ganpati havan

23
ganpatI dwAdashAvarana pujA Following is dwAdashAvarana pujA of ganpatI according to vardA tantra ( doubtful ? as I don’t come across original vardA tantra ) दादशावरणप जा आचय Ĥȡणȡनȡयय दȯशकȡलȫ सȲकȧरयय ĮȢगणȯशदȯवतȡĤसȡदȡɍ ɮवȡदशȡवरणप Ǘ जȡȲ कǐरçयȯ । अğ वयनȢ कलश सȡमȡय वशȯष अयय पȡğ èȡपनȡǑद कȡयȡय । अ पȢठदȯवतȡ: । (पȢठ अचȡय च ) ॐ गȲ गणपतयȯ नम: ॐ सȲ सरèवरयȰ नम: । ĮȢȲ महȡलêयȰ नम: वȡèत Ǖ Ǖ ǽषȡय नम: । मड Ǖ कȡय नम: । कȡलǔननǽġȡय नम: । Ǘ मȡय नम: । वरȡहȡय नम: । अनतȡय नम: । Ǚ åयȰ नम: । इǕसȡगरȡय नम: । èवणयɮवȢपȡय नम: । रनमडपȡय नम: । कपव Ǚ ȡय नम: । मणवȯǑदकȡयȰ नक ।

Upload: rakesh-singh

Post on 18-Feb-2016

100 views

Category:

Documents


16 download

DESCRIPTION

gh

TRANSCRIPT

Page 1: Ganpati Havan

ganpatI dwAdashAvarana pujA

Following is dwAdashAvarana pujA of ganpatI according to vardA tantra ( doubtful ? as I don’t come across original vardA tantra )

दादशावरणपूजा

आचम्य प्राणानायम्य देशकालौ सकंीर्तयय श्रीगणेशदेवताप्रसादार्थ ंद्वादशावरणपूजा ंकररष्ये । अत्र वर्यनी कलश सामान्य ववशषे अर्धयय पात्र स्र्थापनादद कायाय । अर्थ पीठदेवता: । (पीठ अचाय च )

ॐ गं गणपतये नम: ॐ स ंसरस्वर्तय ैनम: । श्रीं महालक्ष्मम्यै नम: वास्तुपुरुषाय नम: । मण्डुकाय नम: । कालग्ननरुद्राय नम: । कूमायय नम: । वराहाय नम: । अनन्ताय नम: । पथृर्थव्यै नम: । इक्षुसागराय नम: । स्वणयद्वीपाय नम: । रर्तनमण्डपाय नम: । कल्पवकृ्षाय नम: । मणणवेददकायै नक ।

Page 2: Ganpati Havan

गं गणपतये नम: । दुं दगुायय ैनम: । गंु गुरुभ्यो नम: । अं आर्ारशक्तर्तय ैनम: । अनन्ताय नम: । र्मायय नम: । ज्ञानाय नम: । वैरानयाय नम: । अनैश्वयायय नम: । (मर्धये) अनंताय नम: । कंदाय नम: । नालाय नम: । पद्माय नम । पत्रेभ्यो नम: । केसरेभ्यो नम: । कणणयकायै नम: । सयूयमण्डलाय नम: । चन्द्रमडंलाय नम: । वग्ननमडंलाय नम: । स ंसर्तवाय नम: । रं रजसे नम: । तं तमसे नम: । अं आर्तमने नम: । पं परमार्तमने नम: । ज्ञानार्तमने नम: ।

Page 3: Ganpati Havan

मायातत्त्वाय नम: । ववघाततत्त्वाय नम: । शशवतत्त्वाय नम: । इन्द्राय नम: । अननये नम: । यमाय नम: । ननऋतये नम: । वरुणाय नम: । वायवे नम: । सोमाय नंम: । ईशानाय नम: । तीव्रायै नम: । ज्वाशलन्यै नम: । नंदाय ैनम: । भोगदायै नम: । कामरूवपण्यै नम: । उग्रायै नम: । तेजोवर्तयै नम: । सर्तयायै नम: । प्राकाम्यै नम: । (मर्धये) ऋद्थर्बुद्थर्सदहतश्रीमहागणपतये नम: । ( यर्था इष्ट उग्छिष्टगणपनत वक्रतुण्डादी ) स्र्थापयाशम पजूयाशम ।

तत्र प्रथमावरणपूजाां कररष्ये ॥

Page 4: Ganpati Havan

ॐ गणनार्थाय नम: ॥

ॐ हेरम्बाय नम: । ॐ इभवक्तत्राय नम: । ॐ मषूकवहनाय नम: । ॐ शशववप्रयाय नम: । ॐ उमापुत्राय नम: ।

प्रर्थमावरणपूजा ंसमपययाशम ।

द्ववतीयावरणपूजाां कररष्ये ॥

ॐ वरगणपतये नम: । ॐ सरुगणपतये नम: । ॐ चण्डगणपतये नम: । ॐ इभवक्तत्रगणपतये नम: । ॐ क्षक्षप्रगणपतये नम: । ॐ प्रसादगणपतये नम: । ॐ लम्बोदरगणपतये नम: ।

द्ववतीयावरणपूजा ंसमपययाशम ।

ततृीयावरणपूजाां कररष्ये ॥

ॐ इन्द्राय नम: । ॐ अननये नम: । ॐ यमाय नम: । ॐ ननऋतये नम: । ॐ वरुणाय नम: । ॐ वायव ेनम: । ॐ सोमाय नम: । ॐ ईशानाय नम: ।

ततृीयावरणपूजां समपययाशम ।

चतुथाावरणपूजाां कररष्ये ॥

ॐ ववनायकाय नम: । ॐ द्वैमातुराय नम: । ॐ ववघ्नराजाय नम: । ॐ गणाथर्पाय नम: । ॐ हेरम्बाय नम: । ॐ एकदन्ताय नम: । ॐ लम्बोदराय नम: ।

Page 5: Ganpati Havan

चतुर्थायवरणपूजा ंसमपययाशभ ।

पांचमावरणपूजाां कररष्ये ॥

ॐ तीक्ष्मणदंष्राय नम: । ॐ सतरूपाय नम: । ॐ गजास्याय नम: । ॐ त्रत्रनेत्राय नम: । ॐ रक्ततवप्रयाय नम: । ॐ बहृददुराय नम: । ॐ सरुवंद्याय नम: । ॐ शशवसतुाय नम: । पंचमावरणपूजां समपययाशम । षण्ठावरणपूजा ंकररष्ये ॥ ॐ भद्रकाशलने नम: । ॐ भरैवाय नम: । ॐ शषेाय नम: । ॐ वरुणाय नम: । ॐ वरेण्याय नम: । ॐ सतां पतये नम: । ॐ सवंर्तसराय नम: । ॐ शान्ताय नम: ।

षष्ठावरणपूजां समपययाशम ।

सप्तमावरणपूजाां कररष्ये ॥

ॐ सरस्वर्तय ैनम: । ॐ लक्ष्मम्य ैनम: । ॐ भारर्तय ैनम: । ॐ ब्रनमणे नम: । ॐ ववष्णवे नम: । ॐ रुद्राय नम: । ॐ आकाशाय नम: । ॐ वेदाय नम: । ॐ वास्तुपुरुषाय नम: ।

सप्तमावरणपूजां समपययाशम ।

अष्टमावरणपूजाां कररष्ये ॥

ॐ वक्रतुण्डववनायकाय नम: । ॐ एकदन्तववनायकाय नम: । ॐ त्रत्रमखुववनायकाय नम: । ॐ पंचास्यववनायकाय नम: । ॐ हेरम्बववनायकाय नम: । ॐ ववघ्नराजववनायकार नम: । ॐ वरदववनायकाय नम: । ॐ मोदकववनायकाय नम: । ॐ शसद्थर्ववनायकाय नम: । अष्टमावरणपूजा ंसमपययाशम । नवमावरणपूजां कररष्ये ॥ ॐ अभयववनायकाय नम: । ॐ शसहंतुण्डववनायकाय नम: । ॐ कुवपताक्षववनायकाय नम: । ॐ

Page 6: Ganpati Havan

दण्डहस्तववनायकाय नम: । ॐ वपचंिडववनायकाय नम: । ॐ उद्दंडतुण्डववनायकाय नम: ।

नवमावरणपूजा ंसमपययाशम ।

दशमावरणपूजा कररष्यें ॥ ॐ स्र्थूलदन्तववनायकाय नम: । ॐ कालवप्रयववनायकाय नम: । ॐ चतुमुयखववनायकाय नम: । ॐ द्ववतुण्डववनायकाय नम: । ॐ ज्येष्ठववनायकाय नम: । ॐ कलाववनायकाय नम: । ॐ नागेशववनायकाय नम: । ॐ सगृ्ष्टववनायकाय नम: ।

दशमावरणपूजा ंसमपययाशम ।

एकादशावरणपूजाां कररष्ये ॥

ॐ मणणकणयववनायकाय नम: । ॐ आशाववनायकाय नम: । ॐ सगृ्ष्टववनायकाय नम: । ॐ यक्षववनायकाय नम: । ॐ गजकणयववनायकाय नम: । ॐ थचत्रघण्टववनायकाय नम: । ॐ स्र्थूलजंघववनायकाय नम: । ॐ मगंलववनायकाय नम: । एकादशावरणपूजा ंसमपययाशम ।

द्वादशावरणपूजाां कररष्ये ॥

ॐ मोदकववनायकाय नम: । ॐ प्रमोदकववनायकाय नम: । ॐ आमोदकववनायकाय नम: । ॐ समुखुववनायकाय नम: । ॐ दमुुयखववनायकाय नम: । ॐ ज्ञानववनायकाय नम: । ॐ द्वारववनायकाय नम: । ॐ ववमकु्ततववनायकाय नम: ।

द्वादशावरणपूजा ंसमपययाशम ।

अांगपूजा

Page 7: Ganpati Havan

ॐ गणेशाय नम: पादौ पूजयाशम । ॐ अघनाशशने नम: जानदु्वयं पजूयाशम । ॐ सवुाहवे नम: ऊरुद्वयं पजूयाशम । ॐ ववघ्नहत्रे नम: कदटय पजूयाशम । ॐ लम्बोदराय नम: उदरं पूजयाशम । ॐ गणेशाय नम: ह्रदयं पूजयाशम । ॐ कवपलाय नम: स्तनद्वयं पूजयाशम । ॐ पाथर्थयवाय नम: भजुद्वयं पूजयाशम । ॐ मजंुलकण्ठाय नम: कण्ठं पूजयाशम । ॐ स्कंर्ाग्रजाय नम: स्कन्र्ौ पूजयाशम । ॐ पाशहस्ताय नम: हस्तौ पूजयाशम । ॐ गजवक्तत्राय नम: मखु ंपूजयाशम । ॐ ववकटनेत्राय नम: नेत्राणण पजूयाशम । ॐ गजकणायय नम: कणौ पूजयाशम । ॐ सवयशसद्थर्प्रदायकाय नम: शशर: पूजयाशम । ॐ सवायङ्गं पूजयाशम । उत्तर तंत्र ंकायय

॥ससुांपुण ं॥

ganapati aTharvashIrsha homa prayoga

आचम्य प्राणानायम्य देशकालौ स्मरृ्तवा मनेग्प्सतकामनाशसद्र्यर्थ ंसदभीष्टफलसशंसद्र्यर्थऋंद्थर्बुद्थर्सदहतश्रीशसद्थर्ववनयकप्रीर्तयर्थ ंश्रीगणेशार्थवयशीषयमतं्री: अमकुावरृ्तया अमकुद्रव्येण आचायायददद्वारा देशकालाद्यनुसारत: गणहवनाख्यं कमय कररष्ये ।आदौ महागणपनतपूजनं (अत्र यर्था इष्ट उग्छिष्टगणपनत वक्रतुण्डादी मतूी पूजनं कायय ) स्वग्स्तवाचनं आचायायददवरणं कररष्ये । तानन सम्पाद्य वतृाचायय: गहृस्य ईशानभागे मण्डपं ननमायय । तत्र अष्टदलपद्मे र्ान्यस्योपरर ववथर्वर्तकलशं ससं्र्थाप्य तत्र वरुणं पूजयेत ्। तस्योपरर पूणयपात्र ेचंदनेन षट कोणचकं्र शलणखर्तवा तस्योपरर स्वणयननशमयतां चतुभुयजां परशुपाशाङ् कुसमोदकसदहतां

Page 8: Ganpati Havan

गणेशप्रनतमां अनन्यतु्तारण-प्राणप्रनतष्ठापूवयकं “गं गणपतये नम:” इनत मरं्तनेण व्याहर्तया स्र्थापनयर्तवा षणमदु्रा ंदशयनयर्तवा पीठदेवता: स्र्थापयेत ्प्रणवव्याह्रनत: सवयत्र ।पूवयद्वारे द्वारथश्रयै नम: । रर्तयै नम: । मदनाय नम: । दक्षक्षणद्वारे द्वारथश्रय ैनम: । गौयै नम: गौररपतये नम: । पग्श्चमद्वारे द्वारथश्रयै नम: उमायै नम: । उमापतये नम: । उत्तरद्वारे द्वार थश्रयै नम: । मर्तयै नम: वारानय ैनम: ।

अर्थ पीठदेवता: । (पीठ अचाय च )

ॐ गं गणपतये नम: ॐ स ंसरस्वर्तय ैनम: । श्रीं महालक्ष्मम्यै नम: वास्तुपुरुषाय नम: । मण्डुकाय नम: । कालग्ननरुद्राय नम: । कूमायय नम: । वराहाय नम: । अनन्ताय नम: । पथृर्थव्यै नम: । इक्षुसागराय नम: । स्वणयद्वीपाय नम: । रर्तनमण्डपाय नम: । कल्पवकृ्षाय नम: । मणणवेददकायै नक । गं गणपतये नम: । दुं दगुायय ैनम: ।

Page 9: Ganpati Havan

गंु गुरुभ्यो नम: । अं आर्ारशक्तर्तय ैनम: । अनन्ताय नम: । र्मायय नम: । ज्ञानाय नम: । वैरानयाय नम: । अनैश्वयायय नम: । (मर्धये) अनंताय नम: । कंदाय नम: । नालाय नम: । पद्माय नम । पत्रेभ्यो नम: । केसरेभ्यो नम: । कणणयकायै नम: । सयूयमण्डलाय नम: । चन्द्रमडंलाय नम: । वग्ननमडंलाय नम: । स ंसर्तवाय नम: । रं रजसे नम: । तं तमसे नम: । अं आर्तमने नम: । पं परमार्तमने नम: । ज्ञानार्तमने नम: । मायातत्त्वाय नम: । ववघाततत्त्वाय नम: ।

Page 10: Ganpati Havan

शशवतत्त्वाय नम: । इन्द्राय नम: । अननये नम: । यमाय नम: । ननऋतये नम: । वरुणाय नम: । वायवे नम: । सोमाय नंम: । ईशानाय नम: । तीव्रायै नम: । ज्वाशलन्यै नम: । नंदाय ैनम: । भोगदायै नम: । कामरूवपण्यै नम: । उग्रायै नम: । तेजोवर्तयै नम: । सर्तयायै नम: । प्राकाम्यै नम: । (मर्धये) ऋद्थर्बुद्थर्सदहतश्रीमहागणपतये नम: । ( यर्था इष्ट उग्छिष्टगणपनत वक्रतुण्डादी ) स्र्थापयाशम पजूयाशम । प्राछयाददषु अष्टौ लोकपालान ्आवानय ।

गणानाां त्वेतत मतं्रेण मलूमतं्रेण च षोडशोपचारै: सपंूजज्य । गणपततसकू्तेन

(१००८) अष्टोत्तरसहस्रसखं्यार्तमकमलूमतं्रेण कलशाशभमन्त्रणं कृर्तवा “देवदानव”

इनत प्रार्थयय । पग्श्चमत: स्र्थग्ण्डले ववथर्वत ्बलवर्यननामाग्ननं प्रनतष्ठाप्य

Page 11: Ganpati Havan

अन्वार्ान ंकुयायत ्। (अन्वाधानां ) अत्र प्रर्ानम-्प्रर्ानदेवतां गणपनत मलूमतं्रेण (१०८) अष्टोत्तरशतसखं्या आज्येन गणेशार्थवयशीषयमतं्रै: (अमकु) आवरृ्तया अष्टद्रव्येण वा मोदकेन वा लाजादवूायङ् कुरैवाय आज्यसशमद्शभवाय यक्ष्मये ।

‘ॐ गां गणपतये नम: स्वाहा’ इनत मतं्रेण अष्टौत्तरशतमाज्येन (१०८) हुर्तवा गणपतये इदं न ममेनत र्तयाग: ।

तत: अर्थवयशीषयमतं्रै:

अस्य श्रीअर्थवयशीषयमतं्रस्य । गणक वा अर्थवाय ऋवष: । ननचदृ्रायत्री िंद: । गणपनतदेवता । गं बीजम ्। अ ंशग्क्तत: । म ंकीलकम ्। मम मनोवांग्छितकामनाशसद्र्यर्थ ंअर्थवयशीषयहोमे ववननयोग: ।

। ह्रदयाददन्यास: ।

गणकऋषये नम: शशरशस । ननचदृ्नायत्रीिंदसे नम: मखेु । गणेशदेवतायै नम: ह्रदये । म ंकीलकाय नम: गुनये । गं बीजाय नम: नाभौ । अं शक्ततये नम: पादयो: ।

। अथ अांगुलिन्यास: ।

ॐ गां अंगुष्ठाभ्यां नम: । ॐ गीं तजयनीभ्यां नम: । ॐ गंू मर्धयमाभ्या ंनम: । ॐ गैं अनाशमकाभ्या ंनम: । ॐ गौं कननग्ष्ठकाभ्यां नम: । ॐ ग: करतलकरपषृ्ठाभ्या ंनम: ।

Page 12: Ganpati Havan

ॐ गां ह्रदयाय नम: । ॐ गीं शशरसे स्वाहा । ॐ गंू शशखाय ैवषट । ॐ गैं कवचाय हुम ्। ॐ गौं नेत्रत्रयाय वौषट । ॐ ग: प्रचोदयात ्अस्त्राय फट ।

। अथ ध्यानम ्।

रक्ततांभोथर्स्र्थपोतोल्लसदरुणसरोजाथर्रूढं त्रत्रनेत्रम ्। पांश चैवांकु शं व ैरदनमभयदं बाहुशभर्ायरयन्तम ्॥

शक्तर्तया युक्ततं गजास्यं परृ्थुतरजठरं नागयज्ञोपवीतम ्। देवं चन्द्रार्यचूड ंसकलभयहरं ववघ्नराजं नमाशम ॥१॥

एवं र्धयार्तवा मानसोपचारै: सपंूज्य ।

ॐ नमो हेरम्बाय नम: । पथृर्थव्यार्तमकं गंर्ं पररकल्पयाशम । ॐ उमासतुाय नम: ।

हं आकाशार्तमकं पुष्पं पररकल्पयाशम । ॐ अघनाशनाय नम: ।

यं वाय्वार्तमकं र्ूपं पररकल्पयाशम । ॐ लबंोदराय नम: ।

रं तेजार्तमकं दीपं पररकल्पयाशम । ॐ शशवसनूवे नम: ।

Page 13: Ganpati Havan

वं अमतृार्तमकं नैवदे्यं पररकल्पयाशम । ॐ श्रीथचतंामणणमयूरेश्वराय नम: ।

सवायर्तमकान ्तांबूलाददित्रचामरान ्तान ्पंचपंचांगुलमैदु्रया पररकल्पयाशम । तदंतरं आददमा शांनत कायय ।

(१) ॐ नमस्ते गणपतये स्वाहा । गणपतय इदं न मम । इनत सवयत्र ।

(२) ॐ र्तवमेव प्रर्तयक्षं तर्तवमशस । (३) ॐ र्तवमेव केवल ंकतायशस । (४) ॐ र्तवमेव केवल ंर्तायशस । (५) ॐ र्तवमेव केवल ंहतायशस । (६) ॐ र्तवमेव सव ंखग्ल्वदं ब्रनमाशस ।

(७) ॐ र्तव ंसाक्षादार्तमाशस ननर्तयम ्। (८) ॐ ऋतं वग्छम । (९) ॐ सर्तयं वग्छम । (१०) ॐ अव र्तवं माम ्। (११) ॐ अव वक्ततारम ्। (१२) ॐ अव श्रोतारम ्। (१३) ॐ अव दातारम ्। (१४) ॐ अव र्ातारम ्। (१५) ॐ अवानूचानमवशशष्यम ्। (१६) ॐ अव पश्चात्तात ्। (१७) ॐ अव पुरस्तात ्

(१८) ॐ अवोत्तरात्तात ्। (१९) ॐ अव दक्षक्षणात्तात ्। (२०) ॐ अवचोर्धवायत्तात ्।

Page 14: Ganpati Havan

(२१) ॐ अवार्रात्तात ्। (२२) ॐ सवयतो मा ंपादह पादह समतंात । (२३) ॐ र्तवं वाङ्गयस्र्तवं थचन्मय: । (२४) ॐ र्तवमानंदमयस्र्तवं ब्रनममय: । (२५) ॐ र्तवं सग्छचदानंदाद्ववतीयोऽशस । (२६) ॐ र्तवं प्रर्तयक्ष ंब्रनमाशस । (२७) ॐ र्तव ज्ञानमयो ववज्ञानमयोऽशस । (२८) ॐ सव ंजगदददं र्तवत्तो जायते्त । (२९) ॐ सव ंजगदददं र्तवत्तग्स्तष्ठनत । (३०) ॐ सव ंजगदददं लयमेष्यनत । (३१) ॐ सव ंजगदददं र्तवनय प्रर्तयेनत । (३२) ॐ र्तवं भशूमरापोऽनलोऽननलो नम: । (३३) ॐ र्तवं चर्तवारर वाक्तपदानन । (३४) ॐ र्तवं गुणत्रयातीत: । (३५) ॐ र्तवं देहत्रयातीत:। (३६) ॐ र्तवं कालत्रयातीत: । (३७) ॐ र्तवं मलूार्ारग्स्र्थतोऽशस ननर्तयम ् । (३८) ॐ र्तवं शग्क्ततत्रयार्तमक: । (३९) ॐ र्तवा ंयोथगनो र्धयायग्न्त ननर्तयम ्। (४०) ॐ र्तवं ब्रनमा र्तवं ववष्णु:। (४१) ॐ र्तवं रुद्रस्र्तवशमन्द्र: । (४२) ॐ र्तवमग्ननस्र्तवं वायु: । (४३) ॐ र्तवं सयूयस्र्तवं चंद्रमा: । (४४) ॐ र्तव ब्रनमभभूुयव: स्वरोम ्। (४५) ॐ गणादद ंपूवयमछुचायय वणायदद ंतदनन्तरम ्।

Page 15: Ganpati Havan

(४६) अनुस्वार: परतर: अरे्न्दलुशसतम ्। (४७) ॐ तोरण ऋद्वम ् । (४८) ॐ एतत्तवमनुस्वरूपम ्। (४९) ॐ गकार: पूवयरूपम ्। (५०) ॐ अकारो मर्धयमरूपम ्। (५१) ॐ अनुस्वारश्चान्र्तयरूपम ् । (५२) ॐ त्रबन्दरुुत्तररूपम ् । (५३) ॐ नाद: सरं्ानम ्। (५४) ॐ सँदहता सथंर्: सषैा गणेशववद्या । (५५) ॐ गणक ऋवष: ननचदृ्नायत्रीिन्द: गणपनतदेवता ॐ गं गणपतये नम: । (५६) ॐ एकदंताय ववद् महे वक्रतुण्डाय र्ीमदह तन्नो दन्ती प्रचोदयात ्। (५७) ॐ एकदन्तं चतुहयस्तं पाशमङकुशर्ाररणम ्। रदं च वरदं हस्तैत्रबयभ्राणं मषूकर्धवजम ्। (५८) ॐ रक्ततं लबंोदरं शूपयकणकं रक्ततवाससम ्। रक्ततगंर्ानुशलप्ताङ्गं रक्ततपुष्पै: सपुूग्जतम ्। (५९) ॐ भक्ततानुकंवपनं देव ंजगर्तकारणमछयुतम ्। ॐ आववभूयतं च सषु्टयादौ प्रकृते: पुरुषार्तपरम ्। (६०) ॐ एवं घ्यायनत यो ननर्तय ंस योगी योथगना ंवर: ।

(६१) ॐ नमो व्रातपतये । (६२) ॐ नमो गणपतये । (६३) ॐ नम: प्रमर्थपतये । (६४) ॐ नमस्ते अस्तु । (६५) ॐ लबंोदराय । (६६) ॐ एकदंताय ।

Page 16: Ganpati Havan

(६७) ॐ ववघ्ननाशशने । (६८) ॐ शशवसतुाय । (६९) ॐ (श्री) वरदमतूयये नम: ।

ततश्च एतदर्थवयशीष.ं य एव ंवेद । इनत पदठर्तवा ।

तत: पीठदेवताभ्य: इन्द्राददभ्यश्च एकैकामाज्याहुनत य दर्तवा ग्स्वष्टकृदाददप्रायग्श्चत्तहोमान्ते पूणायहुनत य दद्यात ्। बदहयवष पूणायपात्रनननयनाददहोमशपें सपंाद्य उत्तरपजूा,ं महापूजा,ं महानैवैद्यं, अष्टद्रव्यनैवेद्य,ं हस्तमोदकसमपयण, मतं्रपुष्पाञ्जशल ंसमप्यय एतर्तकमय ईश्वरापयणं कुयायत ्। गणहोमसांगताशसद्र्यर्थ ंआचायायय दशमोदकवायनदानं दद्यात ्। तत्र मतं्र :-दशानाां मोदकाांना च फिदक्षिणया युतम ्। तुभ्यां दास्यालम ववपे्रन्र यथोक्तफिदो भव ॥

इनत दर्तवा आचायायय कलशपीठप्रनतमादानं दक्षक्षणा ंच च दर्तवा कमयसांगताशसद्र्यर्थ ंगोप्रदानं दद्यात ्। अष्टौ बानमणान ्षटसवुाशसनीकुमाररका: भोजनयर्तवा तेभ्य: दक्षक्षणा ंदत्त्वा, आशशष, गहृीर्तवा सहु्रद्युक्तत: स्वय ंभुजंीयात ्।

।। सुसांपुण ं।।

अर्थवयशीषयगणहवनववर्ानम ्

आचम्य प्राणानायम्य देशकालौ स्मरृ्तवा मनेग्प्सतकामनाशसद्र्यर्थ ंसदभीष्टफलसशंसद्र्यर्थ ंऋद्थर्बुद्थर्सदहतश्रीशसद्थर्ववनयकप्रीर्तयर्थ ंश्रीगणेशार्थवयशीषयमतं्री: अमकुावरृ्तया अमकुद्रव्येण आचायायददद्वारा देशकालाद्यनुसारत: गणहवनाख्यं कमय कररष्ये ।

Page 17: Ganpati Havan

आदौ महागणपनतपूजनं स्वग्स्तवाचनं आचायायददवरणं कररष्ये । तानन सम्पाद्य वतृाचायय: गहृस्य ईशानभागे मण्डपं ननमायय । तत्र अष्टदलपद्मे र्ान्यस्योपरर ववथर्वर्तकलशं ससं्र्थाप्य तत्र वरुणं पूजयेत ्। तस्योपरर पूणयपात्रे चंदनेन षट कोणचकं्र शलणखर्तवा तस्योपरर स्वणयननशमयतां चतुभुयजां परशुपाशाङ् कुसमोदकसदहतां गणेशप्रनतमां अनन्युत्तारण-प्राणप्रनतष्ठापूवयकं “गं गणपतये नम:” इनत मरं्तनेण व्याहर्तया स्र्थापनयर्तवा षणमदु्रां दशयनयर्तवा पीठदेवता: स्र्थापयेत ्प्रणवव्याह्रनत: सवयत्र । पूवयद्वारे द्वारथश्रयै नम: । रर्तयै नम: । मदनाय नम: । दक्षक्षणद्वारे द्वारथश्रयै नम: । गौय ैनम: गौररपतये नम: । पग्श्चमद्वारे द्वारथश्रय ैनम: उमाय ैनम: । उमापतये नम: । उत्तरद्वारे द्वार थश्रय ैनम: । मर्तय ैनम: वारानय ैनम: ।

अर्थ पीठदेवता: । ॐ गं गणपतये नम: ॐ स ंसरस्वर्तय ैनम: । श्रीं महालक्ष्मम्यै नम: बास्तुपुरुषाय नम: । मण्डुकाय नम: । कालग्ननरुद्राय नम: । कूमायय नम: । वराहाय नम: । अनन्ताय नम: । पथृर्थव्यै नम: । इक्षुसागराय नम: । स्वणयद्वीपाय नम: । रर्तनमण्डपाय नम: । कल्पवकृ्षाय नम: ।

Page 18: Ganpati Havan

मणणवेददकायै नक । गं गणपतये नम: । दुं दगुायय ैनम: । गंुगुरुभ्यो नम: । अं आर्ारशक्तर्तय ैनम: । अनन्ताय नम: । र्मायय नम: । ज्ञानाय नम: । वैरानयाय नम: । अनैश्वयायय नम: । (मर्धये) अनंताय नम: । कंदाय नम: । नालाय नम: । पद्माय नम । पत्रेभ्यो नम: । केसरेभ्यो नम: । कणणयकायै नम: । सयूयमण्डलाय नम: । चन्द्रमडंलाय नम: । वग्ननमडंलाय नम: । स ंसर्तवाय नम: । रं रजसे नम: । तं तमसे नम: । अं आर्तमने नम: । पं परमार्तमने नम: ।

Page 19: Ganpati Havan

ज्ञानार्तमने नम: । मायातत्त्वाय नम: । ववघाततत्त्वाय नम: । शशवतत्त्वाय नम: । इन्द्राय नम: । अननये नम: । य

माय नम: । ननऋतये नम: । वरुणाय नम: । वायवे नम: । सोमाय नंम: । ईशानाय नम: । तीव्रायै नम: । ज्वाशलन्यै नम: । नंदाय ैनम: । भोगदायै नम: । कामरूवपण्यै नम: । उग्रायै नम: । तेजोवर्तयै नम: । सर्तयायै नम: । प्राकाम्यै नम: । (मर्धये) ऋद्थर्बुद्थर्सदहतश्रीमहागणपतये नम: । स्र्थापयाशम पजूयाशम । प्राछयाददषु अष्टौ लोकपालान ्आवानय ।

Page 20: Ganpati Havan

गणानां र्तवेनत मतं्रेण मलूमतं्रेण च षोडशोपचारै: सपंूजज्य । वारुणसकू्ततै: गणपनतसकू्ततेन (१००८) अष्टोत्तरसहस्रसखं्यार्तमकमलूमतं्रेण कलशाशभमन्त्रणं कृर्तवा “देवदानव” इनत प्रार्थयय । पग्श्चमत: स्र्थग्ण्डले ववथर्वत ्बलवर्यननामाग्ननं प्रनतष्ठाप्य अन्वार्ानं कुयायत ्। अत्र प्रर्ानम ्-प्रर्ानदेवतां गणनतय मलूमतं्रेण (१०८) अष्टोत्तरशतसखं्या आज्येन गणेशार्थवयशीषयमतं्रै: (अमकु) आवरृ्तया अष्टद्रव्येण वा मोदकेन वा लाजादवूायङ् कुरैवाय आज्यसशमद्शभवाय यक्ष्मये ।

‘ॐ गं गणपतये नम: स्वाहा’ इनत मतं्रेण अष्टौत्तरशतमाज्येन (१०८) हुर्तवा गणपतये इदं न ममेनत र्तयाग: । तत: अर्थवयशीषयमतं्रै: (१) ॐ नमस्ते गणपतये स्वाहा । गणपतय इदं न मम । इनत सवयत्र ।

(२) ॐ र्तवमेव प्रर्तयक्षं तर्तवमशस । (३) ॐ र्तवमेव केवल ंकतायशस । (४) ॐ र्तवमेव केवल ंर्तायशस । (५) ॐ र्तवमेव केवल ंहतायशस । (६) ॐ र्तवमेव सव ंखग्ल्वदं ब्रनमाशस । (७) ॐ र्तव ंसाक्षादार्तमाशस ननर्तयम ्। (८) ॐ ऋतं वग्छम । (९) ॐ सर्तयं वग्छम । (१०) ॐ अव र्तवं माम ्। (११) ॐ अव वक्ततारम ्। (१२) ॐ अव श्रोतारम ्। (१३) ॐ अव दातारम ्। (१४) ॐ अव र्ातारम ्। (१५) ॐ अवानूचानमवशशष्यम ्। (१६) ॐ अव पश्चात्तात ्।

Page 21: Ganpati Havan

(१७) ॐ अव पुरस्तात ्

(१८) ॐ अवोत्तरात्तात ्। (१९) ॐ अव दक्षक्षणात्तात ्। (२०) ॐ अवचोर्धवायत्तात ्। (२१) ॐ अवार्रात्तात ्। (२२) ॐ सवयतो मा ंपादह पादह समतंात । (२३) ॐ र्तवं वाङ्गयस्र्तवं थचन्मय: । (२४) ॐ र्तवमानंदमयस्र्तवं ब्रनममय: । (२५) ॐ र्तवं सग्छचदानंदाद्ववतीयोऽशस । (२६) ॐ र्तवं प्रर्तयक्ष ंब्रनमाशस । (२७) ॐ र्तव ज्ञानमयो ववज्ञानमयोऽशस । (२८) ॐ सव ंजगदददं र्तवत्तो जायते्त । (२९) ॐ सव ंजगदददं र्तवत्तग्स्तष्ठनत । (३०) ॐ सव ंजगदददं लयमेष्यनत । (३१) ॐ सव ंजगदददं र्तवनय प्रर्तयेनत । (३२) ॐ र्तवं भशूमरापोऽनलोऽननलो नम: । (३३) ॐ र्तवं चर्तवारर वाक्तपदानन । (३४) ॐ र्तवं गुणत्रयातीत: । (३५) ॐ र्तवं देहत्रयातीत:। (३६) ॐ र्तवं कालत्रयातीत: । (३७) ॐ र्तवं मलूार्ारग्स्र्थतोऽशस ननर्तयम ् । (३८) ॐ र्तवं शग्क्ततत्रयार्तमक: । (३९) ॐ र्तवा ंयोथगनो र्धयायग्न्त ननर्तयम ्। (४०) ॐ र्तवं ब्रनमा र्तवं ववष्णु:। (४१) ॐ र्तवं रुद्रस्र्तवशमन्द्र: ।

Page 22: Ganpati Havan

(४२) ॐ र्तवमग्ननस्र्तवं वायु: । (४३) ॐ र्तवं सयूयस्र्तवं चंद्रमा: । (४४) ॐ र्तव ब्रनमभभूुयव: स्वरोम ्। (४५) ॐ गणादद ंपूवयमछुचायय वणायदद ंतदनन्तरम ्। (४६) अनुस्वार: परतर: अरे्न्दलुशसतम ्। (४७) ॐ तोरण ऋद्वम ् । (४८) ॐ एतत्तवमनुस्वरूपम ्। (४९) ॐ गकार: पूवयरूपम ्। (५०) ॐ अकारो मर्धयमरूपम ्। (५१) ॐ अनुस्वारश्चान्र्तयरूपम ् । (५२) ॐ त्रबन्दरुुत्तररूपम ् । (५३) ॐ नाद: सरं्ानम ्। (५४) ॐ सँ दहता सथंर्: सषैा गणेशववद्या । (५५) ॐ गणक ऋवष: ननचदृ्नायत्रीिन्द: गणपनतदेवता ॐ गं गणपतये नम: । (५६) ॐ एकदंताय ववद् महे वक्रतुण्डाय र्ीमदह तन्नो दन्ती प्रचोदयात ्। (५७) ॐ एकदन्तं चतुहयस्तं पाशमङकुशर्ाररणम ्। रदं च वरदं हस्तैत्रबयभ्राणं मषूकर्धवजम ्। (५८) ॐ रक्ततं लबंोदरं शूपयकणकं रक्ततवाससम ्। रक्ततगंर्ानुशलप्ताङ्गं रक्ततपुष्प:ै सपुूग्जतम ्। (५९) ॐ भक्ततानुकंवपनं देव ंजगर्तकारणमछयुतम ्। ॐ आववभूयतं च सषु्टयादौ प्रकृते: पुरुषार्तपरम ्। (६०) ॐ एवं घ्यायनत यो ननर्तय ंस योगी योथगना ंवर: ।

(६१) ॐ नमो व्रातपतये । (६२) ॐ नमो गणपतये ।

Page 23: Ganpati Havan

(६३) ॐ नम: प्रमर्थपतये । (६४) ॐ नमस्ते अस्तु । (६५) ॐ लबंोदराय । (६६) ॐ एकदंताय । (६७) ॐ ववघ्ननाशशने । (६८) ॐ शशवसतुाय । (६९) ॐ (श्री) वरदमतूयये नम: ।

ततश्च एतदर्थवयशीष.ं य एव ंवेद । इनत पदठर्तवा ।

तत: पीठदेवताभ्य: इन्द्राददभ्यश्च एकैकामाज्याहुनत य दर्तवा ग्स्वष्टकृदाददप्रायग्श्चत्तहोमान्ते पूणायहुनत य दद्यात ्। बदहयवष पूणायपात्रनननयनाददहोमशपें सपंाद्य उत्तरपजूा,ं महापूजा,ं महानैवैद्यं, अष्टद्रव्यनैवेद्य,ं हस्तमोदकसमपयण, मतं्रपुष्पाञ्जशल ंसमप्यय एतर्तकमय ईश्वरापयणं कुयायत ्। गणहोमसांगताशसद्र्यर्थ ंआचायायय दशमोदकवायनदानं दद्यात ्। तत्र मतं्र :— दशाना ंमोदकांना च फलदक्षक्षणया युतम ्। तुभ्य ंदास्याशम ववपे्रन्द्र यर्थोक्ततफलदो भव ॥ इनत दर्तवा आचायायय कलशपीठप्रनतमादान ंदक्षक्षणा ंच च दर्तवा कमयसांगताशसद्र्यर्थ ंगोप्रदानं दद्यात ्। अष्टौ बानमणान ्षटसवुाशसनीकुमाररका: भोजनयर्तवा तेभ्य: दक्षक्षणा ंदत्त्वा, आशशष, गहृीर्तवा सहु्रद्युक्तत: स्वय ंभुजंीयात ्।

इनत गणेशार्थवयशीषयहवनववथर्: ॥