संकृतम (्ऐिछकम ) (्कोड सं....

28
संèक तम ् (ऐिÍछकम ् ) (कोड सं. 022) एकादशी XI पाɫयĐमः परȣ¢ाǓनदȶशाæच (2020-21) भाçयते åयवहाराǑदषु ĤयुÏयते इǓत भाषा, मानवः èवमनस वɮयमानान ् वचारान ् भावनाः अनुभूǓतं अथ[युÈतैः ÚवǓनभः लखतसɨके तैः अभåयÈतयǓत सा भाषा। भाषा अभĤायĤकटनèय साधनम ्। वèतुतः लोके ɮवयोः मनुçययोः मÚये परèपरम ् अवबोधनाय, भावĒहणाय, भाववǓनमयाय भाषया वना अÛयत ् èपçटतमं सरलतमं साधनं वɮयते। लोके बहåयः भाषाः सिÛत यासु संèक तभाषा अǓतĤाचीनतमा सम ƨा अिèत। संèक तभाषायाम ् एव सिÛत ऋÊयजुèसामाथवा[ःच×वारः वेदाः, श¢ा, åयाकरणं , ǓनǽÈतं , ÏयोǓतषं, छÛदः कãपः चेǓत षडɨगाǓन, चतुद[शवɮयाः, व£ानम ् , आयुवȶदः, योगशाèğादयः ĒÛथाः। अतः संèक तं के वलं भाषा अपतु कÑचन जीवनदश[नम ् इǓत। इयं वɮया (भाषा) भारतीयानां ĤǓतçठाि×मका कामधेनुः समèत£ानĤदाğी,एÈयĤदाğी, धमा[थ[काममो¢Ĥदाğी अिèत। çटेः आǑदतः अɮयावधः यत ् श¢णं £ानव£ानं अिèत तत ् सवɍ अèयां भाषायामेव सिÛनǑहतम ् अिèत। अǓतसूêमभावनां ĤकटǓयतुèपçटȣकतुɍ संèक तं वना नैव अÛयğ वɮयते सामØय[म ्। भारतीयं सव[èवं वæवèय समĒं त××वं अèयां भाषायाम ् अिèत। संèक तभाषावै£ाǓनक××वम ् ऐǓतहासक-वण[ना×मक-तुलना×मकाÚययन-ɮवारा भाषायाः Ĥक तेः वकासो×प×तेः संरचनायाः अÚययनपूव[कं सवȶषां वषयाणां सैƨािÛतकं Ǔनण[यं भाषाव£ानं कØयते। भाषाव£ान-नामकशाèğे शÞदानाम ् उ×पि×तः, वाÈयानां संरचना इ×यादȣनां वषयाणां वचारः Đयते। संèक तवैǑदकवाɨमये बह Ǔन Ǿपाण ĤाÜयÛते येषां Ĥयोगः सàĤǓत भाषायां Ǻæयते। एतèयां लौकक-वैǑदकयोः अÚययनं भाषाव£ानं करोǓत। भाषाव£ानèय सàबÛधः सवȶषां मानवानां भाषाभः सह अिèत। एवं भाषाव£ाने Úवनेः, ÚवǓन-उÍचारणोपयोगनां èवरयÛğमुखिजéवाǑद- अɨगानां Ĥक Ǔत-Ĥ×ययादȣनां, सं£ासव[नाम-Đया-वशेषणादȣनां नामाÉयात-उपसज[नǓनपातानां पदपदाथ[वषयकानां वकारादȣनां वकारमूलककारकाणाम ् अÛयेषां ववधवषयाणाÑच अÚययनं Đयते। संèक तभाषा-वषयक-वणȾ×पि×त-सƨाÛतèय अतीववै£ाǓनकं ǓनǾपणं तं वत[ते। सवा[सां भारतीयभाषाणां संèक तभाषा जननी इǓत कØयते। ǒğवेणीसɨगमे सरèवती नदȣ यथा अÛतलȹना अिèत तथैव सवा[सु भारतीयभाषासु संèक तभाषा अप अÛतलȹना अिèत इǓत सवȶ अɨगीक व[िÛत। वæवèय सवा[सु भाषासु संèक तभाषा Ĥाचीनतमा सवा[सां भाषाणां जननी अिèत भारतदेशः बह भाषी देशोऽिèत अिèमन ् देशे अनेकतायाम ् एकतावध[नी भाषेयं सामािजकसमरसतायै

Upload: others

Post on 29-Jan-2021

0 views

Category:

Documents


0 download

TRANSCRIPT

  • सं कृतम ्(ऐि छकम)् (कोड सं. 022) एकादशी XI

    पा य मः पर ा नदशा च (2020-21)

    भा यते यवहारा दषु यु यते इ त भाषा, मानवः वमन स व यमानान ् वचारान ् भावनाः

    अनभुू त ं च अथयु तैः व न भः ल खतस केतैः च अ भ य तय त सा भाषा। भाषा

    अ भ ाय कटन य साधनम।् व तुतः लोके वयोः मनु ययोः म ये पर परम ् अवबोधनाय,

    भाव हणाय, भाव व नमयाय च भाषया वना न अ यत ् प टतमं सरलतमं च साधनं व यते। लोके

    बह यः भाषाः सि त यास ु सं कृतभाषा अ त ाचीनतमा समृ ा च अि त। सं कृतभाषायाम ् एव

    सि त ऋ यजु सामाथवाःच वारः वेदाः, श ा, याकरणं, न त,ं यो तषं, छ दः क पः चे त

    षड गा न, चतुदश व याः, व ानम,् आयवुदः, योगशा ादयः थाः। अतः सं कृतं केवल ंभाषा न

    अ पतु क चन जीवनदशनम ् इ त। इय ं व या (भाषा) भारतीयानां त ठाि मका कामधेनःु

    सम त ान दा ी,ए य दा ी, धमाथकाममो दा ी च अि त। सृ टेः आ दतः अ याव धः यत ्

    श णं ान व ान ंच अि त तत ्सव अ यां भाषायामेव सि न हतम ्अि त। अ तसू मभावनां

    कट यतुं प ट कतु सं कृतं वना नैव अ य व यते साम यम।् भारतीय ंसव वं व व य सम ं

    त वं च अ यां भाषायाम ्अि त।

    सं कृतभाषावै ा नक वम ् – ऐ तहा सक-वणना मक-तुलना मका ययन- वारा भाषायाः कृतेः

    वकासो प तेः सरंचनायाः अ ययनपूवकं सवषां वषयाणां सै ाि तकं नणयं भाषा व ानं क यते।

    भाषा व ान-नामकशा े श दानाम ् उ पि तः, वा यानां सरंचना इ याद नां वषयाणां वचारः

    यते। सं कृतवै दकवा मये बहू न पा ण ा य ते येषां योगः स त भाषायां न यते।

    एत यां लौ कक-वै दकयोः अ ययन ंभाषा व ानं करो त। भाषा व ान य स ब धः सवषां मानवानां

    भाषा भः सह अि त। एवं भाषा व ाने वनेः, व न-उ चारणोपयो गनां वरय मखुिज वा द-

    अ गानां कृ त- ययाद नां, सं ासवनाम- या- वशेषणाद नां नामा यात-उपसजन नपातानां

    पदपदाथ वषयकानां वकाराद नां वकारमूलककारकाणाम ् अ येषां व वध वषयाणा च अ ययनं

    यते। सं कृतभाषा- वषयक-वण पि त- स ा त य अतीववै ा नकं न पणं कृतं वतते।

    सवासां भारतीयभाषाणां सं कृतभाषा जननी इ त क यते। वेणीस गमे सर वती नद यथा

    अ तल ना अि त तथवै सवासु भारतीयभाषास ु सं कृतभाषा अ प अ तल ना अि त इ त सव

    अ गीकुवि त।

    व व य सवासु भाषास ु सं कृतभाषा ाचीनतमा सवासां भाषाणां च जननी अि त । भारतदेशः

    बहुभाषी देशोऽि त । अि मन ् देशे अनेकतायाम ् एकताव धनी भाषेयं सामािजकसमरसतायै

  • जीवन वकासाय च आव यक वतते। सं कृत य सां कृ तकं मह वं वणय तः व वांसः कथयि त

    “भारत य त ठे वे सं कृतं सं कृ त तथा, सं कृ तमलू ं सं कृतम,् सा ह य ं सं कृ तवाहक च

    इ त।” एषा सं कृ तः न केवल ंभारत य अ प तु व व य मकुुटायमाना अि त। उ तं च

    स यम हसंा दगुणःै े ठा व वब धु व श का। व वशाि तः सखुधा ी भारतीया ह सं कृ तः॥

    सं कृते सं कृ त या सं कृते सकलाः कलाः। सं कृते सकलं ानं सं कृते कन ् न व यते॥

    एवं सं कृतभाषा प र नि ठता, दोषर हता, सरला, ग भीरा, यथाथा वै ा नक च अि त। स त

    यगेुि मन ् मखुैः उ े यःै सं कृतभाषा श णीया अि त।

    श णो े या न –

    ∗ वसधैुव-कुटु बकम ्इ त भावना वकासाथम ् ∗ भारतीयभाषाणां सरं णाथम ्∗ बौ क वकासपुर सरम ्आ याि मकनै तक ानाथम ् ∗ मान सक वकासान दानुभु तरसानभूु यथम ् ∗ भारतीयसं कृतेः सरं णं ानवधन च । ∗ आ मानशुासनसं थापनाथम ् ∗ भाषा श णकौशला न वधनाय नपैु य ाि तः। ∗ पर परं वातालापमा यमेन भाव व नमयः। ∗ सं कृतसा ह य य अ ययनेन ानान द य अनभुू तः। ∗ मानवजीवन य वकासपूवकं क याणम।् ∗ सं कृतभाषया छा ाणां सव वध वकासः।

    श ण वधयः -

    ∗ सं कृतमा यमेन स भाषण व धना शनःै शनःै स भ व य त। ग तवधनाय सं कृता यापकानां धयैण वक या यापन-काय माणां नयोजनम ्। चकरभाषा यासेन भा षकोपलि धः। भा षका यासाय वातालाप-कथा वण-वाद ववाद-सवंाद-वणनपरक तयो गता भः भाषा श णं कार यतंु श यते।

    ∗ व भ न ामा णकसं थानां काय माः सा ह यसाम य च यु य उ तम श ण ंकतु श यते।

    ∗ सं कृतभाषया उपल ध- य- य-साम ी-मा यमेन भाषा यासः। ∗ व भ नपा यसाम ी वारा श कः वक यं श णकाय चकरं कतु श नो त ।

  • ∗ भाषा श कः छा ान ् नेहपूवकम ्(आ मीयभावेन) पाठयेत ्। ∗ अ यतनपूवकं सा ह यकोश-श दकोश-स दभ थानां सहायतया छा ाणां त परतावधनम।् ∗ ाचीनावाचीनयोम ये सा य थापन वारा नतून श ण व ध भ च सं कृत श णम।्

    कौशला न-

    ∗ ाना मक-अवबोधना मक-अनु योगा मक- व लेषणा मक-सं लेषणा मक-मू या कना मक-ल ता धगमन वशषेाः।

    ∗ वणकौशलम ्– भावा ध हणाय व या मकं भाषायाः थम ंकौशलम ्इदम।् अ य साधना न- गु मखुम,् आकाशवाणी, दरूवाणी, प रवारसद याः, समाजः, क याः, व नमु णय म,् दरूदशनम ्इ यादयः।

    ∗ भाषणकौशलम-् भावा भ य तये व या मकं भाषायाः इदं वतीय ंकौशलम।् वाग-् पं भाव कटनम ्एव भाषणम,् प रसर भावेण आधारेण वा भाषणशि तः जायते।

    ∗ पठनकौशलम ्– भावा ध हणाय ल या मकं भाषायाः ततृीयं कौशलम ्इदम।् (अथ हणपूवकं प ट प-वाचनम ्इ यथः)

    ∗ लेखनकौशलम-् भावा भ य तये ल या मकं भाषायाः चतुथ कौशलम ्इदम।् ( व न पे व यमान ंभाषांशं ल प पे अवतारणं लेखनम ्इ त उ यते)

  • Sanskrit Elective (Code - 022) Class-XI (2020-21)

    Time : 3 Hrs No. of Periods : 220

    Total Marks :80

    COURSE STRUCTURE

    The Question paper will be divided into two Sections

    Section – A Applied Grammar 20 Marks 60 Periods Literature 20 Marks 50 Periods

    Section – B Reading Comprehension 10 Marks 20 Periods Writing Skills 10 Marks 30 Periods

    Literature 20 Marks 60 Periods

    Design of Question Paper

    Section - A No. of Questions No. of

    Marks Per Question

    Total No. of Marks

    Applied Grammar Q. No. I - Sandhih SA 1 of 3

    Q. No. II - Shabdaroopani-vibhaktyanusaram Vakyaprayogah MCQ 1 of 3

    Q. No. III - Dhaturoopani Vakyaprayogah MCQ 1 of 3 Q. No. IV - Pratyayah MCQ 1 of 3

    Q. No. V- Avyayaprayogah MCQ 1 of 2 Q. No. VI–Upapada-Karaka-Vibhaktiprayogah MCQ 1 of 3 Q. No. VII–Samasa-Vigrahah MCQ 1 of 3

    1 ×3 = 3

    1× 3 = 3

    1× 3 = 3

    1 × 3 = 3

    1 ×2 = 2

    1 ×3 = 3

    1 × 3 = 3

    20 Marks

    Literature Q. No. VIII BhashikaKaryam

  • MCQ 1 of 6 Q. No. IX Kathanani Aashritya Prashnanirmanam MCQ 1 of 4 Q. No. XPathadharitanamLekhakanam Paricayah MCQ 1 of 4 Q. No. XIVaidika-Laukik-Sahityasya Pramukha- Kavyanam Parichayah MCQ 1 of 3 Q. No. XII-Natya-Vishayak-Shabdavali-Paricahayah MCQ 1 of 3

    1 × 6 = 6

    1 × 4 = 4

    1 × 4 = 4

    1 × 3 = 3

    1 × 3 = 3

    20 Marks

    Section - B Reading Comprehension

    Q. No. XIII Apathita Gadyanshah VSA 2Q LA 2Q Title 1Q SA 3Q

    1 × 2 =2 2 × 2 = 4 1 × 1 =1 1 × 3 =3

    10 Marks

    Writing Skills Q. No. XIV Patra -Lekhanam LA (10 Blanks) Q. No. XVAnuchchheda-Lekhanam LA (10 Blanks) OR Hindi/English to Sanskrit Translation LA (5 Easy Sentences )

    ½ × 10 = 5

    ½×10 = 5

    1 × 5 =5

    10 Marks

    Literature Q. No. XVI Gadyamshah VSAQ (Ekapadena) LAQ (PoornaVakyena)

    Q. No. XVII Padyamshah VSAQ (Ekapadena) LAQ (PoornaVakyena)

    Q. No. XIII Natyamshah VSAQ (Ekapadena) LAQ (PoornaVakyena) Q. No. XIX –Shloka-Anvayah LAQ (6 Blanks) Q. No. XX – Bhavartha-Lekhanam /Charitra-Chitranam LAQ 1

    ½ × 2 =1 1 × 2 = 2

    ½ × 2 = 1 1 × 2 = 2

    ½ × 2 = 1 1 × 2 = 2

    ½ × 6 =3

    20 Marks

  • Q.No. XXI – Saprasanga-Vyakhya LAQ

    1 × 3 = 3

    5 × 1 =5

    सं कृतम ्( ऐि छकम)् (कोड़ न.ं 022) क ा – एकादशी (2020-21)

    वा षकमू या कनाय न मते नप ेभाग वयं भ व य त - ‘अ’ – भागः(बहु वक पा मकाः श ् नाः)40 अ काः

    अनु यु त – याकरणम ् 20अ काः प ठतावबोधनम ् 10अ काः सं कृतसा ह ये तहास य सामा यः प रचयः 10अ काः

    ‘आ’ – भागः (वणना मकाः श ्नाः) 40 अ काः अप ठत – अवबोधनम ् 10 अ काः

    रचना मक– कायम ् 10 अ काः प ठत – अवबोधनम ् 20अ काः भागानसुारं वषयाः मू यभारः च

    ‘अ’ – भागः(बहु वक पा मकाः श ् नाः)40 अ काः ख

    डः

    वषयाः मू यभारः

    अनु यु त – याकरणम ् 1. सि धः 3 2. श द पा ण – वभ यनुसारं वा य योगः 3 3. धातु पा ण-वा य योगः 3

  • 4. ययाः 3

    5. अ यय योगः 2

    6. उपपदकारक वभि त योगाः 3

    7. समास- व हः 3

    पूणभारः 20

    प ठत – अवबोधनम ्8. भा षककायाय त वा न (पाठाधा रता न) 6

    9. कथना न आ य न नमाणम ् 4 पूणभारः 10

    सं कृतसा ह ये तहास य सामा यः प रचयः 10. पा य मे द तानां मुखलेखकानां प रचयः 4

    11. वै दक-लौ कक-सा ह य यच ( मखुका यानाम)् प रचयः)।

    3

    12. ना य वषयकश दावल प रचयः 3 पूणभारः 10

    स पणूभारः40अ काः 

    ‘आ’ – भागः(वणना मकाः श ् नाः)40 अ काःख

    डः

    वषयाः न काराः मू यभारः

    अप ठत – अवबोधनम ्

    13. एकः ग यांशः (80-100 श दप र मतः)

    अ त-लघू तरा मकाः पूणवा या मकाः लघू तरा मकाः (भा षककायम)्

    10

    पूणभारः 10

    रचना मक – कायम ्14. औपचा रकम ्अथवा अनौपचा रकं

    प म ्

    (म जूषायाः सहायतया पूण प ं

    लेखनीयम)्

    नब धा मकः 5

  • 15. अनु छेदलेखनम/्

    ह द /आ लभाषातः सं कृतेन

    अनवुादः

    नब धा मकः/पूणवा या मकः 5

    पूणभारः 10

    प ठत – अवबोधनम ्16. ग यांशः अ त-लघू तरा मकौ

    पूणवा या मकः

    3

    17. प यांशः अ त-लघू तरा मकौ

    पूणवा या मकः

    3

    18. ना यांशः अ त-लघू तरा मकौ

    पूणवा या मकः

    3

    19. अ वयः पूणवा या मकः 3

    20. भावाथलेखनम/्च र च णम ् पूणवा या मकः 3

    21. स स ग या या पूणवा या मकः 5

    पूणभारः 20

    स पणूभारः 40 अ काः ‘अ’ भागः 40 + ‘आ’ भागः 40 =स पणूभारः 80 अ काः

    सं कृतम ्(ऐि छकम)् (कोड सं. 022 ) पा य मः पर ा नदशा च (2020-21)

    अव धः – होरा यम ् क ा – XI नप म ् पूणा काः 80+20

    वा षकं मू या कनम ्

    अि मन ् नप ेभाग वयं भ व य त । अ काः

    भागः “अ” (बहु वक पा मकः) भागः “आ” (वणना मकः)

    40 40

    भागः “इ” आ त रकमू या कनम ् 20

    अ-भागः

  • (बहु वक पा मकाः श ् नाः) अनु यु त याकरणम ्

    (20अ काः)

    1. सि धः –सि ध व छेदःसि धकरणंच। 3 वरसि धः – गुणः, वृ ः, यण,् अया द। य जनसि धः – चु वम,् ण व वधानम,् आगमः, मोऽनु वारः,परसवणः। वसगसि धः – स वम,् उ वम,् वम,् लोपः।

    2. श द पा ण – वा येषु वभि त- योगः ।3

    अज ताः – सव, पूव, वतीय, स ख, दात,ृ न,ृ वस,ृ अ ।

    हल ताः – प थन,् म त,् ता श,् दश,् ध नन,् प चन,् अ टन,्नवन,् दशन।्

    3. धातु पा ण – ल , लृ , लो , ल , व ध ल इ तप चलकारेषु योगः 3 पर मपै दनः –गम,्नम,् अस,्हस,् ु, नश,् आप,् शक्, इष,् ,

    कृ, ा, भ ्, च त,् नतृ,् कथ।्

    आ मनेप दनः – लभ,् सेव,् याच।्

    उभयप दनः – नी, पच।्

    4. ययाः – पा यांशेषुअधो ल खत यययु ता नपदा नअ धकृ य नाः। 3 (अ) कृद ताः – त, तवतु, शत,ृशानच,् यप,् यत,् त यत,्

    अनीयर,्

    ि तन,् अच।्

    (आ) त ताः – ण न, व, मय , इ ठन।्

    (इ) ी ययाः – टाप,् ङ प।्

    5. अ यय योगाः- 2 पुनः, उ चःै, शनैः, अधः, ऋते, यगुपत,् अ य, वः, यः, सायम,् चरम,् ईषत,् तू णीम,् सहसा, म या, पुरा, ायः, नूनम,् भयूः, खलु, कल।प ठतांशेषु यु ता नअ या नअ ययपदा नच

    6. वभि त योगाः – प ठतपा यांशेषु यु त-उपपदकारक वभ तीः अ धकृ य नाः3 7. प ठतपा यांशेषुसरलसम तपदानां व हाः3

    प ठत-अवबोधनम ्

    (10अ काः)

    8. भा षककायम ्–(पाठान ्अ धकृ य) 6 (i) वशेषण- वशे य/पयाय/ वलोमा दचयनम ्

    (ii) वा ये कतृ या-पदचयनम ्

  • (iii) सवनाम थाने सं ा योगः 9. कथना न आ य न नमाणम ्। 4

    सं कृत-सा ह ये तहास य सामा यः प रचयः

    (10अ काः)

    10. पा य मे द तानां मखुलेखकानांप रचयः। 4 11. वै दक-सा ह य य, लौ कक-सा ह य यच ( मुखका यानाम)् प रचयः)। 3 12. ना य वषयकश दावल प रचयः – ना द ,नेप यम,् तावना, आ मगतम3् काशम,् जनाि तकम,् भरतवा यम,् ( र त थानपू तमा यमेन)

    योगः = 40 अ काः

    आ - भागः40 अ काः

    (वणना मकाः नाः)

    अप ठत –

    अवबोधनम ्

    (10अ काः)

    1. 80-100 श दप र मतः एकः सरलः अप ठतः ग यांशः । 10 नवै व यम ्

    i. एकपदेन उ तरम ् ( न वयम)् (2) ii. पूणवा येन उ तरम ्( न वयम)् (4) iii. समु चतशीषक दानम ् (1) iv. भाषा- स ब कायम ्– सवनाम योगः/सं ा योगः, (3) वशेषण- वशे य योगः, श दाथचयनम/् वलोमा दचयनम,् कत-ृ या-पदचयनम ्

    रचना मकं कायम ्

    (10अ काः)

    2. औपचा रकमअ्नौपचा रकंवाप म ्(पूणप ंलेखनीयम)्5

    3. स केताधा रतमअ्नु छेदलेखनम।्5

    अथवा

    ह द भाषयाआ लभाषयावा ल खतानांवा यानांसं कृतभाषयाअनवुादः

    प ठत –

    अवबोधनम ्(20

    अ काः)

    4. ग यांशम ्अ धकृ य अवबोधना मकं कायम ् 3 न काराः – एकपदेन पूणवा येन च नो तरा ण । 5. प यांशम ्अ धकृ य अवबोधना मकं कायम ् 3 न काराः – एकपदेन पूणवा येन च नो तरा ण । 6. ना यांशम ्अ धकृ य अवबोधना मकं कायम ् 3 न काराः – एकपदेन पूणवा येन च नो तरा ण ।

  • 7. अ वयलेखनम ्/ र त थानपू तमा यमेनअ वयः।3 8. भावाथलेखनम/् च र च णम।्3 9. स स ग या या।5

    योगः = 40अ काः

    पु तकम ्– शा वती - थमो भागः (पा यपु तकम)् पर ाय ै नधा रताः पाठाः

    पाठस या पाठनाम

    थमः पाठः वेदामतृम ्

    वतीयः पाठः ऋतु च णम ्

    ततृीयः पाठः परोपकारायसतां वभतूयः

    प चमः पाठः सौवणशक टका

    ष ठःपाठः आहार वचारः

    अ टमः पाठः दयावीरकथा

    दशमः पाठः क थामा ण यम ्

    एकादशः पाठः ईशःकु ाि त

    योदशः पाठः स वमाहोरज तमः

    चतुदशः पाठः नव या ण

    पु तकम ्– सं कृत-सा ह य-प रचय पर ाय ै नधा रताः पाठाः

    पाठस या पाठनाम

    थम अ याय सं कृतभाषाउ वएवं वकासवै दकसा ह य

    ततृीय अ याय रामायण, महाभारत एवं पुराण

    चतुथ अ याय महाका य

    प चम अ याय ऐ तहा सकमहाका य

    ष ठ अ याय का यक अ य वधाएँ

    स तम अ याय ग यका यएवंच पूका य

    नवम अ याय ना यसा ह य

  • वादश अ याय शा ीयसा ह य

  • भागः “इ” आ त रक-मू या कनमअ् काः(20) 

    . सं. 

    ग त वधयः  उदाहरणा न  अ काः नदशाः 

    1  प रयोजना-कायम ्

    ❖ म यावातायाः (Fake News)दु भावाः। ❖ अ ययनेअ तजाल यउपयो गता ❖ सं कृतं यवहारभाषांकतुसम याःसमाधान च। ❖ “सोशलमी डया” इ य यसदपुयोगः। ❖ भारतीयसं कृतौ वै ा नक च तनम ्। ❖ व े ेजायमान य दषूण यकारणा नसमाधान च

    । ❖ व े े व छभारता भयान यि थ तः। ❖ सं कृता ययनं तछा ाणाम ्उदासीनतायाःकारणा नति नराकरणोपाया च। आयु म ारतम ्' इ तसवकार य-योजना वषयेलाभा थनांजाग कतायाः व लेषणम।् 

    10 ❖ स ार भेएव वषयःसूचनीयः। ❖ आवषछा ाःएतषुे वषयेषुअ ययनंकुयुः। ❖ श केणसमयेसमयेप रयोजनाकाय य ग तः ात❖ कदा च छा ाःसं कृतनेले खतुकं टमनुभवि ततदा❖ प रयोजनाकायाणां ववरणंस माणंसुर तं थापन❖ प रयोजनाकाया णसं कृतनेएवभवयुेः।  

    2  वण-भाषण-कौशलम ्

    ❖ कथा ❖ संवादः/ वातालापः ❖ भाषणम ्❖ नाटकम ्❖ वाताः ❖ आशुभाषणम ्❖ वाताव लः (समूहचचा) ❖ सं कृतगीता न

    05 छा ाःकाम पकथां ाव यतुंश नुवि त। श कःकम प वषयंसूच य वापर परंसंवादंकार य दरूदशनेवातावल इ या यःसं कृत-काय मः सा वण-कौशल-मू या कनाय श कः वयमअ् पक

    ना टंुश नो त। वष यूना त यूनं यःग त वधयःकारणीयाःतेषुसवववरणंस माणंसुर तं थापनीयम।् 

    1. प रयोजनाकायम ् - 10 अ काः 2. ग त वधयः - 10 अ काः

    उ े या न –

    ❖ छा ाणां व वध-जीवन-कौशलानां वकासः।

    ❖ छा ाःसमाज य व वध-सम याः ा वासमाधानेसमथाः यःु।

    ❖ गवेषणा मक- च तनश तेः वकासः।

    ❖ सं कृत-जगतःसम यानांस मुखीकरणम।्

    ❖ छा ाणांसजृना मक मतायाः वकासः।

    ❖ वण-भाषण-पठन-लेखनकौशलानां वकासः।

    ❖ आ म व वास यसवंधनम।्

  • ❖ लोको चारणम ्  

    3  लेखन-कौशलम ्

    व वध वषयानआ्धृ य मौ लकलेखनम ् यथा– माता, पता, गु ः, पयावरणम,् व या, योगः

    , समय यसदपुयोगः , श ा, अनुशासनमइ् यादयः।

    शै क मण यसं कृतने तवदेनलेखनम।् दैनि दनीलेखनम।् स केताधा रतंकथालेखनम।् ुतलेखः 

    05 छा ाःयथाश यंक ायामेवलेखनकायकुयुः। अ पि जका- नमाणमअ् पकार यतुंश यत।े ववरणंस माणंसुर तं थापनीयम।्

     

    पु तका न

    • शा वती - थमः भागः (पा यपु तकम)् रा. शै. अन.ु . प र. वारा का शतम ्।

    • याकरणसौरभम ्(सशंो धतसं करणम)् रा. शै. अन.ु . प र. वारा का शतम ्

    ।(सहायकपु तकम)्

    • हायर सं कृत ामर (एम ्आर ्काले ल खतम ्)

    • रचनानवुादकौमदु (सहायकपु तकम)् क पलदेव ववेद ल खतम ्

    व व व यालय काशनम,् वाराणसी ।

    • सं कृतसा ह यप रचयः (स दभपु तकम)् (सशंो धतसं करणम)् रा. शै. अनु. . प र. वारा

    का शतम ्।

    • वेदपा रजात (अ त र ता ययनाथम)् रा. शै. अनु. . प र. वारा का शतम ्।

  • सं कृतम ्(ऐि छकम)् (कोड सं. 022) वादशी XII

    पा य मः पर ा नदशा च (2020-21)

    भा यते यवहारा दषु यु यते इ त भाषा, मानवः वमन स व यमानान ् वचारान ् भावनाः

    अनभुू त ं च अथयु तैः व न भः ल खतस केतैः च अ भ य तय त सा भाषा। भाषा

    अ भ ाय कटन य साधनम।् व तुतः लोके वयोः मनु ययोः म ये पर परम ् अवबोधनाय,

    भाव हणाय, भाव व नमयाय च भाषया वना न अ यत ् प टतमं सरलतमं च साधनं व यते। लोके

    बह यः भाषाः सि त यास ु सं कृतभाषा अ त ाचीनतमा समृ ा च अि त। सं कृतभाषायाम ् एव

    सि त ऋ यजु सामाथवाःच वारः वेदाः, श ा, याकरणं, न त,ं यो तषं, छ दः क पः चे त

    षड गा न, चतुदश व याः, व ानम,् आयवुदः, योगशा ादयः थाः। अतः सं कृतं केवल ंभाषा न

    अ पतु क चन जीवनदशनम ् इ त। इय ं व या (भाषा) भारतीयानां त ठाि मका कामधेनःु

    सम त ान दा ी,ए य दा ी, धमाथकाममो दा ी च अि त। सृ टेः आ दतः अ याव धः यत ्

    श णं ान व ान ंच अि त तत ्सव अ यां भाषायामेव सि न हतम ्अि त। अ तसू मभावनां

    कट यतुं प ट कतु सं कृतं वना नैव अ य व यते साम यम।् भारतीय ंसव वं व व य सम ं

    त वं च अ यां भाषायाम ्अि त।

    सं कृतभाषावै ा नक वम ् – ऐ तहा सक-वणना मक-तुलना मका ययन- वारा भाषायाः कृतेः

    वकासो प तेः सरंचनायाः अ ययनपूवकं सवषां वषयाणां सै ाि तकं नणयं भाषा व ानं क यते।

  • भाषा व ान-नामकशा े श दानाम ् उ पि तः, वा यानां सरंचना इ याद नां वषयाणां वचारः

    यते। सं कृतवै दकवा मये बहू न पा ण ा य ते येषां योगः स त भाषायां न यते।

    एत यां लौ कक-वै दकयोः अ ययन ंभाषा व ानं करो त। भाषा व ान य स ब धः सवषां मानवानां

    भाषा भः सह अि त। एवं भाषा व ाने वनेः, व न-उ चारणोपयो गनां वरय मखुिज वा द-

    अ गानां कृ त- ययाद नां, सं ासवनाम- या- वशेषणाद नां नामा यात-उपसजन नपातानां

    पदपदाथ वषयकानां वकाराद नां वकारमूलककारकाणाम ् अ येषां व वध वषयाणा च अ ययनं

    यते। सं कृतभाषा- वषयक-वण पि त- स ा त य अतीववै ा नकं न पणं कृतं वतते।

    सवासां भारतीयभाषाणां सं कृतभाषा जननी इ त क यते। वेणीस गमे सर वती नद यथा

    अ तल ना अि त तथवै सवासु भारतीयभाषास ु सं कृतभाषा अ प अ तल ना अि त इ त सव

    अ गीकुवि त।

    व व य सवासु भाषास ु सं कृतभाषा ाचीनतमा सवासां भाषाणां च जननी अि त । भारतदेशः

    बहुभाषी देशोऽि त । अि मन ् देशे अनेकतायाम ् एकताव धनी भाषेयं सामािजकसमरसतायै

    जीवन वकासाय च आव यक वतते। सं कृत य सां कृ तकं मह वं वणय तः व वांसः कथयि त

    “भारत य त ठे वे सं कृतं सं कृ त तथा, सं कृ तमलू ं सं कृतम,् सा ह य ं सं कृ तवाहक च

    इ त।” एषा सं कृ तः न केवल ंभारत य अ प तु व व य मकुुटायमाना अि त। उ तं च

    स यम हसंा दगुणःै े ठा व वब धु व श का। व वशाि तः सखुधा ी भारतीया ह सं कृ तः॥

    सं कृते सं कृ त या सं कृते सकलाः कलाः। सं कृते सकलं ानं सं कृते कन ् न व यते॥

    एवं सं कृतभाषा प र नि ठता, दोषर हता, सरला, ग भीरा, यथाथा वै ा नक च अि त। स त

    यगेुि मन ् मखुैः उ े यःै सं कृतभाषा श णीया अि त।

    श णो े या न –

    ∗ वसधैुव-कुटु बकम ्इ त भावना वकासाथम ् ∗ भारतीयभाषाणां सरं णाथम ्∗ बौ क वकासपुर सरम ्आ याि मकनै तक ानाथम ् ∗ मान सक वकासान दानुभु तरसानभूु यथम ् ∗ भारतीयसं कृतेः सरं णं ानवधन च । ∗ आ मानशुासनसं थापनाथम ् ∗ भाषा श णकौशला न वधनाय नपैु य ाि तः। ∗ पर परं वातालापमा यमेन भाव व नमयः।

  • ∗ सं कृतसा ह य य अ ययनेन ानान द य अनभुू तः। ∗ मानवजीवन य वकासपूवकं क याणम।् ∗ सं कृतभाषया छा ाणां सव वध वकासः।

    श ण वधयः -

    ∗ सं कृतमा यमेन स भाषण व धना शनःै शनःै स भ व य त। ग तवधनाय सं कृता यापकानां धयैण वक या यापन-काय माणां नयोजनम ्। चकरभाषा यासेन भा षकोपलि धः। भा षका यासाय वातालाप-कथा वण-वाद ववाद-सवंाद-वणनपरक तयो गता भः भाषा श णं कार यतंु श यते।

    ∗ व भ न ामा णकसं थानां काय माः सा ह यसाम य च यु य उ तम श ण ंकतु श यते।

    ∗ सं कृतभाषया उपल ध- य- य-साम ी-मा यमेन भाषा यासः। ∗ व भ नपा यसाम ी वारा श कः वक यं श णकाय चकरं कतु श नो त । ∗ भाषा श कः छा ान ् नेहपूवकम ्(आ मीयभावेन) पाठयेत ्। ∗ अ यतनपूवकं सा ह यकोश-श दकोश-स दभ थानां सहायतया छा ाणां त परतावधनम।् ∗ ाचीनावाचीनयोम ये सा य थापन वारा नतून श ण व ध भ च सं कृत श णम।्

    कौशला न-

    ∗ ाना मक-अवबोधना मक-अनु योगा मक- व लेषणा मक-सं लेषणा मक-मू या कना मक-ल ता धगमन वशषेाः।

    ∗ वणकौशलम ्– भावा ध हणाय व या मकं भाषायाः थम ंकौशलम ्इदम।् अ य साधना न- गु मखुम,् आकाशवाणी, दरूवाणी, प रवारसद याः, समाजः, क याः, व नमु णय म,् दरूदशनम ्इ यादयः।

    ∗ भाषणकौशलम-् भावा भ य तये व या मकं भाषायाः इदं वतीय ंकौशलम।् वाग-् पं भाव कटनम ्एव भाषणम,् प रसर भावेण आधारेण वा भाषणशि तः जायते।

    ∗ पठनकौशलम ्– भावा ध हणाय ल या मकं भाषायाः ततृीयं कौशलम ्इदम।् (अथ हणपूवकं प ट प-वाचनम ्इ यथः)

    ∗ लेखनकौशलम-् भावा भ य तये ल या मकं भाषायाः चतुथ कौशलम ्इदम।् ( व न पे व यमान ंभाषांशं ल प पे अवतारणं लेखनम ्इ त उ यते)

  • Sanskrit Elective (Code - 022) Class-XII (2020-21)

    Time : 3 Hrs No. of Periods : 210

    Total Marks : 80

    COURSE STRUCTURE

    The Question paper will be divided into two Sections

    Section – A Literature 25 Marks 40 Periods Poetics (Chhando-Alankarah) 15 Marks 40 Periods

    Section – B Reading Comprehension 10 Marks 30 Periods Writing Skills 15 Marks 35 Periods

    Literature 15 Marks 65 Periods

    Design of Question Paper

    Section – A No. of Questions No. of

    Marks Per Question

    Total No. of Marks

    Literature Q. No. I - Prashnanirmanam

  • SA 1 of 6

    Q. No. II - BhashikaKaryam MCQ 1 of 5

    Q. No. III- Shabdartha-Lekhanam MCQ 1 of 6

    Q. No. IV–Sanskrita-Sahityetihasah MCQ 1 of 8

    1 ×6 = 6

    1× 5 = 5

    1× 6 = 6

    1 ×8 = 8

    25 Marks

    Applied Grammar Q. No. VChhandah MCQ 1 of 8

    Q. No. VIAlankarah MCQ 1 of 7

    1 × 8 = 8

    1 × 7 = 7

    15 Marks

    Section – B Reading Comprehension

    Q. No. VII Apathita Gadyanshah VSA 2Q LA 2Q Title 1Q SA 3Q

    1 × 2 =2 2 × 2 = 4 1 × 1 =1 1 × 3 =3

    10 Marks

    Writing Skills Q. No. VIII Pradattapadaih Vakyanirmanam LA 1 of 5 Q. No. IXSanketadharit-Anuchchhed-Lekhanam LA 1 of 5

    Q. No. X Hindi/English to Sanskrit Translation LA 1 of 5

    1 × 5 = 5

    1 × 5 = 5

    1 × 5 = 5

    15 Marks

    Literature Q. No. XI Gadyamshah VSAQ (Ekapadena) LAQ (PoornaVakyena)

    Q. No. XII Padyamshah VSAQ (Ekapadena) LAQ (PoornaVakyena)

    Q. No. XIII Natyamshah VSAQ (Ekapadena) LAQ (PoornaVakyena)

    Q. No. XIV – Bhavartha-Lekhanam/Chayanam LAQ 1

    ½ × 2 =1 1 × 2 = 2

    ½ × 2 = 1 1 × 2 = 2

    ½ × 2 = 1 1 × 2 = 2

    1 × 3 = 3

    15 Marks

  • Q. No. XV –Shloka-Anvayah LAQ (3 Blanks)

    1 ×3 = 3

    सं कृतम ्(ऐि छकम)् (कोड़ नं.022)

    क ा – वादशी (2020-21)

    वा षकमू या कनाय न मते नप ेभाग वयं भ व य त - ‘अ’ – भागः(बहु वक पा मकाः श ् नाः)40 अ काः

    प ठतावबोधनम ् 25अ काः छ दोऽल कारप रचयः 15अ काः

    ‘आ’ – भागः (वणना मकाः श ् नाः) 40 अ काः अप ठत – अवबोधनम ् 10 अ काः

    रचना मक– कायम ् 15 अ काः प ठत – अवबोधनम ् 15अ काः भागानसुारं वषयाः मू यभारः च

    ‘अ’ – भागः(बहु वक पा मकाः श ् नाः)40 अ काः ख

    डः

    वषयाः मू यभारः

    प ठत-अवबोधनम ् 1. न नमाणम ् 6

    2. पा यपु तकमआ्धा रतंभा षककायम ् 5 3. पाठ स गानुसारं श दाथलेखनम ् 6

    4. सं कृतसा ह ये तहासः 8 पूणभारः 25

    छ दोऽल कारप रचयः 5. अ. लघयुु त ववेकः 

    आ.

    अधो ल खतछ दसांसोदाहरण सामा य ानम ्

    इ. लोकेषुछ दसं ानम ्

    2 3 3

    6. अ.श दाल काराः आ.अथाल काराः इ.

    लोकेषुअल कार यअ भ ानमा यमेनपर

    2 3 2

  • णम।् पूणभारः 15

    स पणूभारः40अ काः 

    ‘आ’ – भागः(वणना मकाः श ् नाः)40 अ काःख

    डः

    वषयाः न काराः मू यभारः

    अप ठत – अवबोधनम ्

    7. एकः ग यांशः (80-100 श दप र मतः)

    अ त-लघू तरा मकाः पूणवा या मकाः लघू तरा मकाः (भा षककायम)्

    10

    पूणभारः 10

    रचना मक – कायम ्8. द तपदैः वा य नमाणम ् नब धा मकः 5

    9. स केताधा रतम ्अनु छेदलेखनम ् नब धा मकः/ पूणवा या मकः 5

    10. ह द /आ लभाषातः सं कृतेन

    अनवुादः

    पूणवा या मकः 5

    पूणभारः 15

    प ठत – अवबोधनम ्11. ग यांशः अ त-लघू तरा मकौ

    पूणवा या मकः

    3

    12. प यांशः अ त-लघू तरा मकौ

    पूणवा या मकः

    3

    13. ना यांशः अ त-लघू तरा मकौ

    पूणवा या मकः

    3

    14. भावाथलेखनम/्शु भावाथचयनम ् पूणवा या मकः 3

    15. अ वयःअथवाभावाथः पूणवा या मकः 3

    पूणभारः 15

    स पणूभारः 40 अ काः

  • ‘अ’ भागः 40 + ‘आ’ भागः 40 =स पणूभारः 80 अ काः

    सं कृतम ्(ऐि छकम)् (कोड सं. 022 ) पा य मः पर ा नदशा च (2020-21)

    क ा – XII नप म ् वा षकं मू या कनम ्

    ‘अ’ भागः40 अ काः (बहु वक पा मकाः श ् नाः)

    प ठत-अवबोधनम ्

    (25अ काः)

    1. कथना न आ य न नमाणम ् 6 2. पा यपु तकमआ्धा रतंभा षककायम ् 5

    कत-ृ यापदचयनम।् वशेषण- वशे यचयनम।् सवनामसं ा योगः। पाठःवा यवंाक मा था ह तःक चा यलेखकः? कःकंकथय त ?

    3. पाठ स गानसुारं श दाथलेखनम ् 6 4. सं कृतसा ह ये तहासः 8

    छ दोऽल कारप रचयः

    (15अ काः)

    5. अ. लघयुु त ववेकः 2 आ. अधो ल खतछ दसांसोदाहरण सामा य ानम ् 3 छ दां स – अनु टुप,् उपजा त, वंश थ,वस त तलका, मा लनी, शख रणी, शादलू व डतम,् म दा ा ता। ( द त लोकेषछु दसःअ भ ानमा यमेन, द तप रभाषासु र त थानपू तमा यमेनचपर णम)् इ. लोकेषुछ दसं ानम ् 3 6. अधो ल खत-अल काराणामउ्दाहरणस हतल णम।्7

    अ.श दाल काराः – अनु ासः , यमकः, लेषः (2) आ.अथाल काराः –

    उपमा , पकम,् उ े ा, अथा तर यासः। (3) इ. द त लोकेषअुल कार यअ भ ानमा यमेनपर णम।् (2)

    योगः = 40 अ काः

  • सं कृतम ्(ऐि छकम)् (कोड सं. 022 ) पा य मः पर ा नदशा च (2020-21)

    क ा – XII वादशी वा षकं मू या कनम ्

    ‘आ’ भागः 40 अ काः (वणना मकाः नाः)

    अप ठत –

    अवबोधनम ्(10अ काः)

    1. 80-100 श दप र मतः एकः सरलः अप ठतः ग यांशः । 10

    नवै व यम ्

    i. एकपदेन उ तरम ् ( न वयम)् (2) ii. पूणवा येन उ तरम ्( न वयम)् (4) iii. समु चतशीषक दानम ् (1) iv. भाषा- स ब कायम ्– सवनाम योगः/सं ा योगः, (3) वशेषण- वशे य योगः, श दाथचयनम/् वलोमा दचयनम,् कत-ृ या-पदचयनम ्

    रचना मकं

    कायम ्

    (15अ काः)

    2. द तपदैः वा य नमाणम ्(प चपदा न आधृ य प चवा या न) 5 3. स केताधा रतम ्अनु छेदलेखनम ्( द तत यसाहा येन) 5 4. ह द भाषया आ लभाषया वा ल खतानां प चसरलवा यानां सं कृतभाषया

    अनवुादः 5

    प ठत –

    अवबोधनम ्(15

    अ काः)

    5. ग यांशम ्अ धकृ य अवबोधना मकं कायम ् 3 न काराः – एकपदेन पूणवा येन च नो तरा ण। 5. प यांशम ्अ धकृ य अवबोधना मकं कायम ् 3 न काराः – एकपदेन पूणवा येन च नो तरा ण। 6. ना यांशम ्अ धकृ य अवबोधना मकं कायम ् 3 न काराः – एकपदेन पूणवा येन च नो तरा ण। 8.भावाथलेखनम ्/ द ते भावाथ ये शु भावाथचयनम ्3 9. द तेषुअ वयेषु र त थानपू तः 3

  • योगः = 40 अ काः पु तकम ्– शा वती - वतीयो भागः (पा यपु तकम)् पर ाय ै नधा रताः पाठाः

    पाठस या पाठनाम

    थमः पाठः व ययाऽमतृम नतेु

    वतीयः पाठः रघकुौ ससंवादः

    ततृीयः पाठः बालकौतुकम ्

    चतुथः पाठः कमगौरवम ्

    प चमः पाठः शुकनासोपदेशः

    स तमः पाठः व म यौदायम ्

    नवमः पाठः काय वा साधयेयम,् देहं वा पातयेयम ्

    एकादशः पाठः उ ज-प रष

    योदशः पाठः योग य वै श यम ्

    चतुदशः पाठः कथं श दानुशासन ंकत यम ्

    पु तकम ्– सं कृत सा ह य-प रचय पर ाय ै नधा रताः पाठाः

    पाठस या पाठनाम

    थम अ याय सं कृतभाषाउ वएवं वकासवै दकसा ह य

    ततृीय अ याय रामायण, महाभारत एवं पुराण

    चतुथ अ याय महाका य

    प चम अ याय ऐ तहा सकमहाका य

    ष ठ अ याय का यक अ य वधाएँ

    स तम अ याय ग यका यएवंच पूका य

    नवम अ याय ना यसा ह य

    वादश अ याय शा ीयसा ह य

  • पु तका न

    • शा वती - वतीयः भागः (पा यपु तकम)् रा. शै. अनु. . प र. वारा का शतम ्। • याकरणसौरभम ्(सशंो धतसं करणम)् रा. शै. अन.ु . प र. वारा का शतम ्

    ।(सहायकपु तकम)् • हायर सं कृत ामर (एम ्आर ्काले ल खतम ्) • रचनानवुादकौमदु (सहायकपु तकम)् क पलदेव ववेद ल खतम ्

    व व व यालय काशनम,् वाराणसी । • सं कृतसा ह यप रचयः (स दभपु तकम)् (सशंो धतसं करणम)् रा. शै. अनु. . प र. वारा

    का शतम ्।

    भागः “इ” आ त रक-मू या कनमअ् काः (20)

    1. प रयोजनाकायम ् - 10 अ काः 2. ग त वधयः - 10 अ काः

    उ े या न –

    ❖ छा ाणां व वध-जीवन-कौशलानां वकासः। ❖ छा ाःसमाज य व वध-सम याः ा वासमाधानेसमथाः यःु। ❖ गवेषणा मक- च तनश तेः वकासः। ❖ सं कृत-जगतःसम यानांस मुखीकरणम।् ❖ छा ाणांसजृना मक मतायाः वकासः। ❖ वण-भाषण-पठन-लेखनकौशलानां वकासः। ❖ आ म व वास यसवंधनम।्

    . सं. ग त वधयः उदाहरणा न अकाः

    नदशाः मू या कन ब दवः

    1 प रयोजना-कायम ्

    ❖ म यावातायाः (Fake News)दु भावाः।

    ❖ अ ययनेअ तजाल यउपयो गता

    ❖ सं कृतं यवहारभाषांकतुसम याःसमाधान च।

    ❖ “सोशलमी डया” इ य यसदपुयोगः।

    ❖ भारतीयसं कृतौ

    वै ा नक च तनम ्।

    10 ❖ स ार भेएव वषयःसचूनीयः।

    ❖ आवषछा ाःएतेषु वषयेषअुययनंकुयःु।

    ❖ श केणसमयेसमयेप रयोजनाकाय य ग तः ातयाछा ाणांचमागदशनकंरणीयम।्

    ❖ कदा च छा ाःसं कृतेनलेखतुंक टमनुभवि ततदा

    ❖ मौ लकता ❖ वषयस बता

    ❖ शु ता ❖ समयब ता ❖ तुतीकरणम ्

  • ❖ व े जेायमान य दषूण यकारणा नसमाधानच।

    ❖ व े े व छभारता भयान यि थ तः।

    ❖ सं कृता ययनं तछा ाणामउ्दासीनतायाःकारणा नति नराकरणोपायाच।

    ❖ आयु म ारतम ्' इ तसवकार य-योजना वषयेलाभा थनांजाग कतायाः व लेषणम।्

    श केणसाहा यकंरणीयम।्

    ❖ प रयोजनाकायाणां ववरणंस माणसंरु तं थापनीयम।्

    ❖ प रयोजनाकाया णसं कृतेनएवभवेयःु।

    2

    वण-भाषण-कौशलम ्

    ❖ कथा ❖ सवंादः/ वातालापः ❖ भाषणम ्❖ नाटकम ्❖ वाताः ❖ आशुभाषणम ्❖ वाताव लः (समूहचचा) ❖ सं कृतगीता न ❖ लोको चारणम ्

    05 छा ाःकाम पकथां ाव यतुंश नवुि त। श कःकम प वषयसंचू यवापर परंसवंादंकार यतुंश नो त। दरूदशनेवातावल इ यायःसं कृत-

    काय मः सा रतःभव ततंटंुछा ाः ेरणीयाः।

    वण-कौशल-मू या कनाय श कः वयमअ् पकथां ाव य वाततःस ब -ना टंुश नो त।

    वष यनूा त यनूं यःग तवधयःकारणीयाःतेषुसवतमाःअ काः ा याः।

    ववरणंस माणसंरु तंथापनीयम।्

    उ चारणम ् शु ता समयब ता तुतीकरणम ्

    आरोहावरोह-ग तय त-योगः

    3 लेखन-कौशलम ्

    व वध वषयानआ्धृ य मौ लकलेखनम ्

    यथा– माता, पता, गु ः,

    05 छा ाःयथाश यंक ायामेवलेखनकायकुयःु। अ पि जका-

    वषय-स ब ता शु ता

  • पयावरणम,् व या, योगः , समय यसदपुयोगः , श ा, अनशुासनमइ् यादयः।

    शै क मण यसं कृतेन तवेदनलेखनम।्

    दैनि दनीलेखनम।् स केताधा रतंकथालेखनम।्

    तुलेखः

    नमाणमअ् पकार यतुंशयते।

    ववरणसं माणसुंर तंथापनीयम।्

    ( वशेषतःपचमवण ययोगः)

    समयब ता सलेुखः तुतीकरणम ्

    अवधात यम ्–

    1.उपयु त-प रयोजनाकाया ण ग त वधय च उदाहरण पेण द ताः सि त। एतद त र य

    एता शाः अ य वषयाः

    अ प भ वतुमहि त ।

    **************************

     

     

     

     

     

     

     

     

     

     

     

     

     

     

     

  •