mooka panchashathi मूकपञ्चशती

Post on 23-Jan-2016

135 Views

Category:

Documents

7 Downloads

Preview:

Click to see full reader

DESCRIPTION

It is famous stotra of Kanchi Kamakshi Devi with 500 slokas.there are five parts:1. Arya shatakam2. Padaravindashatakam3.kataksha shatakam4.Stuti Shatakam,5.Mandasmitha shatakam

TRANSCRIPT

प्रार्धना श्लोकमुलु:

ओं श्री गणेशाय नमः

ओं श्री सुब्रह्मण्याय नमः

ओं श्रीमात्र ेनमः

ओं नमश्शशवाय सांबाय शांताय परमात्मने

ओं श्री सीतारामचंद्र परब्रह्मणे नमः

ओं श्री हनुमते नमः II श्री गुरुभ्यो नमः II माता मरकतशयामा मातंगी मदशालिनी कुयाात ्कटाक्षं कळ्याणी कदंबवनवालसनी II श्री II श्री चंद्रमौळीशवरायै नमः श्री कारणपरचचद्रपूायै नमः श्री मूक महा कवव प्रणीता II श्री II श्री कामाक्षीपरदेवतायाः पादार ववन्दयोः भश्तत भरेण समवपातं

आयाामेव ववभावयन्मनलस यः पादारववदंं पुरःपशयन्नास्मते स्तुतत ंस तनयतं िभ््वा कटाक्षच्छववम ्कामाक्ष्या मदृिुश्स्मतांशुिहरीज्योत्स्नावयस्याश्न्वतां आरोहत्यपवगासौधविभीमानंद वीचीमयीं II II शतृत स्मतृत पुराणानां आियं करुणाियं नमालम भगवत्पाद शंकरं िोक शंकरं II II श्रीमत्परमहंस पररव्राजकाचाया वया श्री कामकोटट पीठाधीशवर जगद्गुरु श्रीमत ्चंद्रशेखरेंद्र सरस्वतत श्री पादानां श्रीमुखेन समालसता II

II आर्ाध शतकं II कारणपर चचद्रपूा कांचीपुरसीश्नन कामपीठगता काचन ववहरतत करुणा काशमीरस्तबक कोमिांगिता II 1 II

कंचन कांचीतनियं करधतृ कोदंड बाण शणृण पाशं कटठनस्तनभरनमं्र कैवल्यानंदकंदमविंबे II 2 II

चचतंतत फि पररपोषण चचतंामणणरेव कांचचतनिया मे चचरतर सुचररतसुिभा चचत्तं लशलशरयतु चचत्सुखाधारा II3II

कुटटिकचं कटठनकुचं कंुदश्स्मतकांतत कंुकुमच्छायं

कुरुते ववहृतत ंकांच्यां कुिपवात सावाभौमसवास्वं II4II

पंचशरशास्त्र बोधन परमाचायेन दृश्टटपातेन कांचीसीश्नन कुमारी काचन मोहयतत कामजेतारं II 5 II

परया कांची पुरया पवातपयााय पीनकुचभरया परतंत्रा वयमनया पंकज सब्रह्मचाररिोचनया II 6 II

ऐशवय ंइंदमुौळेः ऐकात्नयप्रकृतत कांचच म्यगतं ऐंदव ककशोर शेखरं ऐदंपय ंचकाश्स्त तनगमानां II 7 II

चश्रतकंपासीमानं लशचिलित परम लशव धैया मटहमानं किये पाटलिमानं कंचन कंचुककत भुवनभूमानं II 8 II

आदृत कांची तनियां आद्यां आरूढ यौवनाटोपां आगम वतंस कलिकां आनंदाद्वैतकंदिीं वंदे II 9 II तुंगालभराम कुचभर शृंगाररतम ्आश्रयालम कांचचगतं गंगाधर परतंत्रं शृंगाराद्वैत तंत्र लसद्ांतं II 10 II कांचीरत्न ववभूषां कामवप कंदपा सूततकापांगीं परमां कळामुपासे परलशव वामांक पीटठकासीनां II 11 II कंपातीर चराणां करुणाकोरककत दृश्टटपातानां केळीवनं मनो मे केशांचचद्भवतु चचद्वविासानां II 12 II आम्रतरुमूिवसतेः आटदमपुरुषस्य नयनपीयूषं आरब्ध यौवनोत्सवं आननाय रहस्यं अंतरविंबे II13 II

अचधकांचच परमयोचगलभः आटदमपरपीठसीश्नन दृशयेन अनुबदं् मम मानसं अरुणणम सवास्व संप्रदायेन II14II अंककत शंकर देहां अंकुररतो रज कंकणा शिेषैः अचधकांचच तनत्य तरुणीं अद्राक्षं कांचचत ्अद्भुतां बािां II15II

मधुरधनुषा महीधरजनुषा नंदालम सुरलभबाणजुषा चचद्वपुषा कांचचपुरे केलळजुषा बंधुजीवकांततमुषा II 16 II मधुरश्स्मतेन रमते मांसिकुचभार मंदगमनेन

म्ये कांचच मनो मे मनलसज साम्राज्य गवाबीजेन II 17 II

धरणणमयीं तरणणमयीं पवनमयीं गगनदहन होतमृयीं अंबुमयीं इंदमुयीं अंबां अनुकंपमाटद मामीक्ष ेII 18 II िीनश्स्ितत मुतनहृदये ्यानश्स्िलमतं तपस्यदपुकंपं पीन स्तनभर मीडे मीन्वज तंत्र परम तात्पय ंII 19 II

शवेता मंिर हलसते शाता म्ये च वांग्मनोतीता शीतािोचनपाते स्फीता कुचसीश्नन शाशवती माता II 20 II

पुरतः कदा नु करवै पुरवैररववमदापुिककतांग ितां पुनतीं कांचीदेशं पुटपायुधवीया सरसपररपाटीं II 21 II पुण्या कावप पुरंध्री पंुणखत कंदपा संपदा वपुषा पुलिनचरी कंपायाः पुरमिनं पुिकतनचुलितं कुरुते II22 II ततनमाद्वैतविग्नं तरुणारुण संप्रदायतनुिेखं तटसीमतन कंपायाः तरुणणम सवास्वं आद्यमद्राक्षं II23 II पौश्टटक कमाववपाकं पौटपशरं सववध सीश्नन कंपायाः अद्राक्षं आत्तयौवनं अभ्युदयं कंचचत ्अधाशलशमौळेः II24 II संचश्रत कांची देशे सरलसज दौभााग्य जाग्रदतुंसे संववन्मये वविीये सारस्वत पुरुषकार साम्राज्ये II 25 II

मोटदत मधुकर ववलशखं स्वाटदम समुदाय सारकोदंडं आदृत कांची खेिनं आटदमं आरुण्यभेदमाकिये II 26 II उररीकृत कांचचपुरीं उपतनषद् अरववदं कुहर मधुधारां उन्नम्र स्तनकिशीं उत्सविहरीं उपास्महे शंभोः II 27 II

एणलशशुदीर्ािोचनं एनः पररपंचि संततं भजतां एकाम्रनाि जीववतं एवं पददरंू एकमविंबे II 28 II

स्मयमान मुखं कांचीं अयमानं कमवप देवताभेदं दयमानं वीक्ष्य मुहुवायमानंदं अमतृांबुधौ मग्नाः II 29 II कुतुकजुवष कांचचदेशे कुमुद तपोरालश पाकशेखररते कुरुते मनोववहारं कुिचगररपररवढृ कुिैकमणणदीपे II 30 II वीक्षेमटह कांचचपुरे ववपुिस्तनकिशगररम परवलशतं ववद्रमु सहचरदेहं ववभ्रम समवाय सारसन्नाहं II31II कुरुववदं गोत्र गात्र ंकूिचरं कमवप नौलम कंपायाः कूिंकष कुचकंुभं कुसुमायुध वीयासारसंरंभंII32 II कुड्मलित कुचककशोरैः कुवााणैः कांचचदेश सौहादं कंुकुम शोणैतनाचचतं कुशिपिं शंभुसुकृत संभारैः II33II अंककतकचेन केनचचत ्अंधंकरणौषधेन कमिानां

अंतः पुरेण शंभोः अिंकिया कावप कल््यते कांच्यां II 34 II ऊरी करोलम संततं ऊटमिफािेन िालित ंपंुसा उपकंप मुचचतखेिनं उवीधरवंश संपदनु्मेषं II 35 II अंकुररत स्तन कोरकं अंकािंकारं एक चूतपतेः आिोकेमटह कोमिं आगम संिाप सारयािा्य ंII 36 II

पंुश्जत करुणमुदंचचत लशशं्जत मणणकांचच ककमवप कांचचपुरे मंजररत मदृिु हासं वपजंर तनुरुचच वपनाककमूिधनं II 37 II िोिहृदयोश्स्म शंभोः िोचन युगळेन िेह्यमानायां िालित परमलशवायां िावण्यामतृ तरंगमािायां II38II मधुकर सहचर चचकुरैः मदनागम समय दीक्षक्षत कटाक्षैः मंडडत कंपातीरैः मंगळ कंदैर ्ममास्तु सारू्यं II 39 II वदनारववदं वक्षो वामांक तटी वशं वदीभूता पुरुष त्रत्रतये त्रेधा पुरंचध्ररूपा त्वमेव कामाक्षी II 40 II बाधाकरीं भवाब्धेः आधाराद्यंबुजेषु ववचरंतीं आधारीकृत कांचीं बोधामतृवीचचमेव ववमशृामः II 41 II कियानयंतः शशधर कियांककत मौलळं अमिचचद्वियां

अियामागम पीठीतनियां वियांक संुदरीं अंबां II42 II शवााटद परमसाधक गुवाानीताय कामपीठजुष ेसवााकृतये शोणणम गवाायास्मै सम्यात ेहृदयं II43II समया सां्य मयूखैः समया बुद््या सदैव शीलितया उमया कांचीरतया न मया िभ्यते ककं नु तादात्नयं II44 II जंतोस्तव पदपूजन संतोष तरंचगतस्य कामाक्षी बंधो यटद भवतत पुनः लसधंो रंभस्सु भंभ्रमीतत लशिा II45 II कंुडलि कुमारर कुटटिे चंडड चराचर सववत्रत्र चामंुड े गुणणणण गुहाररणण गुह्ये गुरुमूते त्वां नमालम कामाक्षी II46 II

अलभदाकृततः लभदाकृततः अचचदाकृततरवप चचदाकृततमाातः अनहंता त्वमहंता भ्रमयलस कामाक्षक्ष शाशवती ववशवं II47 II

लशव लशव पशयश्न्त समं श्री कामाक्षी कटाक्षक्षताः पुरुषाः वववपनं भवनं अलमत्र ंलमत्र ंिोटटं च युवतत त्रबबोटटं II48II कामपररपंचिकालमतन कामेशवरी कामपीठम्यगते कामदरु्ा भव कमिे कामकळे कामकोटट कामाक्षी II 49 II म्ये हृदयं म्ये तनटटिं म्ये लशरोवप वास्तवयां चंडकर शि कामुाक चंद्र समाभां नमालम कामाक्षीं II50II

अचधकांचच केलळिोिैः अणखिागम यंत्र मंत्र तंत्र मयैः अततशीतं मम मानसं असमशरद्रोटह जीवनोपायैः II 51 II

नंदतत मम हृटद काचन मंटदरयंती तनरंतरं कांचीं इंदरुववमंडिकुचा त्रबदंवुवयन्नाद पररणता तरुणी II52II शंपािता सवणा संपादतयतुं भवज्वर चचककत्सां लिनपालम मनलस ककंचन कंपातटरोटह लसद्भैषज्यं II 53 II अनुलमत कुच काटठन्याम ्अचधवक्षः पीठं अंगजन्मररपोः आनंददां भजे ताम ्आनंग ब्रह्मततव् बोधलसरां II 54 II ऐक्षक्षवष पाशांकुशधर हस्तांतं ववस्मयाहा वतृ्तांतं अचधकांचच तनगमवाचां लसद्ांतं शूिपाणण शुद्ांतं II 55 II आटहतवविास भंगीं आब्रह्मस्तंब लशल्पकल्पनया आचश्रत कांचीं अतुिां आद्यां ववस्फूतत ंआटद्रये ववद्यां II56II मूकोवप जटटि दगुातत शोकोवप स्मरतत यः क्षणं भवतीं एको भवतत स जंतुः िोकोत्तर कीतत ारेव कामाक्षी II 57 II पंचदश वणारूपं कंचन कांचीववहारधौरेयं पंच शरीयं शंभोः वंचन वैदग््यमूिं अविंबे II 58 II

पररणततवतीं चतुधाा पदवीं सुचधयां समेत्य सौषुननीं

पंचाशदणा कश्ल्पत पदलशल्पां त्वां नमालम कामाक्षी II 59 II आटदक्षन्ममगुरुराडाटद क्षान्ताक्षराश्त्मकां ववद्यां स्वाटदटट चापदंडां नेटदटटामेव कामपीठगतां II 60 II

तुटयालम हवषात स्मर शासनया कांचचपुर कृतासनया स्वासनया सकि जगद्भासनया कलित शंबरासनया II61 II पे्रमवती कंपायां स्िेमवती यततमनस्सु भूमवती सामवती तनत्यचगरा सोमवती लशरलस भातत हैमवती II 62 II कौतुककना कंपायां कौसुमचापेन कीलितेनान्तः

कुिदैवतेन महता कुड्मि मुद्रां धुनोतु नः प्रततभा II63II यूना केनावप लमिदे्दहा स्वाहा सहाय ततिकेन सहकार मूिदेशे संववद्रपूा कुटंुत्रबनी रमते II 64 II कुसुम शर गवा संपत ्कोशगहंृ भातत कांचचदेश म्य गतं स्िावपतं अश्स्मन ्किमवप गोवपतं अंतमाया मनोरत्नंII65II

दग्ध षडद्वारण्यं दरदलळत कुसंुभ संभु्रतारुण्यं किये नवतारुण्यं कंपातट सीश्नन ककमवप कारुण्यं II 66 II

अचधकांचच वधामानां अतुिां करवाणण पारणामक्ष्णोः आनंद पाकभेदां अरुणणम पररणाम गवा पल्िववतां II 67 II

बाण शणृण पाशकामुाक पाणणममंु कमवप कामपीठगतं एन धरकोणचूडं शोणणम पररपाक भेदमाकिये II 68 II ककं वा फितत ममान्यैः त्रबबंाधर चंुत्रब मंदहास मुखी संबाधकरी तमसा अंबा जागतत ा मनलस कामाक्षी II 69 II मंच ेसदालशवमये पर लशवमय िलित पौटप पयकें अचधचि म्यमास्ते कामाक्षी नाम ककमवप मम भाग्यं II70 II रक्ष्योश्स्म कामपीठी िालसकया र्न कृपांबुरालशकया शतृत युवतत कंुतिी मणण मालिकया तुटहन शैि बालिकया II 71 II िीये पुरहरजाये माये तव तरुण पल्िवच्छाये चरणे चंद्राभरणे कांची शरणे नतातत ा संहरणे II 72 II मूतत ा मतत मुश्ततबीजे मूश््ना स्तबककतचकोर साम्राज्ये मोटदत कंपाकूिे मुहुमुाहुमानलस मुमुटदषास्माकं II 73 II वेदमयीं नादमयीं त्रबदंमुयीं परपदोद्यद टददंमुयीं मंत्रमयीं तंत्रमयीं प्रकृततमयीं नौलम ववशव ववकृतत मयीं II 74 II

पुरमिन पुण्यकोटी पंुश्जत कवविोक सूश्तत रसधाटी मनलस मम कामकोटी ववहरतु करुणाववपाक पररपाटी II75 II

कुटटिं चटुिं पिुृिं मदृिंु कचनयन जर्न चरणेषु अविोककतं अविंत्रबतं अचधकंपातटं अमेयं अस्मालभः II 76 II प्रत्यं मुख्या दृट्या प्रसाददीपांकुरेण कामाक्ष्याः पशयालम तनस्तुिमहो पचेलिमं कमवप परलशवोल्िासं II 77 II ववद्ये ववधात ृववषये कात्यायतन कालळ कामकोटट कळे भारतत भैरवव भदे्र शाककतन शांभवव लशवे स्तुवे भवतीं II 78 II मालितन महेशचालितन कांचीखेलितन ववपक्षकालितन त ेशूलितन ववद्रमुशालितन सुरजनपालितन कपालितन नमोस्तु II 79 II देलशक तयतत ककं शंके तत्तादृतत्वनु तरुणणमोन्मेषः कामाक्षक्ष शूिपाणेः कामागम समय यज्ञ दीक्षायां II80II वेतंड कंुभ डंबर वैतंडडक कुचभराताम्याय कंुकुमरुचे नमस्यां शंकरनयनामतृाय रचयामः II 81 II अचधकांचचत मणणकांचन कांचीं अचधकांचीं कांचचदद्राक्षं

अवनत जनानुकंपां अनुकंपाकूिं अस्मदनुकूिां II 82 II पररचचत कंपातीरं पवात राजन्य सुकृत संनाहं पर गुरुकृपया वीक्षे परमलशवोत्संग मंगळाभरणाम ् II 83 II दग्ध मदनस्य शंभोः प्रिीयसीं ब्रह्मचया वैदग्धीं तव देवव तरुणणमश्री चतुररमपाको न चक्षमे मातः II 84 II मदजि तमाि पत्रा वसतनतपत्रा करादृत खतनत्रा ववहरतत पुलिन्दयोषा गंुजाभूषा फणींद्र कृतवेषा II 85 II अंके शुककनीगीते कौतुककनी पररसरे च गायककनी जयलस सववधेंब भैरवमंडलिनी श्रवलस शंखकंुडलिनी II 86 II प्रणत जन तापवगाा कृत बहुसगाा सलसहं संसगाा कामाक्षक्ष मुटदतभगाा हतररपुवगाा त्वमेव सा दगुाा II 87 II श्रवण चिद्वेतंडा समरोदं्दडा धुतासुर लशखंडा देवव कलितांत्र षंडा धतृ नरमंुडा त्वमेव चामंुडा II 88 II उवीधरेंद्र कन्ये दवीभररतेन भततपूरेण गुवीमककंचनातत ा खवी कुरुषे त्वमेव कामाक्षी II 89 II

ताडडतररपु पररपीडन भयहरण तनपुण हिमुसिा िोडपततभीषण मुखी िीडलस जगतत त्वमेव कामाक्षक्ष II 90 II स्मर मिन वरण िोिा मन्मि हेिा वविास मणण शािा कनकरुचच चौया शीिा त्वमंब बािा कराब्ज धतृमािा II 91 II ववमिपटी कमिकुटी पुस्तक रुद्राक्ष शस्तहस्तपुटी कामाक्षक्ष पक्ष्मिाक्षक्ष कलित ववपंची ववभालस वैररंची II 92 II कंुकुम रुचच वपगंं असतृपंककि मुण्डालि मश्ण्डतं मातः जयतत तव रूप धेयं जप पट पुस्तक वराभय कराब्जं II 93 II कनक मणण कलित भूषां कािाय सकि हशीि कांतत किां कामाक्षक्ष शीिये त्वां कपािशूिालभराम करकमिां II 94 II िोटहततम पंुज म्ये मोटहत भुवने मुदा तनरीक्षन्ते वदनं तव कुचयुगळं कांचीसीमां च केवप कामाक्षी II95 II जिचध द्ववगुणणत हुतवह टदशाटदनेशवर कळाश्शवनेयदिैः नलळनैमाहेलश गच्छलस सवोत्तर करकमि दळममिं II 96 II सत्कृत देलशक चरणाः सबीज तनबीज योग तनशे्रण्या

अपवगा सौध विभीं आरोहत्यंब के अवप तव कृपया II 97 II अंतरवप बटहरवप त्वं जंतुततेरंतकांत कृदहंते चचतंतत संतानवतां संततमवप तन्तनीवष मटहमानं II98 II किमंजुि वागनुलमत गिपंजर गत शुकग्रहौ कंठ्यात ्अंब रदनानबरं त ेत्रबबंफिं शंबराररणा न्यस्तं II 99 II जय जय जगदंब लशवे जय जय कामाक्षक्ष जय जयाटद्र सुते जय जय महेशदतयते जयजय चचद्गगन कौमुदी धारे II 100 II फलशतृत: आयाा शतकं भतत्या पठतां आयाा कृपा कटाक्षेण तनस्सरतत वदन कमिाद्वाणी पीयूष धोरणी टदवया II 101 II

II आर्ाध शतकं संपूर्ण ंII II स्तुतत शतकं II

पांडडत्यं परमेशवरर स्तुतत ववधौ नैवाश्रयन्ते चगरां वैररंचान्यवप गंुफनातन ववगळद्गवााणण शवााणण ते स्तोतुं त्वां पररफुल्ि नीिनलळनशयामाक्षक्ष कामाक्षक्ष मां वाचािीकुरुते तिावप तनतरां त्वत्पाद सेवादरः II 1 II तावपछं स्तबकश्त्वषे तनुभु्रतां दाररद्र्यमुद्राद्ववषे

संसाराख्य तमोमुषे पुरररपोर ्वामांकसीमाजुषे कंपातीरमुपेयुषे कवयतां श्जह्वाकुटीं जग्मुष ेववशवत्राणपुषे नमोस्तु सततं तस्मै परंज्योततषे II 2 II ये सं्यारुणयंतत शंकरजटा कांतार चंद्राभाकं लसदंरंूतत च ये पुरंदर वधू सीमंत सीमांतरे पुण्यम ्ये पररपतवयंतत भजतां कांचीपुरे माममी पायासुः परमेशवर प्रणतयनी पादोद्भवाः पांसवः II 3 II

कामाडंबर पूरया शलशरुचा कम्रश्स्मतानां श्त्वषा कामारेरनुराग लसधुंमचधकं कल्िोलित ंतन्वती कामाक्षीतत समस्त सज्जननुता कळ्याणदात्री नणृाम ्कारुण्याकुिमानसा भगवती कंपातटे जृंभत ेII 4 II कामाक्षीण परािम प्रकटनं संभावयन्ती दृशा शयामा क्षीर सहोदर श्स्मत रुचच प्रक्षालिताशांतरा कामाक्षी जन मौलळ भूषण मणणः वाचां परा देवता कामाक्षीतत ववभातत कावप करुणा कंपातटटन्यास्तटे II 5 II शयामा काचन चंटद्रका त्रत्रभुवने पुण्यात्मनामानने सीमा शून्य कववत्व वषा जननी या कावप कादंत्रबनी

मारारातत मनोववमोहन ववधौ काचचत्िमः कंदिी

कामाक्ष्याः करुणा कटाक्ष िहरी कामाय मे कल्पतां II 6 II

प्रौढ्वांत कदंबके कुमुटदनी पुण्यांकुरं दशायन ् ज्योत्स्ना संगमनेवप कोकलमिुनं लमशं्र समुद्भावयन ् कालिदंी िहरी दशां प्रकटयन ्कम्रां नभस्यद्भुतां कश्शचन्नेत्रमहोत्सवो ववजयते कांचीपुरे शूलिनः II 7 II तंद्रा हीन तमाि नीि सुषमैः तारुण्य िीिागहैृः तारानाि ककशोर िांतछत कचैः ताम्रारववदेंक्षणैः मातः संश्रयतां मनो मनलसज प्रागल्भ्य नाडडन्धमैः कंपातीरचरैः र्नस्तनभरैः पुण्यांकुरैः शांकरैः II 8 II तनत्यं तनशचितामुपेत्य मरुतां रक्षाववचध ंपुटणती तेजस्संचयपाटवेन ककरणान ्उटणर ्द्युतेमुाटणती कांचीम्यगतावप दीश््तजननी ववशवांतरे जृंभत ेकाचचश्च्चत्रमहो स्मतृावप तमसां तनवाावपका दीवपका II 9 II कांतैः केश रुचां चयैर ्भ्रमररतं मंदश्स्मतैः पुश्टपतं कांत्या पल्िववतं पदांबुरुह योः नेत्रश्त्वषा पत्रत्रतं कंपातीर वनांतरं ववदधती कळ्याण जन्मस्ििी कांचीम्य महामणणववाजयते काचचत ्कृपा कंदिी II 10 II

राकाचंद्र समानकांतत वदना नाकाचध राजस्तुता

मूकानामवप कुवाती सुरधनी नीकाश वाग्वैभवं श्री कांचीनगरी ववहाररलसका शोकापहंत्री सतां एका पुण्य परंपरा पशुपतेराकाररणीराजते II 11 II जाता शीति शैितः सुकृततनां दृशया परं देटहनां िोकानां क्षणमात्र संस्मरणतः संतापववच्छेटदनी आशचय ंबहु खेिनं ववतनुते नैशचल्यमात्रबभ्रती कंपायास्तटसीश्नन कावप तटटनी कारुण्य पािोमयी II 12 II ऐतयं एन ववरच्यते हरतनौ दंभावपंुभावुके रेखा यत्कचसीश्नन शेखर दशां नैशाकरी गाहते औन्नत्यं मुहुरेतत येन स महान्मेना सखः सानुमान ् कंपातीर ववहाररणा सशरणाः तेनैव धानना वयं II 13 II अक्ष्णोशच स्तनयोः चश्रया श्रवणयोः बाह्वोशच मूिं स्पशृन ्

उत्तंसेन मुखेन च प्रततटदनं द्रहु्यन्पयोजन्मने

माधुयेण चगरां गतेन मदृनुा हंसांगनां हे्रपयन ्

कांचीसीश्नन चकाश्स्त कोअवप कववता संतान बीजांकुरः II 14 II खंडं चांद्रमसं वतंसमतनशं कांचीपुरे खेिनं कािायशछववतस्करीं तनुरुचच ंकणाजपे िोचने

तारुण्योटमनखंपचं स्तनभरं जंर्ा स्पशंृ कंुतिं

भाग्यं देलशक संचचतं मम कदा संपादयेदंत्रबके II 15 II

तन्वानं तनजकेलळ सौधसरणण ंनैसचगाकीणां चगरां केदारं कववमल्िसूश्ततिहरी सस्यचश्रयां शाशवतं अंहोवंचनचंुचु ककंचन भजे कांचीपुरी मंडनं पयाायच्छवव पाकशासनमणेः पौटपेषवं पौरुषं II 16 II आिोके मुखपंकजे च दधती सौधाकरीं चातुरीं चूडािंकियमाण पंकजवनी वैरागमप्रकिया मुग्धस्मेर मुखी र्नस्तनतटी मूछााि म्यांचचता कांचीसीमतन कालमनी ववजयते काचचज्जगन्मोटहनी II 17 II यश्स्मन्नंब भवत्कटाक्षरजनी मंदेवप मंदश्स्मत ज्योत्स्नासंस्नवपता भवत्यलभमुखी त ंप्रत्यहो देटहनं द्राक्षामाक्षक्षकमाधुरी मदभर व्रीडाकरी वैखरी कामाक्षक्ष स्वयमातनोत्यलभसतृत ंवामेक्षणेव क्षणं II 18 II कालिदंी जिकांतयः श्स्मतरुचच स्ववााटहनी पािलस प्रौढ्वांतरुचः स्फुटाधरमहो िौटहत्य सं्योदये माणणतयोपि कंुडिांशु लशणखनी वयालमश्रधूमचश्रयः कळ्याणैकभुवः कटाक्षसुषमाः कामाक्षक्ष राजंतत ते II 19 II कळकळरणत ्कांची कांचीववभूषण मालिका

कचभर िसच्चंद्रा चंद्रावतंस सधलमाणी कववकुिचगरः श्रावं श्रावं लमित ्पुिकांकुरा ववरचचत लशरः कंपा कंपातटे पररशोभते (जगदंत्रबका) II 20 II सरसवचसांवीची नीची भवन्मधुमाधुरी भररत भुवना कीतत ाः मूतत ामानोभवश्जत्वरी जनतन मनसो योग्यं भोग्यं नणृां तव जायते किलमव ववना कांचीभूष ेकटाक्षतरंचगतं II 21 II भ्रमररत सररत्कूिो नीिोत्पि प्रभया अभया नतजन तमः खण्डी तुंडीरसीश्नन ववजृंभते अचितपसामेकः पाकः प्रसून शरासन प्रततभट मनोहारी नारीकुिैक लशखामणणः II 22 II मधुर वचसो मंदस्मेरा मतंग जगालमनः तरुणणम जुषस्तावपछंाभाः तमः पररपंचिनः कुचभरनताः कुयुाभादं्र कुरंगवविोचनाः कलितकरुणाः कांचीभाजः कपालिमहोत्सवाः II 23 II कमि सुषमाकक्ष्यारोहे ववचक्षण वीक्षणाः कुमुद सुकृत िीडा चूडाि कंुतिबंधुराः रुचचर रुचचलभस्तावपछंश्री प्रपंचन चंुचवः पुरववजतयनः कंपातीरे स्फुरंतत मनोरिाः II 24 II

कलितरतयः कांचीिीिा ववधौ कववमंडिी वचन िहरी वासंतीनां वसंत ववभूतयः कुशिववधये भूयासुमे कुरंगवविोचनाः कुसुम ववलशखा रातेरक्ष्णां कुतूहि ववभ्रमाः II 25 II कबलित तमस्कांडाः तुंडीर मंडि मंडनाः सरलसजवनी संतानानाम ्अरंुतुद शेखराः नयन सरणेनेदीयंसः कदा नु भवंतत मे तरुण जिदशयामाः शंभोस्तपः फिववभ्रमाः II 26 II अचरमलमषंु दीनं मीन्वजस्य मुखचश्रया सरलसजभुवो यानं निानं गतेन च मंजुना त्रत्रदश सदसामन्नं णखन्नं चगरा च ववतन्वती ततिकयतत सा कंपातीरं त्रत्रिोचन संुदरी II 27 II जनतन भुवने चंिनयेहं ककयन्त मनेहसं कुपुरुष कर भ्रटटैः दृटटैधानैरुदरं भररः तरुण करुणे तंद्राशून्ये तरंगय िोचने नमतत मतय त ेककंचचत ्कांचीपुरी मणणदीवपके II 28 II मुतनजन मनः पेटीरत्नं स्फुरत ्करुणानटी ववहरण किागेहं कांचीपुरी मणण भूषण ं

जगतत महतो मोहवयाधेः नणृां परमौषधं पुरहरदृशां साफल्यं मे पुरः परर जृंभतां II 29 II मुतनजन मनोधानने धानने वचोमय जाह्नवी टहमचगरर तट प्राग्भाराय अक्षराय परात्मने ववहरण जुष ेकांचीदेशे महेशवर िोचन त्रत्रतय सरस िीडा सौधांगणाय नमो नमः II 30 II मरकतरुचां प्रत्यादेशं महेशवर चक्षुषां अमतृ िहरी पूरं पारं भवाख्यपयोतनधेः सुचररत फिं कांचीभाजो जनस्य पचेलिमं टहमलशखररणो वंशस्यैकं वतंसमुपास्महे II 31 II प्रणमन टदनारंभे कंपानदी सणख तावके सरस कववतोन्मेषः पूषा सतां समुदंचचतः प्रततभट महाप्रौढ प्रोद्यत ्कववत्व कुमुद्वतीं नयतत तरसा तनद्रामुद्रां नगेशवरकन्यके II 32 II शलमत जडडमारंभा कंपातटी तनकटेचरी तनहत दरुरतस्तोमा सोमाधामुटद्रत कंुतिा फलित सुमनोवांछा पांचायुधी परदेवता सफियतु मे नेत्र ेगोत्रेशवर वप्रयनंटदनी II 33 II

मम तु चधषणा पीड्या जाड्याततरेक किं त्वया कुमुद सुषमा मैत्री पात्री वतंलसत कंुतिां जगतत शलमत स्तंभां कंपानदी तनियामसौ चश्रयतत टह गित्तंद्रा चंद्रावतंस सधलमाणीं II 34 II पररमळ परीपाकोदे्रकं पयोमुचच कांचने लशखररणण पुनद्ावैधीभावं शलशन्यरुणातपं अवप च जनयन्कंबोः िक्ष्मीं अनंबुतन को ्यसौ कुसुम धनुषः कांचीदेशे चकाश्स्त परािमः II 35 II पुरदमतयतुवाामोत्संगस्ििेन रसज्ञया सरस कववताभाजा कांचीपुरोदर सीमया तटपररसरैनीहारादे्रः वचोलभरकृत्रत्रमैः ककलमव न तुिां अस्मच्चेतो महेशवरर गाहते II 36 II नयन युगळीं आस्माकीनां कदा नु फिेग्रहीं ववदधतत गतौ वयाकुवााणा गजेंद्र चमत ्कियां मरतकरुचो माहेशाना र्नस्तन नलम्रताः सुकृतववभवाः प्रांचः कांचीवतंस धुरंधराः II 37 II मनलसजयशः पारंपय ंमरंदझरीसुवां कववकुिचगरां कंदं कंपानदी तटमंडनं मधुरिलितं मत्कं चक्षुमानीवष मनोहरं पुरववजतयनः सवास्वं तत्पुरस्कुरुते कदा II 38 II

लशचिलित तमोिीिां नीिारववदं वविोचनां दहन वविसत ्फािां श्रीकामकोटट ंउपास्महे करधतृ सच्छूिां कािारर चचत्तहरां परां मनलसज कृपािीिां िोिािकामलिकेक्षणां II 39 II किािीिाशािा कववकुिवचः कैरववनी शरज्ज्योत्स्नाधारा शशधरलशशु शिाघ्यमुकुटी पुनीते नः कंपापुलिनतट सौहादातरिा कदा चक्षुमााग ंकनकचगरर धानुटक मटहषी II 40 II नमः स्तान्नमे्रभ्यः स्तनगररमगवेण गुरुणा दधानेभ्यः चूडाभरणं अमतृस्यंटद लशलशरं सदा वास्तवेभ्यः सुववधभुवव कंपाख्यसररते यशो वयापारेभ्यः सुकृत ववभवेभ्यो रततपतेः II 41 II असूयन्ती काचचत ्मरकतरुचो नाककमुकुटी - कदंबं चंुबंती चरणनख चंद्रांशुपटिैः तमोमुद्रां ववद्रावयतु मम कांचीतनाियना हरोत्संग श्रीमन ्मणणगहृ महादीपकलिका II 42 II अनाद्यंता काचचत ्सुजन नयनानंदजननी तनरंुधाना कांतत ंतनजरुचच वविासैजािमुचां स्मरारेः तारल्यं मनलसज नयन्ती स्वयमहो

गित्कंपा शंपा पररिसतत कंपापररसरे II 43 II सुधाडडडंीरश्रीः श्स्मतरुचचषु तुंडीर ववषयं पररटकुवााणासौ पररहलसत नीिोत्पिरुचचः स्तनाभ्यां आनम्रा स्तबकयतु मे कांक्षक्षततरंु दृशामैशानीनां सुकृत फि पांडडत्य गररमा II 44 II कृपाधारा द्रोणी कृपणचधषणानां प्रणमतां तनहंत्री संतापं तनगम मुकुटोत्तंसकलिका परा कांचीिीिा पररचयवती पवातसुता चगरां नीवी देवी चगररश परतंत्रा ववजयते II 45 II कववत्वश्रीकंदः सुकृत पररपाटी टहमचगरेः ववधात्री ववशवेषां ववषम शरवीर ्वजपटी सखी कंपानद्याः पदहलसत पािोज युगळी पुराणो पायान्नः पुरमिन साम्राज्यपदवी II 46 II दररद्राणा म्ये दरदलळत तावपछंसुषमाः स्तनाभोगः कांताः तरुण हररणांकांककत कचाः हराधीना नानाववबुध मुकुटी चंुत्रबतपदाः कदा कंपातीरे किय ववहरामो चगररसुते II 47 II वरीवतु ा स्िेमा त्वतय मम चगरां देवव मनसो

नरीनतु ा प्रौढा वदन कमिे वातयिहरी चरीचतु ा प्रज्ञाजनतन जडडमानः परजने सरीसतु ा स्वैरं जनतन मतय कामाक्षक्ष करुणा II 48 II क्षणात्ते कामाक्षक्ष भ्रमर सुषमा लशक्षण गुरुः कटाक्ष वयाक्षेपो मम भवतु मोक्षाय ववपदां नरीनतु ा स्वैरं वचनिहरी तनजारपुरी- सररद्वीची नीचीकरण पटुरास्ये मम सदा II 49 II पुरस्तान्मे भूयः प्रशमनपरः स्तान्मम रुजां प्रचारस्ते कंपातट ववहृतत संपाटदतन द्रशुोः इमां यांछामूरीकुरु सपटद दरूीकुरु तमः - परीपाकं मत्कं सपटद बुधिोकं च नय मां II 50 II

उदंचंती कांचीनगरतनिये त्वत ्करुणया समदृ्ा वाग्धाटी पररहलसत मा्वी कवयतां उपादत्ते मार प्रततभट जटाजूट मुकुटी- कुटीरोल्िालसन्याः शतमख तटटन्या जयपटीम ्II 51 II

चश्रयं ववद्यां दद्याज्जनतन नमतां कीतत ामलमतां सुपुत्रान ्प्रादत्ते तव झटटतत कामाक्षक्ष करुणा त्रत्रिोतयां आचधतयं त्रत्रपुरपररपंचि प्रणतयनी

प्रणामस्त्वत्पादे शलमतदरुरते ककं न कुरुते II 52 II

मनः स्तंभं स्तंभं गमयदपुकंपं प्रणमतां सदा िोिं नीिं चचकुरश्जत िोिंबतनकरम ्

चगरां दरंू स्मेरं धतृशलशककशोरं पशुपतेः दृशां योग्यं भोग्यं तुटहनचगररभाग्यं ववजयते II 53 II

र्नशयामान ्कामांतक मटहषी कामाक्षक्ष मधुरान ्

दृशां पातानेतान ्अमतृ जिशीताननुपमान ्

भवोत्पाते भीत ेमतय ववतर नािे दृढभवन-् मनशशोके मूके टहमचगररपताके करुणया II 54 II

नतानां मंदानां भवतनगळ बंधाकुिचधयां महान््यां रुन्धानां अलभिवषत संतानिततकाम ्

चरंतीं कंपायाः तटभुवव सववत्रीं त्रत्रजगतां स्मरामस्तां तनत्यं स्मरमिन जीवातुकलिकां II 55 II

परा ववद्या हृद्या चश्रतमदनववद्या मरकत- प्रभानीिा िीिापर वलशत शूिायुधमनाः तमः पूरं दरंू चरणनत पौरंदरपूरी- मगृाक्षी कामाक्षी कमितरिाक्षी नयतु मे II 56 II

अहंताख्या मत्कं कबियतत हा हंत हररणी हठात्संववद्रपंू हरमटहवष सस्यांकुरमसौ कटाक्ष वयाक्षेप प्रकटहररपाषाणपटिैः इमां उच्चैरुच्चाटय झटटतत कामाक्षक्ष कृपया II 57 II

बुधे वा मूके वा तव पततत यश्स्मन ्क्षणमसौ कटाक्षः कामाक्षक्ष प्रकट जडडमक्षोदपटटमा किंकारं नास्मै करमुकुि चूडािमुकुटा नमोवाकं बू्रयुः नमुचच पररपंचि प्रभतृयः II 58 II

प्रतीचीं पशयामः प्रकट रुचचनी वारकमणण- प्रभासध्रीचीनां प्रदलित षडाधारकमिाम ्

चरंतीं सौषुनने पचि परपदेंद ुप्रववगित-् सुधाद्रां कामाक्षीं पररणत परंज्योततरुदयाम ्II 59 II

जंभारातत प्रभतृतमुकुटीः पादयोः पीठयंती गुनफान्वाचां कववजनकृतान ्स्वैरं आरामयंती शंपािक्षीं मणणगणरुचा पाटिैः प्रापयन्ती कंपातीरे कववपररषदां जृंभते भाग्यसीमा II 60 II

चंद्रापीडां चतुरवदनां चंचिापांगिीिां

कंुदस्मेरां कुचभरनतां कंुतिोदू्तभृंगाम ्

मारारातेर ्मदनलशणखनं मांसिं दीपयन्तीं कामाक्षीं तां कववकुिचगरां कल्पवल्िीमुपासे II 61 II

कािांबोधप्रकर सुषमां कांततलभः तजायन्ती कल्याणानां उदयसरणणः कल्पवल्िी कवीनाम ्

कंदपाारेः वप्रयसहचरी कल्मषाणां तनहंत्री

कांचीदेशं ततिकयतत सा कावप कारुण्यसीमा II 62 II

ऊरीकुवान्नुरलसजतटे चातुरीं भूधराणां पािोजानां नयनयुगळे पररपंथ्यं ववतन्वन ्

कंपातीरे ववहरतत रुचा मोर्यन ्मेर्शैिीं

कोकद्वेषं लशरलस कियन ्कोवप ववद्याववशेषः II 63 II

कांचीिीिापररचयवती कावप तावपछंिक्ष्मीः जाड्यारण्ये हुतवहलशखा जन्मभूलमः कृपायाः माकंदश्रीमाधुरकववता चातुरी कोककिानां मागे भूयान्मम नयनयोः मान्मिी कावप ववद्या II 64 II

सेतुमाातः मरकतमयो भश्ततभाजां भवाब्धौ िीिािोिा कुवियमयी मान्मिी वैजयंती

कांचीभूषा पशुपततदृशां कावप कािांजनािी मत्कं दःुखं लशचिियतु त ेमंजुिापांगमािा II 65 II

वयावणृ्वानाः कुवियदळ प्रकियावैरमुद्रां

वयाकुवााणा मनलसजमहाराज साम्राज्यिक्षीं कांचीिीिा ववहृततरलसके कांक्षक्षतं नः कियासुः

बंधच्छेदे तव तनयलमनां बद्दीक्षाः कटाक्षाः II 66 II

कािांभोदे शलशरुचचदळं कैतकं दशायंती

म्येसौदालमतन मधुलिहां मालिकां राजयंती हंसारावं ववकचकमिे मंजुमुल्िासयंती

कंपातीरे वविसतत नवा कावप कारुण्यिक्ष्मीः II 67 II

चचत्रं चचत्र ंतनजमदृतुया भत्सायन ्पल्िवािीं पंुसां कामान ्भुवव च तनयतं पूरयन ्पुण्यभाजां जातः शैिान्न तु जितनधेः स्वैरसंचारशीिः

कांचीभूषा कियतु लशवं कोवप चचतंामणणमे II 68 II

ताम्रांभोजं जिदतनकटे तत्र बंधूकपुटपं

तस्मन ्मल्िीकुसुमसुषमां तत्र वीणातननादं

वयावणृ्वाना सुकृतिहरी कावप कांचीनगयां ऐशानी सा कियतततरां ऐंद्रजािं वविासं II 69 II

आहारांशं त्रत्रदश सदसां आश्रये चातकानां आकाशोपयावप च कियन ्आियं तुंगमेषां कंपातीरे ववहरतततरां कामधेनुः कवीनां

मंदस्मेरो मदनतनगम प्रकिया संप्रदायः II 70 II

आद्रीभूतैरववरिकृपैः आत्तिीिावविासैः आस्िा पूणैरचधक चपिैः अंचचतांभोज लशल्पैः कांतैिाक्ष्मी िलितभवनैः कांततकैवल्यसारैः काशमल्यं नः कबियतु सा कामकोटी कटाक्षैः II 71 II

आधून्वंत्यै तरि नयनैः आंगजीं वैजयंतीं आनंटदन्यै तनजपदजुषां आत्त कांचीपुरायै

आस्माकीनं हृदयमणखिैः आगमानां प्रपंचैः आरा्यायै स्पहृयतततरां आटदमायै जनन्यै II 72 II

दरंू वाचां त्रत्रदशसदसां दःुखलसधंोस्तररतं्र

मोहक्ष्वे िक्षक्षततरुहवने िूरधारं कुठारम ्

कंपातीर प्रणतय कववलभः वणणातोद्यच्चररत्रं शांत्यै सेवे सकिववपदां शांकरं तत्कित्र ंII 73 II

खंडीकृत्य प्रकृततकुटटिं कल्मषं प्राततभश्री-

शंुडीरत्वं तनजपदजुषां शून्यतंदं्र टदशन्ती तुंडीराख्यै महतत ववषये स्वणावशृ्टट प्रदात्री

चंडी देवी कियतत रतत ंचंद्रचूडािचूडे II 74 II

येन ख्यातो भवतत स गहृी पूरुषो मेरुधन्वा यदृ्दतकोणे मदनतनगम प्राभवं बोभवीतत

यत ्प्रीत्यैव त्रत्रजगदचधपो जृंभत ेककंपचानः कंपातीरे स जयतत महान ्कश्शचदोजो ववशेषः II 75 II

धन्या धन्या गततररह चगरां देवव कामाक्षक्ष यन्मे

तनदं्यां लभदं्यात ्सपटद जडतां कल्मषादशु्न्मषंतीं सा्वी मा्वीरसमधुरता भंश्जनी मंजुरीततः

वाणीवेणी झटटतत वणृुतात ्स्वधुानी स्पचधानी माम ्II 76 II

यस्या वाटी हृदयकमिं कौसुमी योगभाजां यस्याः पीठी सततलशलशरा शीकरैमााकरंदैः

यस्याः पेटी शतृत पररचिन ्मौलळरत्नस्य कांची सा मे सोमाभरण मटहषी साधयेत्कांक्षक्षतातन II 77 II

एका माता सकिजगतां ईयुषी ्यानमुद्रां एकाम्राधीशवर चरणयोः एकतानां सलमधं े

ताटंकोद्यन्मणणगणरुचा ताम्रकणाप्रदेशा

तारुण्यश्री स्तबककततनुः तापसी कावप बािा II 78 II

दंतादंततप्रकटनकरी दंततलभमदंयानैः मंदाराणां मदपररणतत ंमथ्नती मंदहासैः

अंकूराभ्यां मनलसजतरोः अंककतोराः कुचाभ्यां अंतः कांचच स्फुरतत जगतां आटदमा कावप माता II 79 II

त्रत्रयंबककुटंुत्रबनीं त्रत्रपुरसंुदरीं इंटदरां पुलळंदपततसंुदरीं त्रत्रपुरभैरवीं भारतीं मतंगकुिनातयकां मटहषमदानीं मातकृां भणंतत ववबुधोत्तमा ववहृततमेव कामाक्षक्ष त ेII 80 II

महामुतनमनोनटी मटहतरनय कंपातटी कुटीरकववहाररणी कुटटिबोधसंहाररणी सदा भवतु कालमनी सकिदेटहनां स्वालमनी कृपाततशयककंकरी मम ववभूतये शांकरी II 81 II

जडाः प्रकृतततनधानाः जनवविोचनारंुतुदाः नरा जनतन वीक्षणं क्षणमवा्य कामाक्षक्ष त े

वचस्सु मधुमाधुरीं प्रकटयंतत पौरंदरी- ववभूततषु ववडंबनां वपुवष मान्मिीं प्रकियां II 82 II

र्नस्तनतट स्फुटस्फुररत कंचुिी चंचिी कृतत्रत्रपुरशासना सुजनशीलितोपासना

दृशोः सरणणमशनुते मम कदा नु कांचीपुरे

परा परमयोचगनां मनलस चचत्किा पुटकिा II 83 II

कवींद्रहृदयेचरी पररगहृीत कांचीपुरी तनरूढकरुणाझरी तनणखििोकरक्षाकरी मनः पिदवीयसी मदनशासनपे्रयसी महागुणगरीयसी मम दृशोस्तु नेदीयसी II 84 II

धनेन न रमामहे खिजनान्न सेवामहे

न चापिमयामहे भवभयान्न दयूामहे

श्स्िरां तनुमहेतरां मनलस ककं च कांचीरत- स्मरांतककुटंुत्रबनी चरण पल्िवोपासनां II 85 II

सुराः पररजना वपुमानलसजाय वैरायते

त्रत्रववटटपतनतंत्रबनी कुचतटी च केळीचगररः

चगरः सुरभयो वयः तरुणणमा दररद्रस्य वा

कटाक्षसरणौ क्षणं तनपतततस्य कामाक्षक्ष ते II 86 II

पववत्रय जगत्रयी ववबुधबोध जीवातुलभः

पुरत्रयववमटदानः पुिक कंचुिीदातयलभः

भवक्षयववचक्षणैः वयसनमोक्षणैवीक्षणैः तनरक्षरलशरोमणण ंकरुणयैव कामाक्षक्ष मां II 87 II

कदा कलितखेिनाः करुणयैव कांचीपुरे

किायमुकुिश्त्वषः शुभकदंब पूणांकुराः पयोधरभरािसाः कववजनेषु त ेबंधुराः पचेलिमकृपारसाः पररपतंतत मागे दृशोः II 88 II

अशो्यमचिोद्भवं हृदयनंदनं देटहनां अनर्ामचधकांचच तत ्ककमवप रत्नमुद् द्योतते

अनेन समिंकृता जयतत शंकरांकस्ििी

कदास्य मम मानसं व्रजतत पेटटकाववभ्रमं II 89 II

परामतृझरी्िुता जयतत तनत्यमंतशचरी

भुवामवप बटहशचरी परम संववदेकाश्त्मका

महतद्भरपरोक्षक्षता सततमेव कांचीपुरे

ममान्वहमहंमततः मनलस भातु माहेशवरी II 90 II

तमोवववपनधाववनं सततमेव कांचीपुरे

ववहाररलसका परा परमसंववदवुीरुहे

कटाक्षतनगळैधृाढं हृदयदटुटदंताविं

चचरं नयतु मामकं त्रत्रपुरवैरर सीमंततनी II 91 II

त्वमेव सतत चंडडका त्वमलस देवव चामंुडडका

त्वमेव परमातकृा त्वमवप योचगनीरूवपणी त्वमेव ककि शांभवी त्वमलस कामकोटी जया

त्वमेव ववजया त्वतय त्रत्रजगदंब ककं बू्रमहे II 92 II

परे जनतन पावातत प्रणतपालितन प्राततभ- प्रदात्रत्र परमेशवरी त्रत्रजगदाचश्रते शाशवते

त्रत्रयंबककुटंुत्रबनी त्रत्रपदसंचगतन त्रीक्षण े

त्रत्रशश्ततमतय वीक्षणं मतय तनधेटह कामाक्षक्ष ते II 93 II

मनोमधुकरोत्सवं ववदधती मनीषाजुषां स्वयंप्रभववैखरी वववपनवीचिकािंत्रबनी अहो लशलशररता कृपामधुरसेन कंपातटे

चराचरववधातयनी चितत कावप चचन्मंजरी II 94 II

कळावतत किाभतृो मुकुटसीश्नन िीिावतत

स्पहृावतत महेशवरे भुवनमोहने भास्वतत

प्रभावतत रमे सदा मटहतरूपशोभावतत

त्वरावतत परे सतां गुरुकृपांबुधारावतत II 95 II

त्वयैव जगदंबया भुवनमंडिं सूयते

त्वयैव करुणाद्राया तदवप रक्षणं नीयते त्वयैव खरकोपया नयनपावके हूयते त्वयैव ककि तनत्यया जगतत संततं स्िीयते II 96 II

चराचरजगन्मयीं सकिहृन्मयीं चचन्मयीं गुणत्रयमयीं जगत्रयमयीं त्रत्रधामामयीं परापरमयीं सदा दशटदशां तनशाहमायीं

परां सततसन्मयीं मनलस चचन्मयीं शीिये (कामकोटीं भजे) II 97 II

जय जगदंत्रबके हरकुटंुत्रबतन वतत्ररुचा श्जतशरदंबुजे र्नववडंत्रबतन केशरुचा परमविंबनं कुरु सदा पररूपधरे मम गतसंववदो जडडमडंबर तांडववनः II 98 II भुवनजनतन भूषाभूतचंदे्र नमस्ते

किुषशमतन कंपातीरगेहे नमस्ते

तनणखितनगमवेद्ये तनत्यरूपे नमस्ते परलशवमतय पाशच्छेदहस्ते नमस्ते II 99 II

तवणत्कांची कांचीपुर मणणववपंची ियझरी- लशरः कंपा कंपावसततः अनुकंपाजितनचधः

र्नशयामा शयामा कटठनकुच सीमा मनलस मे

मगृाक्षी कामाक्षी हरनटनसाक्षी ववहरतात ्II 100 II

समरववजयकोटी साधकानंदधाटी

मदृगुुणपररपेटी मुख्यकादंबवाटी

मुतननुतपररपाटी मोटहताजांडकोटी

परमलशववधूटी पातु मां कामकोटी II 101 II इमं परवरप्रदं प्रकृततपेशिं पावनं

परापरचचदाकृतत प्रकटन प्रदीपातयतं

स्तवं पठतत तनत्यदा मनलस भावयन ्अंत्रबकां जपैरिमिं मखैः अचधकदेह संशोषणैः II 102 II

II स्तुतत शतकं संपूर्णं II II कटाक्ष शतकं II

मोहांधकारतनवहं ववतनहंतुमीडे मूकात्मनामवप महाकववतावदान्यान ्I श्रीकांचचदेश लशलशरीकृतत जागरूकान ्

एकाम्रनाि तरुणी करुणाविोकान ्II 1 II

मातजायंतत ममतागहृ मोक्षणातन

माहेंद्रनीिरुचच लशक्षणदक्षक्षणातन I कामाक्षक्ष कश्ल्पत जगत्रयरक्षणातन

त्वद् वीक्षणातन वरदानववचक्षणातन II 2 II आनंगतंत्र ववचधदलशात कौशिानाम ्

आनंदमंद परररू्णणात मंिराणाम ्I तारल्यमंब तव ताडडत कणासीननां

कामाक्षक्ष खेितत कटाक्षतनरीक्षणानाम ्II 3 II

कल्िोलितेन करुणारसवेश्ल्ितेन

कल्मावषतेन कमनीय मदृशु्स्मतेन I मामंचचतेन तव ककंचन कंुचचतेन

कामाक्षक्ष तेन लशलशरीकुरु वीक्षक्षतेन II 4 II

साहाय्यकं गतवती मुहुरजुानस्य

मंदश्स्मतस्य पररतोवषत भीमचेताः I कामाक्षक्ष पांडव चमूररव तावकीना कणांततकं चितत हंत कटाक्षिक्ष्मीः II 5 II

अस्तं क्षणान्नयतु मे पररतापसूयाम ् आनंद चंद्रमसं आनयतां प्रकाशम ्I

कािांधकार सुषमां कियश्न्दगंते कामाक्षक्ष कोमि कटाक्ष तनशागमस्ते II 6 II

ताटांक मौश्ततक रुचांकुर दंतकांततः कारुण्य हश्स्तप लशखामणणनाचधरूढः I उन्मूियत्व शुभपादपमस्मदीयं कामाक्षक्ष तावक कटाक्ष मतंगजेंद्रः II 7 II छायाभरेण जगतां पररतापहारी ताटंकरत्न मणणतल्िज पल्िवश्रीः I कारुण्यनामववककरन ्मकरंदजािं कामाक्षक्ष राजतत कटाक्ष सुरद्रमुस्ते II 8 II सूयााश्रय प्रणतयनी मणणकंुडिांशु िौटहत्य कोकनदकानन माननीया I यांती तव स्मरहरानन कांततलसधंुं कामाक्षक्ष राजतत कटाक्ष कलिदं कन्या II 9 II प्रा्नोतत यं सुकृततनं तव पक्षपातात ् कामाक्षक्ष वीक्षण वविास कळापुरंध्री I सद्यस्तमेवककि मुश्तत वधूर ्वणृीत ेतस्मान ्तनतांत मनयोररदमैकमत्यम ्II 10 II

यान्ती सदैव मरुतामनुकूिभावं भू्रवश्ल्ि शिधनुरुल्िलसता रसाद्राा I कामाक्षक्ष कौतुक तरंचगत नीिकंठा कादंत्रबनीव तव भातत कटाक्षमािा II 11 II गंगानभलस श्स्मतमये तपनात्मजेव गंगाधरोरलस नवोत्पिमालिकेव I वतत्रप्रभा सरलस शैविमंडिीव कामाक्षक्ष राजतत कटाक्ष रुचचच्छटा त ेII 12 II संस्कारतः ककमवप कंदलितान ्रसज्ञ- केदारसीश्नन सुचधयां उपभोगयोग्यान ्I कळ्याण सूश्ततिहरी किमांकुरान्नः कामाक्षक्ष पक्ष्मियतु त्वद पांगमेर्ः II 13 II चांचल्यमेव तनयतं कियन ्प्रकृत्या मालिन्यभूः शतृतपिािम जागरूकः I कैवल्यमेव ककमु कल्पयते नतानां कामाक्षक्ष चचत्रमवप त ेकरुणाकटाक्षः II 14 II संजीवने जनतन चूतलशिी मुखस्य सनमोहने शलश ककशोरक शेखरस्य I

संस्तनभने च ममताग्रह चेश्टटतस्य कामाक्षक्ष वीक्षणकळा परमौषधं त ेII 15 II नीिोऽवप रागमचधकं जनयन ्पुरारेः िोिोऽवप भश्ततमचधकां दृढयन्नराणाम ्I वतत्रोऽवप देवव नमतां समतां ववतन्वन ्कामाक्षक्ष नतृ्यतु मतय त्वदपांगपातः II 16 II कामद्रहुो हृदययंत्रण जागरूका कामाक्षक्ष चंचि दृगंचिमेखिा त ेI आशचयामंब भजतां झटटतत स्वकीय- संपका एव ववधुनोतत समस्तबंधान ्II 17 II कंुठीकरोतु ववपदं मम कंुचचतभू्र- चापांचचतः चश्रतववदेह भवानुरागः I रक्षोपकारमतनशं जनयञ्जगत्यां कामाक्षक्ष राम इव ते करुणाकटाक्षः II 18 II श्रीकामकोटट लशविोचनशोवषतस्य शृंगारबीजववभवस्य पुनः प्ररोहे I पे्रमानभसाद्रामचचरात ्प्रचुरेण शंके केदारमंब तव केविदृश्टटपातम ्II 19 II

माहात्नयशेवचधरसौ तव दवुवािंघ्य संसार ववं् यचगरर कुण्ठनकेलिचंुचुः I धैयाानबुचध ंपशुपतेः चुिकीकरोतत कामाक्षक्ष वीक्षण ववजनृभण कंुभजन्मा II 20 II पीयूष वषालशलशरा स्फुटदतु्पिश्री- मैत्री तनसगामधुरा कृततारकाश््तः I कामाक्षक्ष संचश्रतवती वपुरटटमूतेः ज्योत्स्नायते भगवतत त्वदपांगमािा II 21 II अंब स्मरप्रततभटस्य वपुमानोज्ञम ्अनभोज कानन लमव अंचचत कंठकाभम ्I भंु्रगीव चंुबतत सदैव सपक्षपाता कामाक्षक्ष कोमिरुचचस्त्वदपांगमािा II 22 II केशप्रभापटि नीिववतानजािे कामाक्षक्ष कंुडि मणणच्छववदीपशोभे I शंके कटाक्ष रुचचरंगतिे कृपाख्या शैिूवषका नटतत शंकरवल्िभे त ेII 23 II अत्यंतशीति मतन्द्रयतु क्षणाधाम ्अस्तोकववभ्रममनंग वविास कंदम ्I अल्पश्स्मतादृतमपार कृपाप्रवाहम ्

अक्षक्षप्ररोहमचचरान्मतय कामकोटट II 24 II मंदाक्षरागतरिीकृतत पारतंत्र्यात ् कामाक्षक्ष मंिरतरां त्वदपांगडोिाम ्I आरुह्य मंदमतत कौतुकशालि चक्षुः आनंदमेतत मुहुरधाशशांकमौळेः II 25 II

त्रैयनबकं त्रत्रपुरसंुदरर हनयाभूलमः अंगं ववहारसरसी करुणाप्रवाहः I दासाशच वासवमुखाः पररपािनीयं कामाक्षक्ष ववशवमवप वीक्षणभूभतृस्ते II 26 II वागीशवरी सहचरी तनयमेन िक्ष्मीः भू्रवल्िरीवशकरी भुवनातन गेहम ्I रूपं त्रत्रिोकनयनामतृमंब तेषां कामाक्षक्ष एषु तव वीक्षणपारतंत्री II 27 II माहेशवरं झटटतत मानसमीनमंब कामाक्षक्ष धैयाजिधौ तनतरां तनमग्नम ्I जािेन शृंखियतत त्वदपांगनानना ववस्ताररतेन ववषमायुधदाशकोऽशौ II 28 II

उन्मथ्य बोधकमिाकरमंब जाड्य- स्तंबेरमं मम मनोवववपने भ्रमंतम ्I कुण्ठीकुरुटव तरसा कुटटिाग्रसीनना कामाक्षक्ष तावक कटाक्ष महांकुशेन II 29 II उद्वेश्ल्ित स्तबककतैः िलितैववािासैः उत्िाय देवव तव गाढकटाक्षकंुजात ्I दरंू पिाययतु मोहमगृीकुिं मे कामाक्षक्ष सत्वरमनुग्रह केसरीन्द्रः II 30 II स्नेहादृतां ववदलितोत्पिकांततचोरां जेतारमेव जगदीशवरर जेतुकामः I मानोद्तो मकरकेतुरसौ धुनीते कामाक्षक्ष तावक कटाक्ष कृपाणवल्िीम ्II 31 II श्रौतीं व्रजन्नवप सदा सरणण ंमुनीनां कामाक्षक्ष संततमवप स्मतृतमागागामी I कौटटल्यमंब किमश्स्िरतां च धत्ते चौय ंच पंकजरुचां त्वदपांगपातः II 32 II तनत्यं शतृेः पररचचतौ यतमानमेव नीिोत्पिं तनजसमीप तनवासिोिम ्I प्रीत्यैव पाठयतत वीक्षण देलशकें द्रः

कामाक्षी ककंतु तव कालिमसंप्रदायम ्II 33 II भ्रान्त्वा मुहुः स्तबककत श्स्मतफेनराशौ कामाक्षक्ष वतत्ररुचच संचयवाररराशौ I आनंदतत त्रत्रपुरमदाननेत्रिक्ष्मीः आिंब्य देवव तव मंदमपांगसेतुम ्II 34 II शयामा तव त्रत्रपुरसंुदरर िोचनश्रीः कामाक्षक्ष कंदलित मेदरुतारकांततः I ज्योत्स्नावती श्स्मतरुचावप किं तनोतत स्पधाामहो कुवियैशच तिा चकोरैः II 35 II कािांजनं च तव देवव तनरीक्षणं च कामाक्षक्ष सानयसरणण ंसमुपैतत कांत्या I तनशशेषनेत्रसुिभं जगतीषु पूवं अन्यत्रत्रनेत्रसुिभं तुटहनाटद्रकन्ये II 36 II धूमांकुरो मकरकेतन पावकस्य कामाक्षक्ष नेत्ररुचच नीलिमचातुरी ते I अत्यंतमद्भुतलमदं नयनत्रयस्य हषोदयं जनयते हररणांकमौिेः II 37 II

आरंभिेशसमये तव वीक्षणस्य कामाक्षक्ष मूकमवप वीक्षणमात्र नम्रम ्I सवाज्ञता सकििोक समक्षमेव कीतत ास्वयं वरणमाल्यवती वणृीते II 38 II

कािांबुवाह इव त ेपररतापहारी कामाक्षक्ष पुटकरमधः कुरुते कटाक्षः I पूवाः परं क्षणरुचा समुपैतत मैत्रीं

अन्यस्तु संततरुचच ंप्रकटीकरोतत II 39 II सूक्ष्मेऽवप दगुामतरेऽवप गुरुप्रसाद- साहाय्यकेन ववचरन ्अपवगामागे I संसारपंकतनचये न पतत्यमंू ते कामाक्षक्ष गाढमविंब्य कटाक्षयश्टटम ्II 40 II कामाक्षक्ष संततमसौ हररनीिरत्न- स्तनभे कटाक्षरुचच पंुजमये भवत्याः I बद्ोऽवप भश्तततनगिैमाम चचत्तहस्ती स्तनभं च बंधमवप मंुचतत हंत चचत्रम ्II 41 II कामाक्षक्ष काटणयामवप संततमंजनं च त्रबभ्रश्न्नसगातरिोऽवप भवत्कटाक्षः I

वैमल्यमन्वहमनंजनता च भूयः स्िैय ंच भतत हृदयाय किं ददातत II 42 II मंदश्स्मत स्तबककतं मणण कंुडिांशु- स्तोमप्रवािरुचचरं लशलशरीकृताशम ्I कामाक्षक्ष राजतत कटाक्षरुचेः कदंबम ् उद्यानमंब करुणा हररणेक्षणायाः II 43 II कामाक्षक्ष तावक कटाक्ष महेंद्र नीि- लसहंासनं चश्रतवतो मकर्वजसय् I साम्राज्यमंगळववधौ मणणकंुडिश्रीः नीराजनोत्सव तरंचगत दीपमािा II 44 II

मातः क्षणं स्नपय मां तव वीक्षक्षतेन मंदाक्षक्षतेन सुजनैरपरोक्षक्षतेन I कामाक्षक्ष कमाततलमरोत्कर भास्करेण

शे्रयस्करेण मधुपद्युतततस्करेण II 45 II

पे्रमापगापयलस मज्जनमारचय्य

युततः श्स्मतांशुकृत भस्मवविेपनेन I कामाक्षक्ष कंुडिमणणद्युततलभजाटािः श्रीकंठमेव भजते तव दृश्टटपातः II 46 II

कैवल्यदाय करुणारस ककंकराय

कामाक्षक्ष कंदलितववभ्रम शंकराय I आिोकनाय तव भततलशवंकराय

मातनामोऽस्तु परतश्न्त्रत शंकराय II 47 II

साम्राज्यमंगळववधौ मकर्वजस्य

िोिािकालिकृत तोरणमाल्यशोभे I कामेशवरर प्रचिदतु्पिवैजयन्ती-

चातुयामेतत तव चंचिदृश्टटपातः II 48 II

मागेण मंजुकचकाश्न्त तमोवतृेन

मन्दायमानगमना मदनातुरासौ I कामाक्षक्ष दृश्टटरयते तव शंकराय

संकेतभूलम मचचरादलभसाररकेव II 49 II

व्रीडनुवशृ्त्त रमणीकृत साहचयाा शैवालितां गिरुचा शलशशेखरस्य I कामाक्षक्ष काश्न्तसरसीं त्वदपांगिक्ष्मीः मंदं समाश्रयतत मज्जनखेिनाय II 50 II

काषायमंशुकलमव प्रकटं दधानो

माणणतयकंुडिरुचच ंममता ववरोधी I शतृ्यन्त सीमतन रतः सुतरां चकाश्स्त कामाक्षक्ष तावक कटाक्ष यतीशवरोऽसौ II 51 II पाषाण एव हररनीिमणणटदानेषु प्रनिानतां कुवियं प्रकटीकरोतत I नैलमश्त्तको जिदमेचककमा ततस्ते कामाक्षक्ष शून्यमुपमानं अपांग िक्ष्नयाः II 52 II शृंगार ववभ्रमवती सुतरां सिज्जा नासाग्र मौश्ततकरुचा कृतमंदहासा I शयामा कटाक्षसुषमा तव युततमेतत ् कामाक्षक्ष चंुबतत टदगंबरवतत्रत्रबबंम ्II 53 II

नीिोत्पिेन मधुपेन च दृश्टटपातः कामाक्षक्ष तुल्य इतत त ेकिमामनंतत I शैत्येन तनन्दयतत यदन्वलमहलमदंपुादान ् पािोरुहेण यदसौ किहायते च II 54 II

ओटठप्रभापटि ववदृममुटद्रते ते भू्रवश्ल्िवीचचसुभगे मुखकांततलसधंौ I कामाक्षक्ष वाररभरपूरण िनबमान- कािंबुवाहसरणण ंिभत ेकटाक्षः II 55 II

मंदश्स्मतैधावलिता मणणकंुडिांशु-

संपका िोटहत रुचचः त्वदपांगधारा I कामाक्षक्ष मश्ल्ि कुसुमैनावपल्िवैशच

नीिोत्पिैशच रचचतेव ववभातत मािा II 56 II

कामाक्षक्ष शीतिकृपारस तनजारानबः संपका पक्ष्मिरुचचः त्वदपांगमािा I गोलभः सदा पुरररपोः अलभिटयमाणा दवूााकदंबक ववडंबनमातनोतत II 57 II

हृत ्पंकजं मम ववकासयतु प्रमुटणन ्

उल्िासमुत्पि रुचेः तमसां तनरोद्ा I दोषानुषंगजडतां जगतां धुनानः

कामाक्षक्ष वीक्षण वविास टदनोदयस्ते II 58 II

चक्षुववामोहयतत चंद्र ववभूषणस्य

कामाक्षक्ष तावक कटाक्षतमः प्ररोहः I

प्रत्यङ्मुखं तु नयनं श्स्िलमतं मुनीनां प्राकाशयमेव नयतीतत परं ववचचत्रम ्II 59 II

कामाक्षक्ष वीक्षणरुचा युचध तनश्जातं त े नीिोत्पिं तनरवशेष गतालभमानम ्I आगत्य तत्पररसरं श्रवणावतंस- वयाजेन नूनमभयाधानं आतनोतत II 60 II आशचयामंब मदनाभ्युदयाविनबः कामाक्षक्ष चंचि तनरीक्षण ववभ्रमस्ते I धैय ंववधूय तनुते हृटदरागबंधं

शंभोस्तदेव ववपरीत तया मुनीनाम ्II 61 II जन्तोः सकृत ्प्रणमतो जगदीड्यतां च तेजश्स्वतां च तनलशतां च मतत ंसभायाम ्I कामाक्षक्ष माक्षक्षक झरीलमव वैखरीं च िक्ष्मीं च पक्ष्मियतत क्षण वीक्षणं ते II 62 II कादंत्रबनी ककमयते न जिानुषंगं भंु्रगावळी ककमुररीकुरुते न पद्मम ्I ककं वा कलळंद तनया सहते न भंगं कामाक्षक्ष तनशचयपदं न तवाक्षक्षिक्ष्मीः II 63 II

काकोिपावक तणृी करणेऽवप दक्षः कामाक्षक्ष बािकसुधाकर शेखरस्य I अत्यंतशीति तमोऽ्यनुपारत ंत े चचत्तं ववमोहयतत चचत्रमयं कटाक्षः II 64 II कापाण्यपूर पररवचधातमंब मोह- कन्दोद्गतं भवमयं ववषपादपं मे I तुंगं तछनत्तु तुटहनाटद्रसुते भवत्याः कांचीपुरेशवरर कटाक्ष कुठारधारा II 65 II कामाक्षक्ष र्ोरभवरोग चचककत्सनािं अभ्यथ्या देलशक कटाक्ष लभषक् प्रसादात ्I तत्रावप देवव िभत ेसुकृती कदाचचत ्अन्यस्य दिुाभमपांग महौषधं त ेII 66 II कामाक्षक्ष देलशक कृपांकुरमाश्रयंतो नानातपो तनयमनालशत पाशबंधाः I वासाियं तव कटाक्षममंु महान्तो िब््वा सुखं समचधयो ववचरंतत िोके II 67 II साकूतसंिवपत संभतृमुग्धहासं व्रीडानुराग सहचारर वविोकनं त ेI

कामाक्षक्ष कामपररपंचितन मारवीर- साम्राज्यववभ्रमदशां सफिीकरोतत II 68 II कामाक्षक्ष ववभ्रम बिैक तनचधववाधाय भू्रवश्ल्ि चापकुटटिीकृततमेव चचत्रम ्I स्वाधीनतां तव तननाय शशांकमौळेः अंगाधा राज्यसुख िाभमपांगवीरः II 69 II कामांकुरैकतनियसत्व दृश्टटपातः कामाक्षक्ष भततमनसां प्रदधातु कामान ्I रागाश्न्वतः स्वयमवप प्रकटीकरोतत वैराग्यमेव किमेष महा मुनीनाम ्II 70 II कािंबु वाहतन वहैः किहायते त े कामाक्षक्ष कालिममदेन सदा कटाक्षः I चचत्रं तिावप तनतराममुमेव दृट्वा सोत्कंठ एवरमते ककि नीिकंठः II 71 II कामाक्षक्ष मन्मिररपंु प्रततमारताप- मोहान्धकार जिदागमनेन नतृ्यन ्I दटुकमा कंचुकककुिं कबिीकरोतु वयालमश्रमेचकरु चचस्त्वदपांगकेकी II 72 II

कामाक्षक्ष मन्मिररपोः अविोकनेषु कांतं पयोजलमव तावकमक्षक्षपातम ्I पे्रमागमो टदवसवद्ववकचीकरोतत िज्जाभरो रजतनवन ्मुकुिीकरोतत II 73 II मूको ववररंचतत परं पुरुषः कुरूपः कंदपातत त्रत्रदशराजतत ककंपचानः I कामाक्षक्ष केविमुपिमकाि एव िीिातरंचगत कटाक्षरुचः क्षण ंत ेII 74 II नीिािका मधुकरंतत मनोज्ञनासा- मुततारुचः प्रकटकन्द त्रबसांकुरंतत I कारुण्यमंब मकरंदतत कामकोटट मन्ये ततः कमिमेव वविोचनं ते II 75 II आकांक्ष्यमाणफिदान ववचक्षणायाः कामाक्षक्ष तावककटाक्षक कामधेनोः I संपका एव किमंब ववमुततपाश - बंधाः स्फुटं तनुभतृः पशुतां त्यजंतत II 76 II संसारर्मा पररतापजुषां नराणां कामाक्षक्ष शीतितराणण तवेक्षक्षतातन I

चंद्रातपंतत र्नचंदन कदामंतत मुततागुणश्न्त टहमवाररतनषेचनश्न्त II 77 II पे्रमांबुरालश सतत स्नवपतातन चचत्रं कामाक्षक्ष तावक कटाक्ष तनरीक्षणातन I संधुक्षयश्न्त मुहुररन्धनरालशरीत्या मारद्रहुो मनलस मन्मिचचत्रभानुम ् II 78 II कािाञ्जन प्रततभटं कमनीय कान्त्या कंदपा तन्त्रकिया कलितानुभावम ्I कांचीववहाररलसके किुषातत ाचोरं कल्िोियस्व मतय त ेकरुणाकटाक्षम ्II 79 II िान्तेन मन्मिदेन ववमोह्यमान- स्वान्तेन चूततरुमूिगतस्य पंुसः I कांतेन ककंचचदविोकय िोचनस्य प्रांतेन मां जनतन कांचचपुरीववभूषे II 80 II कामाक्षक्ष केऽवप सजृनास्त्वदपांगसंगे कंठेन कंदलळत कालिम संप्रदायाः I उत्तंस कश्ल्पतचकोर कुटंुबपोषाः नततं टदवसप्रसवभू नयनाभवश्न्त II 81 II

नीिोत्पि प्रसव काश्न्त तनदशानेन कारुण्य ववभ्रमजुषा तव वीक्षणेन I कामाक्षक्ष कमाजिधेः किशीसुतेन पाशत्रयाद्वयममी पररमोचनीयाः II 82 II अत्यंत चंचिमकृत्रत्रममंजनं ककं झंकारभंचगरटहता ककमु भङृ्गमािा I धूमांकुरः ककमु हुताशनसंगहीनः कामाक्षक्ष नेत्ररुचचनीलिम कंदिी ते II 83 II कामाक्षक्ष तनत्यमयमंजलिरस्तु मुश्तत- बीजाय ववभ्रममदोदय रू्णणाताय I कंदपादपा पुनरुद्भव लसवद्दाय कळ्याणदाय तव देवव दृगञ्चिाय II 84 II दपााङ्कुरो मकरकेतन ववभ्रमाणां तनदंाङ्कुरो ववदलितोत्पि चातुरीणाम ्I दीपाङ्कुरो भवतलमस्र कदंबकानां कामाक्षक्ष पाियतु मां त्वदपाङ्ग पातः II 85 II कैवल्य टदवयमणणरोहण पवातेभ्यः कारुण्य तनझारपयः कृतमंजनेभ्यः I कामाक्षक्ष ककंकररत शंकरमानसेभ्यः

तेभ्यो नमोऽस्तु तव वीक्षण ववभ्रमेभ्यः II 86 II अल्पीय एव नवमुत्पिमंब हीना मीनस्य वा सरणणरंबुरुहां च ककं वा I दरेू मगृीदृग समंजसमंजनं च कामाक्षी वीक्षणरुचौ तव तका यामः II 87 II लमश्रीभवद्गरि पंककि शंकरोरस ् सीमांगण ेककमवप ररंखणमादधानः I हेिावधूत िलित श्रवणोत्पिोऽसौ कामाक्षक्ष बाि इव राजतत त ेकटाक्षः II 88 II प्रौढीकरोतत ववदषुां नवसूश्ततधाटी- चूताटवीषु बुध कोककि िाल्यमानम ् I मा्वीरसं पररमिं च तनरगािं त े कामाक्षक्ष वीक्षण वविास वसन्तिक्ष्मीः II 89 II कूिंकषं ववतनुते करुणानबुवषी सारस्वतं सुकृततनः सुिभं प्रवाहम ्I तुच्छीकरोतत यमुनांबु तरङ्गभङ्गीं कामाक्षक्ष ककं तव कटाक्षमहानबुवाहः II 90 II जगतत ा देवव करुणाशुक संुदरी त े

ताटंक रत्नरुचच दाडडमखंडशोणे I कामाक्षक्ष तनभार कटाक्षमरीचचपंुज- माहेन्द्र नीिमणण पंजर मद्यभागे II 91 II कामाक्षक्ष सत्कुवियस्य सगोत्रभावात ्आिामतत शतृतमसौ तव दृश्टटपातः I ककंच स्फुटं कुटटितां प्रकटीकरोतत भू्रवल्िरी पररचचतस्य फिं ककमेतत ्II 92 II एषा तवाक्षक्ष सुषमा ववषमायुधस्य नाराचवषािहरी नगराजकन्ये I शंके करोतत शतधा हृटद धैयामुद्रां श्रीकामकोटट यदसौ लशलशरांशुमौळेः II 93 II बाणेन पुटपधनुषः पररकल््यमान- त्राणेन भततमनसां करुणाकरेण I कोणेन कोमिदृशस्तव कामकोटट शोणेन शोषय लशवे मम शोकलसन्धुम ्II 94 II मारदृहा मुकुटसीमतन िाल्यमाने मंदाककनीपयलस त ेकुटटिं चररटणुः I कामाक्षक्ष कोपरभसात ्विमानमीन-

संदेहमङ्कुरयतत क्षणमक्षक्षपातः II 95 II कामाक्षक्ष संवलित मौश्ततक कंुडिांशु- चंचश्त्सत श्रवणचामर चातुरीकः I स्तनभे तनरन्तरं अपांगमये भवत्या बद्शचकाश्स्त मकर्वजमत्तहस्ती II 96 II यावत ्कटाक्ष रजनी समयागमस्ते कामाक्षक्ष तावदचचरान्नमतां नराणाम ्I आववभावत्यमतृ दीचधततत्रबबंमंब संववन्मयं हृदयपूवा चगरीन्द्रशङृ्गे II 97 II कामाक्षक्ष कल्पववटपीव भवत्कटाक्षो टदत्सुः समस्तववभवं नमतां नराणाम ्I भङृ्गस्य नीिनलळनस्य च कांततसंपत-् सवास्वमेव हरतीतत परं ववचचत्रम ्II 98 II अत्यन्त शीतिं अनगाळ कमापाक- काकोिहारर सुिभं सुमनोलभरेतत ्I पीयूषमेव तव वीक्षणमंब ककंतु कामाक्षक्ष नीिलमदलमत्ययमेव भेदः II 99 II अज्ञातभश्ततरसमप्रसरद्वववेकं

अत्यन्तगवामनधीत समस्तशास्त्रम ्I अप्रा्तसत्यमसमीपगतं च मुततेः कामाक्षक्ष नैव तव स्पहृयतत दृश्टटपातः II 100 II (कामाक्षक्ष मामवतु त ेकरुणाकटाक्षः ) पातेन िोचन रुचेः तव कामकोटट पोतेन पातकपयोचध भयातुराणाम ्I पूतेन तेन नव कांचनकंुडिांशु- वीतेन शीतिय भूधरकन्यके माम ्II 101 II एतत ्कटाक्ष शतकं र्नसाररनयं

भतत्या सकृत्पठतत यत ्कृत तनत्य कमाा I तस्मै प्रसीदतततरां ततिकामकोटट

धमााधाकाममकुिं परमं च सौख्यं II 102 II II कटाक्ष शतकं संपूर्णं II II मंदस्स्मत शतकं II बध्रीमो वयमंजलि ंप्रततटदनं बन्धश्च्छदे देटहनां कंदपाागमतन्त्र मूिगुरवे कळ्याण केळीभुवे I कामाक्ष्या र्नसार पंुजरजसे कामद्रहुशचक्षुषां मंदार स्तबक प्रभामदमुषे मंदश्स्मत ज्योततषे II 1 II सघ्रीच ेनवमश्ल्िकासुमनसां नासाग्रमुततामणेः

आचायााय मणृाि कांडमहसां नैसचगाकाय द्ववषे I स्वधुान्या सह यु्वनेटहमरुचेः अधाासना्यालसने कामाक्ष्याः श्स्मतमंजरीधवलळम अद्वैताय तस्मै नमः II 2 II कपूार द्युतत चातुरीं अतततरां अल्पीयसीं कुवाती दौभााग्यो दयमेव संववदधती दौषाकरीणां श्त्वषाम ्I क्षुल्िानेव मनोज्ञ मश्ल्ि तनकरान ्फुल्िानवप वयंजती कामाक्ष्या मदृिुश्स्मतांशुिहरी कामप्रसूरस्त ुमे II 3 II या पीनस्तनमंडिोपरर िसत्कपूारिेपायते या नीिेक्षणरात्रत्र काश्न्ततततषु ज्योत्स्नाप्ररोहायते I या सौंदयाधुनीतरङ्गतततषु वयािोिहंसायते कामाक्ष्याः लशलशरीकरोतु हृदयं सा मे श्स्मतप्राचुरी II 4 II येषां गच्छतत पूवापक्षसरणण ंकौमुद्वतः शवेततमा येषां संततमारुरुक्षतत तुिाकक्ष्यां शरच्चन्द्रमाः I येषालमच्छतत कनबुर्य सुिभां अंतेव सत्प्रकियां कामाक्ष्या ममतां हरन्तु मम ते हासश्त्वषाङ्कुराः II 5 II आशासीमसु संततं ववदधती नैशाकरीं वयाकियां काशानां अलभमानभङ्ग किना कौशल्यमात्रबभ्रती I ईशानेन वविोककता सकुतुकं कामाक्षक्ष त ेकल्मष-

तिेशापायकरी चकाश्स्तिहरी मंदश्स्मतज्योततषाम ्II 6 II आरूढस्य समुन्नत स्तनतटी साम्राज्य लसहंासनं कंदपास्य ववभोजागत्रयजय प्राक्यमुद्रातनधेः I यस्याशचामरचातुरीं कियते रश्शमछ्छटा चंचिा सा मंदश्स्मतमंजरी भवतु नः कामाय कामाक्षक्ष ते II 7 II शंभोयाा परररंभसंभ्रमववधौ नैमाल्य सीमातनचधः गैवााणीव तरङ्चगणी कृत मदृसु्यन्दां कलळन्दात्मजाम ्I कल्माषी कुरुते कळंकसुषमां कंठस्ििीचंुत्रबनीं कामाक्ष्याः श्स्मतकंदिी भवत ुनः कळ्याणसंदोटहनी II 8 II जेतुं हारितालमव स्तनतटीं संजग्मुषी संततं गंतुं तनमाितालमव द्ववगुणणतां मग्ना कृपास्त्रोतलस I िब्धंु ववस्मयनीयतालमव हरं रागाकुिं कुवाती मंजुस्त ेश्स्मतमंजरी भवभयं मथ्नातु कामाक्षक्ष मे II9II शवेतावप प्रकटं तनषाकररुचां मालिन्यमातन्वती शीतावप स्मरपावकं पशुपतेः संधुक्षयन्ती सदा I स्वाभावयात ्अधराचश्रतावप नमतां उच्चैटदाशंती गतत ंकामाक्षक्ष स्फुटमन्तरा स्फुरतु नः त्वन्मंदहासप्रभा II 10 II वतत्रश्री सरसीजिे तरलित भू्रवश्ल्िकल्िोलिते

कालिनना दधती कटाक्षजनुषा माधुव्रतीं वयापतृतम ्I तनतनाद्रामि पंुडरीक कुहना पांडडत्यमात्रबभ्रती कामाक्ष्याः श्स्मतचातुरी मम मनः कातयामुन्मूियेत ्II11 II तनत्यंबाचधत बन्धुजीवमधरं मैत्रीजुषं पल्िवैः शुद्स्य द्ववजमंडिस्य च ततरस्कताारम्याचश्रता I या वैमल्यवती सदैव नमतां चेतः पुनीतेतरां कामाक्ष्या हृदयं प्रसादयतु मे सा मंदहासप्रभा II 12 II दृह्यन्ती तमसे मुहुः कुमुटदनी साहाय्यमात्रबभ्रती यान्ती चन्द्रककशोरशेखरवपुः सौधाङ्गणे पे्रङ्खणम ्I ज्ञानानभोतनचधवीचचकां सुमनसां कूिंकषां कुवाती कामाक्ष्याः श्स्मतकौमुदी हरतु मे संसारतापोदयम ् II 13 II काशमीरद्रवधातु कदामरुचा कल्माषतां त्रबभ्रती हंसौरै्ररव कुवाती पररचचतत ंहारीकृतैमौश्ततकैः I वक्षो जन्मतुषारशैिकटके संचारमातन्वती कामाक्ष्या मदृिुश्स्मतद्युततमयी भागीरिी भासत ेII 14 II कनबोवंशपरंपरा इव कृपासंतानवल्िीभुवः संफुल्िस्तबका इव प्रसमृरा मूतााः प्रसादा इव I वातपीयूषकणा इव त्रत्रपिगा पयाायभेदा इव भ्राजन्ते तव मंदहासककरणाः कांचीपुरीनातयके II 15 II

वक्षोजे र्नसारपत्ररचना भङ्गी सपत्नातयता कंठे मौश्ततकहारयश्टट ककरण वयापारमुद्रातयता I ओटठश्री तनकुरुनबपल्िवपुटे पे्रङ्खत्प्रसूनातयता कामाक्षक्ष स्फुरतां मदीयहृदये त्वन्मंदहासप्रभा II16II येषां त्रबन्दरुरवोपरर प्रचलितो नासाग्रमुततामणणः येषां दीन इवाचधकंठमयते हारः करािनबनम ्I येषां बंधुररवोटठयोररुणणमा धत्ते स्वयं रंजनं कामाक्ष्याः प्रभवन्तु त ेमम लशवोल्िास्साय हासांकुराः II17II या जाड्यांबुतनचध ंक्षक्षणोतत भजतां वैरायते कैरवैः तनत्यं यां तनयमेन या च यतते कतु ंत्रत्रणेत्रोत्सवम ्I त्रबबंं चान्द्रमसं च वंचयतत या गवेण सा तादृशी कामाक्षक्ष श्स्मतमंजरी तव किं ज्योत्स्नेत्यसौ कीत्याते II 18 II आरूढा रभसात्पुरः पुरररपोः आशिेषणोपिमे या ते मातरुपैतत टदवयतटटनी शङ्काकरी तत्क्षणम ्I ओटठौ वेपयतत भु्रवौ कुटटियतत आनम्रयत्याननं तां वंदे मदृहुासपूर सुषमां एकाम्रनािवप्रये II19II वतत्रेंदोस्तव चंटद्रका श्स्मततततः वल्गु स्फुरन्ती सतां स्याच्चेद्युततलमदं चकोरमनसां कामाक्षक्ष कौतूहिम ्I

एतत ्चचत्रमहतनाशं यदचधकामेषा रुचच ंगाहते त्रबबंोटठद्युमणणप्रभास्ववप च यद्त्रबब्बोकमािंबते II 20 II सादृशयं किशांबुधेवाहतत यत ्कामाक्षक्ष मंदश्स्मतं शोभां ओटठरुचांब ववद्रमुभवां एततद्भदां बू्रमहे I एकस्मादटुदतं पुरा ककि पपौ शवाः पुराणः पुमान ् एतन्म्यसमुद्भवं रसयते माधुयारूपं रसम ्II21 II उत्तुङ्ग स्तनकुनभशैिकटके ववस्ताररकस्तूररका- पत्रश्रीजुवष चंचिाः श्स्मतरुचः कामाक्षक्ष ते कोमिाः I सं्यादीचधततरंश्जता इव मुहुः सांद्राधरज्योततषा वयािोिामि शारदाभ्र शकि वयापारमातन्वते II 22 II क्षीरं दरूत एव ततटठतु किं वैमल्यमात्राटददं मातस्त ेसहपाठवीचिमयतां मंदश्स्मतैमजुंिैः I ककं चेयं तु लभदाश्स्त दोहनवशात ्एकं तु संजायत े कामाक्षक्ष स्वयमचिातं प्रणमतां अन्यत्तु दोदहु्यते II23 II कपूारैरमतृैजागज्जनतन त ेकामाक्षक्ष चन्द्रातपैः मुतताहार गुणैम ृाणािवियैः मुग्धश्स्मत श्रीररयम ्I श्रीकांचीपुरनातयके समतया संस्तूयते सज्जनैः तत्ता दंृभम तापशाश्न्तववधये ककं देवव मन्दायते II 24 II

म्येगलभात मंजुवातयिहरी मा्वीझरी शीतिा मंदारस्तबकायते जनतन ते मंदश्स्मतांशुच्छटा I यस्या वधातयतुं मुहुववाकसनं कामाक्षक्ष कामद्रहुो वल्गुवीक्षण ववभ्रमवयततकरो वासन्तमासायते II 25 II त्रबबंोटठद्युततपंुजरंश्जत रुचचः त्वन्मंदहासच्छटा कळ्याणं चगररसावाभौमतनये कल्िोियत्वाशु मे I फुल्िन्मश्ल्िवपनद्हल्िकमयी मािेव या पेशिा श्रीकांचीशवरर मारमटदातुः उरोम्ये मुहुिबंते II 26 II त्रबभ्राणा शरदभ्रववभ्रमदशां ववद्योतमाना्यसौ कामाक्षी श्स्मतमंजरी ककरतत त ेकारुण्यधारारसम ्I आशचय ंलशलशरीकरोतत जगतीशचािोतय चैनामहो कामं खेितत नीिकण्ठहृदयं कौतूहिांदोलितम ्II 27 II पे्रङ्खत ्प्रौढकटाक्ष कंुजकुहरेषु अत्यच्छगुच्छातयतं वतत्रेंदचु्छववलसधुंवीचचतनचये फेनप्रतानातयतम ्I नैरन्तया ववजृंलभत स्तनतटे नैचोिपट्टातयतं कािुटयं (कल्माषं) कबिीकरोतु मम त ेकामाक्षक्ष मंदश्स्मतम ्II 28 II पीयूषं तव मन्िरश्स्मतलमतत वयिैव सापप्रिा कामाक्षक्ष धु्रवमीदृशं यटद भवेत ्एतत ्किं वा लशवे I

मंदारस्य किािवं न सहते मथ्नातत मंदाककनीं इंदुं तनदंतत कीतत ातेऽवप किशीपािोचधमीटयाायाते II 29 II ववशवेषां नयनोत्सवं ववतनुतां ववद्योततां चंद्रमा ववख्यातो मदनान्तकेन मुकुटीम्ये च संमान्यताम ्I आः ककं जातमनेन हाससुषमां आिोतय कामाक्षक्ष ते कािंकीमविंबते खिु दशां कल्माष हीनोऽ्यसौ II 30 II चेतः शीतियन्तु नः पशुपतेरानंद जीवातवो नम्राणां नयना्वसीमसु शरच्चंद्रातपोपिमाः I संसाराख्यसरोरुहाकर खिीकारे तुषारोत्कराः कामाक्षक्ष स्मरकीतत ाबीजतनकराः त्वन्मंदहासाङ्कुराः II 31 II कमौर्ाख्यतमः कचाकचच करान ्कामाक्षक्ष संचचन्तये त्वन्मंदश्स्मत रोचचषां त्रत्रभुवन क्षेमंकरानङ्कुरान ्I ये वतत्र ंलशलशरचश्रयो ववकलसतं चंद्रातपानभोरुहत ्वेषोदे्षोणचातुरीलमव ततरस्कतु ंपररटकुवाते II 32 II कुयुानाः कुिशैिराजतनये कूिंकषं मङ्गळं कंुदस्पधानचंुचवस्तव लशवे मंदश्स्मत प्रिमाः I ये कामाक्षक्ष समस्तसाक्षक्षनयनं संतोषयन्तीशवरं कपूारप्रकरा इव प्रसमृराः पंुसामसाधारणाः II 33 II

कमे्रण स्नपयस्व कमाकुहनाचोरेण मारागम- वयाख्या लशक्षणदीक्षक्षतेन ववदषुामक्षीणिक्ष्मीपुषा I कामाक्षक्ष श्स्मतकंदिेन किुषस्फोटकियाचंुचुना कारुण्यामतृ वीचचकाववहरण प्राचुयाधुयेण माम ्II 34 II त्वन्मंदश्स्मत कंदिस्य तनयतं कामाक्षक्ष शङ्कामहे त्रबबंः कशचन नूतनः प्रचलितो नैशाकरः शीकरः I ककंच क्षीरपयोतनचधः प्रतततनचधः स्ववााटहनी वीचचका- त्रबब्वोकोऽवप ववडनब एव कुहना मल्िीमतल्िीरुचः II 35 II दटुकमााका तनसगा कका शं अहस्संपका त्तं लमित-् पङ्कं शंकरवल्िभे मम मनः कांचीपुरािंकिये (कामाक्षक्ष कांचीशवरी) I अंब त्वन्मदृिुश्स्मतामतृरसे मंतत्वा ववधूय वयिां- आनंदोदय सौध शङृ्ग पदवीं आरोढुमाकांक्षतत II 36 II नम्राणां नगराजशेखरसुत ेनाकाियानां पुरः कामाक्षक्ष त्वरया ववपत्प्रशमने कारुण्यधाराः ककरण ्I आगच्छंतमनुग्रहं प्रकटयन ्आनंदबीजातन त े नासीरे मदृहुास एव तनुते नािे सुधाशीतिः II 37 II कामाक्षक्ष प्रिमानववभ्रमतनचधः कंदपादपाप्रसूः मुग्धस्ते मदृहुास एव चगररजे मुटणातु मे ककश्ल्बषम ्I यं द्रटटंु ववटहते करग्रह उमे शंभुस्त्रपामीलित ं

स्वैरं कारयतत स्म तांडव ववनोदानंटदना तंडुना II 38 II क्षुण्णं केनचचदेव धीरमनसा कुत्रावप नानाजनैः कमागं्रचि तनयंत्रत्रतैरसुगमं कामाक्षक्ष सामान्यतः I मुग्धैद्राटटुमशतयमेव मनसा मूढस्य मे मौश्ततकं मागं दशायतु प्रदीप इव त ेमंदश्स्मतश्रीररयम ्II 39 II ज्योत्स्नाकांततलभरेव तनमाितरं नैशाकरं मंडिं हंसैरेव शरद्वविाससमये वयाकोचमनभोरुहम ्I स्वछ्छैरेव ववकस्वरैरुडुगणैः कामाक्षक्ष त्रबबंं टदवः पुण्यैरेव मदृशु्स्मतैस्तव मुखं पुटणातत शोभाभरम ्II 40 II मानग्रश्न्िववधंुतुदेन रभसादास्वाद्यमाने नव पे्रमाडनबर पूणणामा टहमकरे कामाक्षक्ष ते तत्क्षणम ्I आिोतय श्स्मतचंटद्रकां पुनररमामुन्मीिनं जग्मुषीं चेतः शीियत ेचकोरचररतं चंद्राधाचूडामणेः II 41 II कामाक्षक्ष श्स्मतमंजरीं तव भजे यस्याश्स्त्वषामङ्कुरान-् आपीनस्तनपानिािसतया तनशशङ्कमङ्केशयः I ऊ्वं वीक्ष्य ववकषातत प्रसमृरानुद्दामया शुण्डया सूनुस्ते त्रबसशङ्कयाशु कुहनादंताविग्रामणीः II 42 II गाढाशिेषववमदासंभ्रमवशात ्उद्दाम मुततागुण

प्रािंबे कुचकंुभयोववागलळते दक्षद्ववषो वक्षलस I या सख्येन वपनह्यतत प्रचुरया भाषा तदीयां दशां सा मे खेितु कामकोटट हृदये सांद्रश्स्मतांशुच्छटा II 43 II मंदारे तव मन्िरश्स्मतरुचां मात्सयामािोतयते कामाक्षक्ष स्मरशासने च तनयतो रागोदयो िक्ष्यते I चान्द्रीषु द्युततमंजरीषु च महान्द्वेषाङ्कुरो दृशयते शुद्ानां किमीदृशी चगररसुतेऽशुद्ा दशा कथ्यताम ्II 44 II पीयूषं खिु पीयते सुरजनैः दगु्धांबुचधमाथ्यते माहेशैशच जटाकिापतनगडैः मंदाककनी नह्यते I शीतांशुः पररभूयते च तमसा तस्मादनेतादृशी कामाक्षक्ष श्स्मतमंजरी तव वचो वैदग््यमुल्िङ्घ्यते II 45 II आशङ्के तव मन्दहास िहरीं अन्यादृशीं चंटद्रकां एकामे्रशकुटुश्नबतन प्रततपदं यस्याः प्रभासंगमे I वक्षोजानबुरुहे न ते रचयतः कांचचद्दशां कौङ्भिीं आस्यांभोरुहमंब ककंच शनकैरािंबते फुल्िताम ्II 46 II आस्तीणााधरकांतत पल्िवचये पातं मुहुजाग्मुषी मारद्रोटहणण कंदित ्स्मरशर ज्वािाविीवयजंती I तनदंंती र्नसारहारविय ज्योत्स्नामणृाळातन त े

कामाक्षक्ष श्स्मतचातुरी ववरटहणीरीतत ंजगाहेतराम ्II 47 II सूयाािोकववधौ ववकासमचधकं यान्ती हरन्ती तमः- संदोहं नमतां तनजस्मरणतो दोषाकरद्वेवषणी I तनयाान्ती वदनारववदं कुहरात ्तनधूातजाड्या नणृां श्री कामाक्षक्ष तव श्स्मतद्युततमयी चचत्रीयते चंटद्रका II 48 II कुण्ठीकुयुारमी कुबोधर्टनां अस्मन्मनोमाचिनीं श्रीकामाक्षक्ष लशवंकराः तव लशवे श्रीमंदहासाङ्कुराः I ये तन्वंतत तनरन्तरं तरुणणमस्तनबेरमग्रामणी- कंुभद्वंद्वववडश्नबतन स्तनतटे मुतताकुिाडनबरम ्II49 II पे्रङ्खन्तः शरदंबुदा इव शनैः पे्रमातनिैः पे्रररताः मज्जन्तो मदनाररकण्ठसुषमालसधंौ मुहुमिंरम ्I श्रीकामाक्षक्ष तव श्स्मतांशुतनकराः शयामायमानचश्रयो नीिांभोधरनैपुणीं तत इतो तनतनाद्रयन्त्यंजसा II 50 II वयापारं चतुराननैक ववहृतौ वयाकुवाती कुवाती रुद्राक्षग्रहणं महेलश सततं वागूलमाकल्िोलिता I उत्फुल्िं धवळारववन्दमधरी कृत्य स्फुरन्ती सदा श्रीकामाक्षक्ष सरस्वती ववजयते त्वन्मंदहासप्रभा II 51 II

कपूारद्युतत तस्करेण महासा कल्माषयत्याननं श्रीकांचीपुरनातयके (श्रीकामाक्षक्ष लशववप्रय) पततररव श्रीमंदहासोऽवप ते I आलिङ्गत्यततपीवरां स्तनतटीं त्रबबंाधरं चंुबतत प्रौढं रागभरं वयनश्तत मनसो धैय ंधुनीतेतराम ्II 52 II वैशद्येन च ववशवतापहरण िीडापटीयस्तया पांडडत्येन पचेलिमेन जगतां नेत्रोत्सवोत्पादने I कामाक्षक्ष श्स्मतकंदिैस्तव तुिां आरोढुमुद्योचगनी ज्योत्स्नासौ जिरालशपोषणतया दटूयां प्रपन्ना दशाम ् II 53 II िावण्यानबुश्जनी मणृािवियैः शङृ्गार गंधद्ववप- ग्रामण्यः शु्रतत चामरैः तरुणणमस्वाराज्यतेजोङ्कुरैः I आनंदामतृ लसधुंवीचच पषृतैः आस्याब्जहंसैस्तव श्रीकामाक्षक्ष मिान मंदहलसतैः मततं मनःकल्मषम ्II 54 II उत्तुङ्गस्तनमंडिी पररचित ्माणणतयहारच्छटा- चंचत ्छोणणम पंुजम्यसरणण ंमातः पररटकुवाती I या वैदग््यमुपैतत शंकरजटा कांतारवाटी पतत-् स्ववाापीपयसः श्स्मतद्युततरसौ कामाक्षक्ष ते मंजुिा II 55 II सन्नामैकजुषा जनेन सुिभं संसूचयन्ती शनैः - उत्तुङ्गस्य चचरादनुग्रहतरोः उत्पत्स्यमानं फिम ्I प्रािनयेन ववकस्वरा कुसुमवत ्प्रागल्भ्यमभ्येयुषी

कामाक्षक्ष श्स्मतचातुरी तव मम क्षेमंकरी कल्पताम ्II 56 II धानुटकाग्रसरस्य िोिकुटटि भू्रिेखया त्रबभ्रतो िीिािोकलशिीमुखं नववयस्साम्राज्यिक्ष्मीपुषः I जेतुं मन्मिमटदानं जनतन त ेकामाक्षक्ष हासः स्वयं वल्गुववाभ्रमभूभतृो ववतनुते सेनापतत प्रकियाम ्II 57 II यन्नाकंपत कािकूटकबिीकारे चुचुनबे न यद्- ग्िान्या चक्षुवष रूवषतानिलशखे रुद्रस्य तत्तादृशम ्I चेतो यत्प्रसभं स्मरज्वरलशणखज्वािेन िेलिह्यते तत्कामाक्षक्ष तव श्स्मतांशुकलिकाहेिाभवं प्राभवम ्II 58 II संलभन्नेव सुपवािोकतटटनी वीचीचयैयाामुनैः संलमशे्रव शशाङ्कदीश््तिहरी नीिैमाहानीरदैः I कामाक्षक्ष स्फुररता तव श्स्मतरुचचः कािांजनस्पचधाना कालिनना कचरोचचषां वयततकरे कांचचद्दशामशनुत ेII 59 II जानीमो जगदीशवरप्रणतयतन त्वन्मंदहासप्रभां श्रीकामाक्षक्ष सरोश्जनीमलभनवां एषा यतः सवादा I आशयेन्दोरविोकेन पशुपतेरभ्येतत संफुल्ितां तंद्रािुस्तदभाव एव तनुते तद्वैपरीत्यिमम ्II 60 II

यान्ती िोटहतत मानमभ्रतटटनी धातुच्छटाकदामैः भान्ती बािगभश्स्तमालिककरणैः मेर्ाविी शारदी I त्रबबंोटठद्युततपंुजचंुबनकिा शोणायमानेन त े कामाक्षक्ष श्स्मतरोचचषा समदशामारोढुमाकांक्षत े II 61 II श्रीकामाक्षक्ष मुखेन्दभूुषणलमदं मंदश्स्मतं तावकं नेत्रानंदकरं तिा टहमकरो गच्छेद्यिा ततग्मतां I शीतं देवव तिा यिा टहमजिं संतापमुद्रास्पदं शवेतं ककंच तिा यिा मलिनतां धत्ते च मुततामणणः II62II त्वन ्मंदश्स्मत मंजरीं प्रसमृरां कामाक्षक्ष चन्द्रातपं सन्तः संततमामनन्त्यमिता तल्िक्षण ंिक्ष्यते I अस्माकं न धुनोतत तापकमचधकं धूनोतत नाभ्यन्तरं ्वान्तं तत्खिु दःुणखनो वयलमदं केनेतत नो ववद्महे II 63 II नम्रस्य प्रणयप्ररूढ किहच्छेदाय पादाब्जयोः मंदं चंद्रककशोरशेखरमणेः कामाक्षक्ष रागेण त ेI बन्धूक प्रसवचश्रयं श्जतवतो बंहीयसीं तादृशीं त्रबबंोटठस्य रुचच ंतनरस्यहलसत जोत्स्नावयस्यायते II 64 II

मुततानां पररमोचनं ववदधतत ्तत्प्रीतततनटपाटदतन भूयो दरूत एव धूतमरुतः तत्पािनं तन्वती I उद्भूतस्य जिांतरादववरतं तद्दूरतां जग्मुषी कामाक्षक्ष श्स्मतमंजरी तव किं कंबोस्तुिामशनुते II 65 II श्रीकामाक्षक्ष तव श्स्मतद्युततझरी वैदग््यिीिातयतं पशयंतोऽवप तनरंतरं सुववमिं मन्या जगन्मंडिे I िोकं हासतयतुं ककमिामतनशं प्राकाशयमातन्वते मंदाक्षं ववरहय्य मङ्गळतरं मंदारचंद्रादयः II66 II क्षीराब्धेरवप शैिराजतनये त्वन ्मंदहासस्य च श्रीकामाक्षक्ष विक्षक्षमोदयतनधेः ककंचचतद्भदां बू्रमहे I एकस्मै पुरुषाय देवव स ददौ िक्ष्मीं कदाचचत्पुरा सवेभ्योऽवप ददात्यसौ तु सततं िक्षीं च वागीशवरीम ्II67 II

श्रीकांचीपुर रत्नदीपकलिके तान्येव मेनात्मजे चाकोराणण कुिातन देवव सुतरां धन्यातन मन्यामहे I कंपातीर कुटंुबचंिमकिा चंुचूतन चंचूपुटैः (कामाक्षक्ष त)े तनत्यं यातन तव श्स्मतेंदमुहसां आस्वादमातन्वते II 68 II शैत्यप्रिममाचश्रतोऽवप नमतां जाड्यप्रिां धूनयन ्

नैमाल्यं परमं गतोऽवप चगररशं रागाकुिं चारयन ्I िीिािाप पुरस्सरोऽवप सततं वाचंयमान्प्रीणयन ् कामाक्षक्ष श्स्मतरोचचषां तव समुल्िासः किं वण्याते II 69 II श्रोणीचंचिमेखिामुखररत ंिीिागत ंमन्िरं भु्रवल्िीचिनं कटाक्षविनं मंदाक्ष वीक्षाचणम ्I यद्वैदग््यमुखेन मन्मिररपंु संमोहयन्त्यंजसा श्रीकामाक्षक्ष तव श्स्मताय सततं तस्मै नमस्कुमाहे II 70 II श्रीकामाक्षक्ष मनोज्ञमंदहलसत ज्योततटप्ररोहे तव स्फीतशवेततम सावाभौमसरणण प्रागल्भ्यमभ्येयुवष I चंद्रोऽयं युवराजतां कियते चेटीधुरं चंटद्रका शुद्ा (गंगा) सा च सुधाझरी सहचरी साधनयामािंबते II 71 II ज्योत्स्ना ककं तनुते फिं तनुमतामौटण्यप्रशांतत ंववना त्वन्मंदश्स्मतरोचचषा तनुमतां कामाक्षक्ष रोचचटणुना I संतापो ववतनवायाते नववयः प्राचुयामंकूयाते सौंदय ंपररपूयाते जगतत सा कीतत ाशच संचायाते II 72 II वैमल्यं कुमुदचश्रयां टहमरुचः कान्त्यैव संधुक्ष्यते ज्योत्स्नारोचचरवप प्रदोषसमयं प्रा्यैव संपद्यते I स्वच्छत्वं नवमौश्ततकस्य परमं संस्कारतो दृशयते

कामाक्ष्याः श्स्मतदीचधतेववाशटदमा नैसचगाको भासत ेII 73 II प्राकाशयं परमेशवरप्रणतयतन त्वन्मंदहासचश्रयः श्रीकामाक्षक्ष मम क्षक्षणोतु ममता वैचक्षणीमक्षयाम ्I यद्भीत्येव तनिीयते टहमकरो मेर्ोदरे शुश्ततका- गभे मौश्ततक मंडिी च सरसीम्ये मणृािी च सा II 74 II हेरनबे च गुहे च हषाभररतं वात्सल्य मंकूरयत ् मारद्रोटहणण पूरुषे सहभुवं पे्रमांकुरं वयंजयत ्I आनमे्रषु जनेषु पूणा करुणा वैदग््य मुत्ताियत ्कामाक्षक्ष श्स्मतमंजसा तव किंकारं मया कथ्यते II 75 II संकृद् द्ववजराजकोऽ्यववरतं कुवंद्ववजैः संगमं वाणीपद्तत दरूगोऽवप सततं तत्साहचय ंवहन ्I अश्रांतं पशुदिुाभोऽवप कियन ्पत्यौ पशूनां रतत ं श्रीकामाक्षक्ष तव श्स्मतामतृरसस्यंदो मतय स्पंदताम ् II 76 II श्रीकामाक्षक्ष महेशवरे तनरुपम पे्रमाङ्कुर प्रिमम ् तनत्यं यः प्रकटीकरोतत सहजां उश्न्नद्रयन ्माधुरीम ्I तत्तादृततव मंदहास मटहमा मातः किं मातनतां तन्मू्नाा सुरतनननगां च कलिकालमदंोशच तां तनदंतत II 77 II

ये माधुया ववहारमंटपभुवो ये शैत्यमुद्राकराः ये वैशद्य दशाववशेष सुभगास्ते मंदहासांकुराः I कामाक्ष्याः सहजं गुणत्रयलमदं पयाायतः कुवातां वाणी गुनफनडंबरे च हृदये कीतत ाप्ररोहे च मे II 78 II कामाक्ष्या मदृिुश्स्मतांशुतनकरा दक्षांतके वीक्षणे मंदाक्षग्रटहिा टहमद्युतत मयुखाक्षेपदीक्षांकुराः I दाक्ष्यं पक्ष्मियंतु माक्षक्षक गुडद्राक्षाभवं वाक्षु मे सूक्ष्मं मोक्षपिं तनरीक्षक्षतुमवप प्रक्षाियेयुमानः II 79 II जात्या शीतिशीतिातन मधुराण्येतातन पूतातन ते गांगानीव पयांलस देवव पटिान्यल्पश्स्मत ज्योततषाम ्I एनः पंक परंपरा मलितनतां एकाम्रनािवप्रये प्रज्ञानात्सुतरां मदीयचधषणां प्रक्षाियंतु क्षणात ् II 80 II अश्रांतं परतंत्रत्रतः पशुपततः त्वन्मन्दहासांकुरैः श्रीकामाक्षक्ष तदीय वणासमतासंगेन शङ्कामहे I इंदुं नाकधुनीं च शेखरयते मािां च धत्ते नवैः वैकंुठैरवकंुठनं च कुरुते धूिीचयैभाास्मनैः II 81 II श्रीकांचीपुरदेवते मदृवुचस्सौरभ्य मुद्रास्पदं प्रौढपे्रम ितानवीनकुसुमं मंदश्स्मतं तावकम ्I मंदं कंदितत वप्रयस्य वदनािोके समाभाषण े

शिक्ष्णे कुड्मितत प्ररूढपुिके चाशिेषणे फुल्ितत II 82 II ककं त्रैश्रोतसमश्नबके पररणतं श्रोतशचतुिं नवं पीयुषस्य समस्ततापहरणं ककंवा द्ववतीयं वपुः I ककंश्स्वत्वश्न्नकटं गतं मधुररमाभ्यासाय गवयं पयः श्रीकांचीपुरनायकवप्रयतमे मंदश्स्मतं तावकम ्II 83 II भूषा वतत्रसरोरुहस्य सहजा वाचां सखी शाशवती नीवी ववभ्रमसंततेः पशुपतेः सौधी दृशां पारणा I जीवातुमादनचश्रयः शलशरुचेः उच्चाटनी देवता श्रीकामाक्षक्ष चगराम भूलममयत ेहासप्रभामंजरी II 84 II सूततः शवेततमकन्दिस्य वसततः शङृ्गारसारचश्रयः पूतत ाः सूश्ततझरीरसस्य िहरी कारुण्य पािोतनधेः I वाटी काचन कौसुमी मधुररम स्वाराज्यिक्ष्नयास्तव श्रीकामाक्षक्ष ममास्तु मंगळकरी हासप्रभाचातुरी II 85 II जंतूनां जतनदःुखमतृ्युिहरी संतापनं कृन्ततः प्रौढानुग्रह पूणाशीतिरुचो तनत्योदयं त्रबभ्रतः I श्रीकामाक्षक्ष ववसतृ्वरा इव करा हासांकुरास्ते हठात-् आिोकेन तनहन्युरन्धतमसस्तोमस्य मे संतततम ्II 86 II

उत्तुंगस्तनमंडिस्य वविसल्िावण्य िीिानटी- रंगस्य स्फुट मू्वासीमतन मुहुः प्राकाशयमभ्येयुषी I श्रीकामाक्षक्ष तव श्स्मतद्युतत ततत त्रबनबोटठ कान्त्यंकुरैः चचत्रां ववद्रमुमुटद्रतां ववतनुते मौततीं ववतानचश्रयम ् II 87 II स्वाभावयात्तव वतत्रमेव िलितं संतोष संपादनं शंभोः ककं पुनरंचचत श्स्मतरुचः पांडडत्य पात्रीकृतम ्I अंभोजं स्वत एव सवाजगतां चक्षुः वप्रयंभावुकं कामाक्षक्ष स्फुररते शरद्ववकलसते कीदृश्ग्वधं भ्राजते II 88 II पंुलभतनामािमानसैववादधते मैत्रीं दृढं तनमािां िब््वा कमाियं च तनमाितरां कीतत ंिभन्तेतराम ्I सूश्ततं पक्ष्मियंतत तनमाितमां यत्तावकाः सेवकाः तत्कामाक्षक्ष तव श्स्मतस्य किया नैमाल्यसीमातनधेः II 89 II आकाषान्नयनातन नाककसदसां शैत्येन संस्िनभयन-् इंदुं ककंच ववमोहयन ्पशुपतत ंववशवातत ामुच्छाटयनI् टहंसत्संसतृतडंबरं तव लशवे हासाह्वयो माश्न्त्रकः श्रीकामाक्षक्ष मदीयमानस तमो ववद्वेषणे चेटटताम ्II 90 II क्षेपीयः क्षपयंत ुकल्मष भयान ्अस्माकं अल्पश्स्मत-

ज्योततमडंिचंिमाः तव लशवे कामाक्षक्ष रोचचटणवः I पीडाकमाठ कमार्मा समय वयापार तापानि- श्रीपाता नवहषावषाणसुधा श्रोतश्स्वनीशीकराः II 91 II श्रीकामाक्षक्ष तव श्स्मतैन्दवमहः पूरे पररस्फूजातत प्रौढां वाररचध चातुरीं कियते भततात्मनां प्राततभम ्I दौगात्य प्रसरास्तमः पटलिका साधनयामात्रबभ्रते सवं कैरवसाहचया पदवी रीतत ंववधत्ते परम ्II 92 II मंदाराटदषु मन्मिाररमटहषी प्राकास्यरीतत ंतनजां कादाचचत्कतया ववशङ्तय बहुशो वैशद्यमुद्रागुणः I श्रीकामाक्षक्ष तदीय संगमकिा मंदीभवत्कौतुकः सातत्येन तव श्स्मते ववतनुते स्वैरासनावासनाम ्II 93 II इन्धाने भववीततहोत्रतनवहे कमौर्चंडातनि- प्रौटढनना बहुळीकृते तनपतततं संतापचचन्ताकुिम ्I मातमां पररवषचं ककंचचदमिैः पीयूषवषैररव श्रीकामाक्षक्ष तव श्स्मतद्युततकणैः शैलशयािीिाकरैः II 94 II भाषाया रसनाग्र खेिनजुषः शृंगारमुद्रासखी- िीिाजातरतेः सुखेन तनयम स्नानाय मेनात्मजे I श्रीकामाक्षक्ष सुधामयीव लशलशर श्रोतश्स्वनी तावकी

गाढानंद तरंचगता ववजयते हासप्रभाचातुरी II 95 II संतापं ववरिीकरोतु सकिं कामाक्षक्ष मच्छेतना मज्जन्ती मधुर श्स्मतामरधुनी कल्िोिजािेषु ते I नैरन्तया मुपेत्य मन्मि मरुल्िोिेषु येषु स्फुटं पे्रमेंदःु प्रततत्रबश्नबतो ववतनुते कौतूहिं धूजाटेः II 96 II चेतः क्षीरपयोचध मंिर चित ्रागाख्यमंिाचि- क्षोभवया पतृतसंभवां जनतन ते मंदश्स्मतश्रीसुधाम ्I स्वादंस्वादमुदीत कौतुकरसा नेत्रत्रयी शांकरी श्रीकामाक्षक्ष तनरंतरं पररणमत्यानंद वीचीमयी II 97 II आिोके तव पंचसायकररपोः उद्ाम कौतूहि- पे्रङ्खन ्मारुतर्ट्टन प्रचलितात ्आनंद दगु्धांबुधेः I काचचद्वीचचरुदंचतत प्रततनवा संववत्प्ररोहाश्त्मका तां कामाक्षक्ष कवीशवराः श्स्मतलमतत वयाकुवाते सवादा II 98 II सूश्ततः शीियत ेककमटद्रतनये मंदश्स्मतात्ते मुहुः माधुयाागम संप्रदायमिवा सूततेनुा मंदश्स्मतम ्I इत्िं कामवप गाहते मम मनः संदेह मागाभ्रलम ं श्रीकामाक्षक्ष न पारमाथ्या सरणण स्फूतौ तनधत्ते पदम ्II 99 II

िीडािोि कृपासरोरुहमुखी सौधांगणेभ्यः कवव- शे्रणी वातपररपाटटकामतृझरी सूती गहेृभ्यः लशवे I तनवााणाङ्कुर सावाभौमपदवी लसहंासनेभ्यस्तव श्रीकामाक्षक्ष मनोज्ञ मंदहलसत ज्योततटकणेभ्यो नमः II 100 II आयाामेव ववभाव यन्मनलस यः पादारववदंं पुरः पशयन्नारभते स्तुतत ंस तनयतं िब््वा कटाक्षच्छववम ्I कामाक्ष्या मदृिु श्स्मतांशुिहरी ज्योत्स्ना वयस्याश्न्वताम ् आरोहत्यपवगा सौधविभीं आनंद वीचीमयीम ्II 101 II

II मंदस्स्मत शतकं संपूर्णं II

II पादारव दं शतकं II मटहननः पंिानं मदन पररपंचि प्रणतयतन प्रभुतनाणेतु ंते भवतत यतमानोऽवप कतमः I तिावप श्रीकांचीववहृततरलसके कोऽवप मनसो ववपाक स्त्वत्पाद स्तुततववचधषु जल्पाकयतत माम ्II 1 II गिग्राही पौरंदर पुरवनी पल्िवरुचां धतृ प्रािनयानां अरुणमहसां आटदमगुरुः I

सलमन्ध ेबन्धूक स्तबकसहयु्वा टदलश टदलश प्रसपान ्कामाक्ष्याशचरण ककरणाना मरुणणमा II 2 II मरािीनां यानाभ्यसन किना मूिगुरवे दररद्राणां त्राणवयततकर सुरोद्यान तरवे I तमस्काण्ड प्रौटढ प्रकटन ततरस्कार पटवे जनोऽयं कामाक्ष्या शचरण नलिनाय स्पहृयते II 3 II वहन्ती सैन्दरूीं सरणण मवनम्रामरपुरी - पुरंध्री सीमन्ते कववकमि बािाका सुषमा I त्रयी सीमश्न्तन्याः स्तनतट तनचोिारुणपटी ववभान्ती कामाक्ष्याः पदनलिन काश्न्तववाजयते II 4 II प्रणम्री भूतस्य प्रणयकिहत्रस्त मनसः स्मरारातेशचूडाववयतत गहृमेधी टहमकरः I ययोस्सां्यां कांतत ंवहतत सुषमालभ शचरणयोः तयोमे कामाक्ष्या हृदय मपतन्दं्र ववहरताम ्II 5 II ययोः पीठायन्ते ववबुध मुकुटीनां पटलिका ययोः सौधायन्ते स्वयमुदयभाजो भणणतयः I ययोः दासायन्ते सरलसज भवाद्याशचरणयोः तयोमे कामाक्ष्या टदनमनु वरीवतु ा हृदयम ्II 6 II

नयन्ती संकोचं सरलसजरुचं टदतपररसरे सजृन्ती िौटहत्यं नखककरण चंद्राधाखचचता I कवीन्द्राणां हृत्कैरव ववकसनोद्योग जननी स्फुरन्ती कामाक्ष्याः चरणरुचच सं्या ववजयते II 7 II ववरावैमांजीरैः ककमवप कियन्तीव मधुरं पुरस्तादानमे्र पुरववजतयतन स्मेरवदने I वयस्येव प्रौढा लशचिियतत या पे्रम किह- प्ररोहं कामाक्ष्याः चरणयुगिी सा ववजयते II 8 II सुपवा स्त्रीिोिािक पररचचतं ष्पदकुिैः स्फुरल्िाक्षारागं तरुणतरणण ज्योततररुणैः I भतृं कांत्यनभोलभः ववसमृरमरंदैः सरलसजैः ववधत्ते कामाक्ष्याः चरण युगिं बन्धुपदवीम ्II 9 II रजः संसगेऽवप श्स्ितमरजसा मेव हृदये परं रततत्वेन श्स्ितमवप ववरततैक शरणम ्I अिभ्यं मंदानां दधदवप सदा मंदगतततां ववधत्ते कामाक्ष्याः चरण युगमाशचयािहरीम ्II 10 II जटािा मंजीर स्फुरदरुण रत्नांशु तनकरैः

तनषीदन्ती म्ये नखरुचचझरी गाङ्गपयसां I जगत्त्राणं कतु ंजनतन मम कामाक्षक्ष तनयतं तपशचयां धत्ते तव चरण पािोज युगिी II 11 II तुिाकोटट द्वंद्व तवणणत भणणताभीतीवचसोः ववनमं्र कामाक्षी ववसमृर महः पाटलितयोः I क्षणं ववन्यासेन क्षवपततमसोमे िलितयोः पुनीयान्मूधाानं पुरहर पुरंध्री चरणयोः II 12 II भवातन द्रहु्येतां भव तनत्रबडडतेभ्यो मम मुहुः- तमोवयामोहेभ्यस्तव जनतन कामाक्षक्ष चरणौ I ययोिााक्षा त्रबदं ुस्फुरण धरणा दू्जाटट जटा- कुटीरा शोणाङ्कं वहतत वपुरेणाङ्क कलिका II 13 II पववत्री कुयुानाः पदतिभुवः पाटिरुचः परागास्ते पापप्रशमन धुरीणाः परलशवे I कण ंिब्धंु येषां तनजलशरलस कामाक्षक्ष वववशा विन्तो वयात न्वन्त्यहमहलमकां माधवमुखाः II 14 II बिा कामािालभनाख रुचचमयीलभः पररवतृे ववनम्र स्वनाारी ववकचकच कािानबुदकुिे I स्फुरन्तः कामाक्षक्ष स्फुटदलित बन्धूक सुहृदः

तटटल्िेखायन्ते तवचरण पािोज ककरणाः II 15 II सरागः सद्वेषः प्रसमृर सरोजे प्रततटदनं तनसगाा दािामश्न्वभुधजन मूधाानमचधकम ्I किंकारं मातः किय पदपद्मस्तव सतां नतानां कामाक्षक्ष प्रकटयतत कैवल्यसरणणम ्II 16 II जपािक्ष्मी शोणो जतनत परमज्ञान नलिनी (िहरी) ववकासवयासङ्गो ववफलित जगज्जाड्य गररमा I मनः पूवााटद्र ंमे ततिकयतु कामाक्षक्ष तरसा तमस्काण्ड द्रोही तव चरण पािोज रमणः II 17 II नमस्कुमाः पे्रङ्खन्मणणकटक नीिोत्पिमहः पयोधौ ररंखतद्भनाख ककरण फेनैधावलिते I स्फुटं कुवााणाय प्रबिचि दौवाानिलशखा ववतकं कामाक्ष्याः सततमरुणणनने चरणयोः II 18 II लशवे पाशायेतां अिरु्तन तमः कूपकुहरे टदनाधीशायेतां मम हृदय पािोजवववपने I नभोमासायेतां सरसकववतारीती सररतत त्वदीयौ कामाक्षक्ष प्रसतृककरणौ देवव चरणौ II 19 II तनषततं शतृ्यन्ते नयन लमव सद्वतृ्त रुचचरैः

समैजुाटटं शुदै्रधरलमव रनयैद्ाववजगणैः I लशवे वक्षोजन्मद्ववतयलमव मुतताचश्रतमुमे त्वदीयं कामाक्षक्ष प्रणतशरणं नौलम चरणम ्II 20 II नमस्यासंसज्जन ्नमुचच पररपश्न्ि प्रणतयनी तनसगा पे्रङ्खोित्कुरिकुि कािाटह शबिे I नखच्छाया दगु्धोदचध पयलस ते वैद्रमुरुचां प्रचारं कामाक्षक्ष प्रचुरयतत पादाब्ज सुषमा II 21 II कदा दरूीकतु ंकटुदरुरत काकोि जतनतं महान्तं संतापं मदन पररपश्न्ि वप्रयतमे I क्षणात्ते कामाक्षक्ष ततभुवन पररतापहरणे पटीयांसं ि्स्ये पदकमि सेवामतृरसम ्II 22 II ययोः सां्यं रोचचः सततमरुणणनने स्पहृयते ययोशचांद्री कांततः पररपततत दृट्वा नख रुचचम ्I ययोः पाकोदे्रकं वपपटठषतत भतत्या ककसियं म्रटदननः कामाक्ष्या मनलस चरणौ तौ तनुमहे II 23 II जगन्नेदं नेदं परलमतत पररत्यज्य यततलभः कुशाग्रीय स्वान्तैः कुशिचधषणैः शास्त्रसरणौ I गवेटयं कामाक्षक्ष धु्रवमकृतकानां चगररसुत े

चगरामैदंपय ंतव चरण पदं्म ववजयते II 24 II कृतस्नानं शास्त्रामतृसरलस कामाक्षक्ष तनतरां दधानं वैशद्यं कलितरसमानंद सुधया I अिंकारं भूमेः मुतनजन मनश्शचन्मय महा- पयोधेरंतस्स्िं तव चरणरत्नं मगृयते II 25 II मनोगेहे मोहोद्भव ततलमरपूणे मम मुहुः दररद्राणी कुवान ्टदनकर सहस्राणण ककरणैः I ववधत्तां कामाक्षक्ष प्रसमृरतमो वंचन चॆणः क्षणाधं साश्न्न्यं चरणमणणदीपो जनतन त ेII 26 II कवीनां चेतोवन्नखररुचचसंपकका ववबुध- स्रवन्ती स्रोतोवत्पटुमुखररतं हंसकरवैः I टदनारनभ श्रीवश्न्नयतं अरुणच्छाय सुभगं मदन्तः कामाक्ष्याः स्फुरतु पदपङ्केरुहयुगम ्II 27 II सदा ककं संपकाात ्प्रकृतत कटठनैनााककमुकुटैः तटैनीहारादे्ररचधकं अणुना योचगमनसा I ववलभन्ते सनमोहं लशलशरयतत भततानवप दृशाम ्अदृशयं कामाक्षक्ष प्रकटयतत त ेपादयुगळं II 28 II पववत्राभ्यां अंब! प्रकृतत मदृिुाभ्यां तव लशवे

पदाभ्यां कामाक्षक्ष प्रसभमलभभूतैः सचककतैः I प्रवािैरनभोजै रवप च वनवास व्रतदशाः सदैवारभ्यन्ते पररचररत नानाद्ववजगणैः II 29 II चचरादृ्दटया हंसैः किमवप सदा हंससुिभं तनरस्यन्ती जाड्यं तनयत जडम्यैक शरणम ्I अदोष वयासङ्गा सततमवप दोषाश््तमलिनं पयोजं कामाक्ष्याः पररहसतत पादाब्जयुगिी II 30 II सुराणामानन्द प्रबिनतया मंडनतया नखेन्द ुज्योत्स्नालभः ववसमृर तमः खंडनतया I पयोजश्री द्वेषव्रतरततया त्वच्चरणयोः वविासः कामाक्षक्ष प्रकटयतत नैशाकरदशाम ्II 31 II लसततनना कान्तीनां नखरजनुषां पादनलळन- च्छवीनां शोणणनना तव जनतन कामाक्षक्ष नमने I िभन्ते मन्दारग्रचित नव बन्धूक कुसुम- स्रजां सामीचीन्यं सुरपुर पुरन्ध्री कचभराः II 32 II स्फुरन्म्ये शुदे् नखककरण दगु्धाश्ब्धपयसां वहन्नब्जं चिं दरमवप च िेखात्मकतया I चश्रतो मात्स्यं रूपं चश्रयमवप दधानो तनरुपमां

त्रत्रधामा कामाक्ष्याः पदनलिन नामा ववजयते II 33 II नखश्रीसन्नद् स्तबकतनचचतः स्वैशच ककरणैः वपशंगैः कामाक्षक्ष प्रकटटत िसत्पल्िवरुचचः I सतां गनयः शङ्के सकि फिदाता सुरतरुः त्वदीयः पादोऽयं तुटहन चगररराजन्यतनये II 34 II वष्कुवान्मांजीर किकिैः कमािहरी- हवींवष प्रोदं्दडं ज्वितत परमज्ञानदहने I महीयान ्कामाक्षक्ष स्फुटमहलस जोहोतत सुचधयां मनोवेद्यां मातस्तव चरण यज्वा चगररसुत े(ववजयते) II 35 II महामन्त्रं ककश्न्चन्मणण कटक नादैमृाद ुजपन ्क्षक्षपश्न्दक्षु स्वच्छं नखरुचचमयं भास्मनरजः I नतानां कामाक्षक्ष प्रकृतत पटुरुच्चा्य ममता- वपशाचीं पादोऽयं प्रकटयतत त ेमाश्न्त्रकदशाम ्II 36 II उदीते बोधेन्दौ तमलस तनतरां जग्मुवष दशां दररद्रां कामाक्षक्ष प्रकटमनुरागं ववदधती I लसतेनाच्छाद्याङ्गं नखरुचच पटेनांतघ्र युगळी पुरन्ध्री त ेमातः स्वयमलभ सरत्येव हृदयम ्II 37 II टदनारंभः संपन्नलिन वववपनाना मलभनवो

ववकासो वासन्तः सुकवववपकिोकस्य तनयतः I प्रदोषः कामाक्षक्ष प्रकट परमज्ञानशलशनः- चकाश्स्त त्वत्पाद स्मरणमटहमा शैितनये II 38 II धतृच्छायं तनत्यं सरलसरुहमैत्री पररचचतं तनधानं दीश््तनां तनणखिजगतां बोधजनकम ्I मुमुक्षूणां मागाप्रिनपटु कामाक्षक्ष पदवीं पदं त ेपातङ्गीं पररकियते पवातसुते II 39 II शनैस्तीत्वाा मॊहानबुचध मि समारोढुमनसः िमात्कैवल्याख्यां सुकृतत सुिभां सौधविभीम ्I िभन्ते तनशशे्रणीलमव झटटतत कामाक्षक्ष चरणं पुरशचयाालभस्ते पुरमिन सीमश्न्ततन जनाः II 40 II प्रचंडातत ा क्षोभप्रमिनकृत ेप्राततभसररत-् प्रवाह प्रोदं्दडी करण जिदाय प्रणमताम ्I प्रदीपाय प्रौढे भवतमलस कामाक्षक्ष चरण- प्रसादौन्मुख्याय स्पहृयतत जनोऽयं जनतन त ेII 41 II मरुतद्भस्संसेवया सततमवप चांचल्यरटहता सदारुण्यं यान्ती पररणतत दररद्राण सुषमा I गुणोत्कषाान ्मांजीरक किकिैस्तजानपटुः

प्रवािं कामाक्ष्याः पररहसतत पादाब्जयुगिी II 42 II जगद्रक्षादक्षा जिजरुचच लशक्षा पटुतरा सुरैनानया रनया सततमलभगनया बुधजनैः I द्वयी िीिािोिा शतृतषु सुरपािाटदमुकुटी- तटी सीमाधामा जयतत तव जनतन कामाक्षक्ष पदयोः II43 II चगरां दरूौ चोरौ जडडम ततलमराणां कृत जगत-् पररत्राणौ शोणौ मुतन हृदयिीिैक तनपुणौ I नखैः स्मेरौ सारौ तनगमवचसां खंडडत भव - ग्रहोन्मादौ पादौ तव मनलस कामाक्षक्ष किये II 44 II अववश्रान्तं पङ्कं यदवप कियन्यावकमयं तनरस्यन्कामाक्षक्ष प्रणमनजुषां पङ्कमणखिम ्I तुिा कोटट द्वन्द्वं दधदवप च गच्छन्नतुितां चगरां माग ंपादो चगररवरसुते िङ्र्यतत ते II 45 II प्रवाळं सव्रीडं वववपनवववरे वेपयतत या स्फुरल्िीिं बािातपमचधकबािं वदतत या I रुचच ंसां्यां वन््यां ववरचयतत या वधायतु सा लशवं मे कामाक्ष्याः पदनलिन पाटल्यिहरी II 46 II ककरंज्योत्स्नारीतत ंनखमुखरुचा हंसमनसां

ववतन्वानः प्रीतत ंववकचतरुणानभोरुहरुचचः I प्रकाशः श्रीपादस्तव जनतन कामाक्षक्ष तनुते शरत्काि प्रौटढ ंशलशशकिचूड वप्रयतमे II 47 II नखाङ्कूरस्मेर द्युतत ववमि गंगानभलस सुखं कृतस्नानं ज्ञानामतृं अमिं आस्वाद्य तनयतम ्I उदंचन्मंजीर स्फुरणमणणदीपे मम मनो मनोज्ञ ेकामाक्ष्याः चरण मणणहनये ववहरताम ्II 48 II भवानभोधौ नौकां जडडम वववपने पावकलशखां अमत्येन्द्रादीनां अचधमुकुटं उत्तंस कलिकाम ्I जगत्तापे ज्योत्स्नामकृतक वचः पंजर पुटे शुकस्त्रीं कामाक्ष्या मनलस किये पादयुगिीम ्II 49 II परात्म प्राकाशय प्रततफिन चंुचुः प्रणमतां मनोज्ञस्त्वत्पादो मणण मुकुर मुद्रां कियते I यदीयां कामाक्षक्ष प्रकृतत मसणृाः शोधकदशां ववधातुं चेटटंते बिररपुवधूटी कचभराः II 50 II अववश्रान्तं ततटठन्नकृतकवचः कन्दर पुटी- कुटीरान्तः प्रौढं नखरुचचसटािीं प्रकटयन ्I प्रचंडं खंडत्वं नयतु मम कामाक्षक्ष तरसा

तमोवेतंडेन्दं्र तव चरण कंठीरवपततः II 51 II पुरस्तात ्कामाक्षक्ष प्रचुर रसमाखंडिपुरी- पुरंध्रीणां िास्यं तव िलितमािोतय शनकैः I नखश्रीलभः स्मेरा बहु ववतनुते नूपुररवैः चमत्कृत्या शङ्के चरणयुगिी चाटुरचनाः II 52 II सरोजं तनन्दन्ती नखककरण कपूार लशलशरा तनवषतता मारारेमुाकुट शलशरेखा टहमजिैः I स्फुरन्ती कामाक्षक्ष स्फुटरुचचमये पल्िवचये तवाधत्ते मैत्रीं पचिक सुदृशा पादयुगिी II 53 II नतानां संपत्तेः अनवरतमाकषाणजपः प्ररोहत्संसार प्रसरगररमस्तंभनजपः I त्वदीयः कामाक्षक्ष स्मरहर मनोमोहनजपः पटीयान्नः पायात्पदनलिन मंजीरतननदः II 54 II ववतन्वीिा नािे मम लशरलस कामाक्षक्ष कृपया पदानभोजन्यासं पशुपररबढृ प्राणदतयते I वपबन्तो यन्मुद्रां प्रकटमुपकनपा पररसरं दृशा नानद्यन्ते नलिनभव नारायण मुखाः II 55 II प्रणामोद्यद् बनृ्दारक मुकुट मन्दारकलिका-

वविोिल्िोिनब प्रकरमय धूम प्रचुररमा I प्रदी्तः पादाब्ज द्युतत ववततत पाटल्यिहरी- कृशानुः कामाक्ष्या मम दहतु संसारवववपननम ्II 56 II विक्ष श्रीऋक्षाचधप लशशुसदृक्षैस्तव नखैः श्जर्कृ्षुदाक्षत्वं सरलसरुह लभक्षुत्व करणे I क्षणान्मे कामाक्षक्ष क्षवपत भव संक्षोभ गररमा वचो वैचक्षन्यं चरणयुगिी पक्ष्मियतात ्II 57 II समंतात ्कामाक्षक्ष क्षत ततलमर संतान सुभगान ्अनंतालभभाालभः टदनमनु टदगन्ताश्न्वरचयन ्I अहंताया हन्ता मम जडडमदन्ताविहररः ववलभन्तां संतापं तव चरण चचन्तामणणरसौ II 58 II दधानो भास्वत्तां अमतृतनियो िोटहतवपुः ववनम्राणां सौनयो गुरुरवप कववत्वं च कियन ्I गतौ मन्दो गङ्गाधरमटहवष कामाक्षक्ष भजतां तमः केतुमाातस्तव चरणपद्मो ववजयते II 59 II नयन्तीं दासत्वं नलिन भवमुख्यान ्असुिभ- प्रदानात ्दीनानां अमरतरु दौभााग्य जननीं I जगज्जन्म क्षेमक्षयववचधषु कामाक्षक्ष पदयोः

धुरीणामीटटे कस्तव भणणतु माहोपुरुवषकाम ्II 60 II जनोऽयं संत्तो जनतन भव चंडांशु ककरणैः अिब््वैकं शीतं कणमवप परज्ञानपयसः I तमोमागे पान्िस्तव झटटतत कामाक्षक्ष लशलशरां पदानभोजच्छायां परमलशव जाये मगृयते II 61 II जयत्यनब! श्रीमन्नखककरण चीनांशुकमयं ववतानं त्रबभ्राणे सुरमुकुट संर्ट्टमसणृ ेI तनजारुण्य क्षौमास्तरणवतत कामाक्षक्ष सुिभा बुधैः संववन्नारी तव चरण माणणतयभवने II 62 II प्रतीमः कामाक्षक्ष स्फुररत तरुणाटदत्य ककरण- चश्रयो मूिद्रवयं तव चरणमद्रीन्द्र तनये I सुरेन्द्राशा मापूरयतत यदसौ ्वान्तमणखिं धुनीते टदग्भागानवप च महसा पाटियते II 63 II महाभाटयवयाख्यापटु शयन मारोपयतत वा स्मर वयापारेटयाा वपशुन तनटटिं कारयतत वा I द्ववरेफाणा म्यासयतत सततं वाचधवसतत ंप्रणम्रान ्कामाक्ष्याः पदनलिन माहात्नयगररमा II 64 II वववेकानभः स्रोतः स्नपन पररपाटी लशलशररते

समीभूते शास्त्र स्मरण हि संकषाण वशात ्I सतां चेतः क्षेत्र ेवपतत तव कामाक्षक्ष चरणो महासंववत्सस्य प्रकर परबीजं चगररसुत ेII 65 II दधानो मन्दार स्तबक पररपाटीं नखरुचा वहन्दी्तां शोणाङ्गुलि पटिचानपेय कलिकाः I अशोकोल्िासं नः प्रचुरयतु कामाक्षक्ष चरणो ववकासी वासन्तः समय इव ते शवादतयते II 66 II नखांशु प्राचुया प्रसमृर मरािालिधविः स्फुरन्मंजीरोद्यन ्मरकत महशशैवियुतः I भवत्याः कामाक्षक्ष स्फुट चरण पाटल्य कपटो नदः शोणालभख्यो नगपतततनूजे ववजयते II 67 II धुनानं पङ्कौरं् परम सुिभं कंटककुिैः ववकास वयासङ्गं ववदधद पराधीनमतनशम ्I नखेन्द ुज्यो त्स्नालभववाशद रुचच कामाक्षक्ष तनतराम ्असामान्यं मन्ये सरलसज लमदं ते पदयुगम ्II 68 II करीन्द्राय द्रहु्यत्यिसगतत िीिासु ववमिैः पयोजैमाात्सय ंप्रकटयतत कामं कियते I पदानभोज द्वन्द्वं तव तदवप कामाक्षक्ष हृदयं

मुनीनां शान्तानां कि मतनश मस्मै स्पहृयते II 69 II तनरस्ता शोणणनना चरण ककरणानां तव लशवे सलमन्धाना सं्यारुचचरचि राजन्यतनये I असामथ्याादेनं पररभववतुमेतत ्समरुचां सरोजानां जाने मुकुियतत शोभां प्रततटदनम ्II 70 II उपाटदक्षद्दाक्ष्यं तव चरणनामा गुरुरसौ मरािानां शङ्के मसणृगतत िालित्य सरणौ I अतस्त ेतनस्तन्दं्र तनयतममुना सख्य पदवीम ्प्रपन्नं पािोजं प्रतत दधतत कामाक्षक्ष कुतुकम ्II 71 II दधानैः संसग ंप्रकृततमलिनैः ष्पदकुिैः द्ववजाधीश शिार्ाववचधषु ववदध तद्भमुाकुिताम ्I रजोलमशै्रः पदै्मतनायतमवप कामाक्षक्ष पदयोः ववरोधस्ते युततो ववषमशरवैरर वप्रयतमे II 72 II कववत्वश्री लमश्रीकरण तनपुणौ रक्षणचणौ ववपन्नानां श्रीमन्नलिनमसणृौ शोणककरणौ I मुनीन्द्राणामन्तः करणशरणौ मन्दसरणौ मनोज्ञौ कामाक्ष्या दरुरतहरणौ नौलम चरणौ II 73 II परस्मात्सवास्मादवप च परयोमुाश्ततकरयोः

नख श्रीलभज्योत्स्ना कलिततुियोस्ताम्रतियोः I तनिीये कामाक्ष्या तनगम नुतयोनााककनतयोः तनरस्त प्रोन्मीिन्नलिन मदयोरेव पदयोः II 74 II स्वभावादन्योन्यं ककसियमपीदं तव पदं म्रटदननाशोणणनना भगवतत दधाते सदृशताम ्I वने पूवास्येच्छा सततमवने ककं तु जगतां परस्येत्िं भेदः स्फुरतत हृटद कामाक्षक्ष सुचधयाम ्II 75 II किं वाचािोऽवप प्रकटमणण मंजीरतननदैः सदैवानन्दाद्रााश्न्वरचयतत वाचंयमजनान ्I प्रकृत्या त ेशोणच्छववरवप च कामाक्षक्ष चरणो मनीषा नैमाल्यं किलमव नणृां मांसियत ेII 76 II चित्तटृणावीची पररचिन पयााकुितया मुहुभ्राान्त स्तान्तः परमलशववामाक्षक्ष परवान ्I तततीषुाः कामाक्षक्ष प्रचुरतर कमाानबुचधममंु कदाहं ि्स्ये ते चरणमणणसेतु ंचगररसुत ेII 77 II ववशुटयन्त्यां प्रज्ञासररतत दरुरत ग्रीटम समय- प्रभावेण क्षीण ेसतत मम मनः केककतन शुचा I त्वदीयः कामाक्षक्ष स्फुररत चरणानभोद मटहमा

नभोमासाटोपं नगपततसुते ककं न कुरुते II 78 II ववनम्राणां चेतो भवन विभीसीश्नन चरण प्रदीपे प्राकाशयं दधतत तव तनधूात तमलस I असीमा कामाक्षक्ष स्वय मिरु् दटुकमा िहरी ववरू्णान्ती शाश्न्तं शिभ पररपाटीव भजते II 79 II ववराजन्ती शुश्ततनाख ककरण मुतता मणणततेः ववपत्पािोराशौ तरररवप नराणां प्रणमताम ्I त्वदीयः कामाक्षक्ष धवृमिरु् वश्ह्नभाववने मुनीनां ज्ञानाग्नेः अरणणरयमंतघ्र ववाजयते II 80 II समस्तैः संसेवयः सततमवप कामाक्षक्ष ववबुधैः स्तुतो गन्धवा स्त्री सुिलित ववपंची किरवैः I भवत्या लभन्दानो भव चगररकुिं जशृ्नभततमो- बिद्रोही मातशचरण पुरुहूतो ववजयते II 81 II वसन्तं भततानामवप मनलस तनत्यं पररिसद्- र्नच्छायापूण ंशुचच मवप नणृां तापशमनम ्I नखेन्द ुज्योत्स्नालभः लशलशरमवप पद्मोदयकरं नमामः कामाक्ष्याः चरण मचधकाशचयाकरणम ्II 82 II कवीन्द्राणां नानाभणणतत गुणचचत्रीकृतवचः

प्रपंच वयापार प्रकटन किाकौशितनचधः I अधः कुवान्नब्जं सनकभगुृमुख्यैमुातन जनैः नमस्यः कामाक्ष्याः चरण परमेटठी ववजयते II 83 II भवत्याः कामाक्षक्ष स्फुररत पद पङ्केरुहभुवां परागाणां पूरैः पररहृत किंक वयततकरैः I नताना मामटृटे हृदयमुकुरे तनमािरुचच प्रसन्ने तनशशेषं प्रततफितत ववशवं चगररसुत ेII 84 II तव त्रस्तं पादाश्त्कसियं अरण्यान्तर मगात ्परं रेखारूपं कमिममुमेवाचश्रतमभूत ्I श्जतानां कामाक्षक्ष द्ववतयमवप युततं पररभवे ववदेशे वासो वा शरणगमनं वा तनजररपोः II 85 II गहृीत्वा यािाथ्य ंतनगम वचसां देलशक कृपा- कटाक्षाका ज्योततः शलमत ममताबन्ध तमसः I यतन्ते कामाक्षक्ष प्रततटदवस मंतद्राढतयतुं त्वदीयं पादाब्जं सुकृतपररपाकेन सुजनाः II 86 II जडानाम्यनब स्मरणसमये त्वच्चरणयोः भ्रमन्मन्िक्ष्मा भदृ्रु्मरु्लमत लसन्धु प्रततभटाः I प्रसन्नाः कामाक्षक्ष प्रसभमधर स्पन्दन किाः

भवश्न्त स्वच्छन्दं प्रकृतत पररपतवा भणणतयः II 87 II वहन्न्यश्रान्तं मधुरतननदं हंस कमसौ तमेवाधः कतु ंककलमव यतते केलिगमने I भवस्यैवानन्दं ववदधदवप कामाक्षक्ष चरणो भवत्यास्तद्द्रोहं भगवतत ककमेवं ववतनुते II 88 II यदत्यन्तं तानयत्यिसगतत वाताास्ववप लशवे तदेतत्कामाक्षक्ष प्रकृतत मदृिंु ते पदयुगम ्I ककरीटैः संर्टं्ट किलमव सुरौर्स्य सहते मुनीन्द्राणामास्ते मनलस च किं सूचचतनलशते II 89 II मनोरङ्गे मत्के ववबुध जन सनमोदजननी सरागवयासङ्गा सरस मदृ ुसंचार सुभगा I मनोज्ञा कामाक्षक्ष प्रकटयतु िास्यप्रकरणं रणन्मंजीरा त ेचरणयुगिी नताकवधूः II 90 II पररटकुवान्मातः पशुपतत कपदं चरणरा् पराचां हृत्पदं्म परमभणणतीनां च मकुटम ्I भवाख्ये पािोधौ पररहरतु कामाक्षक्ष ममता- पराधीनत्वं मे पररमुवषत पािोज मटहमा II 91 II प्रसूनैः संपकाादमर तरुणी कुन्ति भवैः

अभीटटानां दानादतनशमवप कामाक्षक्ष नमताम ्I स्वसङ्गात्कङ्केलि प्रसव जनकत्वेन च लशवे त्रत्रधा धत्ते वातााम ्सुरलभररतत पादो चगररसुते II 92 II महामोहस्तेनवयततकर भयात्पाियतत यो ववतनक्षक्ष्तं स्वश्स्मन्मुतनजन मनोरत्न मतनशम ्I स रागस्योदे्रकात ्सततमवप कामाक्षक्ष तरसा ककमेवं पादोऽसौ ककसियरुचच ंचोरयतत ते II 93 II सदा स्वादुंकारं ववषयिहरी शालिकणणकां समास्वाद्य श्रान्तं हृदय शुकपोतं जनतन मे I कृपाजािे फािेक्षणमटहवष! कामाक्षक्ष! रभसात ्गहृीत्वा रुन्धीिाः चरण युगिी पंजरपुटे II 94 II धुनानं कामाक्षक्ष स्मरण िवमात्रेण जडडम- ज्वरप्रौटढ ंगूढश्स्ितत तनगमनैकंुज कुहरे I अिभ्यं सवेषां कततचन िभन्ते सुकृततनः चचरादश्न्वटयन्तः तव चरण लसद्ौषधलमदम ्II 95 II रणन्मंजीराभ्यां िलितगमनाभ्यां सुकृततनां मनोवास्तवयाभ्यां मचित ततलमराभ्यां नखरुचा I तनधेयाभ्यां पत्या तनजलशरलस कामाक्षक्ष सततं

नमस्ते पादाभ्यां नलिन मदृिुाभ्यां चगररसुत ेII 96 II सुरागे राकेन्द ुप्रतततनचधमुखे पवातसुते चचराल्िभ्ये भतत्या शमधन जनानां पररषदा I मनोभङृ्गो मत्कः पद कमियुग्मे जनतन त ेप्रकामं कामाक्षक्ष त्रत्रपुरहर वामाक्षक्ष रमताम ्II 97 II लशवे संववद्रपेू शलशशकिचूड वप्रयतमे शनैगात्यागत्या श्जत सुरवरेभे चगररसुत ेI यतन्ते सन्तस्ते चरण नलिनािान युगिे सदा बदंु् चचत्त प्रमद कररयूिं दृढतरम ्II 98 II यशः सूते मातमाधुर कववतां पक्ष्मियते चश्रयं धत्ते चचत्ते कमवप पररपाकं प्रियते I सतां पाशग्रश्न्िं लशचिियतत ककं ककं न कुरुते प्रपन्ने कामाक्ष्याः प्रणततपररपाटी चरणयोः II 99 II मनीषां माहेन्द्रीं ककुभलमव त ेकामवप दशां प्रधत्ते कामाक्ष्याः चरण तरुणाटदत्यककरणः I यदीये संपके धतृरस मरन्दा कवयतां परीपाकं धत्ते पररमिवती सूश्ततनलिनी II 100 II पुरा माराराततः पुरमजयदनब स्तवशतैः

प्रसन्नायां सत्यां त्वतय तुटहनशैिेंद्रतनये I अतस्त ेकामाक्षक्ष स्फुरतु तरसा कािसमये समायाते मातमाम मनलस पादाब्जयुगिम ्II 101 II पदद्वन्द्वं मन्दम ्गततषु तनवसन्तं हृटद सतां चगरामन्ते भ्रान्तं कृतक रटहतानां पररबढेृ I जनानामानन्दं जनतन जनयन्तं प्रणमतां त्वदीयं कामाक्षक्ष प्रततटदनमहं नौलम ववमिम ्II 102 II इदं यः कामाक्ष्याः चरण नलिन स्तोत्रशतकं जपेश्न्नत्यं भतत्या तनणखिजगदाह्िाद जनकम ्I स ववशवेषां वन्द्यः सकि कवव िोकैक ततिकः चचरं भुतत्वा भोगान ्पररणमतत चचद्रपूकिया II 103 II II पादारव दं शतकं संपूर्णं II II श्री मूकपंचशतत संपूर्ण ंII

स ंश्री ल्लीदे सेनासमेत श्रीसुब्रह्मण्र्ेश् रापधर्णमस्तु

top related