagaJagacaoM, tPt BaaMgaracaMooM Aaina ruPyaana sajaiyalaoM maayaona SaaoBacaoM, saUyaa-

trona tojaaomaya Aaina Aigna trona jvalant pa~a dOvaI payasap`saadana JaLktalaoM.

to ya&puruYaana dSarqaak ]_oSaUna saaMgalaoM ,“ho rajana\ haMvau ba`*madovaana QaaiDllaao dovadUt

Aasaa”. to Sabd AyakUna rajaa dSarqa mhNaalaao, “ ho idvyapuruYaa ! tuka svaagat krtaM. haMvau

Page 10: 2. Bala Kanda - Nagesh Sondenageshsonde.com/images/Bala-Kanda-2.pdf · 2 2 AQyaaya 1 !. inarMtr tp Aaina svaaQyaayaaMtu satt t%pr Aasacao vaalmaIkIMina ivaWaanaaMtu EaoYz AaiSallao

10

10

KMyacao trona tugaoila saovaa k$M?”. tao puruYa mhaNaalaao “ ho rajana\ , tUMvao dovagaNaaMcao yaqaayaaogya

pUjaa paz ya& p`aqa-naa koilalyaana samaaQana paivallao tainnaM hMo, dOvaI Sa>Ina pUNa- AiBaiYa> payasa

p`saadacaoM BairllaoM sauvaNa- pa~a idilalaoM Aasaa. tuka pu~a Aaina Aaraogya p`aPt krnauM idvacaao tsalaao

hao payasap`saad svaIkar kr. payasap`saad tugaolao p%nyaaMina BaxaNa kolyaar yaaogya samayaair

santana p`aPt jaatalaoM”. rajaa dSarqaana ya&puruYaaila p`dixaNaa GaalanauM, namaskar krnauM AaBaar

p`diSa-t hYaa-nandana dovaana idilalaoM tao payasap`saad daird`\yaana p`Baaivat jaailalao manauYyaana Qainak

jaailalao trona svaIkarlaao. naMtr tao ya&puruYa jao trona Aksmaat\ p`gaT jaailalaao to trona ek

xaNaaMtu AMtQaa-na jaalaao.

ya&puruYa kDcaana idvya payasa p`saad $paana p`aPt jaailalyaana ?YyaEauMga ?YaI ApNyaalao

gauru vaisaYz Aaina Anya ?YaIvayaMa-lao AaBaar vya> krnauM dSarqa rajaa Sard ?atUMlao

cand`ikrNaana sava- AakaSa p`kaiSat jaailalao trona AaiSallao AapNyaalao SaaMt sauK samaaQaanaana

Bairllao AapNyaalao rajavaaD\yaaMatu gaolaao. maagaIr AapNyaalao Ant:puraMtu AapNyaalao raNyaaMk

saaMgalao “ya&puruYaana idilalaao hao payasap`saad ga`hNa krnauM kuLacao vaRwIKaatir pu~ap`aPtIk krnauM

dIvacaak jaaya”. rajaana to payasap`saadaacaao AQa- Baaga kaOsalyaok idlaao. ]irlao AQa-

BaagaaMtlyaana ek catuqa- Baaga sauima~o idvanauM ]irlaao catuqa- Baagaacaao prt AQa- AQa- Baaga krnauM ek

AYTma Baaga kOkoyaIk Aaina ek AYTma Baaga prt sauima~ok idlaaoo. tao payasap`saad svaIkarnauM

dSarqaalao raNyaaMk A%yant Aanand samaaQaana jaalaao.

pu~kamaoYTI ya& pUNa- jaalao kIM dova AapNyaalao hivaBaaga vaIkarnauM Aap- AapNyaalao sqaanaak

prtlao. rajaa dSarqa sauwaM ya&sqaanaavayalyaana AapNyaalao raNyaasayat rajaQaanaIk p`sqaana

krtalaao jaalaao.ya&samarMBaak ]pisqat AaiSallao rajao ?YyaEauMga Aaina vaisaYz ?YaIMk namaskar

krnauM AapNyalao rajyaak prt gaolao. mauina ?YyaEauMga dSaraqaalao hataMtlyaana yaaogya sa%kar p`aPt

ktnauM AapNyaalao pi%na SaaMta Aaina rajaa raomapadasayat prtlao. tajao naMtr raja dSarqa

AapNyaalao rajaQaanaIMtu tao sauKaacao xaNaaica Aaturtona pLyat rajya krtalao jaalaao.tao

payasap`saad ga``hNa koilalyaana to sava- raNyaao kaLaMtrana Aigna Aaina saUyaa-trona p`BaavaI gaBa-vait

jaalyaao.

yaaogya samaya AayaloaM kIM tojapuHja idsacao kaOsalyaona dOovaI laxaNaana SaaoBacao, taMbaUsa rMgaacao

daoLo, laMba hat, tambaUsa rMgaacao Aaoz AaiSallao, maRdMgaacao Avaajatrna gaMBaIr Aavaajaacao, sava- [xvaakU

kulaak AanaMd idvacao, sava- jagaak sauK idvacao, EaI ivaYNaUlao p`it$p jaSaoM AaiSallao vaisaYz ?YaIna

saaMigallao trona samast janaaMk sauK idvacaao tsalao - “rmanto savao janaa: gauNaO Aismana\ [it rama:

|” ramaak janma idlaao. ramaak janma idlao naMtr jao trona Aidit [nd`a janma idlao naMtr tojaana

SaaoBataila to trona kaOsalyaa SaaoBacaak laagaila. kOkoyaIna ivaYNaUlao catuqa- AMSa$pana AaiSallao

naMtr rajya saaMBaaLcaao Aasatalaao - “rajya BarNaat\” ikMvaa “ibaBait- [it” mhNNauM Bart naaMvaacao

pu~ak janma idlaao,. sauima~ona rajyaa Kaaitr Qana haDcaoo - “laxmaI saMpnnaao |” ikMvaa “laxmaI Asya

AsIit |” mhNNauM laxmaNaak Aaina sava- Sa~UMlaao ivanaaSa krcaao Aasaa - “Sa~Una\ hnta” ikMvaa “ina%ya

Page 11: 2. Bala Kanda - Nagesh Sondenageshsonde.com/images/Bala-Kanda-2.pdf · 2 2 AQyaaya 1 !. inarMtr tp Aaina svaaQyaayaaMtu satt t%pr Aasacao vaalmaIkIMina ivaWaanaaMtu EaoYz AaiSallao

11

11

Sa~uGana” mhNNauM Sa~uGnaak janma idlaao. rajaa dSarqaana, ba`a*maNa gaaor garIbaaMk Anaok trocao dana

Qama- krnauM savaMa-k sauK samaaQaana p`aPt krnauM dIvanauM naamakrNa jaalao naMtr samayanausar ivaMgaD

sava- saMskar samaarMBa pUNa- kolao.

rajaa dSarqaalaao p`qama pu~ rama caorDUvaaMtu svayaMBaU trona mau#ya jaalaao Aaina sava- caorDUMva sava-

vaodivaVa jaaNatalao Aaina SaUr vaIr sava-gauNa saMpnna AasaUna janasaamaanyaaMlao ihticaMtk AaiSallao.

to savMa-aMtu rama maha tojapuHja sa%ya vacanaI Aaina prak`maI, SaaMt, SaItla cand`a trOna inama-la Aaina

savaMa-laao [YT AaiSallaao. tao inaiSca$pana hstI Aaina GaaoD\yaavayar inayaMi~t krcaao, QanauivaVoMtu

inapUNa, mhalgaD\yaaMila saovaa krcaaMtu sada dxa Aasataalaao. lhanapNaapasaUna AiBavaRwIk p``ao%saiht

krcaao laxmaNaalaao ramaalao p`it sada sava-da p`omaBaava Aasatalaao. laxmaI saMpnna laxmaNa ramaalao

ivaSaya saovaaBaavanaona ramaalaao p`ir$pacao trona vaagataiSallaao. ramaak laxmaNaaiSaavaya konnaaMyaI

naId yaonaaiSaillao ikMvaa maaQauraa-na iktlao paOiYTk AasalyaairyaI to jaovaNa $canaaiSallaMo. jaonnaaM

jaonnaaM rama GaaoD\yavar savaar jaavanauM iSakar krcaak vatalaao tonnaaM tonnaaM laxmaNa QanauYya baaNa

Gaovanau tagaolao maagaSaIM vacatalaao. laxmaNaalaao Baava Sa~uGna Baratalaao [YT AasaUna KMya KMya Bart

Aasatalaao qaMya qaMya Sa~uGna Aasataalaao. Bartak sauwaM Sa~uGnaa vayar AapNyaalao p`aNaapoxaa jaast

maaoga Aasatalaao. rajaa dSarqa ho caar BaavaaMlaao AapAapsaaMtlaao maaoga paoLaovanauM ba`*ma p`jaaptIna

dovaaM baraobar sauK samaaQaana AnauBavacao trona sauK samaaQaana AapNyaalao caorDUMvaaM baraobar sauK

samaQaana AnauBavatalaao.

000000

AQy a a y a 3

jaonnaaM AapNyaalao tojasvaI caorDUvaM paoLaovanauM rajaa dSarqa ba`*ma p`japatI trona sauKavalaao

tonnaaM tao tagaolao caar sausvaBaavaI, vagaNaUkIna p`Baaivat kecao rajapu~aaMk vaod Aaina Qanauvao-d ivaVocaoM

iSaxaNa idvacaao ivacaar krt Aasataalao. tonnaaM ek idvasa Aksmaat\ mahatojasvaI mahamauina

ivaSvaaima~a AyaaoQyaoMtu Aayalao. Warpalaana yaovanauM rajaak txaNa saaMgalao kIMM taka BaoTcaak

kuiSak kuLaMtlao gaaQaIpu~a ivaSvaaima~a Aaiyalaao Aasaa. rajaa dSarqaak A%yant AanaMd jaalaao

Aaina AapNyaalao puraoihtak mauKar dvarnauM ivaSvaaima~aalaoM svaagat krcaak sarsaavalaao. p`Kr

tpacao tojaana p`kaiSat jaailalao to ?YaIk Aadr sanmaana svaagat krnauM ek Aasanaa vayar

basayalaoM. ivaSvaaima~aaMina Saas~aSauw Aaina prMprok laagaUna rajaana idilalao AGya- svaIkarnauM

rajyaacao p`jaocaoM, kuLacao saMbaMiQak saaoyayaMa-lao ivaSaya rajaak ivacaarlaoM. rajadrbaaraMtlao visaYzaid

?YaIMk BaoTnau taMgaolao ivaSaya Aasqaa daKyaila.

rajaa dSarqaak maa~a ivaSvaaima~aMina ho trona Aksmaat\ AaiyalaoM paoLaovanauM sauKdanand jaalaao

tiryaI AaScaya- jaalaoM. rajaana mhLLoM – “ho mauinavar BayaMkr, duYkaL Aaiyallao p`doSaaMtu pavaUsa

Page 12: 2. Bala Kanda - Nagesh Sondenageshsonde.com/images/Bala-Kanda-2.pdf · 2 2 AQyaaya 1 !. inarMtr tp Aaina svaaQyaayaaMtu satt t%pr Aasacao vaalmaIkIMina ivaWaanaaMtu EaoYz AaiSallao

12

12

piDllao trona, ikMvaa inapui~akak santana p`aPt jaailalao trona, ikMvaa Qana caaorIk gaoilalao GaraMtu

prt saMp<aI p`aPt jaailalao trona, tumagaolao Aagamanaana Aamagaolao nasanasaaMtu AmaRtaica Qaar iSaMpuDlao

trona AaimaM saudaScayaa-caao AanaMd AnauBavat Aasaaica., dokUna tumakaM svaagat Aasaa. ho ba`*maYao-

tumagaolao ?Na KMvacao trona pUNa- k$M SaktalaoM hoM tumaIM saaMgacaak jaaya. tumagaolaoM Aagamana

AamagaolaoM rajyaak inaiScat$pana raa~aIcao AMQa:karaMtu saUyaa-laao ]dya jailalao trona Eaoya Aaina

Baagya idvacaao p`saMga AasaUna maogaolao jaIvanaacaao saaqa-k xaNa Aasaa. pyalao tugaoila mahit rajaYaI-

mhNNauM Aaina maagaIr p`Kr tpsyaa krnauM tumaIM ba`*maYaI-pd p`aPt koilalyaana tumaIM pUjya Aasaaica.

rajaa dSarqaailaM hIM manaak Aaina kaLjaak spSa- krica maQaur ]~aM AayakUna ?YaI ivaSvaaima~aak

AananMd Aaina saamaaQaana jaalaao.

rajaak ]_oSaUna ivaSvaaima~aMina mhLLoM “ho rajana\, tUMvao ho trona ]laaovacaoM tugaolao EaoYz kuLQamaa-

k Aaina vaisYza tsalao EaoYz gaU$k SaaoBacaoM tsalao yaqaoicat vacana Aasaa. dokUna maogaolao

manaaMtaila [cCa haMvau inaiScant jaavanauM saaMgata. tI [cCa pUNa- krcao idSaona lxya koind`t kr.

qaaoDo kaL pasaUna haMvau laaokklyaaNaa KatIr ek ya& krt Aasaa. puNa daona maayaavaI raxasa to

ya&aMtu ADqaLo haDnauM naaSa krcao kaaya- krt Aasataica. ya& pUNa- jaavanauM pUNaaohuit dIt

Aasatanaa marIca Aaina saUbaahu ho daona BaavaaMina ya&kUMdaMtu r> iSaMpDnauM ya& Apiva~a koilalaao

Aasaa. dokUna to p`doSaaMtlyaana maaka sqaLaMtr krcaoM AavaSyak jaalaoM. maaka taMgaolao vayar k`aoQa

krcaak jaayanaa karNa haMvao ya&acao yama inayamaana baaMidllaao Aaasaa. dokUna tUMvao maogaolaoo ya&acao

rxaNa krcao KaatIr svat:cao idcya saamaqya- Aaina tojaana JaLkuvacao ramaak dI. tao magaolaao ya&

Aaina maogaolaoM rxaNa krtalaao. maogaolao AaEayaaMtu haMvau taka Anaok trona madt k$M Saktalaao,

jaaka laagaUna tao tIna laaokaMtu laaOikk Aaina kIit- p`aPt k$M Saktalaao. ramaalao mauKar to

raxasa ivajaya p`aPt krcaak ASa> AasaUna ramaaka taMgaolao ivanaaSa krcaoM sahja saaQya

AasatalaoM. marNaak tyaar jaailalao to daona raxasaaMk ramaalao baraobar spQaa- kracaak jaavacaoM naa.

dokUna rajaa tuka kaLija krcaoM AnaavaSyak AasaUna raxasaaMlao marNa inaiScat Aasaa mhNNauM

samaja. ramaalao inaja samaqya- havau jaaNataM,, jao trona vaisaYz Aaina haMgaa jaimalao mauinavar

jaaNataica. jar tUM Qama-palana Aaina ho Qat-rovayar SaaSvat kIit- p`aPt karina manaIYaa Qarta tr

ramaak maogaolao svaaQaIna kr”.

ivaSvaaima~aMlaI hIM ]~aM AayakUna rajaa dSarqaaila SauwI vayar jaSaoM kaMya AaGaat jaalaao.

qaaoDo samaya naMtr SauwIk yaovanau tao ivaSvaaima~aak mhNaalaao “ramaalao saaoLa vasa- sauwaM p`aya jaalao

naaM Aaina raxasaaM baraobar taNaoM yauw krcao ho taka Sa@ya jaayat hao ivacaar sauWaM krcaak

jaayanaa. rama AjaUna baalyaavasqaoMtu Aasaa Aaina tao AjaUna rajaQamaMa-Mtu sauwaM Apirica Aasaa. kaoNa

to vaIr raxasa, kaoNaalao vaMSaja to, ksalaao tMagaolaao Aakar Aaina $p, kaoNa taMka rxaNa krt

Aasata. Sa~aUlao balaacao taka &ana naa, Sas~aaM ivaSaya &ana naa ikvaMa yauwa ivaSaya naOpuNya naa.

raxasa kUT yauw krcaaMtu inaYNaat Aasataica Aaina rama AjaUna kUT yauwapasaUna dUr Aasaa.

dokUna ramaak GaovanauM vaccaoM ]icat jaavacaoM naa. maogaolaI saaz vasMa- pUNa- jaailalaIM Aasaaica Aaina

Page 13: 2. Bala Kanda - Nagesh Sondenageshsonde.com/images/Bala-Kanda-2.pdf · 2 2 AQyaaya 1 !. inarMtr tp Aaina svaaQyaayaaMtu satt t%pr Aasacao vaalmaIkIMina ivaWaanaaMtu EaoYz AaiSallao

13

13

ramaalaao janma Anaok ya& koilalyaana jaailalaao Aasaa. maaka maogaolaoo sava- caorDUMvaavayar maaoga Aasaa

puNa rama jyaoYz pu~ AaiSalyaana taka tumaIM GaovanauM vaccaoM yaaogya AasacaoM naa. ramaalao sahvaasaa

iSavaaya haMvau ek xaNa sauwa jaIivat Aasacaao naa. ramaak tumaIM GaovanauM vaccaoM yaaogya AasacaoM naa.

dokUna ramaak maogaolao pasaUna vholyaair maogaolao vayar Anyaaya jaatalaao. ho mauinavar jar tumaI ramaak

GaovanauM vaccaoM inaScaya kolaa tr maaka Aaina maogaolaOM caturMga saOnya Gaovanau yaovacaak Anaumait idvacaak

jaaya. maogaolao svaaQaIna Aaina inayaM~aNaoMtu AxaaOihNaI saOnya Aasaa. maogaolao saOnyaaMtu SaUrvaIr yaaowa

Aasaaica. haMvau svat: yaovanauM tumagaolao ya&aica rxaNa krtaM. to saOnyaaca madtIna haMvau tugaolao

baraobar yaovanauM to raxasaaM baraobar yauw krcaak isaw Aasaa. ho ba`*mana\\, KMyacao trOna ramaak, iMkMvaa

maogaolaoM saOnyaak ikMvaa svat: maaka ho maayaavaI raxasaaMk ivaraoQa krcaoM Sa@ya jaataalaoN? Bagavana\

hoM sava- maaka ivastarana saaMgaaica karNa maaka taMgalaaoo p`itkar krcaasa saulaBa jaatalaoM”.

rajaa dSarqaalaoM hoM p`Snyaak ]<ar$pana ?YaI ivaSvaaima~aaMina saaMgalaoM, “ravaNa naaMvaacaao

raxasa paOla%sya kuLaMtu janmaak Aaiyalaao AasaUna ba`*maana idilalao varak laagaUna tao Anaok

sahcaarI sayat tIna laaokaMtu ]pd`va psarayat Aasata. tao kubaoralaao Baava AasaUna ya&kayaMa-tu

svat: ivaGna haDnaa puNa tagaolao p`ao%saahnaak laagaUna marIca Aaina saubaahu ho daona Baava ya&aaMtu

ivaGna haDtica,”. ?YaI ivaSvaaima~aalaoM ho Sabd AayakUna raja dSarqa mhNaalaao “tagaolao baraobar yauw

krcaak maaka svat: Sa@ya Aasaa. tonnaaM ramaak GaovanauM vaccaMo ik%yaak? ramaalao Aaina maogaolao

vayar ik`pa id`STI dvarcaak jaaya, karNa tumaI karuNya maUit-, Aamagaolao ihticaMtk Aaina dovaalao

trona pUjya Aasaaica. dova danava ganQava- yaxa pxaI ikMvaa sap- jaatIMk to ravaNaalao vayar ivajaya

p`aPt krcaoM Sa@ya jaalaoM naa tonnaaM ya:kiSca manauYaak to kSaIM saaQya jaatalaoM? maogaolaao pu~A

AjaUna baalyaavasqaoMtu Aasaaica Aaina yauwkaOOSalyaaMtu Apiricat Aasaa. dokUna ramaak

tumagaolao baraobar QaaDnauM idvacao maaka mana Asvasqa Aaina QaaDcaoM ASa@ya jaailalaoM Aasaa. iSavaaya

puratnakaLaaMtu saund ]psaund raxasaaMtrona tumagaolao ya&aMtu ivaGna haDcao maarIica Aaina saubaahu

maR%yautrona BayaMkr AasaUna yauwkaOSalyaaMtu iSaixat Aaina inapuNa Aaasaaica. taMgaolao baraobar yauw

krcao KaatIr haMvau maogaolao saOnya GaovanauM yaota Aaina maaka maogaolao pyalao vacanaaMtlyaana mau> krica

kRpa daKaovacaak jaaya”.

rajaa dSarqaana pu~p`omaak laagaUna Baayar pDcao AsaMbaw ho trona AsaMbaw BaaYaNa krcaoM

paoLaovanau ?YaI ivaSvaaima~ak AinayaMi~t kaop Aayalaao. Aaina tagaolao mauK ya&kuNDaNtlao Aaigna

trona laalabaund jaalaoM,,, ya&kuNDaMtu AGya- idlaoM kIM ]zcao kIT jaSao tagaolao daoLyaaMtlyaana kaopacao

iKaNa Baayar pDlao. dSarqaana Sabd dIvanauM prt ifrcaoM paoLaovanauM ?YaI ivaSvaaima~ mhNaalaao

“maogaoila [cCa pUNao krcao AaSvaasana maaka pyalao< dIvanauM Aata Sabd ifryataa to tugaolao

rGaukuLak ASaaoBanaIya jaavanauM Aasaa. jar toM tuka maanya Aasaa tr jao trona haMvau Aayalaao to

trona haMvau prt vataM. tugaolao AaPtbaanQavaaM baraobar tUM saUKaMtu jaIva saaoMpya”. kaoipST jaailalao

ivaSvaaima~alao vaagaNaUkIna sava- Qat-it halacaak laagaila Aaina dova sauWaaM icaMitt jaalao.

Page 14: 2. Bala Kanda - Nagesh Sondenageshsonde.com/images/Bala-Kanda-2.pdf · 2 2 AQyaaya 1 !. inarMtr tp Aaina svaaQyaayaaMtu satt t%pr Aasacao vaalmaIkIMina ivaWaanaaMtu EaoYz AaiSallao

14

14

samast jana icantaga`st jaailalaoM paoLaovanauM \]<ama va>a Aaina dIGa- id`STIcaao vaisaYz mauina

mauKar Aayalaao Aaina rajaa dSarqaak samajavacaak laagalaao, “ho rajana\ [-xvaakU kuLaMtu janmaak

Aaiyalaao t\UM ho Qat-rovayar saaxaat\ Qama-& Aaina AacaaraMtu puNyaSaIla, ik`yaaSaIla mhaNNuM p`#yaat

Aasaa. dokUna tUMvao ho trona ivacar krcao Anauicat jaavanauM Aasaa. tIna laaokaMtu tUM Qanmaa-%maa

mhaNNauM p`isaw Aasaa. dokUna idilalaoM AaSvaasanaaMcao palana krcaoM tugaolaao Qama- Aasaa. AQamaa-caao

AaQaar Gaovacaao ihtacaoM AasacaoM naa. palana krtaM mhaNauM ASvaasana dIvanauM maaigar toM palana naa

krcaoM ho AQama- Aaina AsaMskRt vaagaNaUk AasaUna vaOidkQamaa-caoM ivaprIt Aasaa. dokUna ramaalao

sahvaasaaica Aasqaa saaoDnauM AapNyaana idilalao ASvaasanaacaoM palana krcaoM ]icat Aasaa. ramaak

As~ivaVa p`aPtjaayat ikMvaa naa puNa tagalao jaIvaak jaao pyMa-nt tao ?YaI ivaSvaaima~aMlao sahvaasaaMtu

Aasataa tao pyMa-nt taka raxasaaM kDcaana Apaya naa. iSavaaya ?YaI ivaSvaaima~ saaxaat\ maUit-mant

Qama- AasaUna tao Anaok Sas~aMcaao jaaNakar Aasaa. ivaSvaaima~ ?YaI sava- As~aaMcaao jaaNakar Aasaa

Aaina jaoM tao jaaNanaa toM jagaaMtu AistvaaMtu naa.tagaolaao samaana tIna tIna laaokaMtu naaMica. jaonnaaM

dovaaMk sauWaM tagaolao AsaIma Sa>Icaao Admaasa Gaovacaak jaayanaa tonnaaM KMyacao trona Anya janaaMMk

saaQya jaatalaoM? maogaolao vyaitir> ho jagaaMtu tagaolao ivaSaya kaoNa Anya manauYya hMo saaMgaU

Saktalaaoo? dkUna ramaak taMgaolao baraobarQaDcaaMtu ksalaaoyaI saMkaoca krt naasataanaa inaiScaMt

QaaDcaoM hoMica Eaoyaskr AasatalaoM. ivaSvaaima~ak to raxasaaMlaao sa<Mhar svat: krcaoM sahja saaQya

Aasaa. puNa raamaalao vayar Anauga`h daaKaovacao inaima<aana tagaoila hI maagaNaI Aasaa. AapNyaalao

puraoiht Aaina gau$lao vacana AayakUna dSarqaalao ica<a inayaM~NaoMtu AayalaoM Aaina pUNa- p`sanna manaana

Aaina sahYa- ramaak ivaSvaaima~a baraobar vaccaak Anaumait idila.

vaisaYzalao saaM%vanaaica ]~M Aayakuna samaaQaana paivalao dSarqaana ramaak Aaina laxmaNaak

Aapaovacaak saovakaMk QaaDlaoM. p`vaasa sauKacaao jaavao KatIr pyalaoM Aavaya kaOsalyaona Aaina maagaIr

dSarqaana kvaTaLnauM AaSaIvaa-d idlaao. rajagauru vaisaYzana vaodman~aocCar krt p`vaasa yaSasvaI jaavaUM

mhNNauM p`aqa-naa koila.AKorIk savaMa-ina ivaSvaaima~alao baraobar p`vaasa krcaak rama- laxmaNaaMk

manaaMtlao manaaMtu SauBaocCa idila. ivaSaaima~alao maagaSaIM hataMtu QanaUYya QarnauM camakuvacao, kaomala

SarIr Aaina kaLaoBar kosaaMcao ramaak Aaina ramaalao maagaSaIM laxmaNaana camakuvacaooM paoLaovanauM vaarao

QaUlaI vyaitir> sava- janasamaudayaa sayat vaatavarNa stbQa AaiSallaMo puNacaarI idSaa p`kaiSat

jaailalao. dovaaMina maa~ ho p`saMgaacaoM mah%va jaaNaUna AakaaSaaMtlyaana pavasaacao SaItla jala iSaMpuDlaoM.

fullaaMcaao vaYaa-va kolaao. maRdMga, duMduiBa vaajayalao. SaMK, maRdMgaacao Avaajaana AyaaoQyaa nagarI

dumadumacaak laagaila.

saryaU nadIcao dixaNa tTavayar pavalao kIMM ivaSvaaima~ ?YaIna ramaak tagaola kDcaana bala

Aaina jaast bala p`aPt krcao KatIr ]dak hataMtu GaovanauM vaodman~ana Sai> p`dana koila, jaI p`aPt

jaailalyaana manauYyaak Eama, jvar, ikMavaa SarIracao ivaprIt naId ikMvaa manaacao Aalasya yaovacaoM naa.

raxasaalaoM kDcaana Aksmaat ~asa BaaogacaoM pDcao naa. ho Qat-rovayar ramaalao samaana kaoNaIMyaI tIna

laaokaMtu Aasacao naaMica. ho man~ak laagaUna tugalao samaana bauwI ikMvaa ivaVa, saaOBaagya, , sauivacaar

Page 15: 2. Bala Kanda - Nagesh Sondenageshsonde.com/images/Bala-Kanda-2.pdf · 2 2 AQyaaya 1 !. inarMtr tp Aaina svaaQyaayaaMtu satt t%pr Aasacao vaalmaIkIMina ivaWaanaaMtu EaoYz AaiSallao

15

15

iMkMvaa Aacaarana yaaogya Asalao kaoNaIMyai Aasacao naaMica. thana iMkMvaa BaUk laagaica naa. ho sava-

gauNa tumagaolyaaMtu pyalao pasaUna AasalyaairyaI ho man~ inaYzona Aaina ivanayaana svaIkairlyaaira

Aasaamanya Sai> Aaina toja inaiScat p`aPt jaata. ,ramaana ]dak hataMtu GaovanauM Aaina man~

ivaSvaaima~aMkDcaana svaIkarlao.

ramaana ho p`kar man~ svaIkarnauM iSaYyaapasUna jaoM kaMya ga$k Apoixat Aasata toM sava-

AcaUk AacarNaoMtu haDnauM Sard ?atUMtu inarBa` AakaSaaMtu sahsa` saUyaa- trona p`kaiSat jaalaao. tI

ra~ to daona Aasaamaanya pu~aMina ?YaI ivaSvaaima~alao sahvaasaaMtu saryaU nadIcao tTavayar tRNaana inamaa-

Na koilalao haMtLavayar jaSao kaMya sauKasaavayar inaidlao trona gaaZ naIMd saaoMpyaila. dusaro idvasa

p`at:kala saUya- ]dyaak Aayalao naMtr ivaSvaaima~aMina ramaak saaMgalaoM kIM kaOsalyaa inaiScat$pana

Baagyavaana Aasaa jaaka laagaUna tagaolao tsalaao pu~ itgaolao gaBaMa-tu janmaak Aayalaao. dokUna

“kaOsalyaa saup`jaa rama pUvaa- saMQyaa p`vat-to | ]i<aYz narSaadU-la kt-vyaM dovamaai*nakma\ ||” – kaOsayaolao saupu~a }z, sakaL jaalyaa . manauYyaaMtu isahatrona vaavaurcao ramaa Aata dovakaya- krcaoM

Aasaa. ivaSvaaima~alao ho p`omaana pirpUNa- AaiSallao Sabd AayakUna tao puriYaao<ama jaagaao jaalaao,

snaana krnauM Sauw jaavanauM dovaaMk ]dkacao AQya- dIvanauM gaaya~I man~acao Qyaana krcaak laagalaao.

sava- ivaiQa pUNa- krnauM to daona ivanaySaIla vaIr sahYa- ivaSvaima~alao sanmauK yaovanauM namaskar krnauM

mauKavayalaao p`vaasa krcaak isaw jaalao.

qaaoDo samaya p`vaasa kolao naMtr saryauU nadI Aaina gaMgaa nadI saMgama jaavacao sqaLak yaovanauM

pavalao. qaMya taMka Anaok ?YaI maunaIMlao dSa-na laaBalao jao mahanauBaava Anaok vasa- tp krt

AapNyaalao jaIvana jagat Aasatalao. to savaMa-lao dSa-na jaailalyaana AanaMidt jaailalao rama

laxmaNaaina ivaSvaaima~ ?YaIk ivacaarlaoM - “hoM kaoNaaMlao piva~ AaEama jaavanauM Aasaa ? haMgaa kaoNa

mahanauBa inavaasa krta ? Bagavana\ AamakaM AayakuvacaaMtu [cCa Aaina kutUhla Aasaa”. taMgaolao

]<ar AayakUna ivaSvaaima~ hasat mhNaalao “pUva-kaLaaMtu hoM kaoNaalao AaEama AaiSallaoM toM haMvau tumakaM

saaMgata. manmaqa jaonnaaM SarIr QaarNa krtaiSallaao tonnaaM tao kamadova mhNNauM AaoLKuvacaaMtu

yaotalaao. ek samaya dovaaiddova mahadova AapNyaalao sahkaya-Masayat haMgaa tp krt Aasataana

kamadova AaD Aayalao Aaina iSavaana huMkarana AapNyaalao kaop vya> kolaao Aaina tagaolao itsaro

daoLyaaMtlyaana Baayar Aaiyalao AgnaIk laagaUna kamadovaalao sqaUla SarIr BasmaIBaUt jaalaoM.

kamadovaak sqaUla SarIr AjaUna prt p`aPt jaailalaoM naa Aaina dokUna kamadova Ana=ga mhNNauM

saMbaaoiQat jaavacaak yaota. Aaina jao p`doSaaMtu tagaolao SarIr naaSa pavalao tao pd`oSa A=ga p`doSa

mhNNauM AaoLKuvacaaMtu yaota. hoM AaEama iSavaalaoM AasaUna ho sava- mauina sanyaasaI iSavaalao Ba> jaavanauM

Aasaaica.gaMgaa sarayaUcao saMgama sqaLavayar AaiSallao ho piva~ AaEamaaMtu Aayajaica ra~ inadUna

sakaLI gaMgaa nadI par krcao Aasaa. tajao pyalaoM sakLI snaana, pUjapaz Qyaana QaarNaa krnauM

idvasaacao AQya- inayamaanausaar dIvanauM svat: Sauw piva~ jaavanauM toM AaEamaaMtu p`vaoSa krcaoM Aasaa”.

taMgaolaoM hoM saMBaYaNa AayakUna AaEamaaMtlao to tpsvaI A%yaanaMidt jaalao Aaina ivaSvaaima~aid

janaaMk Qauvacaak ]dak, p`aSana krcaak Sauw jala dIvanau Adaraitqya kolaoM. AadaraitQyaana

Page 16: 2. Bala Kanda - Nagesh Sondenageshsonde.com/images/Bala-Kanda-2.pdf · 2 2 AQyaaya 1 !. inarMtr tp Aaina svaaQyaayaaMtu satt t%pr Aasacao vaalmaIkIMina ivaWaanaaMtu EaoYz AaiSallao

16

16

samaaQaana paivalao ivaSvaaima~ rama laxmNaaMina taMka AaBaar p`siSa-t kolaaoM. qaMya inavaasa krtanaa

ivaSvaaima~aMina rama laxmaNaak Anaok Aa#yaaiyak ina$pNa kolao. jaonnaaM sakaL jaaila tonnaaM rama

laxmaNaaMina ivaSvaaima~aMlao puZakaraMtu p`vaasa krt gaMgaa nadIcao tTtavayar Aayalao. qaMya to

AaEamavaaisanaIM nadI par krcaak ek naava sajja krnauM dvairila. to naavaoMtlyaan a p`vasa krt

jaonnaaM to nadIcao madoM Ayalao tonnaa taiNaM ek ivaica~ Aavaaja Aayaklaao. jaonnaaM to ivaSaya rama

laxmaNaana ivaSvaaima~aMk ivacaarlaoM tonnaaM ?YaIna saaMgalaoM, “ihmaalayaaMtu ba`*madovaana icantna krnauM

ek mahana\ saraovar inamaa-Na koilalaao AasaUna tao maanasa saraovar naaMvaana p`isaw Aasaa. tao saraovar

saryau nadIcaao ]gamasqaana jaavanauM AaiSalyaana tI nadI piva~ mhNNauM maanacaaMtu yaota. hI nadI jaonnaaM

gaMgaanadIMtu imasaLtanaa Asaamaanya Avaaja krta, jaao Avaaja tuima AataM Aayaktaica”.

mauKar sarnauM p`vaasa krtanaa taMka ek BayaMkr ArNya par krcaao Avasar p`aPt jaalaao,

KMya ica~ ivaica~ pxyaaMcao Aaina ihMsak p`aNyaaMcao Avaajaana vaatavarNa dumadumatalaoM. ivaSvaaima~aMina

taMka dovaaMina inamaa-Na koilalao malad Aaina k$Yaa naaMvaacao ho daona p`doSaa ba_la saaMgatanaa [nd`ana

vaR<aasauralaao vaQa kolaao tI A#yaaiyaka ina$pNa koila.jaonnaaM [nd`ak ba`*mah%yaocao papaica daruNa

Avasqaa Baaogaica pDila tonnaaM toM pap dovaaMina maoLnauM QaUvanauM kaDlaoM Aaina jaI ASauwta Aaina BaUk

SarIraMtlyaana Baayar pDlaI tI ho p`doSaaMtu vyaapUna psarila. [nd`alao varak laagaUna tao ASauW

BaUkona vyaaiplaao p`doSa saupIk Aaina saufla jaavanau malad Aaina k$Yaa ho naaMvaana p`isaw jaalao.

hao p`doSa Anaok saMva%sar saupIk Aaina flad`Up AasaUna jana sauK samaaQaanaana saMsaar krtalao.

puNa kaLaMtrana haMgaa p`doSaacaoM $p badlalao. Asaamaanya Sai> AaiSallao ek yaixaNaIlao

gaBaMa-tu marIca naaMvaacaao ek pu~ janmaak Aayalaao jao haMgaa vastvya krnauM Aasatalaao. tao maa~

savMaa-k ~asa dIt naasatanaa taTka naaMvaaica ek duST raxasaI sauwaM janaaMk ]pd`va dIt Aasata.

tI haMgaacaana daona kaosa dUr inavaasa krt AasaUna itgaolaao vaQa krcaoMica janaaMk ~asaaMtlyaana mau>

krcaoM tSaoM Aasaa. to raxasaaI AataM pyMa-t kaoNaaMkyaI naaSa krcaoM saaQya jaailalaoM naa. to duST

s~Ik vaQa krnauM janaaMk maui> idvacaMo hoM yumagalaoM kt-vya jaavanauuM Aasaa. dokUna AamakaM qaMva vaccaoM

Aasaa. tumagalaoo svabalaavayar ivaSvaasa dvarnauM ramaana to ivaSaya inaMta krcao AavaSyak naa.

ivaSvaaima~ailaM ho Sabd AayakUna rama mhNaalaao “yaxa saamaanyat: kimaM Sa>Icao mhNNauM

maanacaaMtu yaotaica Aaina taTka tr s~I Aasaa. tonnaaM itka ho trocao Asaamaanya bala ksaoM p`aPt

jaalaoM ?” ivaSvaaima~ ?Yaina ]<ar$pana ramaak saaMgalaM kIMo ho Asaamaanya bala itka var

maoiLlyaana p`aPt jaailalaoM Aasaa. puratna kaLaMtu saukotu naaMvaacaao ek yaxa AAiSallaa,o, jaao

ina:santana AaiSalyaana taka tpsa\ krnauM ba`*madovaa kDcaana sahsa` hstIlaoM bala AaiSallaI Aaina

saundr $paica taTka hI pui~$pana p`aPt jaaila. kaLaMtrana itgalaoM lagna jamBa naaMcaacao

raxasaalao saund naaMvaacao pUta baaraobar jaalaoM. itgaolaaoica pu~ marIica jaavanau janmaak Aaayalaao.

jaonnaaM saundaila h%yaa Agas%ya ?YaIna koila tonnaaM saUZ bauwIna to ?aYaIk ~asa idvacaak taTka

Aaina marIica QaaMvalao tonnaaM ?YaIna taMka raxasa jaavacaao Saap idlaao. taTkolaOM sandr $p naaSa

jaavanauM ivakRt jaalaoM. Saapana kaoipST jaailalao taTkok laagaUna Aagas%ya maunaIMna vaastvya

Page 17: 2. Bala Kanda - Nagesh Sondenageshsonde.com/images/Bala-Kanda-2.pdf · 2 2 AQyaaya 1 !. inarMtr tp Aaina svaaQyaayaaMtu satt t%pr Aasacao vaalmaIkIMina ivaWaanaaMtu EaoYz AaiSallao

17

17

koilalaao hao saupIk p`doSa naaSa jaalaao. taTka duST, Aaina k`Ur AaiSalyaana itgaolaoM vaQa tUMvao

krcaak jaaya. tugaolao iSavaaya itgaolao ivanaaSa krcao Anya kaoNaIMyaI ho BaUtlaavayar naaMica. tI s~I

AaiSalyaana itgaoila h%yaa inaiSaw mhNNauM maananauM toM kaya- naakarcaoM Ap`Sat jaavanauM Aasaa. karNa

p`jaolaoM rxaNa Aaina pirpalana hoM rajaalaoM AaV kt-vya Aasata. Aaina oM kaaya- Aayaaogya

AasalyaairyaI p`jaocao sauKa KatIr to saMpuSTaMtu haDcaoM AavaSyak Aasata. rajyaacaao Baar ]calacao

rajaak hoM puratna kaLaaMtlyaana idilalaao Qama- jaavanauM Aasaa, karNa itgaolyaaMtu iSaYTacaar

Aist%MaUica naa. AayakuvacaaMtu AayalyaaM kIM puratna kaLaaMtu ivaraocana raxasaaila QaUva manqarok

itgalao saMsaaracao ivaSaya koilalao dUST kmaa- KaatIr naaSa koilalaoM Aasaa. ivaYNaUna sauwaM BaRgau

?YaIlaI pi%na Aaina Sauk`caayaMa-lao Aavayalaao [nd`dovaalao AaiQap%ya naakairlyaana naaSa koilalaao.

taoica trona Anaok Anya mahanauBavaaMina s~Iila h%yaa koilaila Aasaa. dokUna maogaolao Aa&aonausaar tUM

ho AQamaI- k`Ur s~Ilaao naaSa AvaSua kr.

?YaI ivaSvaaima~aMina taTka raxasaI ivaSaya koilalaoM sPST vacana AyakUna inaiCaMt jaailalao

ramaana daonnaI hatana namaskar krnauM mhLLoM “maogalaoo baapyana spST saaMigallaoM trona AapNyaalao

]~aM trona gaurulao SabdaMcaao maana raKUna kma- krcaak jaaya. dokUna ?YaIvaya- ivaSvaaima~aMlao vacana

palana krcaak, gaao ba`a*maNa iht Aaina hao p`doSa raxasaaMlao ]pd`va , BayaaMtlyaana mau> krcaak

haMvau isw Aasaa. maaka AyaaoQyaoMtu Aasatanaaina mhalagD\yaaMlao SabdaMk maana idvacaak

saaMigalyyaana haMtUt ksalaao saMdoh Aasacaao naa”. ho trona AaSvaasana dIvanauM inaiScat manaana

ramaana hataMtu QanauYa Qarlaao Aaina QanauYyaacao daorIna JaMkar krnauM caarI idSona lalakarlaoM.

to JaMkaaracaao inanaad AayakUna taTka raxasaaIlao kaLIja qarqarlaoM Aaina tI kaoipST

jaaila. ramaana jaonnaaM itgaolaoM ivakRt Aaina BayaMkr $p pLayalaoM Aaina laxmaNaak ]_oSaUna

mhLLoM, “pLya laxmaNaa BayaMkr Aaina ivad`Up $pacao Aaina maayaa Sa>Ina ASa@ya Asalao kma-

krcao to raxasaIlaao naaSa KMyacao trona krcaao Aasaa. haMvau itgaolao hat paya kapUna itgaolaoM $p

AjaUna ibaBai%sat krcaao Aasaa. s~I jaatIica AaiSalyaana itgaolaao pUNa- trona naaSa krcaao naa, ,

puNa itgaolaao ]wT svaBaava Aaina kma- krcaatu itka pUNa- trona ASa@ya krcaao Aasaa”. ramaana

laxmaNaak ho trona saaMgat Aastanaa yaMya tI taTka raxasaI kk-Sa Avaaja krt hat paya

AapTayat QaaMvanauM Aayaila. itNaoM yaovacaoM paoLavanauM ivaSvaaima~ ?YaIMina ramaak tUM ivajaya p`aPt kr

mhaNNauM AaSaIvaa-d idlaao. rama laxmaaaMvayar QaUL psaravanauM taMka idga\maUZ krcaao raxasaIna p`ya%na

kolaao,. tonnaaM ramaalao k`aoQaak saImaa naaiSalyaana taNaoM AapNyaalao maayaa Sa>Ina fatraaMcao

pavasaacaao vaYaa-va itgaolao vayar kolaao. fatracao pavaUsa psaravanauM to raxasaIlao hat SarIrapasaUna

kapUna iCanna ivaiCanna kolao. puNa hat kaplyaairyaI ramaalao idSaona vhaoD Avaajaana gaja-na krt

tI QaaMvat Aayaila. tonnaa laxmaNaana itgaolaoM naak Aaina kana kaplao. toM paoLaovanauM tI maayaavaI

raxasaaI AapNyaalaoM $p badlaayat paqaraacaao pavaUsa psarayat haaMgaa qaMya QaaMvacaak laagalaI. toM

paoLaovanaU ?YaI ivaSvaaima~ mhaNaalao, “purao Aata hao KoLa. tugaolaI dyaa daKya ramaa, tI papI

maayaavaaI dusT bauwIica Aaina ya&aMtu ADqaLao haDica AasaUna qaaoDo samaya idlyaair xaNaaMtu prt prt

Page 18: 2. Bala Kanda - Nagesh Sondenageshsonde.com/images/Bala-Kanda-2.pdf · 2 2 AQyaaya 1 !. inarMtr tp Aaina svaaQyaayaaMtu satt t%pr Aasacao vaalmaIkIMina ivaWaanaaMtu EaoYz AaiSallao

18

18

AapNyaaila Sai> vaaZyataila. sauya- AstmaoMtu qaaoDo samayaana Ast jaavacaao Aasaa.tajao pyalaoMica

itkaa naaSa krcaoM AavaSyak Aasaa.,ikMbahunaa kaLaoKanaMtr itgaoila Sai> Asaamaanya rItIna

vaZt AaiSlyaana itka naST krcaoM ASa@ya jaata,laoM”.

ivaSvaaima~aMlao hoM vacana Aayakuna ramaana QanauYya ]calalaao Aaina AapNMyaalao ivaVocao kaOSalya

daKyat ek xaNa AMtQaa-na Aaina ek xaNaaMtu prt fatraMcaao vaYaa-va krcao to raxasaIk

vaxasqaaLavayar naoma QarnauM baaNa maarlaao Aaina tI ivavhLt marNaacao mauKaMtu pDila. it

marNaaonmauK piDlaoM paoLlaovanauM AakaSaaMtu [nd`aid dova va eki~t jaalao Aaina ramaalaoM kaOtuk Aaina

p`SaMsaa krcaak laagalao. to dova ivaSvaaima~ ?YaIk ]_oSaUna mhNaalao Bad`ma\ - ]icat jaalaoM sava- dova

saMtuYT jaailalao Aasaaica. ramaalao p`it AjaUna snaoh daKya karNa rama tumagalaoo kRpaid`STIk pa~

AasaUna Aa&acao yaaogya palana krt Aasata. As~$pana Aist%vaaMtu AaiSalao p`jaaptIlao pu~

kSaSvasaaMk tuima raamaak dIvanauM Anauga`h kra,. to Sai>Saaila Sas~ svaIkarnauM dovakaya-

saMpuSTaMtu haDcaak ytaoica yaaogya Aaina AaiQakarI puruYa Aasaa. `ho trona saaMgaUna dova prt svagaa-k

prtlao.

ivaSvaaima~ ?YaInaIM to ra~ qaMya rabaUna sakaLIM ]zUna svat:ca AaEamaak p`yaaNa krcaoM

inaScaya kolaoM. rama laxmaNaaMina raxasaI taTkolaao naaSa krnauM tao p`doSa ]pd`vaana mau> koilalyaana

toM ArNya kubaoralao caO~rqa ]Vanaatrona SaaoBacaak laagalaoM. taTkolaao naaSa jaailalyaana samaaQaana

paivalaao ivaSvaaima~ ramaalao kayaa-na samaaQaana paivalyaana taMgaolao sava-kaL sauKI Aasacaao AaSaIvaa-d

$pana Qama- cak`, kaL cak`, ivaYNau cak`, [nd`cak`, vaja`cak`, iSavaalaoM i~SaUla, ba`*maas~ Aaina eoiYak,

maaodkI Aaina iSaKrI naaMvaacao daona gada, varuNa dovaalao tIna paSa, naarayaNa idvyaas~ p`aPt krnauM

idlaIM, jao p`aPt jaailalyaana taMgaolao vaca-sva dova ganQava- danava Aaina maanavaaM vayar sada p``sqaipt

jaalaao. yauWaMtu taMka sada sava-da ivajaya AasaUna dovaalaoM rxaNa AasatalaoM.ho trona rama laxmaNa

AsauraMlao baraobar saMGaYa- krcaak sajja jaalao. rama Aaina laxmaNaana A%yaMt nama`tayaona ?YaI

ivaSvaaima~ak namaskar krnauM AaBaar maanalao Aaina ?YaIna Aa&a koilalao trona Aa&ocaoM palana

krtaaM mhNNauM ASvaasana dIvanauM mauKavayalao p`vaasaak isaw jaalao.

Anaok Sas~ p`aPt jaailalyaana ramaana ?YaI ivaSvaaima~ak saaMgala jao trona Sas~ saRjana

krica ivaVa taMka p`aPt krnauM idila to trona to Sas~ ivasaja-na krica ivaVa sauwaM idilalyaana

dovaakM sauwaM ramaak praBaUt krcaMo Sa@ya jaavacaoM naa. ramaalao ho vacana AayakUna to mahatpsvaIna

saaMgalaoM, ramaa hI saRjana krica Aaina ivasaja-na krica ivaVa tuka p`aPt jaailalyaana saMsaaraaMtu

yaSasvaI jaavacao AavaSyak Aasaa.tonnaaM to to Sas~avayar AiBaiYa> AaiSallao dovaaMina ramaak

ivacarlaoM, saaMga ramaa ksaila Aa&a tUM AamakaM idvacaao Aasaa? ramaana AapNyaalao manaaMtu ina%ya

inavaasa krnauM yaaogya samayaair jaonnaaM taka jaaya tonnaaM tagaolao hataMtu to saRjanaSaIla jaavanauM

vaaprcaaMtu yaovacaak isaW jaavanauM Aasacaak saMgalaoM. to As~aacao Sai>sva$p dovaaMina - toica trona

AasataalaoM mhNNauM maanya kolaMo.

Page 19: 2. Bala Kanda - Nagesh Sondenageshsonde.com/images/Bala-Kanda-2.pdf · 2 2 AQyaaya 1 !. inarMtr tp Aaina svaaQyaayaaMtu satt t%pr Aasacao vaalmaIkIMina ivaWaanaaMtu EaoYz AaiSallao

19

19

taTka raxasaIlao kzINa p`doSaaMtlyaana sauK$p Aaiyalyaana mauKavayalaao p``vaasa sauK$p

Aasatalaao mhNNauM paoLaovanauM ramaana jao AaEamaaMtlaao ya& krtanaa raxasa ]pd`va idtaica Aina

KMyaca trona taMka to raxasaaMlaao naaSa krcaoM Aasaa, to AaEamaa ivaSaya saivastr Aayakuvacaak

ivaSvaaima~aMk ivacaarlaoM. ivaSvaaima~aMina saaMgalaoM kIM hao p`doSa prmaa%maa ivaYNaUna sahsa` vasa- yaaoga

balaana tp koilalaao p`doSa jaavanauM Aasaa.to kaLaMtu ivaraocana Asauralaao pu~ balaIna [nd` Aaina

marud\gaNa [%yaaid dovaaMvayar p`Bau%va gaajayat tIna laaokaMtu #yaait maoLiyaila. td naMtr to baila

rajaana vaOidk rIt irvaajaa p`maaNaoM ya& kma- kolaoM/. jaonnaaM ho trona baila rajaana inaQaa-r kolaao

tonnaaM dovagaNaaMina AignaIlao natR%vaaca sakyala ivaYNaUk ho AaEamaaMtu yaovanauM p`aqa-naa koila ikM

balaIraajaalaao ya& pUNa- yaSasvaI par pDcaoM dovaaMlao ihtacaoM kaya- naaiSalyaana to ya&aMtu ivaGna haDcaoM

AvaSya Aasaa. taiNaM mhLLoM k\IMM ya& samaarMBaacao kaLaMtu kaoiNaMyaIM Aaina KMyacaanayaIM

Aayalyaairiya baila rajaa taMka maigallaoM toM dana dIt Aasaa. dokUna ivaYNaUna AapNyaalao maayaa

Sa>Icaao ]pyaaojana krnauM dovaaMlaoM ]<ama rIitna rxaNa krcaak jaaya.

toica vaoLair Aigna tr\ona tojapuMja AaiSallao kaSap maunaI AapNyaaila pi%na Aidit sayat

tp pUNa- krnauM ivaYNaU laagaI yaovanauM ivaYNaUlao p`saadana tagaolaoM M AaEama isawaEama Aaina taNaoM svat:

tagaolao pu~$pana janma Gaovaka mhNNauM p`aqa-naa koila. kasSyap mainaMilaa p`aqa-naa maanya krnauM

ivaYNaUna AaidtIlao gaBaMatu vaamana$pana janma Gaotlaao. Aaina naMtr kaL samaya Aayalao kIM

bailarajaalao ya& samarMBaaMtu vacaUna ApNyaalao tIna pavalaaMina vyaapUna kaDcao ittlaao p``doSa

dana$paana maagalaao. balaI rajaana to maanya kolaoM Aaina vaamanaana AapNyaalao pyalao payaana pRiqavaI,

dusaro pavalaana sava- AakSa vyaapUna kaDlaao. jaonnaaM vaamanaana bailarajaak itsaroM pavaUla KMya

dvarcaoM ,mhNNauM ivacaarlaoM tonnaaM bailarajaana natmastk jaavanauM AapNyaalaoM iSar SarNaagatIca $pana

samaip-t kolaoM. ivaYNaUna itsaroM pavaUla bailarajaalao mastkavayar dvarnauM taka pataLaMtu ZklalaoM.

ho trona samast ivaSva samaip-t jaailalyaana ivaYNaUna pRiqavaI Aaina AakaSaacaoM AiQap%ya [nd`ak

Aaina pataLacaoM AiQap%ya bailarajaak idlaoM.

hoM AaEama pyalaoM ivaYNaUna vaamanaavataraMtu inavaasa koilalaoM, manaavayalaoM Eama naaSa krnaMu qaMya

SaaMtta p`sqaaipt krcao tsalaoM Aasaa. Aaina ivaSvaaima~akM sauwaM ivaYNau ivaSaya Bai> AAiSalyaana

manavayar SaaMtta p`aPt jaailaila Aasaa. qaMya to duST raxasa yaovanauM SaaMt vaatavarNa ivakRt krt

Aasataica. dokUna to raxaasaaMlaao naaSa krcaoM A%yant AavaSayak Aasaa.jaonnaaM rama AainaM

laxmaNa to AaEamaacao idSaona vacat AaiSallao tonnaaM ?YaI ivaSvaima~aMina saaMgalao kIM jao trona hoM

AaEama taMgaolaoM Aasaa to trona toM rama lxmaNaaMlaoM sauwaM Aasaa. maagaIr ivaSvaima~aMina rama AainaM

laxmaNaaMk AaEamaaMtu vholaoM tonnaaM tao mahana\ ?YaI daona naxa~aM madoM punava-saUMtlao cand`a trona

idsalaao. taMka paoLaovanauM qaMya AaiSallao sava- saaQaUMk AtIva AanaMd jaalaao. Aaina AapAapNyaalao

yaaogyato p`maaNaoM ?YaI ivaSvaaima`~, rama AainaM laxmaNaaMila pUjaa krnauM Aadrana svaagat klaoM.

rQau kuLacao to daona saupu~aMina qaaoDo samaya ivaEaaMit GaovanauM naMtr hat jaaoDnauM namaskar krt ?YaIlao

Aa&oica vaaT pLyat ,mhLLoM “mauinaEaoYz tumaI turMt inaiScaMt manaana tumagaolao ya&aaica sarvaat

Page 20: 2. Bala Kanda - Nagesh Sondenageshsonde.com/images/Bala-Kanda-2.pdf · 2 2 AQyaaya 1 !. inarMtr tp Aaina svaaQyaayaaMtu satt t%pr Aasacao vaalmaIkIMina ivaWaanaaMtu EaoYz AaiSallao

20

20

krcaak jaaya, hoM isaWaEama sada isaw Aasata. dokUna tumagaolao Sabd sa%ya mhNNauM isaw jaavaUM”.

ramaalao ho Sabd AayakUna ivaSaaima~ ?YaI AapNyaalaao KNiDt jailalao ya&aica saurvaat krcaoM

inaiScat kolaoM.

dusaro idvasa fantaoDo samayaak rama laxmaNa jaagao jaavanauM nhaMvanauM, saMQyavandna [%yaaid

ina%yakma- pUNa- koilalyaana Sauw, piva~, SaicaBaU-t jaavanauM ya&aica saurvaat krcaak laaigalao ?YaI

ivasaima~aMlao sanmauK yaovanauM namaskar krnauM ]Bao rabalao. ivaSvaaima~ ?YaIlao p`fulla mauK paoLaovanauM

to BaavaaMina yaaogya kaL samaya p`saMga Aaina pirisqatI QyaanaaMtu GaovanauM taMka ivacaarlaMo “to KaMyacao

daona inaSacar raxasa Aasatalaao kaoNaaM pasaUna AamakaM hao ya& pUNa- jaavacao ivaSaya dxatona

Aasacaak jaaya? samaya AnaavaSyak vaayaT jaavaacaao naa”. ramaalao to Savd AayakUna to AaEamaaMtu

inavaasa krnauM AaiSalllao sava- inavaasaI ?YaIinaM AanaNdana taMgaoila p`SaMsaa koila. taNaIM rama

laxmaNaaMk saaMgalao “tumakaM hao ya&samaarMBa sa idvasa ra~ rxaNa krcaao Aasaa. ya& pUNa- jaavacao

pyMa-t ?YaI ivaSvaaima~ maaOna QarNa krcao Aasaaica”. ho maaihtIk laagaUna to daona rajapu~aMina sa

idvasa ra~ tao ya& saurLIt jaavacaak dxatona isaw AaiSallao,. jaonnaa ya&aica pUNaa-huit idvacaao

savvaao idvasa ]jaaDlaao tonnaaM raamaana lxmaNaak ivaSaoYa rItIna jaaga$k Aasacaak saaMgalaoM.

jaSaM jaSaoM ivaSvaaima~aid ?YaIMina man~aocCar krnauM hiva Ap-Na krnauM ya&kuNDaMtlaI Aaigna

p`jvailat koila tSaoM tSaoM caairyaI idSaona to ya&acaao p`Bava jaaNacaak laagalaao. vaatavaraaMtlao duYT

p`vaRi<a KvaLila, Aksmaat\ maoGa Avaaja krta to trona BayaMkr Avaaja AakaSaaMtu dumadumacaak

laagalaao. marIca Aaina saubaahu ho daona maayaavaI raxasa AakaSaaMtu AapNyaalao ica~ivaica~ AakaraMtu

p`gaT jaalao. maoGa tuTUna pavasa piDllao trona AapNyaalao ica~ivaica~ As~aMna fa<ar, maaMsa, r>acaao

pavaUsa Aaina Anya ASauw, Apiva~, p`dUiYat vastUMcaao vaYaa-va ya&kuNDaMtu krcaak laagalao. ya&kuND

p`dUiSat jaailaao paoLaovanauM ramaana AakaSaacao idSaona nadr GaatalaI AanaI qaMya taka to daona raxasa

id`STIk pDlao. taNaoM laxmaNaak ]_oSaUna mhaLLM kIM duva-tna krcao janaaMp`it sahsaa tao vaOr

krnaa. puNa ho AsaMskRt raxaaMlaao p`itkar krcaoM AavaSya Aasaa mhNNauM saaMgat taNaoM AapNyaalao

ek tIxNa baaNa marIcaalao vaxasqaLaavayr maarlaao. to prmaaocca baaNaacao p`Baavaana toa raxasa sahsa`

yaaojanaocao polatDona samaud`aMtu vacaUna pDlaao Aaina SauWbauW ivasarnauM tDfDcaak laagalaao. ramaana

laxmaNaak saaMgalaoM “pLya lax,aNaa ! to raxasaalaao jaIva Gaot naasatanaa maaohaMtu GaalacaI hI maanavaI

Sai>. puNa ho inaGaRNa duracaarI papI ya&aMtu r>ana ivaGna haDcao raxasaaMila h%yaa krcaoMica yaaogya

Aasaa”. ho trona saaMgana ramaana Aagnaoyaas~ana saubaahUlao CatIvayar p`har kolaao, jaaka laagauna to

raxaalaao p`aNa vacaUna tao Qat-rovaya pDlaao.

tdnaMtr ?YaIgaNaaMk samaaQaana idvacao KatIr Anya raxaasaaMlao ivanaaSa vaayau AS~ana pUNa-

kolaao. ho trona raxasaaMlao p`dUYaNa naST jaavanauM vaatavarNa svacC jaailalyaana ya& kaya- pUNa-trona

yaSasvaI jaalaMo. ya& safla jaailalaoM paoLavanauM ?YaI ivaSvaaima~aMina caarI idSaona id`STI ifraovanauM

ya& safla jaailalaoM paoLavanauM ho Sabd ramalaxmanaaMk ]_oSaUna ]cCarlao. “Aayaja haMvau kRtaqa-

jaalaaoM. tumaI gau$k idilalaoM vacana PUNa- koilalaoM AsaUna tumagaolao ipta pyalaao gauru Aaina haMvau dusarao

Page 21: 2. Bala Kanda - Nagesh Sondenageshsonde.com/images/Bala-Kanda-2.pdf · 2 2 AQyaaya 1 !. inarMtr tp Aaina svaaQyaayaaMtu satt t%pr Aasacao vaalmaIkIMina ivaWaanaaMtu EaoYz AaiSallao

21

21

jaavanauM Aasaa. iSSavaaya ho isawaEamaacaoM sauwaM saaqa-k jaalaoM”. ho trona BaaiSat krnauM tao

?YaIEaoYz sanQyaavaMdna kracaak gaolaao. rama lxmaNa sauwaM svat: kRtaqa- maananauM sahYa- Aaina

samaaQaana AnauBavatalao. tao idvasa saaoMpUna ra~ sauWaM saaoMpila Aaina navaao idvasa \jaaDlaao tonnaaM rama

lxmaNaaMina ApNyaalao ina%ya kma- saaoMpvaUna AapNyaalao iSaYya samaudayaatMu baiSallao ?YaI ivaSmaaima~alaao

sanmauK yaovanauM namaskar krnauM [Bao rabalao.

taiNa ?YaIk ivacaarlaoM “Bagavana\ Aaima idilalaoM kaya- pUNa- koilyaana kRtaqa- samajataica. AamakaM

AataM ksalaoM kaya- krcaoM Aasaa ? to AamakMa Aa&a$pana saaMgacaak jaaya”. tonnaaM ivaSvaaima~alao

samaudayaaMtu AaiSalloa ek ?YaIna mauKarsarnauM mhLLoM “maOiqalaIcaao Qama-inaYz rajaa janak ek vhaoD

ya& krcaao AasaUna qaMya Aaima sava- vacat Aasaaica. jar tuima sauwaM Aamagaolao baraobar Aayalyaar

tumakaM janakalao svaaQaIna AaiSallao tao AdBaut QanauYya paoLaovacaoM saaOBaagya AvaSya p`aPt jaatalaMM.

puratna kaLaMtu dovaaMina hao AvaNa-naIya Sa>Icaao Aaina yauwaMtu Asaamanya Gaaor p`tap daKiyalaao

QanauYya janak rajaalao p`iptamahak ya&fla mhNNau svaQaIna jaailalaao. tonnaaMcaana to QanauYyaaica

yaqaa yaaogya Anaok puYp ganQaana pUjaa Aca-naa krcaaMtu yaota. Anaok rajaaMina kutUhlaana ]calacaao

p`ya%na kolaao puNa savaMa- toM Sa@ya jaailalaoM naa.to QanauYyaaica kIit- [tila psairila kIM dova ikMvaa

ganQava- Asaur ikMvaa raxasa hao QanauYya ]calaU Sak naaMica tonnaaM maanava kSaoM ]calaU Saktalao? qaMya

tuka ramaa na kovala tao Ad\Baut QanauYya paoLaovacaak maoLtalaao tr janak rajaana krcaao ya&

paoLaovacaoM saaQya jaatalaoM.

ho trona saMBaaYaNa jaallao naMtr tao mauina EaoYz ivaSvaaima~ana yaaogya p`stave mhNNauM

maanyakrnauN to sava- ?YaI saaQaMUM sayat AaEamaaMtlao dovaaMlao manana, SauBa saMklp icantUna gaMgaa

nadIcao ]<ar, ihmalayaacao idSaona p`vaasa krcaI isawaEamaaica Anaumait Gaotila. p`vaasaaMtu na kovala

AaEamavaasaI saaQau AaiSallao tr qaMyacao samast jana janaaMvar ivaSvaaima~ ?YaIlao maagaSaIM p`vaasa

krt sahBaaga kaavacaak tyaar jaalao. puNa to mauina EaoYzaana taMka tao p`vaasa krcaaMtu p`avaR<a

koilalyaana to sava- prt AaEaamaak prtlao. qaaoDo dUr gaolao naMtr sanQyaasamaya Aaiyalyaana to savaa-

Mina saaona nadIcao tIravayar vaastvya kolaoM. saUya- AstmaoMtu gaolao kIM ?YaI ivaSvaaima~alao sayat rama

laxmaNaaMina sanQyaavandna sava- pUjaapazaid ]pk`ma saaoMpvaUna to ?YaI samaudayaaMtu yaovanauM basalao.

maagaIr kutUhla vaaiZlyaana taMka mauinaEaoYzaMina to to p`doSaaica Aaina qaMyacao rajaaMcao, [-XvaakU vaMSaacao

ivastar KMyacoa trona jaalaao, to kuLacao ivaSaala naaMvaacao rajaana konnaaM ivaSaala naaMvaaMcao nagar

baaMdlaoM Aaina toica vaMSaacaao saumait naaMvaacaao rajaa saVaM to rajyaacaao rajaa Aaasaa hoM sava- saaMgalaoM.

qaMya qaaoDo samaya ivaEaaMit GaovanauM prt imaiqalacaoo janakalao rajyaak p`vaasa krcaao Aasaao.

?YaI ivaSvaaima~ AapNyaalao rajyaaMtu Aayalaa mhNNauM jaonnaaM ivaSaal rajyaacao rajaa saumatIk

samajalaoM tonnaaM tao txaNa ivaSvaaima~akM BaoTcaak Aayalaao. taMgaoila pUjaa krnauM sanmaana dIvanauM

AapUNa kRtaqa-, Anauga`RhIt jaailalaao Aasaa mhNat to savaMa-laao Aadrsa%kar kolaao. tonnaaM tagaoila

id`STI rama laxmaNaa idSaona vacaUna taNaoM ivacaarlaoM,o “ba`*mana\, dovaatrona prk`maI AasaUna,

rajaisaMhatrona caala AaiSallao Aaina vaaGa Aaina vaRYaBaa trona gaMBaIr, kmaLaacao panaa trona icaSaal

Page 22: 2. Bala Kanda - Nagesh Sondenageshsonde.com/images/Bala-Kanda-2.pdf · 2 2 AQyaaya 1 !. inarMtr tp Aaina svaaQyaayaaMtu satt t%pr Aasacao vaalmaIkIMina ivaWaanaaMtu EaoYz AaiSallao

22

22

nao~ AaiSallao, KD\ga QamauYya hataMtu Qairlao, $paMtu AiSvana jauLo Baavaa trona idasacao,

dovalaaokaMtlyaana Aaiyalao trona ho daona yauvak kaoNa Aasaaica, KMyacaana Aayalyaaica, kaoNaalao Aap%ya

jaavanauM Aasaaica? ho daoggaMyaI cand` saUyaa trOna p`Baaivat, $p Aaina SarIraana samasamaana, ho kaoNa

Aasaaica ho duga-ma p`doSaaMtu QanauYa\ baaNa QaarNa krnauM Aasaaica? hoM jaaNacaaMtu haMvau ]%sauk Aaasaa”.

rajaa saumatIlao hoM vacana AayakUna ivaSvaaima`aMina isaw AaEamaaMtlaao vaR<aaMt, AsauraMina idilalaao ~asa

Aaina rama laxmaNaaMina AsauraMlaao koilalaao saMhar, tagaolaao ya& pUNa- jaavacaak idilalaMm sahkaya- sava-

ivastarana saaMgalaoM. hao vaR<aaMt AayakUna sauKd AaScaya- jaailalao to rajaana rama laxmaNaaMana

prMpranausaar yaqaa yaaogya sa%kar krnauM taMgaoila p`SaMsaa koila.sa%kar svaIkarnauM rama laxmaNa

ivaSvaaima`alao sayat ek idvasa qaMya ivaEaama GaovanauM maaigar imaiqaloacao idSaona p`vaasa krcaaMtu

Asayalaao.

00000

AQy a a y a 4

?YaI ivaSvaaima~aMina rama laxmaNaak janak rajaalao imaiqalaa rajaQaanaIk vhrcaaMtu daona

karNa AaiSallao. rama laxmaNaaMk iSava QanauYyaacaM AakYa-Na AasalyaairyaI ivaSvaaima~aMk BaivaYya

kaaLaaMtu GaDcao sava- GadamaaoDIMcaao spST ica~ idsatalaoM. taMka pyalaoMica saaxaa%kaar jaailalaao kiM

ramaalaalaoM janma AkarNa jaailalaao naa. pUNa tagaolao janmaak saaqa-k jaavacaak jaaya AaiSaila

saRjana Sa>I dusaroica kDona Aaasaa. dokUna taagaolaao janma saaqa-k jaavacaak tagaolao janmaak

karNa jaavanauM AaiSaallaoM dovatakaaya-pUNa- javacaak jaaya. toM dovatakaya- pUNa- jaavacaoM Aasalyaar

Anaok GaTanaa GaDcaak jaaya. Anaok GaTnaa GaDcao Aasalyaar raamaalao janmaak pUrk jaavanauM

AaiSallao Sa>Icao imalana jaavacaak jaaya. hoM sava- ivaSvaaima~aaMin AapNyalao tpacao saamqya-na

pLiyalaoM dokuna tagaolaao ivacaar QanauYyaa vayar mhMya tr janak raajalao maanasa pu~I jaanakIvayar

koind`t jaavanauM AaiSallao.

dokUna jaonnaaM SahracaoM vaOBava paoLaovacaak ?YaI samaudaya Aatur AaiSallaoo, ramalaxmaNa to

iSava QanauYyaacao dSa-na Gaovacaak ]%sauk AaiSallao, tonnaaM ?YaI ivaSvaaima~ to Sa>Iica p`tIxaa krt

vaaT pLyat AaiSallao. imaiqalaoica idSaona vacatanaa taMka Sahracao Baayar ek jaINaavasqaoMtu

AaiSalaoM ek AaEama id`STIk pDlaoM. tonnaaM ramaana ?YaI ivasvaaima~aMk ivacaarlaoM kIMM hao vaist

dIsat naasatanaa AaiSaallaao hao AaEama kaoNaaMlaao? ivaSaaima~aMina saaMgalaoM kIM tao AEama pUva-kaLaaMtu

ek mahana\ tpsvaI gaaOtma ?YaIlaao AasaUna to AapNyaaila pi%na Ahlyao baraobar Aasatalao. puNa

ek samaya gaaOtma ?YaIna sanQyaavaMdnaacao inaima<aana AaEamaaMtu naaiSllaoM paoLaovanauM Ahlyao ivaSaya

Page 23: 2. Bala Kanda - Nagesh Sondenageshsonde.com/images/Bala-Kanda-2.pdf · 2 2 AQyaaya 1 !. inarMtr tp Aaina svaaQyaayaaMtu satt t%pr Aasacao vaalmaIkIMina ivaWaanaaMtu EaoYz AaiSallao

23

23

kamaatur jaailalaao [nd`dovaana gaaOtma ?YaIlaoM $p, vaoSa QaarNa krnaMu Ahlyaok saaMgalaoM kIM

kamaaonma<a jaailalao manauYyaak Qama-, naIitma<aa, ?tu kaLacaao xaNa QyaanaaMtu Aasa naa. dokUna haMvau

tugaolao baraobar saMbaMQa dvarcaak Aatur jaailalaaoM Aasaa. [nd`dovaana gaaOtma ?YaIlaoM $p vaoSa QaarNa

koilalao Ahlyaok samajlyaairyaI tI [nd`dovaavak laagaUna AakiSa-t jaailalyaana xaiNak maaohak

laagaUna [nd`alao baraobar saMbaMQa saaQalaao. tdnaMtr itNaoM [nd`dovaak saaMgalaoM “dovaa tugaolao barobar

saMbaMQa jaaoiDlysaana maaka pUNa- sauK samaQaana p`aPt jaailalaoM Aasaa. tiryaI AataM haMgaacaana tuimaM

txaNa prt vaccaoM Eaoyaskr AasatalaoM. Anyaqaa tumaka gaaOtma ?YaIlaao raoYa sahna krcaao

pDtalaao. [nd`ana sauWaM hasat saaMgalao kIM tao sawaM samaaQaana AnauBavat Aasaa, dokUna tUvaoM

saMigallao trona prt vataM/.

jaonnaaM gaaOtma ?YaI ragaavatalaao mhNNaUM BaIvanauM [nd` gaDbaDIna Baayar pDt AaiSallaao tonnaaM

taka gaaOtma ?YaIna AaEamaacao idSaona yaovacaoM idsalaoM. snaana Aaina saMQyaavandna krnauM Sauw Aaina

tpaobalaak laagaUna Aigna samaana jvalant, dova danavaaMpasaUna sauwaM praijat jaavacaak Sa@ya

naaiSallaao gaaotmaak paoLoavanauM [nd`dova stMiBat jaavanau maana sakyala GaalanauM to ?YaIlao sanmauK

]Baao rabalaao. taka tpaobalaacao saamaqyaa-na jaaNavalaoM [nd`ana AapNyaalao $p Aaina vaoSa QaarNa

krnauM AnaOitk vat-NaUk koilalaoM Aasaa Aaina tagaolao taoMDaMtlyaana ho tIxNa SaapSabd Baayar pDlao

- “tUMvao maogaolao $p Aaina vaoSa QaarNa krnauM jaoM duvat-na koilalaoM Aasaa taka laagaUnahaMtu tukaa Saap

idtaM. tugaloa ANDkaoSa txaNa gaLnauM pDtalao”. Saapaacaao p`%yaya turMt id`STIk prlaao Aaina

[nd`alao ANDkaoSa gaLnauM pDlao. tajao naMtr taNaIM p%naI Ahlyaok ]_oSaUna Saap idlaao “tU Anna

]dkaiSaavaaya kovala vaayaUcao AaQaaravayar sahsa` vasa- svat:cao ApraQacao jvaalaoMtu ho p`doSaaMtu jaLt

}r. jaonnaa daSarqaI rama ho duga-ma p`doSaaMtu yaotalaao Aaina taka Aadarana sa%kar krnauM pUjaa

krcaaMtu yaotaila tonnaaM tUM ho SaapaMtlyaana mau> jaataila Aaina tugaolaoM maUL $p prt p`aPt jaavanauM

tU maogaolaagaIM yaotaila”. tdnaMtr tao mahatpsvaI AapNyaalao sahkarIMsayat dUr ihmaalayaaMtu tp

krcaak gaolaao.

puNa [nd` Asvasqa ]rlaao. tao AagnIk maaQyama krnauM dova ganQava- Aaina isaw puruYaaMlao

laagaIM gaolaao Aaina saaMgalaoM “haMvao ?YaI gaaOtmaalao tpaMtu ivaGna haDnauM tagaolao koapak pa~ jaailalaao

Aasaa. puNa to krtanaa ek baroM kma- GaDlyaaM. maogaolao AMDkaoSa piDlyaana haMvau jarI napUMsak

jaalaao Aaina Ahlyaaocaao %yaaga jaalaao tiryaI tagaolao tpaMtu ivaGna Aaiyalyaana toM tp safla jaalaoM

naa. toM dovaaMlao ihtacaoMica Aasataalao. dokUna sava- dovaaMlao daiya%va Aasaa kIM maogalao vaIya- ]%pnna

krica Sai> maaka prt p`aPt jaataila. [nd`aila hI vaInaint AayakUna sava- dovaaMlaao samaudaya

eki~t jaavanau marut\ gaNaaMlao naotR%vaaMtu ek maoYa, maoMZ\yaalao AMDkaoSa kaDnau to [nd`ak idlao.

dokUna ivaSvaaima~Mina ramaak saaMgalao kIM tuka AataM to AaEamaaMtu vacaUna to Ahlyaolao ]war krcaao

Aasaa.raamaana Aaina laxmaNaana to karNaak laagaUna ivaSvaaima~ ?YaIMMlao puZakaraMtu to AaEamaaMru

p`vaoSa kolaao. qaMya taMka tp saamaqyaa-na p`Baaivat jaailaila Asaamaanya s~IlaoM dSa-na jaalaoM, jao s~IlaoM

mauK paoLavacaoM saamaanya maanavaaMk ]raoM dova ikMvaa danavaaMk sawaM Sa@ya naaiSllaoM. to ivadUSaIk

Page 24: 2. Bala Kanda - Nagesh Sondenageshsonde.com/images/Bala-Kanda-2.pdf · 2 2 AQyaaya 1 !. inarMtr tp Aaina svaaQyaayaaMtu satt t%pr Aasacao vaalmaIkIMina ivaWaanaaMtu EaoYz AaiSallao

24

24

prmaa%maana jaSaoM kaMya AapNyaalao AmaaoGa Sa>Ina itka inamaa-Na koilalaoM Aasaa, jao trona QaUMvaracao

madoM p`jvailat jaailaila Aigna idsata, jao trona candalao caarI baajaUna p`kaSaacaoM cak`akar psairlaao

Aasaa, saUyaacao p`BaavaI p`kaSaacaoM valaya ]dkaMtu idsacao trona itgaolaoM $p AaiSallaoM. gaaOtma ?YaIlao

Saapak laagaUna ramaalao vyaitir> Anya kaoNaaMlaoyaI id`STIk toM $p idsacaoM naaiSallaoM,. Saapacaao

AMitma xaNa Aaiyalyaana tI AataM ramaalao id`STIMtu Aaiyail\a Aasaa.

rama laxmaNaaMina to s~Ilao paya Aadrana Qarlao Aaina tINaoM sauwaM gaaOtma ?YaIlao vacanaaMcao

]Dgaasa jaavanauM taMgaolaoM svaagat kolaoM/ Aaina taMagaolao paya QaUvanauM to mahana\ s~Ina taMgaolao Aaitqya

Saas~ao> rItIna pUNa- kola. tMo ramalaxmaNaaMina sahYa- svaIkarlaoM. hoM paoLaovanauM AakaSaaMtu jaimalao

dovaaMina puYpaMcaao pavaUsa paDyalaao. ganQava- Aaina ?YaIMina AanaMd, ]lhaasa vya> krt ]%sava saajarao

kolaaoo. dovaaMina kaOtuk kolaoM.?YaI gaaOtmaana sauWaM Ahlyaocao Sauw piva~ jaavanauM punajaIvan p`aPt

jaailayaana sauK Aaina samaaQana vya> kolaao. ramaak pUjaa paz samap-Na krnauM to ?YaIna

AapNyaalaao tp prt sauru kolaao. rama sauwaM gaaOtma ?YaI kDcaana pUja svaIkarnauM ivaSvaa`ima~

?YaIlao maaga-dSa-naa sakayala imaiqalaocao idSanao p`vaasa krt imaiqalaocao SahraMtu pvaoSa kolaao.

imaiqalaoca raja janakaMina ya&aacaao ivastarana koilaalaI tyaair paoLavanauM ivaSvaaima~aMina samaaQaana

vya> kolaao.

jaonnaaM janak rajaak ivaSvaaima~aMlao Aagamanaaica Kbar samajaila tonnaaM taMka A%yaMt AanaMd

jaalaao Aaina txaNa ApNyaalaao puraoiht SatanaMdak GaovanauM ivaSvaaima~aM mauKaar yaovanauM to ba`*maYaI-laI

pUjaa sa%kar kolaao. ivaSvaaima~aMina janak rajaak imaiqalaocao p`jaoica, Aaina ya& samaarMBaacao p`gait

ivaSaya ivastarana ivacaarlaoM.janak rajaana saaMgalaoM “?YaIEaoYz ! tumagaolao tsalao ba`*maYaI-lao

padspSa- imaiqalaoMtu jaailalyaana maogaolao ya&acaao ]_oSa pUNa- jaatalaa haMtUt itLmaa~ saMSaya Aasacaao

naa. tuimaM ya&aMtu Anaok ?YaI sayat AaiyalaoK paoLaovanauM haMvau svat:k Qaya Aaina kRtaqa-

samajataM”.

tonnaaM rajaa janakaila idSTI rama laxmaNaavayar piDlyaana taNao ivaSvaaima~ ?YaIMk ivacaarlaoM

kIM to daona dova trona prak`maI, hist trona SaaMt DaOlaana calacao, oisaMh Aaina vaRYaBaa trona idsacao,

kmaladlaa trona daoLo AasaUna hataMtu KD\ga,, QanauYya Qairlao, jauLo AiSvana BaavaaMtrona sauMdr yauvak,

svagaMa-tlyaana Aaiyalao dovaaMtrona idsaca kaoNaalao pu~ AasaUna KyMacao karNaak laagaUna p`vaasa krt

Aasaaica? Aamagaolao rajyaaMtu Aaiyalao ho daona ekmaokaM trona idsacao vaIr puruYaaM ivaSaya

Aayakuvacaak haMvau ]%sauk Aasaa”.p`%yau<ar $pana ?YaI ivaSvaima~aMina saaMgalao kIM ho daona yauvak

AayaoQyaocao rajaa dsarqaalao saupu~ AasaUna to tagaolaao ya& AsauraMlaao saMhar krnauM safla jaavacaak

madt Aaina karNaIBaUt jaavanauM Aasaaica. tdnaMtr ivaSaala doSaak BaoT dIvanauM Aaina Ahlyaolaao

]war krnauM imaiqalaoMtu AaiSallaao tao mahana\ iSavaQanauYya paoLaovacaak Aaina tugaolao ya&acaoM vaOBava

paoLaovacaak Aaiyalao Aasaaica.

ivaSvaaima~ana saaMigallao vaR<aant AayakUna gaaOtma Ahlyaaolaao pu~ Satanand ?YaIna dIGa- kaL

pScaa<aapana tp krcao tagaolao Aavayana ho daona yauvakaMlaao yaaogya irtIna sa%kar kolaaovao, vanaaMtlao

Page 25: 2. Bala Kanda - Nagesh Sondenageshsonde.com/images/Bala-Kanda-2.pdf · 2 2 AQyaaya 1 !. inarMtr tp Aaina svaaQyaayaaMtu satt t%pr Aasacao vaalmaIkIMina ivaWaanaaMtu EaoYz AaiSallao

25

25

flafulaana pUjaa koilavao, maogalaoo Aavaya baapyaila prt imalana jaalaoMvao mhaNNauM gad\gad svaraMtu

ivacaarlaoM . ivaSvaaima~aMina taMka saaM%vana krt saaMgalaoM kIM joaM krcaak jaaya tMo sava- koilalaoM

Aasaa.toM AayakUna samaaQaana paivalao Satanand ?YaIna rama laxmaNaaMk svaagat ktnauM AaBaar

vya> klaao. ivaSvaaima~ ?YaIMlao baraobar tuima haMgaa AayalaooM AapNyaalaoM saaOBagya jaavanauM Aasaa

mhaNnaUM kaOtuk kolaoM. AapUNa ?YaI ivaSvaima~aMila yaaogyata jaaNataM. jaoM saamaanya manauYyaaMk Aaina

dovaaMksauwaM krcaoM ASa@ya Aasataa tMo ho mahna\ ?YaIk sahja Sa@ya Aasata. ho ramaa ho

isa`STIMtu tumagaolao [tlao Qanya kaoNaI<yai Aasacao naaMica karNa tumakaM ivaSvaaima~a Asalaao gauru p`aPt

jaailalaao Aasaa.

naMtr Satanand ?YaIna rama laxmaNaaMk ivaSvaaima~ana KMyacao trona xai~yakuLaMtu

gaaQaIpu~$pana janm,a Gaotlaao, ba`*matojaacaoM mah%va jaaNaUna sahsa` vasa- tp krnauM pyalao rajaYaI- mhNNauM

Aaina maaigar ba`*maYaI- mhNNauM maana vaisYz maunaI kDcaana maoLyalaao, jao maanaak Anaumait samast

dovagaNaaMpasaUna maoLaovanauM tIna laaokaMtu pUjya jaalaao, hoM sava- saivastr ina$pNa kolaoM. toM AayakUna

imaiqalaocao rajaa janakana ivaismat jaavanauM Asaamaanya tp bala Aaina gauNaana samaRw AaiSallao

?YaIMlao dSa-naana rama laxmaNaatrona svat: ktR&ta, Qanya Aaina kRtaqa- jaailalaao AnauBava vya>

kolaao.Aaina rama laxmaNaa sayat ya&aMtu sahaBaaga jaavacaak AamaM~Na idlaoM. ho trona AamaM~Na

dIvanauM ?YaI ivSvaaima~aaila Aadr Aaina Ba>Ina p`dixaNaa GaalanauM AapMyaalao puraoihtak mauKar

dvarnauM puna: imaiqalaaok prtlaao.

dusaro idvasa rajaa janakana imaiqalaoca SahraMtu rama laxmaNaa sayat Aaiyalao ?YaI

ivaSvaaima~aMLaao yaqaayaaogya Saas~ao> pwtIna svaagt kolaoM . svaagat svaIkarlao naMtr ivaSvaaima~aMina

rama laxmaNaaMk tao p`isaw iSavaQanauYya daKaaovacaak raja janakak vaInantI koila. rajaana tao

iSavaQanauYya drbaaraaMtu haDcaak saovakaM AadAsa idlaao. rajaa janakanaaMina to QanauYya ivaSayaica

Aa#yaaiyaka saaMgat mhLLoM kIM puratna kaLaMtu jaonnaaM dxa p`jaaptIna ya& koilalaao tonnaaM hivacaao

Baaga iSavaak idilalao naaiSalyaana taNaoM to sava- dovaaMlao iSar to QanauYyaana QaDa pasaUna vaogaLoM

krtalaa mhNNauM saaMiMgallao. hoM AayakUna sava- dovaaMk BaItIna Aaina AaScayaa-na iSavaaila p`aqa-naa

koila. samaaQaana paivallao iSavaana tao QaanauYya to dovaaMk idlaao jaao to dovaaMina Aamagaolao pUva-ja

dovad<aalaoM svaaQIna koilalaao.

janak rajaana saaMgalaoM kIM taka saMntana naa. puNa jaonnaa ek samaya ya&samaarMBaacao

saurvaatIk naaMgar calayatanaa taka Aksmaat\ ek caoilla Qat-roMtlyaana p`aPt jaaila. naaMgarak

laagaUna p`aPt jaailalyaana tI saIta Aaina Qat-roMtlyaana p`aPt jaailalyaana ‘Ayaaoinajaa’ mhNNauM

p`#yaat jaaila. itka haMvao svt:cao QaUvao trona vaaZyalyaaM.itgaolaao janma ivaiSST trona jaailalyaana

tI lagnaacao vayaaica jaailalyaana tao itgaolao KatIr ek SaUr vaIr var SaaoQat AasaUna jaao iSava

QanauYya ]calanauM taka SarsaMQana krnauM itgaolao baraobar ivavaah krcaak yaaogya Aaina SaaoBatalaao.

tajao KatIr taNaoM ek samaarMBaacao Aayaaojana koilalaoM AasaUna too KatIr BaartbaYaMa-tlao samast

rajao rajapu~ imaiqalaa nagarIMtu jaimalao. puNa AataM pya-Mt tao kaoNaaMkyaI halaaovacaaMtu jaalaao naa,,

Page 26: 2. Bala Kanda - Nagesh Sondenageshsonde.com/images/Bala-Kanda-2.pdf · 2 2 AQyaaya 1 !. inarMtr tp Aaina svaaQyaayaaMtu satt t%pr Aasacao vaalmaIkIMina ivaWaanaaMtu EaoYz AaiSallao

26

26

]calacao tr dUr Aasaa. dokUna taMgaolao saaoyarIk maanya jaailaila naa. puNa inaraSa jaavanauM to sava-

rajao rajapu~aMina imaiqalaa nagara vayar Aak`maNa koilalaoM.taka laagaUna haMvau Aaina maogaoila p`jaa

icaMtatur jaailalao Aasaaica. dovaaMila p`aqa-naa koilalyaana taNaIM maaka qaaoDI madt jaailalyaana to sava-

rajao AataM psarlaolao Aasaaica”.

raja janak mauKar saranauM mhNaalao, “ho ba*maYaI- iSava QanauYya dOvaI Sa>Ina sauQaRZ Aasaa.

tao rama laxmaNaaMk haMvau daKyataM/.jar ramaana tao QanauYa ]calanauM QarnauM SarsanQaana kaolao tr haMvau

saItolaao ivavah ramaalao baraobar inaiScat krtaM”. rajaa janakailao ]~M AayakUna ba`*maYaI-

ivaSvaaima`~ana “AvaSya tao QanauYya ramaak daKya,” mhNNauM saaMgalaoM . rajaana ganQapuYpana AalaMik`t

jaailalaao tao QanauYya haDcaak man~\yaaMk saaMgalaoM. jaonnaaM tao QanauYya haDcaaMtu Aayalaao tonnaaM Anaok

janaaMk tao Aaz cak`acao ek vaahnaavayar AaoZnauM haDcao sauwaM okzINa jaayat AaiSallaoM.tiryaI

A%yaMt Eama Gaoitlyaana tao AKoirk saBamaNTpaMtu haDlaao. tonnaaM rajaa janakana namaskar krnauM

ba*maYaI-k saaMgalaoM “haoica Aasaa tao iSava QanauYya jaao Anaok pUva- janak rajaaM kDcaana pUjacaaMtu

Aayalaao. tao kaoMNaaM pasaUnayaI, tao dova danava, gaMQava-, raxasa ikMvaa yaxaaMk ]calacaak Sa@ya jaalaoM naa,

tonnaaM maanavaaMk to kSaoM Sa@ya AasatalaoM? tumakaM Aaina ho rajapu~ rama laxmaNaaMk daKaovacaao

Aasaa. tao QanauYya haMgaa haiDlaao Aasaa. tao rajapu~aMina paoLaovacaoM/o”.

janakrayaalao Sabd AayakUna ?YaI ivaSvaaima~aMinna ramaak saaMgalaMo, “ho raGavaa, pLyaya tao

QanauYya”. Aa&aanausar ramaana to QanauYya idSaona nadr Gaatila Aaina ]zUna vaahnaacao baMd drvaajao

]GaDlao Aaina tao QanauYya paoLovanauM mhLLoM “maaka tao QanauYya spSa- krcaao Aasaa Aaina Sa@ya

jaalyaar tao ]calanauM baaNa laavanauM naoma Gaovacaao Aasaa”. ba`*maYaI- Aaina rajaa janakaMina Anaumait

idila. Aaina ramaana tao QanauYya sahja Aaina sarL ]calalaao Aaina baaNa laavanauM naoma Gaovacao

]_Saana jaonnaaM tao QanauYa vaakyalaao tonnaaM tao QanauYya madoMica BaMga jaalaao. tao QanauYya BaMga jaalaaokIM

AakSaaMtu maoGa gaDgaDlao, vaIja camakila, Qat-rI hadrila Aaina pva-t fuTUna sava- idSaona BayaMkr

Avaaja dumadmacaak laagalaao. ivaSvaaima~ , janak, rama Aaina laxmaNa saaoDlyaar sava- Anya jana

BayaMkr kaolahlaana maUCo-Mtu pDlao. qaaoDo samaya naMtr jaonnaa jana maUCa-vasqaOMtlyaanna Baayar Aayalao

tonnaaM raja janakana SaaMt svarana ivaSvaaima~ ?YaIMk namaskar krnauuM saaMgalaoM “Bagavana\, daSarqaI

ramaalaoM hoM Asaamaanya SaaOya- paoLaovanauM maogaolaoM mana oidga\maUZ jaailalaooM AasaUna iSava QanauYya

]cailalyaana BaMga jaavacaoM hoM ivaSvaasa davarcaoM ASaoM naa. daSarqaI ramaana saIto baraobar ivavaah

koilalyaana itNaoM ek SaUr puruYaalao baraovar ivavaah krica maogaoila [cCa Aayaja safla jaavanauM

Aamagaolaao vaMSa inaiScat kItI-k pavatalaao, haMtUt ikiHct saMSaya Aasacaao naa. makaa ivaSvaasa

Aasaa kIM saIta ramaak aaina ramaak saIta yaaogya pi%na Aaina pit mhNNauM SaaoBatalao. tiryaI

?YaIvayaa-ila Anaumait Aasalyaar imaiqalaocao man~\yaaMk AyaaoQyaok txaNa QaaDnauM rajaa dSarqaak

saaMgatalao kIM rama laxmaNa ho daoggaMyaI EaoYz ?YaIlao sakyala Saur, vaIr, inaYNaat Aaina p`BaavaI

QanauQaa-rI jaailalao Aasaaica. janak rajaaila saUSIla pui~ saIta ramaak Anau$p p%naI mhNNauM

SaaoBataila mhNNauM p`stava dvarcaoM yaaogya AasatalaoM mhNNauM p`stava dvarica maogaoila manaIYaa Aasaa.

Page 27: 2. Bala Kanda - Nagesh Sondenageshsonde.com/images/Bala-Kanda-2.pdf · 2 2 AQyaaya 1 !. inarMtr tp Aaina svaaQyaayaaMtu satt t%pr Aasacao vaalmaIkIMina ivaWaanaaMtu EaoYz AaiSallao

27

27

toM jar raja dSarqaaMk maanya Aasaa tr ivavah samarMBa pUNa- krcao KaatIr rajaa dSarqaaMina

AapNyaalao p%naI,, sagao saaoyaro, pirvaara sayat imaiqalaok yaovacaak AamaM~Na idvacaoM hOMica yaaogya Aaina

Eaoyaskr Aasatala\o”M.

rajaa janakaila hI kLkLIica vaInaint AayakUna ba`*maYaI- ivaSvaaima~aMk sauK samaaQaana

jaalao Aaina taNaIM turnt Anaumait idila. Aaina rajaa janakana man~\yasaMk Aapaovanau AayaoQyaocaao

p`vaasa krcaak Aaina samast vaR<ant rajaak ina$pNa krcaak AadoSa idlaao. rajaa janakalao

man~\yaaMina ek xaNa vaayaT krt naasatanaa AyaaoQyaa nagarIk pavalao. dovaalao drbaaraMtu [nd`ana

SaaoBacao trona SaaoBacao rajaa dSarqaalaoM dSa-na AyaaoQyaocao raja drbaaraMtu GaotlaoM. p`vaasaacaao xaINa pUNa-

trona ]trlaao kIM taNaIM rajaak janak kuLaMtalao imaiqalaocao naroSaaila SauBaocCa AayaaoQyaocao naroSaak

dIvanauM rajaalaoM oMsaaO#ya Aaina rajyaaica AibavaRiw icaMtUna ?YaI ivaSvaaima~aMlao AnaumatIna QaaDnauM

idilalaao saMdoSa samaip-t kolaao. janak kuLaMtalao imaiqalaocao naroSaaila rajapu~Ilaao ivavaah rajapu~Ilaao

ivavaah taMgaolao svaaQaIna AaiSallao AlaaOikk p`BaavaI Aaina idvya iSavaQanauYya ]calacao SaUr vaIr

puruYaabaraobar jaavacaak jaaya rajaa janakaila [cCa Aasaa hoM sava-Eaut Aasaa mhMNNauM saaMgaUna, tao

QanauYya ]calacao KMyacaoyaI rajaak ikMvaa rajapu~ak AjaUna Sa@ya jaailalaoM naa mhNNauM inavaodna kolaoM.

puNa jaonnaaM ?YaI ivaSvaaima~aMina rajaa dSarqaalao daona rajapu~ rama laxmaNaaM sayat imaiqalaoMtu pdap-Na

kolaoM Aaina tao AlaaOikk Aaina Asaamanya QanauYya pLyalaao tonnaaM ivaSvaaima~aMlao AadoSaanausaar tao

idvya iSavaQanauYya sahja ]calalaao Aaina SarsaMQana krtanaa ta Asaamanya QanauYya Bagna jaalaao.

taka laagaUna rajaa janakana AapNyaaila maaogacao QaUva saItolaao ivavaah ramaalao baraobar krica [cCa

vya> krnauM p`stava AamaI GaovaauM Aaiyalao Aasaaica. ho ivavaah saMbaMQaak tumagaoila maanyata Aaina

Anaumait Aasalyaar rajaa janakaila p`it&a pUNa- jaataila haMtUt ikiHcat saMSaya Aasacaao naa.

dokUna tuima savaMa-ina sah kuTumba sahpirvaar sanmaanaIya puraoiht vaisaYz maunaIMlao puZakarana

Aayalyaar daoinnaM raja GaraiNaM A%yant sauK samaaQaana AnauBavatailaM mhNNauM ?YaI ivaSvaaima~aMina

rajaa dSarqaak AASaIvaa-d idilalao Aasaa.

ramaalao SaaOya- p`dSa-naana sauKavalaolaao rajaa dSarqaana ramaana ivavaah jaavacaao saMdoSa AayakUna

hYaa-na AapNyaalao puroihat vaisaYz Aaina vaamadovaaMk ]_oSaUna mhLLoM, “kaOslyaolaao pu~ rama AapNyaalao

Baava Aaina ivaSvaaina~ ?YaIMlao sayat ivadog rajyaaMtu sauKaana AasaUna tagalaoM SaaOyaa-k laagaUna

imaiqalaiQapit rajaa janaka AapNyaaila pui~ saItoka ramaaila p%naI mhNNauM knyaadana krcaI [cCa

daKyalyaa. dokUna jar savaMa-ila saMmait Aasalyaar samaya vaayaT krtnaasatanaa turnt

imaiqalaanagarIk p`vaasa krcaak jaaya”. puraoiht Aaina Anya man~\yaaMina raajaalao ho AaiBap`ayaak

maanyata idila, tonnaaM rajaa mhNaalaao “calaa tr falyaakica p`vaasa sauru kryaaM”.

dusaro idvasa rajaa dSarqaana AapMyaalao man~\yaaMk rajyaacao KjaanyaaMtlyaana lagna samaarMBaak

AavaSyak Aasaica Qana, r%na vaja` maaNakana sajaiyalao AaBarNa, jaD javaihr, Anaok Qana saMp<aI

GaovanauM pyalao imaiqalaok QaaDak AadoSa idlaao. maaigar AapNyaalaoM kuTumba, sagao saaoyaro, ima~ pirvaar,

kuLacao puraoiht, dbaaraMtla main~-sardar Aaina caturMga saOnya GaovanauM rajaa dSarqa imaiqalaa naagarIcao

Page 28: 2. Bala Kanda - Nagesh Sondenageshsonde.com/images/Bala-Kanda-2.pdf · 2 2 AQyaaya 1 !. inarMtr tp Aaina svaaQyaayaaMtu satt t%pr Aasacao vaalmaIkIMina ivaWaanaaMtu EaoYz AaiSallao

28

28

Baayar AapNyaalaoM zaNya sqaapyalaoM. rajaalao Aagamanaaica pUva- saUcanaa maoiLlyaana A%yaanaMidt rajaa

janakana svagataica sava- tyaair koilaila.

dSarqaak ]_oSaUna mhLLoM, “ho rGaukulaacao EaoYz rajana\ tumaka haid-k svaagat Aasaa. ?YaI

vaisaYzaMina AapNyaalao ?YaI samaudaya GaovanauM yaovacaoM hoM [nd`ana dovagaNaaM sayat Aaiyalao trona Aasaa.

ho rajana\ [@SvaakUlao kuLaMtu janma Gaoitlyaana tui,ma ho Qat-rovayar [nd`atrona rajya krt Aasaaica.

?YaI vaisaYzaMina AapNyaalao ?YaI samaudaya GaovanauM yaovacaoM hoM [nd`ana dovagaNaaM sayat Aaiyalao trona

jaalaoM. to savaMaina Aaiyalyaana maogaolao manaavayar EawocaoM ?Na vaaZlaoM Aaina maogaolao kuLacao

Baagyaaodyaak vaaT krnauM idilalaI Aasaa. tumagaolao pu~ rama laxmaNaaMila BaooT jaavacaak tuimaM AavaSya

Aasatalao. ramaa tsalao SaUr, vaIr, prk`maI puruYaalao baraobar saMbaMQa baaMdUna AamagaolaoM kuL samaQaana

Aaina AiBamaana AanauBavata. dokUna ?YaI ga$Mlao doKroKI sakyala vaodSaa~aanausaar tIna caar

idvasa calacao ho ivavaah samaarMBaaica saurvaat tumagaolao hataMtlyaana jaavacaoMica yaaogya Aasaa”.

M aaigar ?YaI ivaSvaaima~aMk mauKar dvarnauM rama laxmaNaaMina ipta dSarqaalao paya spSa- krnauM

namaskar kolaao. `AapNyaalao SaUr pu~aaMk paoLaovanauM rajaa` dSarqaalaoM kaLIja samaaQaanaana fullaoM.

?YaI ivaSvaaima~aMk mauKar dvarnauM rama laxmaNaaMina ipta dSarqaalao paya spSa- krnauM namaskar

kolaao. jaimalao sava- ?iYaogaNa AapsaaMtu AanaMdana saMBaaYaN krtaalao jaalao.rajaa janakaMlaoM hM vacana

AayakUna rajaa dSarqaana mhLLoM “idtlyaaMlao mah%va Gaotlyaalao poxaa jaast Aasata mhNNauM

AayaklyaaM. tumaIM Qama- jaNatalao AaiSalyana, janak rajaa tumaIM jao saaMgataica toMica krcaoM Eaoyaskr

AasatalaoM”. rajaa janak sauwaM pavaNyaaMila vaovasqaa saurLIt Aaina samaaQaanakark jaailaila

paoLaovanauM AapNyaalao rajaBavanaaMtu prtlaao.

dusaro idvasa sakaLIM ivavah samaarMBa vaod Saas~anausar jaavacaak sava- tyaair jaailaila

paoLaovanauM ?YaIMkDcaana Saas~ao> kma- kraovanauM SatanaMd ?YaIMk mhaNaalaao “magoaolaao Baava kuSaQvaja

Qaaima-k bauwIcaao AasaUna [-xaumait nadI tIravayar AaiSallao saaMkaSya naaMvaaMcao puNya nagarIMtu

inavaaisat Aasaa. taaNao ho ivavaah samaarMBaatu sahBaaga jaavacaak jaaya mhNNaUM maogaoila [cCa

Aasaa”. rajaaila hI [cCa AayakUna SatanaMd ?YaIna yaaogya tao AadoSa saovakaMk idlaao.

kuSaQvajaak samaacar AayakUna AanaMd jaalaao Aaina tao t%xaNa imaiqalaok yaovanau pavalaao.maaigar

ek dusayaMa-lao xaoma samaacaar ivacaarnauM jaalao nantr Aadaraiqa%yaana [-xvaakU vaMSaacao mahana\ rajaa

dSarqaaid AaPt saMbaMiQakaMk GaovanauM yaovacaak QaaDlaoM. saudamana man~Ina rajaa dSarqaalao sanmauK

vacaUna rajaak Aaina ?YaI vaisYzaMk yaqaa yaaogya Aadr sanmaana dIvanauM imaiqalao janak raajaalao

drbaaraaMtu yaovacaak AamaM~Na idlaoM.

rajaa dSarqa vaisaYz maunaIMlao sayat janak rajaalao drbaaraMtu Aayalao. qaMya imaiqalaocaao rajaalao

AaPt baanQava, ?YaIgaNa main~ [%yaaid gaNya puruYa baiSallao idsalao. to savaMak- paoLavanauM [xaakU

vaMSaacao maaga-dSak-k Aaina puraoiht jaavanauM AaiSallao ?YaIo EaoYz vaisaYzaMina jaimalao samaudayaak [-

xvaakU vaMSaacaao saivastr vaR<ant inavaodna krt saaMgalaoM, “ [xbaakU vaMSa ba`*ma p`jaaptI pasaUna

saurvaat jaavanauM AayaaoQyaoMtu rajya sqaaipt kolaoM. ho vaMSaaMtu pRqau, i~SaMkU,, yauvanaaSvaa, mamQaata, Bart,

Page 29: 2. Bala Kanda - Nagesh Sondenageshsonde.com/images/Bala-Kanda-2.pdf · 2 2 AQyaaya 1 !. inarMtr tp Aaina svaaQyaayaaMtu satt t%pr Aasacao vaalmaIkIMina ivaWaanaaMtu EaoYz AaiSallao

29

29

Aisat, sagar, idlaIp, BagaIrqa, AMbarIYa, naaBaaga, Aja [%yaaid ekapoxaaM ek mahaana\, AitrqaI

maharqaI, SaUr-vaIr rajao janmaak Aaiyalao Aasaaica.toica [-xvaaku kuLaaMtu dSarqa janmaak Aiyalaao

AasaUna rama Aaina laxmaNa tagalaoo saupu~ jaavanauM Aasaaica. dokUna ho rajana\ [-xvaakU vaMSa prMpra

SauW, prma piva~, Qaima-k AasaUna sa%yavacanaI mhNNauM naamaaMikt Aasaaica. rama laxmaNa to kuLak

Anau$p AaiSalyaana tumagaolaoM knyaar%na saIto baraobar ivavaah jaavacaak yaaogya Aasaaica”.

ho trona ?YaI vaisYzaMina [xbaakU vaMSaacaao vaR<aant saivastr saaMigallao naMtr rajaa janakaMina

hat jaaoDnauM namaskar krt mhLLoM “ho ba`*mana\, jaao manauYya ]<ama kuLaMtu janmaak Aaiyallaao

Aasaa ta\ka AapNyaalao kuLacaao vaR<aantana AiBamaanaana ina$pNa krcaak jaaya. Aaina ho trona

AapNyaalao kuLaMtlao QaUvaok ivavaah$pana knyaadana krcaaMtu yaota.puratna kaLaaMtu inaima naaMvaacaao

ek mahana\ Qamaa-%maa Aaina saai%vak, tIna laaokaMtu #yaait maoLiyalaao rajaa AaiSallaao.tagaolaao pu~

imaiqa Aaina naatU janak mhNnau naaMvaana p`#yaat jaalao. to kuLaMtu )sva-raomaa Aaina taka haMvau

janak Aaina maogalaao lhana Baavau kuSaQvaja janmaak Aaiyalao Aasaaica. maogaolao baapyana maaka

rajyaavayar basaaovanauM AapUNa svat: vaanap`sqaaEamaaMtu gaoilalaao Aasaa.maogaoloao Aavaya baapyalao svaga-vaasa

jaalao naMtr haMvau ho rajyaacaao Aaina maogaolaao Baavaalaao saaMBaaL krt Aasaa.

mauKarsarnauM rajaa janak mhNaalaao “tajao naMtr saaMkaSya doSaaMtlao rajaa sauQanvaana

maogaolaagaIM yaovanauM AapNyaaka ho iSava QanauYya Aaina saItok tagaolao svaaQaIna krcaak Aaga`h

Qarcaak laagalaao. haMvao nakar idilalyaana to kaoipYT rajaana maogaolao ivaruw yauw kolaoM Aaina to

yauwaMtu tao marNa pavalaao. tonnaaMcaana to rajyaavayar magaolaao Baava kuSaQvaja rajya krt Aasaa.

magaolao pu~I saIta ramaak Aaina maogaolao Baavaaila pu~I ]ima-laa laxmaNaak vaQau$pana knyaadana krica

p``bala [cCa Aamagaolao manaaMtu Aasaa. dokUna ho ba`*maYao- haMvau i~vaar Aaga`h QartaM kIM maogaoila QaUva

saIta jaI vaIr [tlaoica nhaMya tr dovaI trona sauMdr Aasaa Aaina ]ima-laa sauwa jaI toica trona

SaaoBata taMka rama laxmaNaaMk vaQaU$pana [-xvaakU kuLaNtu svaIkar krcaak jaaya. ho dSarqa

rajana\, Aayaja maaGa naxa~ Aasaa, itsarao idvasa saaoMplaaokIM falgauna naxa~ yaota naMtr ]<ar

falgauna naxa~ Aaiyalyaana lagnaacaao SauBa mauhut- mhNNauM maanacaaMtu yaota jaonnaaM gaaodana [%yaaid dIvanauM

rama laxmaNaalaoM SauBa jaIvana icaMtna kryaot”.

rajaa janakanaM ivastarana saaMigallaao hao vaR<aant AayakUna ?YaI ivaSvaaima~ Aaina

vaisaYzaaMina mhLLoM “[-xvaakU Aaina ivadoh ho daoinnaM kuLM inaiScat Ap`maoya AasaUna taMka tulanaa

naa. rama laxmaNa Aaina saIta ]ima-laa ho kuLak laagaUna Aanau$p Aasaaica [tlaoMica nhMya tr

saaOMdyaa-na sauwa ekmaokaMk Anau$p Aasaaica.puna: rajaa kuSaQvaja haMgaa ]pisqat Aasaa, dokUna

tagaolao Anya daona pu~IMlao sauwaM Bart Sa~uGnaaMk knyaadaana jaavaUM mhNNauM Aamagaoila saUcanaa Aasaa.,

taka laagaUna tumagalaoo ho daona EaoYz Aaina p`#yaat vaMSa ekmaokaMk Qama-kaya- krcaaMtu pUrk

jaavaUM”. ?YaI ivaSvaaima~aMlao vacana Aaina ?YaI vaisaYzaMlao mat AayakUna rajaa janak hat jaaoDnauM

mhNaalaao “tumagaolao saUcanaona Aamagaolao daona kuL eki~t yaovacao AamakaM maanya Aasaa. iVaaya

Page 30: 2. Bala Kanda - Nagesh Sondenageshsonde.com/images/Bala-Kanda-2.pdf · 2 2 AQyaaya 1 !. inarMtr tp Aaina svaaQyaayaaMtu satt t%pr Aasacao vaalmaIkIMina ivaWaanaaMtu EaoYz AaiSallao

30

30

AamagaolaoM kuL Qanya jaalaoM mhNNauM haMvau maanataM,.tSaaIMica jaavaUM. kuSaQvajaaMlao daona QaUMvaalao paiNaga`hNa

Bart Sa~uGnaaMlao baraobar jaavaUM”.

tdnantr rajaa janak AapNyaalao Aasanaa vayalyaana ]zUna ?YaI ivaSvaaima~ Aaina ?YaI

vaisaYzaMlao sanmauK vacaUna mhNaalaao “tumaIM daoggaaMina Aamagaolao p`it ivaSaoYa$pana p`oma daKiyalao

Aasaa. dokUna tumaIMica ho maanaacaoM mau#ya Aasana svaIkarcaak jaaya. jao trona imaiqalaa nagarI

rajaa dSarqaak Aasaa to trona AyaaoQyaa nagarI AamakaM Aasaa. dokUna saMkaoca krcaoM AnaavaSyak

Aasaa,”.rajaa janakaMlao vacana AayakUna rajaa dSarqa mhNaalaao “Anaok Qama-kaya- koilalyaana tuima

daona Baava saulaxaNa Aaina saMskarana SaaoBat Aasaaica. AimaM Aata Aamagaolao ivaEaama inavaasaaMtu

vacat Aasaaica. turnt Aaima Saas~ao> ivaiQa, yama inayamaaMcao AacarNa palana krcaak ]%sauk

AasaUna tI saurvaat krcaal [ccuk Aasaaica”. ho trona jabakrajaaina Anaumait GaovanauM rajaa

dSarqaa ivaSvaaima~ vaisaYz ?YaIMlao sayat ivaEaama inavaasaak prtlaao.

dusaro idvasa sakaLIM ]zUna gaaodana [%yaaid dana Qamaa-Mcao ]pk`ma rajaa dSarqaana hataMtu

GaovanauM AapNyaalao caar pu~asayat catuma-K b`a*ma p`jaaptItrona SaaoBacaak laagalaao.dUr kokya

doSaaMtlyaana kOkoyaIlaao Baava yauQaaijat\ yaovanauM rajaalao AanandaMtu sahBaagaI jaalaao.itsaro idvasa

rajaa dSarqa ?YaI ivaSvaaima~, vaisaYz Aaina AapNyaalao caar pu~aMsayat lagnamaNTpaaMtu pavalaao.

maagaIr vaiSaYz maunaIMina maukar sarnauM varpxaacaao dSarqa AapNyaalao pu~-kuTumba, sagao-saaoyaayaMa-lao baraobar

Aaiyalaao samaacaar rajaa janakalao laagaIM vacaUna idlaao. jaonnaaM daona kuL ivavaah samaarMBaak laagaUna

baaMdcaaMtu yaotaica tonnaaM var Aaina vaQau pxaacao daoggaaMlaoyaI kuLacaao puruYaaqa- safla jaavacaaMtu yaota.

janak rajaa na kovala laaokp`isaw danaI puruYa AaiSallaao tr Saas~aMcao &aana AaiSallaao maha

maoQaavaI mhNNauM p`isaw AaiSallaao. dokUna taNaoM vaisaYz ?YaIMk ]_oSaUna mhLLoM “KMyacaao Warpala

tumagaoila vaaT AaDyatalaao ? kaoNaalao Aa&oica haMgaa p`tIxaa Aasaa ? svat:cao GaraMtu p`vaoSa

krcaak ivacaar ksalaao krcaao ? hoM rajya tumagaolaoMica Aasaa. dokUna manaaMtu ksalaaoiya saMkaoca

dvart naasatanaa tuimaM savaMa-ina inaiScaMt p`vaoSa krcaak jaaya. q ]%sfUt- sfuilaMga psarayacao

Aigna trona caar vaQaU tumaIM yaovaica vaaT pLyat konnaaMcaana tyaar Aasaaica. dokUna samarMBaaica

saurvaat turMt krcaak jaaya. rajaa janakaalao ho trona koilalaoM AamaM~Na svaIkarnauM rajaa dSarqa

ivavaah maNTpacao idSaona sahkuTumba sahpirvaar calacaak laagalaao. tonnaaM janakrajaana jaimalao sava-

?YaIMk ]_osSaUna lagnakaayaa- sarvaat krcaak vaInaint koila.

janak rajaana svaNa-acao AaBarNaana sajaiyalao saItok haDnauM ramaalao mauKar Aignacao laagaIM

rabayalaoM. natr kaOsalyaok Aanand idvacao ramaak ]_oSaUna mhLLoM “[yama\ saItamama sauta sah Qama-

carI tva | p`tIcC ca enaaM Bad`ma\ to paNaIM gaRhNaIYva paiNanaa ||” - hIica tI maogaoila saupui`~ saIta, tugaoila sahQama-caarI, Qar itgaolaao hat AanaI svaIkar kr itka. tumagaolaoM daoggaaMlaoyaI SauBa-klyaaNa

jaavaUM. tI pitva`ta mahaBaagyaSaalaI AasaUna tugaolao saavaLI trona sada Aasataila”. ho trona

hatavayar ]dak saaoDnauM janak raajaana knyaadana kolaoM.tonnaaM AakaSaaMtlyaana dova gaNa Aaina

?YaI samaudaya saaQau saaQau mhNNauM AaSaIvacanaaMcaao GaaoYa kolaao. maMgala vaVaMcaao inanaad vatavarNaaMtu

Page 31: 2. Bala Kanda - Nagesh Sondenageshsonde.com/images/Bala-Kanda-2.pdf · 2 2 AQyaaya 1 !. inarMtr tp Aaina svaaQyaayaaMtu satt t%pr Aasacao vaalmaIkIMina ivaWaanaaMtu EaoYz AaiSallao

31

31

dumadumacaak Aaina AakaSaaMtlyaana puYpvaYTIcaao pavaUsa pDcaak laagalaao. hMo sava- paoLaovanauM hYaao-

lhaasana AanaMidt jaailalaao rajaa janak mhNaalaao “laxmaNaa tugaolao MkuSala jaavaUM. yaao mauKar tuka

knyaadana mhNNauM idvacaaMtu Aaiyalao ]ima-laok svaIkar kr.Bart tugaolaoM kuSala jaavaUM. yaao mauKar

tuka knyaadana mhNNauM idvacaaMtu Aaiyalao maaNDvaIk svaIkar kr. Sa~uGna tugaolaoM kuSala jaavaUM. yaao

mauKar tuka knyaadana mhNNauM idvacaaMtu Aaiyalao EautkItI-k svaIkar kr”. ho trona janakrajaana

knyaadna kolao naMtr dSarqaalao caar pu~aMina AgnaIica p``dixaNaa GaalanauM ivaiQapUva-k sava- Aacaar pUNa-

kolao. vaisaYzaMina Saas~ao> man~aocCar krnauM knyaadana, paiNaga`hNa Aaina ivavaah samaarMBa pUNa-

jalaao mhNNauM GaaoYaNaa koila. ivavaah samaarMBa sfala jaailalaao paoLaaovanauM dovaaMina AakaSaaMtlyaana

puYpvaRiT koila Aaina vaaVvaRndaacao svaraana vaatavarNa dumadumalaoM. taja onaMtr dSarqa AapNyalao caarI

pu~, kuTumba sagao saaoyayaa- sayat ivaEama inavaasaaMtu pavalaao.

?YaI ivaSvaaima~aMina rajaa Aaina rama laxmaNaaMlao saMmatIna dusaro idvasa saUyaao-dya jaavacao

pyalaoM ihma,alayaacao idoSaona p`vaasa krcaoM inaiScat kolaoM. ?YaI ivaSvaaima~aMina gaolao naMtr rajaa

dSarqaana AapNyaala o kuTumba, AaPtbaaMqava Aaina raja drbaar sayat prt AayaoQyaok prt p`vaasa

krcao KaatIr janak rajaaila saMmait Gaotila. janak rajaana AapNtaalao pu~IMk Anaok ]<a,ma

sauvaNaa-laMkar, Qana-saMp<aI, dasa-dasaI Aaina gaao, ASva, hist [%yaaid pSauQana idlao. maagaIr sava-

id`STIk Aasa pyMa-t savaMa-k yaaogya trona inaraop dIvanauM AapNyaala rajaavaaD\yaaMtu prtlaao.

jaonnaaM dSarqa rajaa navao vaQauvar Aaina AaPtbaMaQavaaMk GaovanauM AyaaoQyaaocao idSaona p`vaasa krt

AaiSallaao tonnaa maagaa- vayar Aksmaat\\ pxaIna ikMcaaLcaoM, ivaMga ivaMgaD pSau svaOrBaOr QaaMvacaoM id`STIk

pDlaoM. ho ica~ivaica~ GaTnaa GaDcao paoLaovanauM raja dSarqa icaMitt jaalaao,. dokUna taNaoM vaisaYz

?YaIMk ivacaarlaoM, “ho pSau pxaI idSaaBaUla jaailalao idsataica. ksalao tir mahana\ saMkT,

Anapoixat GaTna Gadica AAaa ASaoM Baasa jaayat Aasaa. ho trona pSau-pi\xa ik%yaak QaaMvat

Aasaaica ? maogaolao mana cala-ibacala, svaOr-baOr jaailalaoM AasaUna kaLIja ik%yaak fDfDt Aasaa

? ?YaI vaisaYzana rajaa dSarqaak saaM%vana krt mhLLoM kIMM pxaIMlaao caI%kar mauKar yaocao

Anapoixat sakMTacao pUva- inadSa-na krta. puNa rajaana icaMta krcaoM nhMya. jaonnaaM ho trona to

]layat Aasataanaa ek BayaMkr vaadL Aaiyalao trona Qat-rI halcaak laagaila.sava- vaRxa maULasakT

]saLUna pDlao. saUya- dIsanaa jaalaao, caarI idSaona kaLaoK psarlaao. BayaMkr vaadL yaovanauM sava- jana,

idSaa, vaatavarNa AdRSya jaalaoM/. vaisaYz Aaina Anya ?YaI samaudaya sauwaM rajaa dSarqaalao Aaina

tagalaoo pirvaara trona idg\maUZ jaavanauM stbQa jaalao.

tdnaMtr Aksmaat\ to gaaoMQaLacao AinaiScat pirisqatIMtu idsacaak BayaMkr, BasmaQaarI,

maaqyaavayar jaTa QaarNa koilalaao, kOlaasa pva-ta trona ABaod, kalaaigna trona Asa(, tojaana

svayaMp`kaiSat, sava- saaQaarNa manaauYyaaMk naa idsacaao, KaMVavayar prSau Aaina hataMtu vaIja trona

JaLkuvacaao QanauYya Qairlaao, i~purair iSavaatrona trona ]g`a` $p QaarNa koilalaao Baaga-va jamadgnaIlaao

pu~ prSaurmaak pLyalaoMM, “ddSa- BaImasaMkaSaM jaTamNDlaQaairNama\ | Baaga-vaM jaamadgnaoyaM raja rajaivamad-nama\ || kOlaasaimava duQa-YMa- kalaaignaimava dussahma\ | jvalantimava tojaaoiBadu-ina-rIxyaM

Page 32: 2. Bala Kanda - Nagesh Sondenageshsonde.com/images/Bala-Kanda-2.pdf · 2 2 AQyaaya 1 !. inarMtr tp Aaina svaaQyaayaaMtu satt t%pr Aasacao vaalmaIkIMina ivaWaanaaMtu EaoYz AaiSallao

32

32

pRqagjanaO: || sknQao caasajya prSauM Qanauiva-Vud\gaNaaopmama\ | p`gaR( Sarmauga`M ca i~purGnaM yaqaa iSavama ||”.

tonnaaM tagaolaoM BayaMkr Aigna trona jvalaMt $p paoLaovanaMu jap tpacao saamaqyaa-na pirpUNa-

AaiSallao vaisaYzaid ?YaI gaNa ek baajaUna maoLnauM AapAapsaaMtu sakyalacao AvaajaaMtu ]laaovacaak

laagalao, kIM AapNyaalao baapyalaao vaQa jaailalyaana kaoipST jaailalao ho mahanauBaavaana pyaslaoM sava-

xai~ya kuLaMcaao naaSa koilalao trona prt naaSa krcaak AayalaakIM iktoM mhNNauM savaaMlao mana Bayaana

~st AaiSallaoM. qaaoDo samaya naMtr vaisaYz Aaina Anya mauina sam,audaya tagaolaagaIM vacaUna rama rama

mhNauM maQaur svaraMtu taka saMbaaoQana kolaoM, “tM dRYT\vaa BaImasaMkaSaM jvalantimava pavakma\ | vaisaYzp`mauKa ivap`a japhaomaprayaNaa: || saMgata maunaya: savao- saMjajalpurqaao imaqa: | kiccat\

iptRvaQaamayaI- xa~M nao%saadiyayyait || pUvMa- xa~vaQaM kR%vaa gatmanyauga-tjvar: | xa~syaao%saaddnaM BaUyaao na Klvasya icakIiYa-tma\ || evamau>\vaaGya-maadaya Baaga-vaM BaImadSa-nama\ | ?Yayaao rama ramaoit maQaurM

vaa@yamaba`uvana\ ||”. vaisaYz ?YaIlao maQaur ]~aMina qaaoDo p`maNaana SaaMt jaavanau to Baaga-va raamaana

daSarqaI ramaak ]_oSaUna mhLoM “ho daSarqaI ramaa iSavaalaao QanaUYya BaMga krnauM tugaolaoM SaaOya- Ad\Baut

Aasaa mhNNauM saaMgacaoM haMvao AayaklyaaM.tao QanauYya tUMvao duBaMga kolaao hoM AicaM%ya AasalyaairyaI haMvao

dusarao ek QanauYya haiDlaao Aasaa. tao maaka jamadgnaIna idilalaao AasaUna tao ]calanaUM SarsaMQaana

krnauM tugaoila Sa>Icaao puravaao dI. jar tao QanauYya ]calanauM SarsamQaana krta tr haMvau tugaolao

baraobar WMW yauw krcaak yaaogya Aasaa mhNNauM Aavhana idtaM”.

prSauramalao to vacana AayakUna dSarqaalaoM mana ivaSadana JaaMklaoM.dOnyaavasqaoMtu gaoilalyaana tao

AapNyaalao daonnaIM hat jaaoDnauM prSauramaaila vaInaint krcaak laagalaao,, “tuimaM Gaaor tp koilalyaana

SaaMt jaailalao ba`a*maNa Aasaaica. dokUna maogaolaao pu~ baalyaavasqaMtu AasaUna jaIvanadana idvacaak pa~

Aasaa. Baaga-va kuLaMtu janma GaovanauM svaaQyaaya, va``tacao sadacarNa krcao AasaUna tuima [nd`ak

Sas~QaarNa krcaao naa mhNNuM p`it&a koilalaI Aasaa. Qama-palana krcaaMtu dxa AaiSalao kaSyap

maunaIk pR%vaIvayalaoM p`Bau%va dIvanau ArNyaaMtu mahond` pva-tavayar tumaI gaoilala Aasaaica. Aamagaolao

kuLacaao sava-naaSa krcaak tumaI AataM ]Vu> jaalyaaica, jar tumaI ramaak jaIvaainaSaI maarlaoM tr

maogaolaoM jaIvana Asa( jaatalaoM”.

jaonnaaM dSarqa rajaana ho trona ivanavaNaI krt AaiSallaao tonnnaaM to idSaona laxya dIt

naasatanaa jamadgnaIlao to p`tapI pu~ana ramaak ]_oSaaUna mhLLoM, “dovaaMlao saMklpak laagaUna dovaaMlao

karaigar ivaSvakmaa-na daona EaoYz Aaina idvya QanauYya inamaa-Na koilalao. taMtUtlaao ek QanauYya

iSavaak i~purasaurak naaSa krcaak idvacaaMtu Aaiyalaao jaao tUvaoM duBaMga koilalaao Aasaa. Aaina dusarao

ivaYNaUk idilalaao hao QanauYya jaao sava- Sa~UMk naaSa krcaao tsalaao AasaUna iSavaak idilalao QanauYyaa

trona Sa>ISaalaI Aasaa. ek samaya ba`*ma p`jaaptIMk jaonnaaM dovaaMina ho daona QanauYyaaMtu KMyacaao

QanauYya jaast Sai>SaalaI Aasaa mhNNauM ivacaairlaoMMM, tonnaaM dovaMila manaIYaa pUNa- krcaak p`jaaptIna

iSava ivaYNaUMtu spQaa- inamaa-Na koilaila.jaonnaaM to daoggaaMnayaI ekmaokaM baraobar Qaaor yauw kolaoM tonnaaM

ivaYNaUna ek huMkarana iSavaalaao QanauYa ina:Sabd Aaina stbQa kolaao. iSavalaao QanauYya stMiBat

Page 33: 2. Bala Kanda - Nagesh Sondenageshsonde.com/images/Bala-Kanda-2.pdf · 2 2 AQyaaya 1 !. inarMtr tp Aaina svaaQyaayaaMtu satt t%pr Aasacao vaalmaIkIMina ivaWaanaaMtu EaoYz AaiSallao

33

33

jaailalaao paoLaovananauM dovaaMina ivaYNaaUica sava- dovaaMtu EaoYz Aasaa mhNNauM maanya kolaoMM. iSavaak kaop

Aaiyalyaana dova Gaabarlao Aaina to daoggaaMkyaI SaaMt jaavanauM pespr maOi~ saaQacaak ivanavaNaI koila.

iSavaana inaSabd, stbQa jaailalaao QanauYya ?YaIMk dIlao jaao AKorIk ivadohacao rajaa janakalao

svaaQaIna krcaaMtu Aayalaao. ivaYNaUna AapNyaalaao QanauYya Baaga-va ?icak ?YaIk idlaao. ?icak

?YaIna maogaolao baapya jamadgnaIk idilalaao,jaao jamadgnaIna Sas~` sanyaasa Gaotlao naMtr AsaMskRt

vaR<aIca kat-vaIya- Ajau-naana maogaolao baapyaila h%yaa koilalyaana jagaBar ifrnauM haMvao xai~ya kuLaaMcaao

naaSa krcaak ]pyaaojanaoMtu haDlaao. xai~ya kuLaaMcaao naaSa jaalao naMtr ivajaya paivalaI sava- BaUMya

kaSyap maunaIk dana dIvanauM haMvau mahond` pva-ta vayar AajaIvana tp krcaak o`sqaana kolaoM. tUvaoM

iSavaQanauYya BaMga koilalaoM AayakUna haMvau txaNa haMga AaiyalaaoM Aasaa. AataM tuka hao ivaYNaUlaao ]<ama

QanauYya ]calanauM SarsaMQaana krcaoM pDtaalaoM. baaNaana AcaUk naoma QarnauM Sa~UMlao Sahr ]Qvasqa kr.

jar tUM yaSavaI jaalaao tr havMau tuka maogaola baraobar yauw krcaak AvakaSa idtaM”.

jamadgnaIlao pu~ prSauramaalao ho gavaana- Bairlao vacana AayakUna Aaina AapNyaalao janmadata

dSarqa rajaa laagaIM AaiSallaoM QyaanaaMtu GaovanauM ramaana Aadrana mhLLoM, “ipotR?NaaMtlyaana mau>

jaavacaak jaoM kaMya tuimaM kolaoM Aaina ipotR?NaaMtlyaana mau> jaailalyaana jaao AanaMd Aaina AiBamaana

tuimaM AnauBavataica, toM AaimaM jaaNataica. puNa AapNyaalao kru-%vaacaao gava- krcaMo ASaaoBanaIya AasaUna

dusaro kaoNaIMyaI QanauYya Qarcaak Asamaqa- Aaina xai~ya Qamaa-k Ayaaogya mhNNau maanacaoM ]icat nhMya.

pLya maogaolaoM toja, QyaanaaMtu Gao maogalaao prak`ma”. ho trona mhNNauM daSraqaI ramaana prSauramaalao

hataMtlyaana ivaYyNaUlaao QanauYya GaovanauM sahja Aaina sarL SarsaaMQaana kolaoM.Aaina ragaana prSauramak

ivacarlaoM “saaMga KMya saaoDUM hao baaNa ? tuima baa`*maNa Aaina pUjya AasaUna ivaSvaaima~ ?YaIM baraobar

tumagaolaoM sa#ya Aasaa,. dokUna haMvau ho baaNaana tumagaolaao p`aNa GaovacaaoM naa, puNa tpaobalaana p`aPt

koilalaI manaa poxaa SaIGa` tIna laaok Ba`maNa krica tumagaoila Asaamaanya tIna laaokMtila p`isaw

Sai> maa~ naYT krtaM. ho vaOYNava QanauYyaacao idvya baaNaak Sa~UMlaao pUNa- trona iovanaaSa krcaoM saamaqya-

AasaUna tumagaolao manaaMtlaao maaoh Aaina gava- naST jaalao iSavaaya Aasacaao naa”.

mahaivaYNaUlao ho daona mahana AvatarI AMSamadlao vaagyauw Aaina baaNa vaOYNava QanauYyaak jaaoDnauM

daSarqaI ramaana naoma Gaovacaak tyaar jaailalaoM paoLaovanauM AakaSaaMtu ba`*madovaak sanmauK dvarnauM dova

yaxa, ?YaI gaNa eki~t jaalao. daSarqaI ramaalao SarIraMtu mahaivaYNaUlao AtulanaIya toja paoLaovanauM

prSaurama idg\maUZ Aaina inavaIya- jaalaao Aaina ramaak ]_oSaUna maRdu SabdaMtu mhNaalaao, “pUva-kaLaMtu

jaonnaaM haMvao xai~yaaMlaao naaSa krnauM p`aPt jaailalaI pRqvaI kaSyap maunaIk dana idilalaI tonnaaM idilalao

vacanaak laagaUna haMvau KMyacaoyaI ek p``doSaaMtu ek ra~` kaDcaao naa mhaNNauM p`it&a koilalaI. dokUna

haMvao tp saamaqyaa-na maogaoila Ba`maNa Sai> p`aPt koilalaI AasaUna tI naaSa krcaMo Anauicat

AasatalaoM. haMvau hoica xaNa mahond` pva-tak prt p`vaasa krtaM. haMvao maogalao tp saamaqyaa-na AP`itma

laaok p`aPt koilalao Aasaa, tI naaSa krnaka, naaSa krnaka.ivalaMba krt naasatanaa saRjana MQaana

koilalaao vaaNa ivasaja-na kr, ivasaja-na kr. vaOYNava QanauYya hataLlaolaoM paoLaovanauM tUgaolao Asaur maQaUk

naaSa koilalaoM Axaya prmaosvar sva$p QyaanaaMtu AayalyaaM. maaka ivaSvaasa basalaa kIMM tUM ivaYNaUlaao

Page 34: 2. Bala Kanda - Nagesh Sondenageshsonde.com/images/Bala-Kanda-2.pdf · 2 2 AQyaaya 1 !. inarMtr tp Aaina svaaQyaayaaMtu satt t%pr Aasacao vaalmaIkIMina ivaWaanaaMtu EaoYz AaiSallao

34

34

AMSa ivanaa Anya kaoiNaMyaI AasaU Sakcaao naa. dokUna tUvaoM SarsaMQaana baaNa saaoDcao ]icatica

AasatalaoM.tugaolao tsalao mahana\ tIna laakaMcaao naaqa AaiSallao puruYaana maaka pravaR<a kolyaar toM

yaogyaica AasatalaoM. tugaolaoM klyaaNa AasaUM. kaoNaIMyaI p`itspQaI- naaMica Asalao tuka Aaina tugaolao

saamaqya- poLaovacaak sava- dova yaxa ?YaIgaNa AakaSaaMtu jaimalao Aasaaica.haMvau prt mahond` pva-tacao

idSaona p`vaasa krtaM”.

Baaga-ava prSauramaalao ho Sabd AayakUna daSarqaI ramaana tao baaNa ivasaja-na kolaao. tonnaa

tIna idSaoMtu Aaina ]pidSaoMtu psairlaao AnQa:kar naaSa jaavanauM AakaSaaMtu eki~t jaailalao dova yaxa

?YaIgaNaaMina ramaalaoM AlaaOikk prak`maacao kaOtuk kolaoM. daSarqaI ramaalaoM p`Bau%va maanya

koilalyaana ramaaila p`dixaNa GaalanauM prSaurama svat:cao maagaa-na gaolao. prSauramaana samaaQaanaana

qaMyacaana gaolao kI SaaMt manaana daSarqaI ramaana tao vaOYNava QanauYya varuNa dovaak hstantr kolaao.

tdnaMtr ?YaI vaisaYzaMk namaskar krnauM baapya dSarqaalaoM mana gaaoMQaLlaolaoM paoLaovanauM ramaana

mhLLoM “Baaga-va prSauRama AapNyaalao idsaona gaoilalaao Aasaa. dokUna AataM Amaagaolao caturMga saOnya

GaovanauM AamakaM AayaoQyaa nagarIocao idSaOna p`vaasa krcao yaaogya AasataalaoM”. ramaalao ho Sabdana

saavaQa jaailalao rajaa dSarqaana ramaak maaogaana AailaMgana idlao Aaina tagaolao inaZLaacaoM cauMbana

GaotlaoM. prSauramaana qaMyacaana prt gaoilalaMo paOLaovanauM rajaak AapNyaalao caorDUMvaalaao punaja-nma jaalaa

Asao idsalaoM Aaina Aa&a dIvanauM saOnya AyaaoQyaaocao idSaona maaga-k`maNa krcaak AadoSa idlaao.

rajaa dSarqa AapNYaalao pu~ Aaina taMgaolao navao vaQaUMk GaovanauM AyaaoQyaocao nagaraMtu p`vaSa krcaao

Aasaa mhNNauM saMdoSa maoiLlyaana naracao sava- maagaa-var ]dak iSaMpUDcaak AayalaoM, daonnaI baajaUna Qvaja

ptako taorNaana sajaaivacaaMtu Aayalao. maRdMga sanayaIcao vaaVaMcao maMjauL Avaajaana vaatavarna

dumadumatalaoM. AyaaoQyaa nagarIcao naagairkaMlao mana AanaMd AnauBavat Aasalyaar nagaraMtlao sauvaaisanaI

hYaao-lhasaana navavaQaUMcao AmaM~Na krcao KatIr hLd kuMku dIvanauM puYpgaucC Aaina savaa-olaMkar

idvacaaka sannaw jaavanauM AaiSallao. jaonnaaM dUrcaana naagairkaMk rajaa dSarqaana pLyalao tonnaMa

tagaolaoM kaLIja AanaMd Aaina AiBamaanaana BarnauM AayalaoM Aainatao AapNyaalao inavasasqaanaaMtu sauK

samaaQaanaana aapNyaalao raNyaaM sayat p`vaoSa kolaao.rajaak caar sauna Aaiyalyaana laaMba idvasaacaI

[cCa pUNa- jaailaila Aaina kaOsalyaa, sauima~a Aaina kaOsalyaok saUnaaMk paoLaovanauM manaaMtu A%yant

Aanand jaavanauM navavaQaUMk GaraMtu AamaMi~t kolaoM/. nava vaQauvaraMina vaodGaaoYa Aaina Qama-Saas~aaMcao

inayamaanausaar prmaa%myaaila pUjaa Aca-naa koila. tdnaMtr mhalgaD\yaaMlaao Aaina gau$Mlaao AaSaIvaa-d

svaIkarnauM Aap AapNyaalao rajamahalaak pavalao. caairyaI BaavaaMina gaRhsqaaEamaaMtu p`vaoSa koilalyaana

to baapyalao laaok klyaaNaacao kayaMa-tu inarMtr Aasqaa dvart sada t%pr Aaina magna Aasatalao.

tonnaaM Aksmaat\ rajaa dSarqaana ek idvasa Bartak ]_oSaUna mhLLoM “tugaolaao maamau

kOkoyaa rajaalaao saupu~ AasaUna tugalao ivavaah samaarMBaacao inaima<aana haMgaa [tlao idvasa AaiSallaao.

AataM tao prt svadoSaak vacat AasaUna AapNyaabaraobar tuka kokoya doSaak vhrcaak [cCa

daKyat Aasaa”. baapyalao ]~M maanya krnauM Bartana Sa~uGnaak baraobar Gaovanau vaicca manaIYaa vya>

Page 35: 2. Bala Kanda - Nagesh Sondenageshsonde.com/images/Bala-Kanda-2.pdf · 2 2 AQyaaya 1 !. inarMtr tp Aaina svaaQyaayaaMtu satt t%pr Aasacao vaalmaIkIMina ivaWaanaaMtu EaoYz AaiSallao

35

35

koila,. naMtr rama laxmaa Aina sava- AavayalaI Anaumait maoLaovanauM AapNyaalao maamaa sayat kOkoya

rajyaak vaccaak tyaar jaalaao.

Bart Sa~uGna kOkoya doSaak gaolao naMtr rama laxmaNaaMina taMgaoila ]NaIva BarnauM kaDcaao

inarMtr p`ya%na krtalao. rajaa dSarqaalaao Aa&anausaar laaok klyaaNaacao kaya saxama rItIna pUNa-

krtalao. AavayaMk sada sauK idvacaaMtu rmatalao. gau$na saaMigallao sava- kayao saaMigallao trona pUNa-

krtalao. ho sava- kaya- koilalyaana na kovala Aavaya baapya tr gaurUjana Aaina nagaraMtlao jana

A%yant sauK samaaQaana AanauBavatalao.ho trona rama saItolao sahvaasaaMtu Anaok kaL

saaoMplaao.ramasaItoila jaaoDI ivaYNau laxmaItrona M p`oma idvasaana\ idvasa vaRiwMgat jaayat SaaoBatalaoM/.

00000

h o tr o n a E a I v alm a IkI in a im a -t AaY a - r am a a y aN a Aa id kavy a a Mtl a o

b a al akaND sam a a Pt ja al a a o.