ka??a 16 neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha ||...

259
Die Paippalādasahitā des Atharvaveda Kāa 16 Eine verbesserte Version mit den Parallelstellen der Śaunakasahitā Hergestellt von Jeong-Soo Kim Stand: Dezember 2016

Upload: others

Post on 30-Sep-2020

0 views

Category:

Documents


0 download

TRANSCRIPT

Page 1: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

Die Paippalādasa�hitā des Atharvaveda

Kā��a 16

Eine verbesserte Version mit den Parallelstellen der Śaunakasa�hitā

Hergestellt von Jeong-Soo Kim Stand: Dezember 2016

Page 2: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

2

Diese Version des Kā��a 16 der Atharvavedapaippalādasa�hitā enstand auf der Grundlage von Bhattacharya 2008 und vom „Electronic Text of the Paippalāda Sa�hitā of the Atharva-Veda“ (Arlo Griffiths, Kā��a 16: 2008). Upadhyaya 2010 (nicht notwendig, jedoch wegen Druckfehler in Bhattacharya 2008) und Barret 1936 haben diese Arbeit stets begleitet. Da der Kā��a 16 des Paippalādatextes circa 75 % seine Parallelen in AVŚ (= Ś) enthält, war not-wendig, diese (Whitney 19663 mit Whitney/Lanman 1905) mit jenem zu vergleichen. Die AVŚ-Parallelstellen bedürfen seinerseits noch einer strengen Überprüfung, die hier nur teilweise geleistet wurden. Die als einzige dankenswerterweise von Prof. Arlo Griffiths mir zur Verfügung gestellte Handschrift Ku (= Ku3 aus insgesamt 91 Folien: die Folien 78-81 (125.1 – 132.3) und 88-89 (140.1 – 150.1) sind beschädigt; die Folien 82-87 (132.4 – 140), das Folio 90 (150.2 – 151.6) und das Folio 92 für (ab 152.3) fehlen) diente zur Absicherung der Textstellen. Aus zeitlichen Gründen wurden jedoch nur diejenigen Stellen dieser Hand-schrift gelesen, die Bhattacharya unterstrichen, mit * oder + versehen hat. Die Ku-Stellen, die keine Parallelen zum AVŚ haben, wurden jedoch vollständig gelesen und deren Abwei-chungen notiert. An einigen Stellen wurden von mir Verbesserungsvorschläge gemacht, die noch zur Diskussion stehen.

In Bhattacharyas Edition wurde häufig der Avagraha nicht berücksichtigt, wie z.B. parehītojñāte für parehīto ajñāte in 16.37.1ab. Dieses Avagraha wird im folgenden ohne be-sondere Erwähnung angesetzt. Darüberhinaus ersetzt Bhattachaya das AkMara cha, das in den Or.-Mss. und auch in den Mss. der Śaunakīya-Schule in der Regel so geschrieben ist, durch ccha (mit +). Im folgenden wird Bhattacharyas +ccha rückgängig gemacht.

Korrekturvorschläge bitte ich unter: [email protected]. 16.1.1 ab ~ Ś 8.1.1ac • cd = Ś 8.1.1db

antakāya m�tyave nama iha- -ayam astu puru�a� sahāsunā | sūryasya bhāge am�tasya loke prā�ā apānā iha te ramantām ||

ántakāya m�tyáve náma� prānā apānā ihá te ramantām | ihā yám astu púru�a� sahā sunā sū ryasya bhāgé am�#tasya loké || 16.1.2 = Ś 8.1.2

ud ena% bhago agrabhīd ud ena% somo a%śumān | ud ena% maruto devā ud indrāgnī svastaye ||

úd ena% bhágo agrabhīd úd ena% sómo a%śumā n | úd ena% marúto devā úd indrāgnī svastáye || 16.1.3 = Ś 8.1.3

iha te 'sur iha prā�a ihāyur iha te mana� | +ut tvā nir�tyā� pāśebhyo daivyā vācā bharāmasi ||

c: Bhatt. *ut mit „kā, u. u...“ (= Ku).

Page 3: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

3

ihá té ’sur ihá prā�á ihā yur ihá te mána� | út tvā nír�tyā� pā śebhyo dáivyā vācā bharāmasi || 16.1.4 a ~ Ś 8.1.4a • bcd = Ś 8.1.4bcd

ut krāmāto māva patthā m�tyo� pa,vīśam avamuñcamāna� | mā +chitthā asmāl lokād agne� sūryasya sa%d�śa� ||

c: Bhatt. +cchitthā mit „cchityā (= u.)“ (= Ku).

út krāmā ta� puru�a mā va patthā m�tyó� pá,vīśam avamuñcámāna� | mā chitthā asmā l lokā d agné� sū ryasya sa%d�#śa� || 16.1.5 abd = Ś 8.1.5abd • c ~ Ś 8.1.5c

tubhya% vāta� pavatā% mātariśvā tubhya% var�antv am�tāny āpa� | sūryas te tanve śa% +tapāt tvā% m�tyur dayatā% mā pra +me�.hā� ||

c: Bhatt. tapāt* mit „ja. ... tapā“ (=Ku); d: Bhatt. „ja2. ... meMVhaW“ und „ja3. ... meMVāW“, me�.he� Ku.

túbhya% vā ta� pavatā% mātaríśvā túbhya% var�antv am�#tāny ā pa� | sū ryas te tanvè3 śá% tapāti tvā m m�tyúr dayatā% mā prá me�.hā� || 16.1.6 acd = Ś 8.1.6acd • b ~ Ś 8.1.6b

udyāna% te puru�a nāvayāna% *jīvātu% te dak�atāti% k��otu | ā hi rohemam am�ta% sukha% ratham atha +jirvir vidatham ā vadāsi ||

b: Bhatt. jīvāta% te mit „u. ... jīvātan te“ (= Ku); d: Bhatt.: „ja ... jivir“ und „ma3. ... jīvir“ (= Ku).

udyā na% te puru�a nā vayā na% jīvā tu% te dák�atāti% k�nomi | ā hí róhemám am�#ta% sukhá% rátham átha jírvir vidátham ā vadāsi || 16.1.7 = Ś 8.1.7 c ~ 5.4.4d ~ Ś 5.3.4d ~ 16.92.3d = Ś 11.1.33d

mā te manas tatra gān mā tiro bhūn mā jīvebhya� pra mado mānu gā� pit�0n | viśve devā abhi rak�antu tveha ||

mā te mánas tátra gān mā tiró bhūn mā jīvébhya� prá mado mā nu gā� pit�01n | víśve devā abhí rak�antu tvehá || 16.1.8 ab = Ś 8.1.8ab • cd ~ Ś 8.1.8cd

mā gatānām ā +dīdhīthā ye nayanti parāvatam | ud ā roha tamaso jyotir ehy ā te hasta% rabhāmahe ||

a: Bhatt. „ja2. ma2 ... didhīthā“ (= Ku) und „ja3. ... didhithā“; c: Bhatt. ehm.

Page 4: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

4

mā gatā nām ā dīdhīthā yé náyanti parāvátam | ā roha támaso jyótir éhy ā te hástau rabhāmahe || 16.1.9 abc = Ś 8.1.9abc • d ~ Ś 8.1.9d

śyāmaś ca tvā mā śabalaś ca pre�itau yamasya yau pathirak�ī śvānau | arvā2 ehi mā vi dīdhyo māti ti�.ha� parā2manā� ||

śyāmáś ca tvā mā śabálaś ca pré�itau yamásya yáu pathirák�ī śvā nau | arvā 2 éhi mā ví dīdhyo mā tra ti�.ha� párā2manā� || 16.1.10 = Ś 8.1.10

maita% panthām anu gā bhīma e�a yena pūrva% *neyatha ta% bravīmi | tama etat puru�a mā pra patthā bhaya% parastād abhaya% te arvāk || 1 ||

b: Bhatt. nayatha (= Ku); d: Bhatt. purastād (= Ku).

máitá% pánthām ánu gā bhīmá e�á yéna pū rva% néyátha tá% bravīmi | táma etát puru�a mā prá patthā bhayá% parástād ábhaya% te arvā k ||

16.2.1 = Ś 8.1.11

rak�antu tvāgnayo ye apsv antā rak�atu tvā manu�yā yam indhate | vaiśvānaro rak�atu jātavedā divyas tvā mā pra dhāg vidyutā saha ||

rák�antu tvāgnáyo yé apsv àntā rák�atu tvā manu�yā43 yám indháte | vaiśvānaró rak�atu jātávedā divyás tvā mā prá dhāg vidyútā sahá || 16.2.2 a ~ Ś 8.1.12c • bcd = Ś 8.1.12cab

rak�atu tvā p�thivī rak�atu dyaus sūryaś ca tvā rak�atā% candramāś ca | mā tvā kravyād abhi ma%sta- -ārāt sa%kasukāc cara ||

12cd: rák�atu tvā dyáu rák�atu p�thivī sū ryaś ca tvā rák�atā% candrámāś ca | 12ab: mā tvā kravyā d abhí ma%stārā t sá%kasukāc cara | 16.2.3 a = Ś 8.1.12e • bc = Ś 8.1.13ab • d ~ Ś 8.1.13c

antarik�a% rak�atu devahetyā bodhaś ca tvā pratībodhaś ca rak�atām | asvapnaś ca tvānavadrā�aś ca rak�atā% gopāya%ś ca tvā rak�atā% +jāg�viś ca ||

d: Bhatt. „u. ... jāgXbhiś“, yāg�bhiś Ku.

Page 5: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

5

12e: antárik�a% rak�atu devahetyā � || 13: bodháś ca tvā pratībodháś ca rak�atām asvapnáś ca tvānavadrā�áś ca rak�atām | gopāyá%ś ca tvā jā g�viś ca rak�atām || 16.2.4 a ~ Ś 8.1.14a • b = Ś 8.1.14b

te tvā rak�antu te tvā gopāyantu te tvā%hasas pāntu | tebhyo namas tebhya� svāhā ||

té tvā rak�antu té tvā gopāyantu tébhyo námas tébhya� svā hā || 16.2.5 = Ś 8.1.15

jīvebhyas tvā samude vāyur indro dhātā dadhātu savitā trāyamā�a� | mā tvā prā�o bala% hāsīd asu% te 'nu hvayāmasi ||

jīvébhyas tvā samúde vāyúr índro dhātā dadhātu savitā trā yamā�a� | mā tvā prā�ó bála% hāsīd ásu% té ’nu hvayāmasi || 16.2.6 = Ś 8.1.16

mā tvā jambha� sa%hanur mā tamo vidan mā jihvā barhi� pramayu� kathā syā� | +ut tvādityā vasavo bharantu- -ud indrāgnī svastaye ||

a: Bhatt. vida% (= Ku); b: Bhatt. varhi�; c: Bhatt. *ut mit „kā. u ...“ und „u. u ...“ (= Ku).

mā tvā jambhá� sá%hanur mā támo vidan mā jihvā barhís pramayú� kathā syā� | út tvādityā vásavo bharantū d indrāgnī svastáye || 16.2.7 = Ś 8.1.18

aya% devā ihaivāstv aya% māmutra gād ita� | ima% sahasravīrye�a m�tyor ut pārayāmasi ||

ayá% devā iháivā stv ayá% mā mútra gād itá� | imá% sahásravīrye�a m�tyór út pārayāmasi || 16.2.8 = Ś 8.1.19

+ut tvā m�tyor apīpara% sa% +dhamantu vayodhasa� | mā tvā vyastakeśyo mā +tvāgharudo rudan ||

a: Bhatt. *ut mit „u. u ...“ (= Ku); b: Bhatt. dhamanta (= Ku); d: Bhatt. „u. ... tvāgharuro“ (= Ku).

út tvā m�tyór apīpara% sá% dhamantu vayodhása� | mā tvā vyastakeśyò3 mā tvāgharúdo rudan ||

Page 6: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

6

16.2.9 a ~ Ś 8.1.20a • bcd = Ś 8.1.20bcd

āhār�a% tvāvida% tvā punar āgā� punar�ava� | sarvā2ga sarva% te cak�u� sarvam āyuś ca te 'vidam ||

d: Bhatt. tevidan (= Ku).

ā hār�am ávida% tvā púnar ā gā� púnar�ava� | sárvā2ga sárva% te cák�u� sárvam ā yuś ca te ’vidam || 16.2.10 = Ś 8.1.17

ut tvā dyaur ut p�thivy ut prajāpatir agrabhīt | ut tvā m�tyor o�adhaya� somarājñīr apīparan ||

út tvā dyáur út p�thivy út prajā patir agrabhīt | út tvā m�tyór ó�adhaya� sómarājñīr apīparan || 16.2.11 = Ś 8.1.21

vy avāt +te jyotir abhūd apa tvat tamo akramīt | apa +tvan m�tyu% nir�tim apa yak�ma% ni dadhmasi || 2 ||

c: Bhatt. tva% (= Ku).

vy àvāt te jyótir abhūd ápa tvát támo akramīt | ápa tván m�tyú% nír�tim ápa yák�ma% ní dadhmasi || 16.3.1 = Ś 8.2.1

ā rabhasvemām am�tasya śnu�.im acchidyamānā jarada�.ir astu te | asu% ta āyu� punar ā bharāmi rajas tamo mopa gā mā pra +me�.hā� ||

d: Bhatt. „u. ... meMVāW“ (= Ku).

ā rabhasvemā m am�#tasya śnú�.im áchidyamānā jaráda�.ir astu te | ásu% ta ā yu� púnar ā bharāmi rájas támo mópa gā mā prá me�.hā� || 16.3.2 acd ~ Ś 8.2.2adc • b = Ś 8.2.2b

jīvatā% jyotir abhyehi lokam ā tvā harāmi śataśāradāya | drāghīya āyu� pratara% te k��omy ava muñcantu m�tyupāśā aśastī� ||

Page 7: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

7

d: Bhatt. muñvantu m�tyapāśā, muñvantu m�tyāpāśā Ku.

jī vatā% jyótir abhyéhy arvā 2 ā tvā harāmi śatáśāradāya | avamuñcán m�tyupāśā n áśasti% drā ghīya ā yu� pratará% te dadhāmi || 16.3.3 acd = Ś 8.2.3acd • b ~ Ś 8.2.3b

vātāt te prā�am avida% sūryāc cak�ur aha% pari | yat te manas tvayi tad dhārayāmi sa% vitsvā2gair vada jihvayālapan ||

d: Bhatt. jihvayālapan+ mit „ja2. ... jihvāyālapan“, „ja3. ... jihvāyālapan“ und „ma. ... jidvāyālapan“, jihvayālapan Ku.

vā tāt te prānám avida% sū ryāc cák�ur ahá% táva | yát te mánas tváyi tád dhārayāmi sá% vitsvā 2gair váda jihváyā lapan || 16.3.4 = Ś 8.2.4

prā�ena tvā dvipadā% catu�padā% agnim iva jātam abhi sa% dhamāmi | namas te m�tyo cak�u�e nama� prā�āya te 'karam ||

prā�éna tvā dvipádā% cátu�padām agním iva jātám abhí sá% dhamāmi | námas te m�tyo cák�u�e náma� prā�ā ya te ’karam || 16.3.5 = Ś 8.2.5

aya% jīvatu mā m�ta- -ima% +sam īrayāmasi | k��omy asmai bhe�aja% m�tyo mā puru�a% vadhī� ||

b: Bhatt.: „u. ... śam“ (= Ku).

ayá% jīvatu mā m�temá% sám īrayāmasi | k��ómy asmai bhe�ajá% m�#tyo mā púru�a% vadhī� || 16.3.6 abce = Ś 8.2.6abce • d ~ Ś 8.2.6d

jīvalā% naghāri�ā% jīvantīm o�adhīm aham | trāyamā�ā% sahamānā% sahasvatīm arundhatīm iha huve 'smā ari�.atātaye ||

jīvalā % naghāri�ā % jīvantī m ó�adhīm ahám | trāyamā�ā % sáhamānā% sáhasvatīm ihá huve ’smā ari�.átātaye || 16.3.7 = Ś 8.2.7

adhi brūhi mā rabhathā� s�jema% tavaiva +san sarvahāyā ihāstu | bhavāśarvau m�,ata% śarma yachatam

Page 8: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

8

apasidhya durita% dhattam āyu� || b: Bhatt. *sant mit „ja2. ... sa�t ... ja3. ... sa�t ... ma. ... sa�t“, sa% Ku.

ádhi brūhi mā rabhathā� s�jémá% távaivá sán sárvahāyā ihā stu | bhávāśarvau m�,áta% śárma yachatam apasídhya duritá% dhattam ā yu� || 16.3.8 acd = Ś 8.2.9acd • b ~ Ś 8.2.9b

devānā% heti� pari tvā v��aktu pārayāmi rajasa +ut tvā m�tyor apīparam | ārād agni% kravyāda% *nirūhan jīvātave te paridhi% dadhāmi ||

b: Bhatt. u(t) tvā, u tvā Ku; c: Bhatt. niruha% (= Ku: ni�ha%).

devā nā% hetí� pári tvā v��aktu pāráyāmi tvā rájasa út tvā m�tyór apīparam | ārā d agní% kravyā da% nirū han jīvā tave te paridhí% dadhāmi || 16.3.9 abc = Ś 8.2.8abc • d ~ Ś 8.2.8d

asmai m�tyo adhi +brūhi- -ima% +dayasvod ito 'yam etu | ari�.a� sarvā2ga� +suśruj jarasā +śatahāyana ātmanā bhujam aśnavat ||

ab: Bhatt. *brūhīma% mit „u. ... mXtyoradhi vrū(ja3. vX-)himan dayaW sodito“, m�tyor adhi brūhiman daya�sod ito Ku; c: Bhatt. „u. ... svaśruj ...“, svaśrūj Ku; d: Bhatt. śatahāyanātmanā (= Ku).

asmái m�tyo ádhi brūhīmá% dayasvód itó ’yám etu | ári�.a� sárvā2ga� suśrúj jarásā śatáhāyana ātmánā bhújam aśnutām || 16.3.10 = Ś 8.2.10

yat te niyāna% rajasa% m�tyo *anavadhar�yam | patha ima% tasmād rak�anto brahmāsmai varma k��masi || 3 ||

b: Bhatt. anavadhari�yam (= Ku).

yát te niyā na% rajasá% m�#tyo anavadhar�yàm | pathá imá% tásmād rák�anto bráhmāsmai várma k��masi ||

16.4.1 ac = Ś 8.2.11ac • b ~ 1.12.3b • d ~ Ś 8.2.11bd

k��omi te prā�āpānau jarā% m�tyu% k��utā% dīrgham āyu� svasti | vaivasvatena prahitān yamadūtā%ś carata ārād apa sedhāmi sarvān ||

b: Bhatt. k��utā%.

k��ómi te prā�āpānáu jarā % m�tyú% dīrghám ā yu� svastí | vaivasvaténa práhitān yamadūtā %ś cárató ’pa sedhāmi sárvān ||

Page 9: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

9

16.4.2 = Ś 8.2.12

ārād arāti% nir�ti% paro grāhi% kravyāda� piśācān | rak�o yat sarva% durbhūta% tat *tama ivāpa hanmasi ||

d: Bhatt. +tat tama mit „u. tatrama ivāpa“, tatramayivāpa Ku.

ārā d árāti% nír�ti% paró grā hi% kravyā da� piśācā n | rák�o yát sárva% durbhūtá% tát táma ivā pa hanmasi || 16.4.3 = Ś 8.2.13

agne� .e prā�am am�tād āyu�mato *vanve jātavedasa� | yathā na ri�yā +am�ta� sajūr asas tat te k��omi tad u te sam �dhyatām ||

b: Bhatt. manave (= Ku); c: Bhatt.: „ja2. ... rirMyāyamXtaW“, „ja3. ... riMyāyamXtaW“ und „ma. ... rMyāyamXtaW“ (= Ku).

agné� .e prānám am�#tād ā yu�mato vanve jātávedasa� | yáthā ná rí�yā am�#ta� sajū r ásas tát te k��omi tád u te sám �dhyatām || 16.4.4 abcdef = Ś 8.2.14abcdef • f = 4.2.5d = 4.27.4f = Ś 4.8.4d = Ś 4.8.6b • g ~ Ś 8.2.15a

śive te stā% dyāvāp�thivī asa%tāpe +abhiśriyau | śa% te +sūrya ā *tapatu śa% vāto vātu te h�de | śivā abhi k�arantu tvā- -āpo divyā� payasvatī� śivās te santv o�adhī� ||

b: Bhatt. asantāpe adhiśriyau (= Ku); c: Bhatt. sūryā tapati (= Ku: sūryātapati).

14: śivé te stā% dyā vāp�thivī asa%tāpé abhiśríyau | śá% te sū rya ā tapatu śá% vā to vātu te h�dé | śivā abhí k�arantu tvā po divyā � páyasvatī� || 15a: śivā s te santv ó�adhayas ... 16.4.5 abc = Ś 8.2.15bcd • d ~ Ś 8.2.15e

+ut tvāhār�am *adharasyā uttarā% p�thivīm abhi | tatra tvādityau rak�atā% sūryācandramasā ubhā ||

a: Bhatt. *ut ... adharasyād, utvā ... adharasyād Ku.

út tvāhār�am ádharasyā úttarā% p�thivī m abhí | tátra tvādityáu rak�atā% sūryācandramásāv ubhā ||

Page 10: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

10

16.4.6 = Ś 8.2.16 • c = 20.16.10c = Ś 8.2.16c

yat te vāsa� paridhāna% yā% nīvi% k��u�e tvam | śiva% te tanve tat k��ma� sa%sparśe +'dhrūk��am astu te ||

d: Bhatt. sa%sparśedhrūk��am mit „ja2. sa�syararśedhXkMa�am“ und „ja3. sa�spararśedhXkMa�am“, sa%sparśedhrū(→dhma)k�a�am Ku.

yát te vā sa� paridhā na% yā % nīví% k��u�é tvám | śivá% te tanvè3 tát k��ma� sa%sparśé *’dhrūk��am astu te || 16.4.7 ab = Ś 8.2.17ab • c ~ Ś 8.2.17c

yat k�ure�a marcayatā sutejasā vaptā vapasi +keśaśmaśru | +śumbhan mukha% mainam āyu� pra mo�ī� ||

b: Bhatt. „u. ... keśasmaśru“, keśasmaśrū Ku; c: Bhatt. śumbha% (= Ku).

yát k�uré�a marcáyatā sutejásā váptā vápasi keśaśmaśrú | śú%bhan múkha% mā na ā yu� prá mo�ī� || 16.4.8 = Ś 8.2.18

śivau te stā% vrīhiyavāv abalāsāv adomadhau | etau yak�ma% vi bādhete etau muñcato +a%hasa� ||

d: Bhatt. „ja2. ... a�saW“, „ja3. ... sahasaW“ und „ma. ya�hasaW“, ya%ghasa� Ku.

śiváu te stā% vrīhiyavā v abalāsā v adomadháu | etáu yák�ma% ví bādhete etáu muñcato ámhasa� || 16.4.9 abd = Ś 8.2.19abd • c ~ Ś 8.2.19c

yad aśnāsi yad pibasi dhānya% k��yā� paya� | ādya% yad anādya% sarva% te annam avi�a% k��omi ||

yád aśnā si yát pibasi dhānyà% k��yā � páya� | yád ādyà1% yád anādyá% sárva% te ánnam avi�á% k��omi || 16.4.10 ac = Ś 8.2.20ac • bd ~ Ś 8.2.20bd

ahne ca tvā rātraye ca- -ubhābhyā% pari dadhmasi | arāyebhyo jighatsubhya ima% na� pari +rak�ata || 4 ||

d: Bhatt. „u. ... rakMatu“ (= Ku).

áhne ca tvā rā traye cobhā bhyā% pári dadmasi | arā yebhyo jighatsúbhya imá% me pári rak�ata ||

Page 11: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

11

16.5.1 abd ~ Ś 8.2.21abd • c = Ś 8.2.21c • d = Ś 1.35.4d

śata% te 'yuta% hāyanā dve yuge trī�i catvāri santu | indrāgnī viśve devā anu manyantām ah��īyamānā� ||

śatá% te ’yúta% hāyanā n dvé yugé trī �i catvā ri k��ma� | indrāgnī víśve devā s té ’nu manyantām áh��īyamānā� || 16.5.2 acd = Ś 8.2.22acd • b ~ Ś 8.2.22b

śarade tvā hemantāya vasantāya grī�māya pari dadhmasi | var�ā�i tubhya% syonāni ye�u vardhanta o�adhī� ||

śaráde tvā hemantā ya vasantā ya grī�mā ya pári dadmasi | var�ā �i túbhya% syonā ni yé�u várdhanta ó�adhī� || 16.5.3 ab = Ś 8.2.23ab • cd ~ Ś 8.2.23cd

m�tyur īśe dvipadā% m�tyur īśe catu�padām | +tasmāt tvā m�tyor gopater ud dharāmi sa mā m�thā� ||

c: Bhatt. *tasmāt mit „u. tasmā“ (= Ku).

m�tyúr īśe dvipádā% m�tyúr īśe cátu�padām | tásmāt tvā % m�tyór gópater úd bharāmi sá mā bibhe� || 16.5.4 ab = Ś 8.2.24ab • cd ~ Ś 8.2.24cd

so 'ri�.a na mari�yasi na mari�yasi mā bibhe� | na vai tatra pra mīyante no +yanty adhara% raja� ||

d: Bhatt. *yanty mit „u. ya�ty“ (= Ku).

só ’ri�.a ná mari�yasi ná mari�yasi mā bibhe� | ná vái tátra mriyante nó yanty adhamá% táma� || 16.5.5 = Ś 8.2.25 • d = Ś 4.9.1d

sarvo vai tatra jīvati gaur aśva� puru�a� paśu� | yatreda% brahma *kriyate paridhir jīvanāya kam ||

c: Bhatt. krīyate (= Ku).

Page 12: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

12

sárvo vái tátra jīvati gáur áśva� púru�a� paśú� | yátredá% bráhma kriyáte paridhír jī vanāya kám || 16.5.6 = Ś 8.2.26

pari tvā pātu samānebhyo 'bhicārāt sabandhubhya� | *amamrir bhavām�to *´tijīvo mā te hāsi�ur asava� śarīram ||

c: Bhatt. yama%mir bhavām�totajīvo (= Ku); d: Bhatt. +hāsi�ur asava� mit „ja3. ... hāsiMur urMabhaW“ (ja2?), „ja3. ... hāsiMur arMabhaW“ und „ma. ... hāsiMur MavaW“, hāśi�ur �abha� Ku.

pári tvā pātu samānébhyo ’bhicārā t sábandhubhya� | ámamrir bhavām�#to ’tijīvó mā te hāsi�ur ásava� śárīram || 16.5.7 nur hier

viśve tvā devā am�tena bibhratv adhivaktā paśupati� .e astu | anāmayat savitā te k��otv ā tvā prā�o viśatu jīvanāya ||

16.5.8 ad = Ś 8.2.27ad • bc ~ Ś 8.2.27bc • d = 7.5.3d =16.13.6b = Ś 8.7.16b

ye m�tyava ekaśata% yā nā�.rātijīvyā | muñcantu +tasmāt tvā devā agner vaiśvānarād adhi || 5 || a 1 ||

c: Bhatt. tasmāt* mit „u. ... tasmā“ (= Ku).

yé m�tyáva ékaśata% yā nā�.rā atitāryā4� | muñcántu tásmāt tvā % devā agnér vaiśvānarā d ádhi || 16.6.1 = Ś 8.3.1

rak�oha�a% vājinam ā jigharmi mitra% prathi�.ham upa yāmi śarma | śiśāno agni� kratubhi� samiddha� sa no divā sa ri�a� pātu naktam ||

rak�ohá�a% vājínam ā jigharmi mitrá% práthi�.ham úpa yāmi śárma | śíśāno agní� krátubhi� sámiddha� sá no dívā sá ri�á� pātu náktam || 16.6.2a ~ Ś 8.3.2a • bcd = Ś 8.3.2bcd

ayoda%�.ro arci�ā vāv�dhānān upa sp�śa jātaveda� samiddha� | ā jihvayā mūradevān rabhasva kravyādo v��.vāpi dhatsvāsan ||

a: Bhatt. vāv�dhānān.

Page 13: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

13

áyoda%�.ro arcí�ā yātudhā nān úpa sp�śa jātaveda� sámiddha� | ā jihváyā mū radevān rabhasva kravyā do v��.vā pi dhatsvāsán || 16.6.3 a ~ Ś 8.3.3a • bcd = Ś 8.3.3bcd

ubhobhayāvinn upa *dhehi da%�.rā hi%sra� śiśāno 'vara% para% ca | utāntarik�e pari yāhy agne jambhai� sa% dhehy abhi yātudhānān ||

a: Bhatt. dehi (= Ku).

ubhóbhayāvinn úpa dhehi dá%�.rau hi%srá� śíśānó ’vara% pára% ca | utā ntárik�e pári yāhy agne jámbhai� sá% dhehy abhí yātudhā nān || 16.6.4 = Ś 8.3.4

agne tvaca% yātudhānasya bhindhi hi%srāśanir harasā hantv enam | pra parvā�i jātaveda� ś��īhi kravyāt kravi��ur vi *cinotv enam ||

d: Bhatt. cinoty enam (= Ku).

ágne tváca% yātudhā nasya bhindhi hi%srā śánir hárasā hantv enam | prá párvā�i jātaveda� ś��īhi kravyā t kravi��úr ví cinotv enam || 16.6.5 = Ś 8.3.6

yajñair i�ū� sa%namamāno agne vācā śalyā; aśanibhir dihāna� | tābhir vidhya h�daye yātudhānān pratīco bāhūn prati bha2dhy e�ām ||

yajñáir í�ū� sa%námamāno agne vācā śalyā m̐ aśánibhir dihāná� | tā bhir vidhya h�#daye yātudhā nān pratīcó bāhū n práti bha2gdhy e�ām || 16.6.6 = Ś 8.3.5

yatredānī% paśyasi jātavedas ti�.hantam agna uta vā carantam | utāntarik�e patanta% yātudhāna% tam astā vidhya *śarvā śiśāna� ||

d: Bhatt. sarvā (= Ku).

yátredā nī% páśyasi jātavedas tí�.hantam agna utá vā cárantam | utā ntárik�e pátanta% yātudhā na% tám ástā vidhya śárvā śíśāna� || 16.6.7 acd = Ś 8.3.7acd • b ~ Ś 8.3.7b

*utārabdhān sp��uhi jātaveda utārebhā�ād ��.ibhir yātudhānāt | agne pūrvo ni jahi śośucāna āmāda� k�vi2kās tam adantv enī� ||

Page 14: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

14

a: Bhatt. utārabdhācch��īhi (= Ku) mit „ja2. utāraddhāt śX�īhi“.

utā rabdhān sp�nuhi jātaveda utā rebhā�ā m̐ ��.íbhir yātudhā nān | ágne pū rvo ní jahi śóśucāna āmā da� k�ví2kās tám adantv énī� || 16.6.8 acd = Ś 8.3.8acd • b ~ Ś 8.3.8b

iha pra brūhi yatama� so agne yo yātudhāno ya ida% +k��oti | tam ā rabhasva samidhā yavi�.ha n�cak�asaś cak�u�e randhayainam ||

b: Bhatt. ś��oti, śru�oti Ku.

ihá prá brūhi yatamá� só agne yātudhā no yá idá% k��oti | tám ā rabhasva samídhā yavi�.ha n�cák�asaś cák�u�e randhayainam || 16.6.9 = Ś 8.3.9

tīk��enāgne cak�u�ā rak�a yajña% prāñca% vasubhya� pra �aya praceta� | hi%sra% rak�ā%sy abhi śośucāna% mā tvā dabhan yātudhānā n�cak�a� ||

tīk��énāgne cák�u�ā rak�a yajñá% prā ñca% vásubhya� prá �aya praceta� | hi%srá% rák�ā%sy abhí śóśucāna% mā tvā dabhan yātudhā nā n�cak�a� || 16.6.10 = Ś 8.3.10

n�cak�ā rak�a� *pari paśya vik�u tasya trī�i prati ś��īhy agrā | tasyāgne p��.īr harasā ś��īhi tredhā mūla% yātudhānasya v�śca || 6 ||

a: Bhatt. prati (= Ku); b: Bhatt. +ś��īhy agrā.

n�cák�ā rák�a� pári paśya vik�ú tásya trī �i práti ś��īhy ágrā | tásyāgne p��.ī r hárasā ś��īhi tredhā mū la% yātudhā nasya v�śca || 16.7.1 abc = Ś 8.3.11abc • d ~ Ś 8.3.11d

+trir yātudhāna� prasiti% ta etv �ta% yo agne an�tena hanti | tam arci�ā sphūrjayan jātaveda� samak�am ena% g��ate ni v�2dhi ||

a: Bhatt. „ja3. tri“ und „ma. tri“ (= Ku).

trír yātudhā na� prásiti% ta etv �tá% yó agne án�tena hánti | tám arcí�ā sphūrjáyan jātaveda� samak�ám enam g��até ní yu2dhi || 16.7.2 = Ś 8.3.12

yad agne adya mithunā śapāto yad vācas t��.a% janayanta rebhā� |

Page 15: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

15

manyor manasa� śaravyā jāyate yā tayā vidhya h�daye yātudhānān ||

yád agne adyá mithunā śápāto yád vācás t��.á% janáyanta rebhā � | manyór mánasa� śaravyā43 jā yate yā táyā vidhya h�#daye yātudhā nān || 16.7.3 = Ś 8.3.13

parā ś��īhi tapasā yātudhānān parāgne rak�o harasā ś��īhi | parārci�ā mūradevāñ ch��īhi parāsut�pa� śośucata� ś��īhi ||

párā ś��īhi tápasā yātudhā nān párāgne rák�o hárasā ś��īhi | párārcí�ā mū radevān ch��īhi párāsut�#pa� śóśucata� ś��īhi || 16.7.4 = Ś 8.3.14

parādya devā v�jina% *ś��antu pratyag ena% śapathā yantu s��.ā� | vācāstena% śarava �chantu marman viśvayaitu prasiti% yātudhāna� ||

a: Bhatt. ś��antu+ mit „u. ... śX�īhi“, śru�īhi Ku.

párādyá devā v�jiná% ś��antu pratyág ena% śapáthā yantu s��.ā � | vācā stena% śárava �chantu márman víśvasyaitu prásiti% yātudhā na� || 16.7.5 [= RV 10.87.19] abd = Ś 5.29.11abd = Ś 8.3.18abd • c ~ Ś 5.29.11c = Ś 8.3.18c

sanād agne m��asi yātudhānān na tvā rak�ā%si p�tanāsu jigyu� | anu daha sahamūrān kravyādo mā te hetyā muk�ata daivyāyā� ||

sanā d agne m��asi yātudhā nān ná tvā rák�ā%si p�#tanāsu jigyu� | sahámūrān ánu daha kravyā do mā te hetyā muk�ata dáivyāyā� || 16.7.6 = Ś 8.3.15

ya� pauru�eye�a kravi�ā sama2kte yo aśvyena paśunā yātudhāna� | yo aghnyāyā bharati k�īram agne te�ā% śīr�ā�i harasāpi v�śca ||

yá� páuru�eye�a kraví�ā sama2kté yó áśvyena paśúnā yātudhā na� | yó aghnyā yā bhárati k�īrám agne té�ā% śīr�ā �i hárasā pi v�śca || 16.7.7 abc = Ś 8.3.17abc • d ~ Ś 8.3.17d

sa%vatsarī�a% paya +usriyāyās tasya +māśīd yātudhāno n�cak�a� | pīyū�am agne yatamas tit�psāt ta% pratyañcam arci�ā vidhya marman ||

Page 16: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

16

a: Bhatt. „u. ... uśriyāyās“ (= Ku); b: Bhatt. māsīd (= Ku).

sa%vatsarī �a% páya usríyāyās tásya mā śīd yātudhā no n�cak�a� | pīyū �am agne yatamás tít�psāt tá% pratyáñcam arcí�ā vidhya márma�i || 16.7.8 a ~ Ś 8.3.16a • bcd = Ś 8.3.16bcd

vi�a% gavā% yātudhānā� pibantv ā v�ścantām aditaye durevā� | +parai�ān deva� savitā dadātu parā bhāgam o�adhīnā% jayantām ||

c: Bhatt. parai�ā% (= Ku).

vi�á% gávā% yātudhā nā bharantām ā v�ścantām áditaye durévā� | párai�ān devá� savitā dadātu párā bhāgám ó�adhīnā% jayantām || 16.7.9 = Ś 8.3.19

tva% no agne adharād udaktas tva% paścād uta rak�ā purastāt | prati tye te +ajarāsas tapi�.hā aghaśa%sa% śośucato dahantu ||

c: Bhatt. te te (= Ku); Bhatt. „ja2. ma. ... ajarāsaptapiMVā“ (= Ku) und „ja3. ... ajarāsaptapiMVā“.

tvá% no agne adharā d udaktás tvá% paścā d utá rak�ā purástāt | práti tyé te ajárāsas tápi�.hā agháśa%sa% śóśucato dahantu || 16.7.10 ad ~ Ś 8.3.20ad • bc = Ś 8.3.20bc

paścāt purastād adharād udakta� kavi� kāvyena pari pāhy agne | sakhā sakhāyam ajaro jarim�e agne martyā; amartyas tva% na� || 7 ||

paścā t purástād adharā d utóttarā t kaví� kā vyena pári pāhy agne | sákhā sákhāyam ajáro jarim�é ágne mártām̐ ámartyas tvá% na� || 16.8.1 acd = Ś 8.3.21acd • b ~ Ś 8.3.21b

tad agne cak�u� prati dhehi rebhe śaphāruja% yena paśyasi yātudhānam | +atharvavaj jyoti�ā daivyena satya% dhūrvantam acita% ny o�a ||

c: Bhatt. atharvava(j), atharvava Ku; d: Bhatt. o�a� mit „ja2. ... ny oMa (+W)“, ny o�a Ku.

tád agne cák�u� práti dhehi rebhé śaphārújo yéna páśyasi yātudhā nān | atharvaváj jyóti�ā dáivyena satyá% dhū rvantam acíta% nyò�a || 16.8.2 abc = Ś 8.3.22abc • d ~ Ś 8.3.22d = Ś 7.71.1d

pari tvāgne pura% vaya% vipra% sahasya dhīmahi | dh��advar�a% dive-dive

Page 17: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

17

hantāra% bha2gurāvatām || pári tvāgne púra% vayá% vípra% sahasya dhīmahi | dh��ádvar�a% divé-dive hantā ra% bha2gurā vata� || 16.8.3 abc = Ś 8.3.24abc • d ~ Ś 8.3.24d

vi jyoti�ā b�hatā bhāty agnir āvir viśvāni k��ute mahitvā | prādevīr māyā� sahate durevā� śiśīte ś�2ge rak�ase vinik�e ||

ví jyóti�ā b�hatā bhāty agnír āvír víśvāni k��ute mahitvā | prā devīr māyā � sahate durévā� śíśīte ś�#2ge rák�obhyo viník�e || 16.8.4 = Ś 8.3.26

agnī rak�ā%si sedhati śukraśocir amartya� | śuci� pāvaka ī,ya� ||

agnī rák�ā%si sedhati śukráśocir ámartya� | śúci� pāvaká ī ,ya� || 16.8.5 [= RV 7.15.13]

agne rak�ā �o a%hasa� prati +�ma deva rī�ata� | tapi�.hair ajaro daha ||

b: Bhatt. „u. ... sma“ (= Ku).

16.8.6 ac = Ś 8.3.25ac • bd ~ Ś 8.3.25bd

ye te ś�2ge ajare jātavedas +tigmaśocī brahmasa%śite | tābhyā% durhārdam abhidāsanta% kimīdina% pratyañca% yātudhāna% jātavedo vi nik�va ||

b: Bhatt. „u. ... śocīr“ (= Ku).

yé te ś�#2ge ajáre jātavedas tigmáhetī bráhmasa%śite | tā bhyā% durhā rdam abhidā santa% kimīdína% | pratyáñcam arcí�ā jātavedo ví nik�va || 16.8.7 a = Ś 8.3.23a • bcd ~ Ś 8.3.23bcd

vi�e�a bha2gurāvata� sam indra rak�aso daha | agne śukre�a śoci�ā tapuragrebhir arcibhi� |

vi�é�a bha2gurā vata� práti sma rak�áso jahi | ágne tigména śocí�ā tápuragrābhir arcíbhi� ||

Page 18: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

18

16.8.8 [= RV 10.87.24]

praty agne mithunā daha yātudhānā kimīdinā | sa% tvā śiśāmi jāg�hy adabdha% vipra manmabhi� ||

16.8.9 [= RV 10.87.25]

praty agne harasā hara� ś��īhi viśvata� prati | yātudhānasya rak�aso bala% vi ruja vīryam ||

16.8.10 nur hier

sādānveya% pra m��a rak�a indra yātudhānak�aya�air mūrai� | etāv agne mithunā yātudhānā vi�vañcau *mruktau harasā śayātām ||

a: Bhatt. sādānveyā� (= Ku); d: *mruktau nach Griffiths (*hrutau?), Bhatt. uktau (= Ku) mit „bhaktau?“. 16.8.11 abc = Ś 7.51.1abc • d ~ Ś 7.51.1d

b�haspatir na� pari pātu paścād utottarasmād adharād aghāyo� | indra� purastād uta madhyato na� sakhā sakhibhyo variva� k��otu || 8 ||

b�#haspátir na� pári pātu paścā d utóttarasmād ádharād aghāyó� | índra� purástād utá madhyató na� sákhā sákhibhyo várīya� k��otu || 16.9.1 = Ś 8.4.1

indrāsomā tapata% rak�a ubjata% ny arpayata% v��a�ā tamov�dha� | parā *ś��ītam acito ny o�ata% hata% nudethā% ni śiśītam atri�a� ||

c: Bhatt. ś��īhi tam, śru�īhitam Ku; d: Bhatt. atri�a�+.

índrāsomā tápata% rák�a ubjáta% ny àrpayata% v��a�ā tamov�#dha� | párā ś��ītam acíto ny ò�ata% hatá% nudéthā% ní śiśītam atrí�a� || 16.9.2 acd = Ś 8.4.2acd • b ~ Ś 8.4.2b

indrāsomā sam aghaśa%sam abhy agha% tapur yayastu carur agnivā; iva | brahmadvi�e kravyāde ghoracak�ase dve�o dhattam anavāya% kimīdine ||

Page 19: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

19

índrāsomā sám agháśa%sam abhy àghá% tápur yayastu carúr agnimā m̐ iva | brahmadví�e kravyā de ghorácak�ase dvé�o dhattam anavāyá% kimīdíne || 16.9.3 abd = Ś 8.4.3abd • c ~ Ś 8.4.3c

indrāsomā du�k�to vavre antar anārambha�e tamasi pra vidhyatam | yathai�ā% nāta� punar ekaś canodayat tad vām astu sahase +manyumac chava� ||

índrāsomā du�k�#to vavré antár anārambha�é támasi prá vidhyatam | yáto nái�ā% púnar ékaś canódáyat tád vām astu sáhase manyumác cháva� || 16.9.4 = Ś 8.4.5

indrāsomā vartayata% divas pary agnitaptebhir yuvam aśmahanmabhi� | tapurvadhebhir ajarebhir atri�o ni parśāne vidhyata% yantu nisvaram ||

índrāsomā vartáyata% divás páry agnitaptébhir yuvám áśmahanmabhi� | tápurvadhebhir ajárebhir atrí�o ní párśāne vidhyata% yántu nisvarám || 16.9.5 a ~ Ś 8.4.4a • bcd = Ś 8.4.4bcd

indrāsomā pra harata% divo vadha% sa% p�thivyā aghaśa%sāya tarha�am | ut tak�atam svarya% parvatebhyo yena rak�o vāv�dhāna% +nijūrvatha� ||

d: Bhatt. „ja2. ... niryūrvathaW“, „ja3. ... niryurvathaW“ und „ma. ... niyūrvathaW“ (= Ku).

índrāsomā vartáyata% divó vadhá% sá% p�thivyā agháśa%sāya tárha�am | út tak�ata% svaryà%1 párvatebhyo yéna rák�o vāv�dhāná% nijū rvatha� || 16.9.6 = Ś 8.4.6

indrāsomā pari vā% bhūtu viśvata iya% mati� kak�yāśveva vājinā | yā% vā% hotrā% parihinomi medhayā- -imā brahmā�i n�patīva jinvatam ||

índrāsomā pári vā% bhūtu viśváta iyá% matí� kak�yā śveva vājínā | yā % vā% hótrā% parihinómi medháyemā bráhmā�i n�pátīva jinvatam || 16.9.7 = Ś 8.4.7

prati smarethā% tujayadbhir evair hata% druho rak�aso bha2gurāvata� | indrāsomā du�k�te mā suga% bhūd yo mā kadā cid abhidāsati druhu� ||

práti smarethā% tujáyadbhir évair hatá% druhó rak�áso bha2gurā vata� | índrāsomā du�k�#te mā sugá% bhūd yó mā kadā cid abhidā sati druhú� ||

Page 20: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

20

16.9.8 = Ś 8.4.8

yo mā pākena manasā carantam abhica�.e an�tebhir vacobhi� | āpa iva kāśinā sa%g�bhītā asann *astv āsata indra vaktā ||

d: Bhatt. astāsata (= Ku) mit „ja3. ... asan astāsata“.

yó mā pā kena mánasā cárantam abhicá�.e án�tebhir vácobhi� | ā pa iva kāśínā sámg�bhītā ásann astv =sata indra vaktā || 16.9.9 = Ś 8.4.9

ye pākaśa%sa% viharanta evair ye vā bhadra% dū�ayanti svadhābhi� | ahaye vā tān pradadātu soma ā vā dadhātu nir�ter upasthe ||

yé pākaśa%sá% viháranta évair yé vā bhadrá% dū�áyanti svadhā bhi� | áhaye vā tā n pradádātu sóma ā vā dadhātu nír�ter upásthe || 16.9.10 acd = Ś 8.4.10acd • b ~ Ś 8.4.10b

yo no rasa% dipsati pitvo agne yo aśvānā% yo gavā% yas tanūnām | ripu stena steyak�d +dabhram etu ni �a hīyatā% tanvā tanā ca || 9 ||

c: Bhatt. steyak�dabhram (= Ku).

yó no rása% dípsati pitvó agne áśvānā% gávā% yás tanū nām | ripú stená steyak�#d dabhrám etu ní �á hīyatā% tanvā43 tánā ca || 16.10.1 abd = Ś 8.4.11abd • c ~ Ś 8.4.11c

para� so astu tanvā tanā ca tisra� p�thivīr adho astu viśvā� | prati śu�yati yaśo asya devā yo mā divā dipsati yaś ca naktam ||

pará� só astu tanvā43 tánā ca tisrá� p�thivī r adhó astu víśvā� | práti śu�yatu yáśo asya devā yó mā dívā dípsati yáś ca náktam || 16.10.2 = Ś 8.4.12

suvijñāna% cikitu�e janāya sac cāsac ca vacasī *pasp�dhāte | tayor yat satya% yatarad �jīyas tad it somo 'vati hanty āsat ||

b: Bhatt. pasp�śāte (= Ku) mit „ja2. ... vasXśāte“.

Page 21: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

21

suvijñāná% cikitú�e jánāya sác cā sac ca vácasī pasp�dhāte | táyor yát satyá% yatarád �#jīyas tád ít sómo ’vati hánty =sat || 16.10.3 = Ś 8.4.13

na vā u somo v�jina% hinoti na k�atriya% mithuyā dhārayanta% | hanti rak�o hanty āsad vadantam ubhāv indrasya prasitau śayāte ||

ná vā u sómo v�jiná% hinoti ná k�atríyam mithuyā dhāráyantam | hánti rák�o hánty ā sad vádantam ubhā v índrasya prásitau śayāte || 16.10.4 = Ś 8.4.14

yadi vāham an�tadevo asmi mogha% vā devā; apyūhe agne | kim asmabhya% jātavedo h��ī�e droghavācas te nir�tha% sacantām ||

yádi vāhám án�tadevo ásmi mógha% vā devā m̐ apyūhé agne | kím asmábhya% jātavedo h��ī�e droghavā cas te nir�thá% sacantām || 16.10.5 = Ś 8.4.15

adyā murīya yadi yātudhāno +asmi yadi vāyus *tatapa +pūru�asya | adhā sa vīrair daśabhir vi yūyā yo mā mogha% yātudhānety āha ||

a: Bhatt. +asmi mit „u. ... asmin“, asmina Ku; b: Bhatt. tadapa mit „ja2. ma. ... tadapa“ (= Ku) und „ja3. ... tadava“.

adyā murīya yádi yātudhā no ásmi yádi vā yus tatápa p>ru�asya | ádhā sá vīráir daśábhir ví yūyā yó mā mógha% yā tudhānéty ā ha || 16.10.6 = Ś 8.4.16

yo māyātu% yātudhānety āha yo *vā rak�ā� śucir asmīty āha | indras ta% hantu mahatā vadhena viśvasya jantor adhamas padī�.a ||

b: Bhatt. mā (= Ku).

yó mā yātu% yā tudhānety ā ha yó vā rak�ā � śúcir asmī ty ā ha | índras tá% hantu mahatā vadhéna víśvasya jantór adhamás padī�.a || 16.10.7 abd = Ś 8.4.17abd • c ~ Ś 8.4.17c

pra yā jigāti khargaleva naktam apa druhus tanva% gūhamānā | vavrā; anantā; ava sā padī�.a grāvā�o ghnantu rak�asa upabdai� ||

Page 22: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

22

prá yā jígāti khargáleva náktam ápa druhús tanvà%1 gū hamānā | vavrám anantám áva sā padī�.a grā vā�o ghnantu rak�ása upabdái� || 16.10.8 = Ś 8.4.18

vi ti�.hadhva% maruto vik�v +ichata g�bhāyata rak�asa� sa% pina�.ana | vayo ye bhūtvā patayanti naktabhir ye vā ripo dadhire deve adhvare ||

a: Bhatt. vik�cītsata mit „ja2. ... vikMvivītsata“, vik�v ītsata Ku.

ví ti�.hadhvam maruto vik�v ì3cháta g�bhāyáta rak�ása� sá% pina�.ana | váyo yé bhūtvā patáyanti naktábhir yé vā rípo dadhiré devé adhvaré || 16.10.9 = Ś 8.4.20

eta u tye patayanti śvayātava indra% dipsanti dipsavo 'dābhyam | śiśīte śakra� piśunebhyo vadha% nūna% s�jad aśani% yātumadbhya� ||

etá u tyé patayanti śváyātava índra% dipsanti dipsávó ’dābhyam | śíśīte śakrá� píśunebhyo vadhá% nūná% s�jad aśáni% yātumádbhya� || 16.10.10 = Ś 8.4.19

pra vartaya divo aśmānam indra somaśita% maghavan sa% śiśādhi | prākto apākto adharād udakto abhi jahi rak�asa� parvatena || 10 ||

prá vartaya divó ’śmānam indra sómaśita% maghavant sá% śiśādhi | prāktó apāktó adharā d udaktó ’bhí jahi rak�ása� párvatena || 16.11.1 = Ś 8.4.21

indro yātūnām abhavat parāśaro havirmathīnām abhy āvivāsatām | abhīd u śakra� paraśur yathā vana% pātreva bhindan sata etu rak�asa� ||

índro yātūnā m abhavat parāśaró havirmáthīnām abhy ā43vívāsatām | abhī d u śakrá� paraśúr yáthā vána% pā treva bhindán satá etu rak�ása� || 16.11.2 = Ś 8.4.22

ulūkayātu% śuśulūkayātu% jahi +śvayātum uta kokayātum | supar�ayātum uta g�dhrayātu% d��adeva pra m��a rak�a indra ||

b: Bhatt. „ja. ... svayā(ja3. jā)tum“ und „ma. ... svayātum“ (= Ku).

Page 23: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

23

úlūkayātu% śuśulū kayātu% jahí śváyātum utá kókayātum | supar�áyātum utá g�#dhrayātu% d��ádeva prá m��a rák�a indra || 16.11.3 ab ~ Ś 8.4.23ab • cd = Ś 8.4.23cd

mā no rak�o abhi na, yātumāvatām apochata% mithunā yā kimīdinā | p�thivī na� pārthivāt pātv a%haso antarik�a% divyāt pātv asmān ||

mā no rák�o abhí na, yātumā vad ápochantu mithunā yé kimīdína� | p�thivī na� pā rthivāt pātv á%haso ’ntárik�a% divyā t pātv asmā n || 16.11.4 = Ś 8.4.24

indra jahi pumā%sa% yātudhānam uta striya% māyayā +śāśadānām | vigrīvāso mūradevā �dantu mā te d�śan sūryam uccarantam ||

b: Bhatt. śāsadānām (= Ku).

índra jahí púmā%sa% yātudhā nam utá stríya% māyáyā śā śadānām | vígrīvāso mū radevā �dantu mā té d�śan sū ryam uccárantam || 16.11.5 = Ś 8.4.25

prati cak�va vi cak�va- -indraś ca soma jāg�tam | rak�obhyo vadham asyatam aśani% yātumadbhya� || 11 || a 2 ||

práti cak�va ví cak�véndraś ca soma jāg�tam | rák�obhyo vadhám asyatam aśáni% yātumádbhya� || 16.12.1 = Ś 8.7.1

yā babhravo yāś ca śukrā rohi�īr uta p�śnaya� | asiknī� k���ā o�adhī� sarvā achāvadāmasi ||

yā babhrávo yā ś ca śukrā róhi�īr utá p�#śnaya� | ásiknī� k���ā ó�adhī� sárvā achā vadāmasi || 16.12.2 = Ś 8.7.2

trāyantām ima% puru�a% yak�mād deve�itād adhi | yāsā% dyau� pitā p�thivī mātā samudro mūla% vīrudhā% babhūva ||

trā yantām imá% púrusa% yák�mād devé�itād ádhi | yā sām dyáu� pitā p�thivī mātā samudró mū la% vīrúdhā% babhū va ||

Page 24: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

24

16.12.3 = Ś 8.7.3

āpo 'gra% divyā o�adhayas | tās te yak�mam enasyam a2gād-a2gād +anīnaśan ||

c: Bhatt. anīnaśa% (= Ku).

ā po ágra% divyā ó�adhaya� | tā s te yák�mam enasyà1m á2gāda2gād anīnaśan || 16.12.4 a ~ Ś 8.7.4a • bcd = Ś 8.7.4bcd

prast��atī stambinīr ekaś�2gā� pratanvatīr o�adhīr ā vadāmi | a%śumatī� kā�,inīr yā viśākhā hvayāmi te vīrudho vaiśvadevīr ugrā� puru�ajīvanī� ||

prast��atī stambínīr ékaśu2gā� pratanvatī r ó�adhīr ā vadāmi | a%śumátī� ka�,ínīr yā víśākhā hváyāmi te vīrúdho vaiśvadevī r ugrā � puru�ajī vanī� || 16.12.5 = Ś 8.7.5abcd

yad va� saha� sahamānā vīrya% yac ca vo balam | tenemam asmād yak�māt puru�a% muñcantau�adhī� ||

yád va� sáha� sahamānā vīryà%1 yác ca vo bálam | ténemám asmā d yák�māt púru�a% muñcatau�adhīr átho k��omi bhe�ajám || 16.12.6 ac = Ś 8.7.6ac • bd ~ Ś 8.7.6bd

jīvalā% naghāri�ā% jīvantīm o�adhīm uta | arundhatīm unnayantī% pu�yā% madhumatī% huve ||

d: Bhatt. pu�pā% mit „ja3. ... puMyā�“ (= Ku).

jīvalā % naghāri�ā % jīvantī m ó�adhīm ahám | arundhatī m unnáyantī% pu�yā m mádhumatīm ihá huve ’smā ari�.átātaye || 16.12.7 = Ś 8.7.7 • cd = Ś 8.7.19cd

ihā yantu pracetaso medinīr vacaso mama | yathema% pārayāmasi puru�a% duritād adhi ||

b: Bhatt. varcaso, vacaso Ku.

ihā yantu prácetaso medínīr vácaso máma | yáthemá% pāráyāmasi púru�a% duritā d ádhi ||

Page 25: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

25

16.12.8 acd = Ś 8.7.8acd • b ~ Ś 8.7.8b

agner ghāso apā% garbho yā rohanti punarnavā� | dhruvā� sahasranāmnīr bhe�ajī� santv ābh�tā� ||

agnér ghāsó apā % gárbho yā róhanti púnar�avā� | dhruvā � sahásranāmnī r bhe�ajī � santv ā bh�tā� || 16.12.9 = Ś 8.7.9

avakolbā udakātmāna o�adhaya� | vy *��antu durita% +tīk��aś�2gya� ||

a: Bhatt. avakolvā (= Ku: avakolbā); b: Bhatt. vyaj��antī, vyaj�(+�a)ntī Ku; tīk��aśru2giya� Ku.

avákolbā udákātmāna ó�adhaya� | vy �@�antu duritá% tīk��aś�2gyà� || 16.12.10 abce = Ś 8.7.10abce • d ~ Ś 8.7.10d

unmuñcantīr vivaru�ā ugrā yā vi�adū�anīr atho balāsanāśanī� | rak�onāśanī� k�tyādū�a�īś ca yās tā ihā yantv o�adhī� || 12 ||

e: Bhatt. +yantv, santv Ku.

unmuñcántīr vivaru�ā ugrā yā vi�adū �anī� | átho balāsanā śanī� k�tyādū �a�īś ca yā s tā ihā yantv ó�adhī� || 16.13.1 acd ~ Ś 8.7.11acd • b = Ś 8.7.11b

śivās te santv o�adhīr apakrītā� sahīyasīr vīrudho yā abhi�.utā� | apā% sarasvatī% jye�.hā% trāyantām asmāka% gām aśva% puru�a% paśum ||

c: Bhatt. sarasvatī% jye�.hā%.

apakrītā � sáhīyasīr vīrúdho yā abhí�.utā� | trā yantām asmín grā me gā m áśva% púru�a% paśúm || 16.13.2 abc = Ś 8.7.12abc • de ~ Ś 8.7.12de

madhuman mūla% madhumad agram āsā% madhuman madhya% vīrudhā% babhūva | madhumat par�a% madhumat pu�pam āsā% madho� sa%bhūtā am�tasya bhak�o gh�tam anna% +duhrate gopurogavam ||

e: Bhatt. „u. ... duhrute“, duhrūte Ku.

Page 26: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

26

mádhuman mū la% mádhumad ágram āsām mádhuman mádhya% vīrúdhā% babhūva | mádhumat par�á% mádhumat pú�pam āsā% mádho� sámbhaktā am�#tasya bhak�ó gh�tám ánna% duhratā% gópurogavam || 16.13.3 abd = Ś 8.7.13abd • c ~ Ś 8.7.13c

yāvatī� kiyatīś cemā� p�thivyām adhy o�adhī� | tā na� sahasrapar�yo m�tyor muñcantv a%hasa� ||

yā vatī� kíyatīś cemā � p�thivyā m ádhy ó�adhī� | tā mā sahasrapar�yò m�tyór muñcantv á%hasa� || 16.13.4 = Ś 8.7.14

vaiyāghro ma�ir vīrudhā% trāyamā�o +'bhiśastipā� | amīvā� sarvā rak�ā%sy apa hantv adhi dūram asmat ||

b: Bhatt. „u. ... bhiśastiyāW“ (= Ku).

váiyāghro ma�ír vīrúdhā% trā yamāno ’bhiśastipā � | ámīvā� sárvā rák�ā%sy ápa hantv ádhi dūrám asmát || 16.13.5 a ~ Ś 8.7.15a • bcd = Ś 8.7.15bcd

si%hasyeva stanathor o�adhīnām agner iva vijanta ābh�tābhya� | gavā% yak�ma� puru�ā�ā% vīrudbhir *atinutto nāvyā *etu +srotyā� ||

d: Bhatt. atinukto ... eta (= Ku) mit „ja3. ... śrotyāW“ und „ja2., ma. ... śrotyāW“ (= Ku).

si%hásyeva stanátho� sá% vijante ’gnér iva vijanta ā bh�tābhya� | gávā% yák�ma� púru�ā�ā% vīrúdbhir átinutto nāvyā4 etu srotyā � || 16.13.6 = Ś 8.7.16 • b = 7.5.3d =16.5.8d = Ś 8.2.27d

+mumucānā o�adhayo agner vaiśvānarād adhi | bhūmi% sa%tanvatīr *ita yāsā% rājā vanaspati� ||

a: Bhatt. „u. mumuñcānā“ (= Ku); c: Bhatt. +ita mit „ja3. ... iva“ und „ja2., ma. ... iva“ (= Ku).

mumucānā ó�adhayo ’gnér vaiśvānarā d ádhi | bhū mi% sa%tanvatī r ita yā sā% rā jā vánaspáti� || 16.13.7 abc = Ś 8.7.18abc • d ~ Ś 8.7.18d • ef = Ś 8.7.19ab

yāś cāha% veda vīrudho yāś ca paśyāmi cak�u�ā | ajñātā jānīmaś ca yā yāsu vidmasi sambh�tam |

Page 27: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

27

sarvā� samagrā o�adhīr bodhantu vacaso mama ||

yā ś cāhá% véda vīrúdho yā ś ca páśyāmi cák�u�ā | ájñātā jānīmáś ca yā yā su vidmá ca sá%bh�tam || sárvā� samagrā ó�adhīr bódhantu vácaso máma | 16.13.8 abe = Ś 8.7.17abd • c nur hier • d ~ Ś 8.7.17c

yā rohanty ā2girasī� parvate�u same�u ca vīrudho viśvabhe�ajī� | tā no mayasvatī� śivā o�adhī� santu śa% h�de ||

yā róhanty ā2girasī � párvate�u samé�u ca | tā na� páyasvatī� śivā ó�adhī� santu śá% h�dé || 16.13.9 = Ś 8.7.20

aśvattho darbho vīrudhā% somo rājām�ta% havi� | vrīhir yavaś ca bhe�ajau divas putrāv amartyau ||

aśvatthó darbhó vīrúdhā% sómo rā jām�#ta% haví� | vrīhír yávaś ca bhe�ajáu divás putrā v ámartyau || 16.13.10 = Ś 8.7.21

uj +jihīdhve stanayaty *abhikrandaty o�adhī� | yadā va� p�śnimātara� parjanyo retasāvati || 13 ||

a: Bhatt. ujjīhīdhve mit „ja3. ujjīhīdhveya“, ujjīhīdho Ku; b: Bhatt. abhikrandanty o�adhī� mit „ja. ... kranda�ty“ (= Ku).

új jihīdhve stanáyaty abhikrándaty o�adhī� | yadā va� p�śnimātara� parjányo rétasā vati || 16.14.1 = Ś 8.7.22

tasyām�tasyema% bala% puru�a% *pāyayāmasi | atho k��omi bhe�aja% +yathāsac chatahāyana� ||

b: Bhatt. pārayāmasi (= Ku); d: yathāsachatahāyana� Ku.

tásyām�#tasyemá% bála% púru�a% pāyayāmasi | átho k��omi bhe�ajá% yáthā sac chatáhāyana� ||

Page 28: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

28

16.14.2 a = Ś 8.7.23a • bc ~ Ś 8.7.23bc • d = Ś 8.7.10e

varāho veda vīrudha% nakulo veda bhe�ajī� | gandharvā� sarpā yā vidus tā ihā +yantv o�adhī� ||

d: Bhatt. „ja. ... sa�tv“ und „ma. santv“ (= Ku).

varāhó veda vīrúdha% nakuló veda bhe�ajī m | sarpā gandharvā yā vidús tā asmā ávase huve || 16.14.3 = Ś 8.7.24

yā� supar�ā ā2girasīr divyā yā ragha.o vidu� | vayā%si ha%sā yā vidur yāś ca sarve patatri�a� | m�gā yā vidur o�adhīs tā asmā avase huve ||

yā � supar�ā ā2girasī r divyā yā raghá.o vidú� | váyā%si ha%sā yā vidúr yā s ca sárve patatrí�a� | m�gā yā vidúr ó�adhīs tā asmā ávase huve || 16.14.4 abc = Ś 8.7.25abc • de = Ś 8.7.26cd

yāvatīnām o�adhīnā% gāva� prāśnanty aghnyā yāvatīnām ajāvaya� | tāvatīr viśvabhe�ajīr ā bharāmi tvām abhi ||

25abc: yā vatīnām ó�adhīnā% gā va� prāśnánty aghnyā yávatīnām ajāváya� | 26cd: tā vatīr viśvábhe�ajīr ā bharāmi tvā m abhí || 16.14.5 ab = Ś 8.7.26ab • cd ~ Ś 8.7.25de

yāvatī�u manu�yā bhe�aja% bhi�ajo vidu� | tāvatīs tubhyam ābh�tā� śarma yachantv o�adhī� ||

26ab: yā vatī�u manu�yā4 bhe�ajá% bhi�ájo vidú� | 25de: tā vatīs túbhyam ó�adhī� śárma yáchantv ā bh�tā� || 16.14.6 = Ś 8.7.27 d = P 15.18.8d = P 19.16.16d = P 19.24.3d = Ś 5.30.12e = Ś 6.80.2d = Ś 8.2.6e = Ś 8.7.6e = Ś 8.7.27d = Ś 19.38.3b

pu�pavatī� prasūmatī� phalinīr aphalā uta | sa%mātara iva duhrām asmā ari�.atātaye ||

Page 29: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

29

pú�pavatī� prasū matī� phalínīr aphalā utá | sa%mātára iva duhrām asmā ari�.átātaye || 16.14.7 a = Ś 8.7.28a • bc ~ Ś 8.7.28bc • d nur hier

+ut tvāhār�a% pañcaśalād +ut tvā daśaśalād uta | +ut tvā yamasya pa,vīśād o�adhībhir apīparam || 14 ||

a-c: Bhatt. u(t), utvā- ... utvā ... utvā Ku.

út tvāhār�a% páñcaśalād átho dáśaśalād utá | átho yamásya pá,vīśād víśvasmād devakilbi�ā t || 16.15.1 = Ś 10.4.1

indrasya prathamo ratho devānām aparo ratho varu�asya t�tīya it | ahīnām apamā ratha sthā�um ārad +athā��at ||

e: Bhatt. athā ri�at mit „u. ... niMat“ (= Ku): athā��at (*atha-aH��at) wohl Impf. von 2ar� „stoßen, stechen“.

índrasya prathamó rátho devā nām áparo rátho váru�asya t�tī ya ít | áhīnām apamā rátha sthā�úm ārad +áthā��at || 16.15.2 abc = Ś 10.4.2abc • d ~ Ś 10.4.3d

darbha� śocis tarū�akam aśvasya vāra� puru�asya vāra� | rathasya *bandhuram ahīnām arasa% vi�a% vār id ugram ||

c: Bhatt. bandhurm (Ku).

darbhá� śocís tarū �akam áśvasya vā ra� *púru�asya vā ra� | ráthasya bándhuram || 3d: ... áhīnām arasá% vi�á% vā r ugrám || 16.15.3 abc = Ś 10.4.3abc • d ~ Ś 10.4.3d

ava śveta padā jahi pūrve�a cāpare�a ca | udaplutam iva dārv ahīnām arasa% vi�a% vār id ugram ||

áva śveta padā jahi pū rve�a cā pare�a ca | udaplutám iva dā rv áhīnām arasá% vi�á% vā r ugrám || 16.15.4 ad ~ Ś 10.4.4ad • bc = Ś 10.4.4bc

ara%ghaso nimajya-

Page 30: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

30

-unmajya punar abravīt | udaplutam iva dārv ahīnām arasa% vi�a% vār id ugram ||

ara%ghu�ó nimájyonmájya púnar abravīt | udaplutám iva dā rv áhīnām arasá% vi�á% vā r ugrám || 16.15.5 = Ś 10.4.5

paidvo hanti +kasar�īla% paidva� *śvitram *utāsitam | paidvo *ratharvyā� śira� sa% bibheda +p�dākvā� ||

a: Bhatt. „ja2., ma. ... kasanīaa�“ (= Ku) und „ja3. ... kasa�nīaa�“; b: Bhatt. paidvaścitram upāsitam, paidva� ścitram upāsita� Ku; c: Bhatt. rathavrayā� (= Ku); d: Bhatt. pradākvā� (= Ku).

paidvó hanti kasar�ī la% paidvá� śvitrám utā sitám | paidvó ratharvyā � śíra� sá% bibheda p�dākvā � || 16.15.6 = Ś 10.4.6

paidva prehi prathamo anu tvā vayam emasi | ahīn *vy *asyatāt patho yena smā vayam emasi ||

c: Bhatt. ahīnaviśvadāt, ahīnaviśyadāt Ku.

páidva préhi prathamó ’nu tvā vayám émasi | áhīn vy àsyatāt pathó yéna smā vayám emási || 16.15.7 = Ś 10.4.7

ida% paidvo ajāyata- -idam asya parāya�am | imāny arvata� padā- -ahighnyo vājinīvata� ||

idá% paidvó ajāyatedám asya parā ya�am | imā ny árvata� padā highnyó vājínīvata� || 16.15.8 abc = Ś 10.4.8abc • d ~ Ś 10.4.8d

sa%yata% na vi �parad vyātta% na sa% yamat | asmin k�etre dvāv ahī strī ca pumā%ś ca tā ubhā arasā ||

sá%yata% ná ví �parad vyā tta% ná sá% yamat | asmín k�étre dvā v áhī strī ca púmā%ś ca tā v ubhā v arasā || 16.15.9 = Ś 10.4.9

arasāsa ihāhayo

Page 31: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

31

ye anti ye ca dūrake | ghanena hanmi v�ścikam ahi% da�,enāgatam ||

arasā sa ihā hayo yé ánti yé ca dūraké | ghanéna hanmi v�#ścikam áhi% da�,énā gatam || 16.15.10 abd = Ś 10.4.10abd • c ~ Ś 10.4.10c

aghāśvasyeda% bhe�ajam ubhayo� *svajasya ca | indro mahyam aghāyantam ahi% paidvo *arandhayat || 15 ||

b: Bhatt. sajasya (= Ku); d: Bhatt. arundhayat (= Ku).

aghāśvásyedá% bhe�ajám ubháyo� svajásya ca | índro mé ’him aghāyántam áhi% paidvó arandhayat || 16.16.1 abd = Ś 10.4.11abd • c ~ Ś 10.4.11c

paidvasya manmahe vaya% sthirasya sthiradhāmna� | ime paścāt +p�dākava� +pradīdhyata āsate ||

c: Bhatt. pradākava� (= Ku); d: Bhatt. pratīdhyata (= Ku).

paidvásya manmahe vayá% sthirásya sthirádhāmna� | imé paścā p�#dākava� pradī dhyata āsate || 16.16.2 = Ś 10.4.12

na�.āsavo na�.avi�ā hatā indre�a vajri�ā | jaghānendro jaghnimā vayam ||

na�.ā savo na�.ávi�ā hatā índre�a vajrí�ā | jaghā néndro jaghnimā vayám || 16.16.3 = Ś 10.4.13

hatās tiraścirājayo +nipi�.āsa� p�dākava� | darvi% +karikrata% *śvitra% darbhe�v asita% jahi ||

b: Bhatt. „ja2., ma. ... napiMVāsaW“ und „ja3. ... napiMVāsaW“ (= Ku); c: Bhatt. „ja2., ma. ... karikXti�“ (= Ku) und „ja3. ... karikXta�“; Bhatt. ścitra% (= Ku).

hatā s tíraścirājayo nípi�.āsa� p�#dākava� | dárvi% kárikrata% śvitrá% darbhé�v asitá% jahi ||

Page 32: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

32

16.16.4 = Ś 10.4.14

kairātikā kumārikā *sakā khanati bhe�ajam | *hira�yayībhir abhribhir girī�ām upa sānu�u ||

b: Bhatt. sakhā (= Ku); c: Bhatt. „u. hira�yaibhi“ (= Ku).

kairātikā kumārikā sakā khánati bhe�ajám | hira�yáyībhir ábhribhir girīnā m úpa sā nu�u || 16.16.5 = Ś 10.4.15

āyam agan yuvā bhi�ak p�śnihāparājita� | sa vai svajasya jambhana ubhayor v�ścikasya ca ||

ā yám agan yúvā bhi�ák p�śnihā parājita� | sá vái svajásya jámbhana ubháyor v�#ścikasya ca || 16.16.6 a ~ Ś 10.4.16a • bc = Ś 10.4.16bc • b = Ś 3.22.2a

indro me 'hīn ajambhayan mitraś ca varu�aś ca | vātāparjanyobhā ||

índro mé ’him arandhayan mitráś ca váru�aś ca | vātāparjanyóbhā || 16.16.7 ~ Ś 10.4.17

paidvo me 'hīn ajambhayat *p�dākū%ś ca +p�dākva� | svajān +tiraścirājīn +kasar�īlān +daśonasīn ||

b: Bhatt. pradā%kū%ś ca pradākva� mit „ja3. pradāku�ś ca“, pradākū%ś ca pradākva� Ku; c: Bhatt. „ja2. ... tiraścirāja(n →)na“, „ja3. ... tiraścirājana“ und „ma. tiraścirājan“ (= Ku); d: Bhatt. kaśar�īlān daśodaśīn (= Ku) mit „ja. kaśar��īlā�nvaśodaśān“.

índro mé ’him arandhayat p�#dāku% ca p�dākvám | svajá% tíraścirāji% kasar�ī la% dáśonasim || 16.16.8 abd = Ś 10.4.18abd • c ~ Ś 10.4.18c

indro jaghāna prathama% janitāram ahe tava | te�ā% vas t�hyamā�ānā% +ka� *svit te�ām asad rasa� ||

a: Bhatt. prathamo (= Ku); d: Bhatt. kasyute�ām (= Ku) mit „ja3. kasyateMām“.

índro jaghāna prathamá% janitā ram ahe táva | té�ām u t�hyámā�ānā% ká� svit té�ām asad rása� ||

Page 33: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

33

16.16.9 = Ś 10.4.19

sa% hi śīr�ā�y agrabha% +pauñji�.ha iva karvara% | sindhor madhya% paretya vy anijam aher vi�am ||

b: Bhatt. pauñja�.a (= Ku).

sá% hí śīr�ā �y ágrabha% pauñji�.há iva kárvaram | síndhor mádhya% parétya vy ànijam áher vi�ám || 16.16.10 = Ś 10.4.20

ahīnā% sarve�ā% vi�a% parā vahantu sindhava� | hatās tiraścirājayo +nipi�.āsa� +p�dākava� || 16 ||

d: Bhatt. pradākava� mit „u. napiMVāsaW pradākvaW“, napi�.āsa� p�dākva� Ku.

áhīnā% sárve�ā% vi�á% párā vahantu síndhava� | hatā s tíraścirājayo nípi�.āsa� p�#dākava� || 16.17.1 = Ś 10.4.21

o�adhīnām aha% v��a urvarīr iva sādhuyā | nayāmy arvatīr iva- -ahe niraitu te vi�a% ||

ó�adhīnām ahá% v��a urvárīr iva sādhuyā | náyāmy árvatīr ivā he niráitu te vi�ám || 16.17.2 ab = Ś 10.4.22ab • cd ~ Ś 10.4.22cd

yad agnau sūrye vi�a% p�thivyām o�adhī�u yat | kāndāvi�a% +kaniklaka% niraitv aitu te bahi� ||

c: Bhatt. kaniklaka (= Ku).

yád agnáu sū rye vi�á% p�thivyā m ó�adhī�u yát | kāndāvi�á% kanáknaka% niráitv áitu te vi�ám || 16.17.3 = Ś 10.4.25

a2gād-a2gāt pra cyāvaya h�daya% pari varjaya | adhā vi�asya yat tejo avācīna% tad etu te ||

Page 34: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

34

á2gād-a2gāt prá cyāvaya h�#dayam pári varjaya | ádhā vi�ásya yát téjo ’vācī na% tád etu te || 16.17.4 nur hier

agne trāyasva vimada% nayema% punar dehi jīvase jātaveda� | mā te he,ā%si duritāva ganma māhir vadhīd +dvi�ata� +pūru�a% na� ||

b: Bhatt. punar dhehi trotz „u. punar dehi“ (= Ku); c: duritāma Ku; d: Bhatt. vi�ita� puru�a%, vadhīdvi�ata� puru�a% na{•}� Ku. 16.17.5 ad = Ś 10.4.23ad • bc ~ Ś 10.4.23bc

ye agnijā o�adhijā ahīnā% ye abhrajā vidyuta ābabhūvu� | ye�ā% jātāni bahudhā bahūni tebhya� +sarpebhyo namasā vidhema ||

c: Bhatt. vahudhā; d: Bhatt. sarvebhyo (= Ku).

yé agnijā o�adhijā áhīnā% yé apsujā vidyúta ābabhūvú� | yé�ā% jātā ni bahudhā mahā nti tébhya� sarpébhyo námasā vidhema || 16.17.6 abd = Ś 10.4.24abd • c ~ Ś 10.4.24c

taudī nāmāsi kanyā gh�tācī nāma vā asi | adhaspadena te pador ā dade vi�adū�a�am ||

táudī nā māsi kanyā4 gh�tā cī nā ma vā asi | adhaspadéna te padám ā dade vi�adū �a�am || 16.17.7 abd = Ś 10.4.26abd • c ~ Ś 10.4.26c

āre abhūd vi�am araud vi�e vi�am aprāg api | agnir +aher nir adhād vi�a% somo nir *a�ayīt | *da%�.āram *anv agād vi�am ahir am�ta || 17 || a 3 ||

c: Bhatt. niradhāg … a�ait (= Ku) mit „ja3. ... niradhā(gvi →)dviMa�“ und „ja2., ma. ... niradhāg viMa�“ (= Ku); d: Bhatt. da%�.rāram anagād (= Ku).

āré abhūd vi�ám araud vi�é vi�ám aprāg ápi | agnír vi�ám áher nír adhāt sómo nír a�ayīt | da%�.ā ram ánv agād vi�ám áhir am�ta || 16.18.1 = Ś 8.9.1

kutas tau jātau katama� so ardha� kasmāl lokāt katamasyā� p�thivyā� | vatsau virāja� salilād ud aitā% *tau tvā p�chāmi katare�a +dugdhā ||

Page 35: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

35

d: Bhatt. ta% (= Ku) ... drugdhā mit „ma. ... du(→ dru)gdhāW“, d�gdhā Ku.

kútas táu jātáu katamá� só árdha� kásmāl lokā t katamásyā� p�thivyā � | vatsáu virā ja� salilā d úd aitā% táu tvā p�chāmi kataré�a dugdhā || 16.18.2 ac = Ś 8.9.2ac • bd ~ Ś 8.9.2bd

yo 'krandayat salila% mahitvā yoni% k�tvā tribhuja% śayānam | vatsa� kāmadugho virājo guhā cakre tanva� parācī� ||

b: Bhatt. śayānā (= Ku).

yó ákrandayat salilá% mahitvā yóni% k�tvā tribhúja% śáyāna� | vatsá� kāmadúgho virā ja� sá gúhā cakre tanvà� parācái� || 16.18.3 a ~ Ś 8.9.3a • bcd = Ś 8.9.3bcd

yāni catvāri b�hanti ye�ā% caturtha% viyunakti vācam | brahmainad vidyāt tapasā vipaścid yasminn eka% yujyate yasminn ekam ||

yā ni trī �i b�hánti yé�ā% caturthá% viyunákti vā cam | brahmáinad vidyāt tápasā vipaścíd yásminn éka% yujyáte yásminn ékam || 16.18.4 = Ś 8.9.4

b�hata� pari sāmāni �a�.hāt pañcādhi nirmitā | b�had b�hatyā nirmita% kuto 'dhi b�hatī mitā ||

b�hatá� pári sā māni �a�.hā t páñcā dhi nírmitā | b�hád b�hatyā nírmita% kútó ’dhi b�hatī mitā || 16.18.5 abd = Ś 8.9.5abd • c ~ Ś 8.9.5c

b�hatī pari mātrāyā mātur mātrādhi nirmitā | māyā hi jajñe māyāyā māyāyā mātalī pari ||

b�hatī pári mā trāyā mātúr mā trā dhi nírmitā | māyā ha jajñe māyā yā māyā yā mā talī pári || 16.18.6 = Ś 8.9.6

vaiśvānarasya pratimopari dyaur yāvad rodasī vibabādhe agni� | tata� �a�.hād āmuto yanti stomā ud ito yanty abhi �a�.ham ahna� ||

Page 36: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

36

vaiśvānarásya pratimópári dyáur yā vad ródasī vibabādhé agní� | táta� �a�.hā d ā múto yanti stómā úd itó yanty abhí �a�.hám áhna� || 16.18.7 ad ~ Ś 8.9.7ad • bc = Ś 8.9.7bc

�a. .vā p�chāma ��aya� kaśyapeda% tva% hi yukta% yuyuk�e yogya% ca | virājam āhur brahma�a� pitara% tā% no vi dhehy +�tuthā sakhibhya� ||

d: Bhatt. �tathā (= Ku).

�á. tvā p�chāma �#�aya� kaśyapemé tvá% hí yuktá% yuyuk�é yógya% ca | virā jam āhur bráhma�a� pitára% tā % no ví dhehi yatidhā sákhibhya� || 16.18.8 = Ś 8.9.8

yā% pracyutām anu yajñā� pracyavanta upati�.hanta upati�.hamānām | yasyā vrate prasave yak�am ejati sā virā, ��aya� parame vyoman ||

yā % prácyutām ánu yajñā � pracyávanta upatí�.hanta upatí�.hamānām | yásyā vraté prasavé yak�ám éjati sā virā . ��aya� paramé vyòman || 16.18.9 = Ś 8.9.9

aprā�aiti prā�ena prā�atīnā% virā. svarājam abhy eti paścāt | viśva% +m�śantīm abhirūpā% virāja% paśyanti tve na tve paśyanty enām ||

c: Bhatt. m��antīm (= Ku).

aprā�áiti prā�éna prā�atī nā% virā . svarā jam abhy èti paścā t | víśva% m�śántīm abhírūpā% virā ja% páśyanti tve ná tve paśyanty enām || 16.18.10 abd = Ś 8.9.10abd • c ~ Ś 8.9.10c

ko virājo mithunatva% pra veda ka �tūn ka u kalpam asyā� | kramān ko asyā bahudhā vidugdhān ko asyā dhāma katidhā vyu�.ī� || 18 ||

d: Bhatt. dhāma (= Ku).

kó virā jo mithunatvá% prá veda ká �tū n ká u kálpam asyā� | krámān kó asyā� katidhā vídugdhān kó asyā dhā ma katidhā vyù�.ī� || 16.19.1 acd = Ś 8.9.11adc = Ś 3.10.4adc • ac = P 1.104.4ac • b ~ P 1.104.4b ~ Ś 8.9.11b = Ś 3.10.4b

iyam eva sā yā prathamā vyauchat sāpsv antaś carati pravi�.ā | vadhūr jigāya navagaj janitrī

Page 37: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

37

mahānto asyā% mahimāno anta� || iyám evá sā yā prathamā vyáuchad āsv ítarāsu carati právi�.ā | mahā nto asyā% mahimā no antár vadhū r jigāya navagáj jánitrī || 16.19.2 acd = Ś 8.9.12acd • b ~ Ś 8.9.12b

chanda�pak�e u�asā pepiśāne samānī% yonim anu sa% carete | sūryapatnī sa% carata� prajānatī ketumatī ajare bhūriretasā ||

b: Bhatt. samānī% (= Ku) mit „ma. samānā�“, „ja2. samāna� (+ ī)“ und „ja3. sā(→ sa)mānī�“.

chánda�pak�e u�ásā pépiśāne samāná% yónim ánu sá% carete | sū ryapatnī sá% carata� prajānatī ketumátī ajáre bhū riretasā || 16.19.3 = Ś 8.9.13

�tasya panthām anu tisra āgus trayo gharmā anu reta āgu� | prajām ekā jinvaty ūrjam ekā rā�.ram ekā rak�ati devayūnām ||

�tásya pánthām ánu tisrá ā gus tráyo gharmā ánu réta ā gu� | prajā m ékā jínvaty ū rjam ékā rā�.rám ékā rak�ati devayūnā m || 16.19.4 abd ~ Ś 8.9.14abd • c = Ś 8.9.14c

agni�.omam adadhur yā turīyāsīd yajñasya *pak�āv ��aya� kalpayanta� | gāyatrī% tri�.ubha% jagatīm anu�.ubha% b�hadarkī% yajamānāya svar ābharanta� ||

b: Bhatt. pak�ām ��aya� (= Ku).

agnī �ómāv adadhur yā turī yā sīd yajñásya pak�ā v �#�aya� kalpáyanta� | gāyatrī % tri�.úbha% jágatīm anu�.úbha% b�hadarkī % yájamānāya svàr ābhárantīm || 16.19.5 = Ś 8.9.15

pañca vyu�.īr anu pañca dohā gā% pañcanāmnīm �tavo 'nu pañca | pañca diśa� pañcadaśena +kEptās tā ekamūrdhnīr abhi lokam ekam ||

a: Bhatt. pañcavyu�.īr; c: Bhatt. „ja3. ... kliptās“ und „ja2., ma. ... kliptās“ (= Ku).

páñca vyù�.īr ánu páñca dóhā gā % páñcanāmnīm �távó ’nu páñca | páñca díśa� pañcadaśéna kEptā s tā ékamūrdhnīr abhí lokám ékam || 16.19.6 = Ś 8.9.16

�a, jātā bhūtā prathamaja rtasya �a, u sāmāni �a,aha% vahanti | �a,yoga% sīram anu sāma-sāma

Page 38: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

38

�a, āhur *dyāvāp�thivī� �a, *urvī� || d: Bhatt. dyāvāp�thivī … urvī (= Ku).

�á, jātā bhūtā prathamajá �tásya �á, u sā māni �a,ahá% vahanti | �a,yogá% sī ram ánu sā ma-sāma �á, āhur dyā vāp�thivī � �á, urvī � || 16.19.7 = Ś 8.9.17

�a, āhu� +śītān �a, u māsa +u��ān +�tu% no brūta yatamo 'tirikta� | sapta supar�ā� kavayo ni �edu� sapta chandā%sy anu sapta dīk�ā� ||

a: Bhatt. śītā% ... u��ā% (= Ku) mit „u. ... sītā�“ (= Ku) und „ja2. ... urM�ā�“; b: Bhatt. „ja. Xtun“ (= Ku).

�á, āhu� śītā n �á, u māsá u��ā n �tú% no brū ta yatamó ’tirikta� | saptá supar�ā � kaváyo ní �edu� saptá chándā%sy ánu saptá dīk�ā � || 16.19.8 ac = Ś 8.9.18ac • be ~ Ś 8.9.18be • d nur hier

sapta homā� samidho ha sapta madhūni sapta �tavo nu sapta | +saptājyāni pari bhūtam āyan sapta hotāra �tuthā yajanti tā� saptag�dhrā iti *śuśravāham ||

b: Bhatt. saptartavo (= Ku) mit „ja3. ... saptarttadvo“; d: Bhatt. „ja3. ... jayanti“ und „ma. ... yayanti“, yajanti Ku; e: Bhatt. „u. ... susra(ja3. sX)vāha�“ (Ku: susravāha%).

saptá hómā� samídho ha saptá mádhūni saptá �távo ha saptá | saptā jyāni pári bhūtám āyan tā � saptag�dhrā íti śuśrumā vayám || 16.19.9 a ~ Ś 8.9.21a • bcd = Ś 8.9.21bcd

a�.au dhāmāni prathamaja rtasya- -a�.endra �tvijo daivyā ye | a�.ayonir aditir a�.aputrā- -a�.amī% rātrim abhi havyam eti ||

a�.á jātā bhūtā prathamajá �tásyā�.éndra �tvíjo dáivyā yé | a�.áyonir áditir a�.áputrā�.amī % rā trim abhí havyám eti || 16.19.10 acd ~ Ś 8.9.22acd • b = Ś 8.9.22b

ittha% śreyo manyamānedam āgā% yu�māka% sakhye aham asmi +śevā | samānajanmā kratur astu va� śiva� sa na� sarvā� sa% carati prajānan || 19 ||

b: Bhatt. sevā (= Ku).

itthá% śréyo mányamānedám ā gama% yu�mā ka% sakhyé ahám asmi śévā | samānájanmā krátur asti vá� śivá� sá va� sárvā� sá% carati prajānán ||

Page 39: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

39

16.20.1 abd = Ś 8.9.24abd • c ~ Ś 8.9.24c

kevalīndrāya duduhe hi g��.ir vaśa% pīyū�a% prathama% duhānā | adhātarpayac caturaś caturdhā devān manu�yā; asurān uta r�īn ||

a: Bhatt. ha (= Ku).

kévalī ndrāya duduhé hí g��.ír váśam pīyū �a% prathamá% dúhānā | áthātarpayac catúraś caturdhā devā n manu�yā43m̐ ásurān utá �#�īn || 16.20.2 = Ś 8.9.23

a�.endrasya �a, yamasya ��ī�ā% sapta saptadhā | apo manu�yān o�adhīs +tān u pañcānu secire ||

d: Bhatt. tā% (= Ku) mit „ja3. tā“.

a�.éndrasya �á, yamásya �#�ī�ā% saptá saptadhā | apó manu�yā43n ó�adhīs tā m̐ u páñcā nu secire || 16.20.3 ad = Ś 8.9.25ad • bc ~ Ś 8.9.25bc

ko nu gau� ka ekar�i� kim u sāma kā āśi�a� | yak�ma% p�thivyām ekav�d ekartu� katamo nu sa� ||

d: Bhatt. ekartu� mit „u. ... ekartu“ (= Ku).

kó nú gáu� ká eka��í� kím u dhā ma kā āśí�a� | yak�ám p�thivyā m ekav�#d ekartú� katamó nú sá� || 16.20.4 ad = Ś 8.9.26ad • bc ~ Ś 8.9.26bc

eko gaur eka ekar�ir eka% sāmaikadhāśi�a� | yak�ma% p�thivyām ekav�d +ekartur nāti ricyate || 20 ||

d: Bhatt. +ekartur nāti mit „u. ekartunāti“ (= Ku).

ekó gáur éka eka��ír éka% dhā maikadhā śí�a� | yak�á% p�thivyā m ekav�#d ekartúr nā ti ricyate || 16.21.1 = Ś 11.4.1

prā�āya namo yasya sarvam ida% vaśe | yo bhūta� sarvasyeśvaro yasmin sarva% prati�.hitam ||

Page 40: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

40

prā�ā ya námo yásya sárvam idá% váśe | yó bhūtá� sárvasyeśvaró yásmint sárva% práti�.hitam || 16.21.2 abd = Ś 11.4.2abd • bc = 15.20.8cb = Ś 1.13.1ba • c ~ Ś 11.4.2c

namas te prā�a krandāya namas te stanayitnave | namas te astu vidyute namas te prā�a var�ate ||

námas te prā�a krándāya námas te stanayitnáve | námas te prā�a vidyúte námas te prā�a vár�ate || 16.21.3 ab = Ś 11.4.4ab • c ~ Ś 11.4.3c • d = Ś 11.4.3d

yat prā�a �tāv āgate abhikrandaty o�adhī� | pra vīyante garbha% dadhate atho bahvīr vi jāyante ||

4ab: yát prā�á �tā v ā gate ’bhikrándaty ó�adhī� | 3cd: prá vīyante gárbhān dadhaté ’tho bahvī r ví jāyante || 16.21.4 ab = Ś 11.4.3ab • cd = Ś 11.4.4cd

yat prā�a +stanayitnunā- -abhikrandaty o�adhī� | sarva% tadā pra modate yat ki% ca bhūmyām adhi ||

ab: Bhatt. stanayitnunā ´bhi- mit „ja2., ma. ... stana itunā“, „ja3. ... stana itnānā“ und „ja2. bhikranda�ty“, stana itnunā ´bhikranda%nty Ku.

3ab: yát prā�á stanayitnúnābhikrándaty ó�adhī� | 4cd: sárva% tadā prá modate yát kí% ca bhū myām ádhi || 16.21.5 ab ~ Ś 11.4.5ab • cd = Ś 11.4.5cd

yadā prā�o abhyakrandīd var�e�a stanayitnunā | paśavas tat pra modante maho vai no bhavi�yati ||

yadā prā�ó abhyávar�īd var�é�a p�thivī % mahī m | paśávas tát prá modante máho vái no bhavi�yati || 16.21.6 = Ś 11.4.6

abhiv��.ā o�adhaya� prā�ena sam avādiran | āyur vai na� prātītarat sarvā na� surabhīr aka� ||

Page 41: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

41

abhív��.ā ó�adhaya� prā�éna sám avādiran | ā yur vái na� prā tītara� sárvā na� surabhī r aka� || 16.21.7abcde = Ś 11.4.8abdce

namas te prā�a prā�ate namo astv apānate | pratīcīnāya te nama� parācīnāya te nama� sarvasmai ta ida% nama� ||

námas te prā�a prā�até námo astv apānaté | parācī nāya te náma� pratīcī nāya te náma� sárvasmai ta idá% náma� || 16.21.8 = Ś 11.4.7

namas te astv āyate namo astv parāyate | namas te prā�a ti�.hata āsīnāyota te nama� ||

námas te astv āyaté námo astu parāyaté | námas te prā�a tí�.hata ā sīnāyotá te náma� || 16.21.9 acd = Ś 11.4.9acd • b ~ Ś 11.4.9b

yā te prā�a priyā *tanūr yā vā te prā�a preyasī | atho yad bhe�aja% tava tasya no dhehi jīvase ||

a: Bhatt. tanū (= Ku) mit „ja3. ... tanu“.

yā te prā�a priyā tanū r yó te prā�a préyasī | átho yád bhe�ajá% táva tásya no dhehi jīváse || 16.21.10 = Ś 11.4.10

prā�a� prajā anu *vaste pitā putram iva priyam | prā�o ha sarvasyeśvaro yac ca prā�ati yac ca na || 21 ||

a: Bhatt. paste (= Ku); c: Bhatt. prā�e (= Ku).

prā�á� prajā ánu vaste pitā putrám iva priyám | prā�ó ha sárvasyeśvaró yác ca prā�áti yác ca ná || 16.22.1 a ~ Ś 11.4.11a • bcd = Ś 11.4.11bcd

prā�o m�tyu� prā�o m�ta% prā�a% devā upāsate | prā�o ha satyavādinam uttame loka ā dadhat ||

Page 42: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

42

prā�ó m�tyú� prā�ás takmā prā�á% devā úpāsate | prā�ó ha satyavādínam uttamé loká ā dadhat || 16.22.2 abd = Ś 11.4.12abd • c ~ Ś 11.4.12c

prā�o virā. prā�o de�.rī prā�a% sarva upāsate | prā�o 'gniś candramā� sūrya� prā�am āhu� prajāpatim ||

c: Bhatt. agniś, 'gniś Ku.

prā�ó virā . prā�ó dé�.rī prāná% sárva úpāsate | prā�ó ha sū ryaś candrámā� prā�ám āhu� prajā patim || 16.22.3 = Ś 11.4.13

prā�āpānau vrīhiyavāv ana,vān prā�a ucyate | yave ha prā�a āhito apāno vrīhir ucyate ||

prā�āpānáu vrīhiyavā v ana,vā n prā�á ucyate | yáve ha prā�á ā hito ’pānó vrīhír ucyate || 16.22.4 ac = Ś 11.4.14ac • bd ~ Ś 11.4.14bd

apānati prā�ati puru�o garbhe anta� | yadā tva% prā�a jinvasy atha sa jāyate tvat ||

ápānati prā �ati púru�o gárbhe antarā | yadā tvá% prā�a jínvasy átha sá jāyate púna� || 16.22.5 abc = Ś 11.4.15abc • d ~ Ś 11.4.15d

prā�am āhur mātariśvāna% vāto ha prā�a ucyate | prā�e ha bhūta% bhavya% ca prā�e sarva% samāhitam ||

prā�á% āhur mātaríśvāna% vā to ha prā�á ucyate | prā�é ha bhūtá% bhávya% ca prā�é sárva% práti�.hitam || 16.22.6 ad = Ś 11.4.16ad • bc ~ Ś 11.4.16bc

ātharva�īr ā2girasīr *daivīr manu�yajāś ca yā� | sarvā� pra modanta o�adhayo yadā tva% prā�a jinvasi ||

b: Bhatt. devīr mit „ja3. ... devīr“ (= Ku); c: Bhatt. o�adhīr* mit „u. ... oMadhayo“ (= Ku).

Page 43: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

43

ātharva�ī r ā2girasī r dáivīr manu�yajā utá | ó�adhaya� prá jāyante yadā tvá% prā�a jínvasi || 16.22.7 abd = Ś 11.4.17abd • c ~ Ś 11.4.17c

yadā prā�o abhyavar�īd var�e�a p�thivī% mahīm | o�adhaya� pra modante atho yā� kāś ca vīrudha� ||

yadā prā�ó abhyávar�īd var�é�a p�thivī m mahī m | ó�adhaya� prá jāyanté ’tho yā � kā ś ca vīrúdha� || 16.22.8 abd = Ś 11.4.18abd • c ~ Ś 11.4.18c

yas te prā�eda% veda yasmi%ś cāsi prati�.hita� | sarve asmai bali% harān amu�mi%l loka uttame ||

c: Bhatt. vali%.

yás te prā�edá% veda yásmi%ś cāsi práti�.hita� | sárve tásmai balí% harān amú�mi%l loká uttamé || 16.22.9 abc = Ś 11.4.19abc • d ~ Ś 11.4.19d

yathā prā�a *balih�tas tubhya% sarvā� prajā imā� | evā tasmai bali% harān yas tvā śuśrāva *suśrava� ||

a: Bhatt. +valih�tas mit „u. valahatas“ (= Ku); c: Bhatt. vali%; d: Bhatt. śuśruvu� mit „u. ... susruvuW“, susrūvu� Ku.

yáthā prā�a balih�#tas túbhya% sárvā� prajā imā � | evā tásmai balí% harān yás tvā ś��ávat suśrava� || 16.22.10 abd = Ś 11.4.20abd • c ~ Ś 11.4.20c

antar garbhaś carati devatāsv ābhūto bhūta� sa u jāyate puna� | sa bhūta% bhavya% bhuvana% bhavi�yat pitā putra% pra viveśā śacībhi� || 22 ||

antár gárbhaś carati devátāsv ā bhūto bhūtá� sá u jāyate púna� | sá bhūtó bhávya% bhavi�yát pitā putrá% prá viveśā śácībhi� || 16.23.1 ace = Ś 11.4.21ace • bdf ~ Ś 11.4.21bdf

eka% pāda% not khidati salilād dha%sa +utpatan | yad a2ga sa tam utkhiden *naivādya na *śvo

Page 44: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

44

na rātrī +nāha� syān na †prajñāyaiti† ki% cana ||

b: Bhatt. utpata% (= Ku); cd: Bhatt. utkhiden vaivādya na śce (= Ku); e: Bhatt. rātrī nāha (= Ku) syān mit „ja2. ... syā�“ und „ja3. ... nāha� syā�“, sya% Ku; f: Bhatt. prajñāyaiti (= Ku, ?prajñāyeta?).

éka% pā da% nót khidati salilā d dha%sá uccáran | yád a2gá sá tám utkhidén náivā dyá ná śvá� syāt | ná rā trī nā ha� syān ná vy ùchet kadā caná || 16.23.2 ad = Ś 11.4.22ad • bc ~ Ś 11.4.22bc

a�.ācakra% vartata ekanemi sahasrāk�ara% pra puro ni paścāt | ardheneda% pari babhūva viśva% yad asyārdha% katama� sa ketu� ||

a�.ā cakra% vartata ékanemi sahásrāk�ara% prá puró ní paścā | ardhéna víśva% bhúvana% jajā na yád asyārdhá% katamá� sá ketú� || 16.23.3 acd = Ś 11.4.23acd • b ~ Ś 11.4.23b

yo asya viśvajanmana īśe sarvasya ce�.ata� | anye�u k�ipradhanvane tasmai prā�a namo 'stu te ||

yó asyá viśvájanmana ī śe víśvasya cé�.ata� | ánye�u k�iprádhanvane tásmai prā�a námo ’stu te || 16.23.4 ac = Ś 11.4.24ac • bd ~ Ś 11.4.24bd

yo asya sarvajanmana īśe viśvasya ce�.ata� | atandro brahma�ā dhīra� prā�o mām abhi rak�atu ||

yó asyá sarvájanmana ī śe sárvasya cé�.ata� | átandro bráhma�ā dhī ra� prā�ó mā nu ti�.hatu || 16.23.5 = Ś 11.4.25

ūrdhva� supte�u jāgāra nanu tirya2 ni padyate | na suptam asya supte�v anu +śuśrāva kaś cana ||

d: Bhatt. suśrāva, susrāva Ku.

ūrdhvá� supté�u jāgāra nanú tiryá2 ní padyate | ná suptám asya supté�v ánu śuśrāva káś caná || 16.23.6 = Ś 11.4.26

prā�a mā *mat paryāv�to

Page 45: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

45

na *mad anyo bhavi�yasi | apā% garbham iva jīvase prā�a badhnāmi tvā mayi || 23 || a 4 ||

a: Bhatt. māvat (= Ku); b: Bhatt. vad anyo (= Ku).

prā �a mā mát paryā v�to ná mád anyó bhavi�yasi | apā % gárbham iva jīváse prā �a badhnā mi tvā máyi || 16.24.1 = Ś 9.4.1

sāhasras tve�a ��abha� payasvān viśvā rūpā�i vak�a�āsu bibhrat | bhadra% dātre yajamānāya śik�an bārhaspatya usriyas tantum +ātān ||

d: Bhatt. ātā% (= Ku).

sāhasrás tve�á ��abhá� páyasvān víśvā rūpā �i vak�á�āsu bíbhrat | bhadrá% dātré yájamānāya śík�an bārhaspatyá usríyas tántum ā tān || 16.24.2 = Ś 9.4.2

apā% yo agre pratimā babhūva prabhū� sarvasmai *p�thivīva devī | pitā vatsānā% patir aghnyānā% sāhasre po�e api na� k��otu ||

b: Bhatt. p�thivī ca (= Ku).

apā % yó ágre pratimā babhū va prabhū � sárvasmai p�thivī va devī | pitā vatsā nā% pátir aghnyā nā% sāhasré pó�e ápi na� k��otu || 16.24.3 = Ś 9.4.3

pumān +antarvān sthavira� payasvān vaso� kabandham ��abho bibharti | tam indrāya pathibhir devayānair hutam agnir vahatu jātavedā� ||

a: Bhatt. antarvā% mit „ja2., ma. ... antarvāe“ (= Ku).

púmān antárvān sthávira� páyasvān váso� kábandha% ��abhó bibharti | tám índrāya pathíbhir devayā nair hutám agnír vahatu jātávedā� || 16.24.4 abd = Ś 9.4.5abd • c ~ Ś 9.4.5c

devānā% bhāga upanāha e�o apā% rasa o�adhīnā% gh�tasya | somasya drapsam av��īta śakro b�hann *adrir abhavad yac charīram ||

d: Bhatt. abhir (= Ku).

devā nā% bhāgá upanāhá e�ó ’pā % rása ó�adhīnā% gh�tásya | sómasya bhak�ám av��īta śakró b�hánn ádrir abhavad yác chárīram ||

Page 46: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

46

16.24.5 = Ś 9.4.4

pitā vatsānā% patir aghnyānām atho pitā mahatā% gargarā�ām | vatso *jarāyu pratidhuk pīyū�a āmik�ā gh�ta% tad v asya reta� ||

c: Bhatt. jarāyu� (= Ku).

pitā vatsā nā% pátir aghnyā nā% átho pitā mahatā % gárgarā�ām | vatsó jarā yu pratidhúk pīyū �a āmík�ā gh�tá% tád v asya réta� || 16.24.6 ac ~ Ś 9.4.6ac • bd = Ś 9.4.6bd

somasya pūr�a% kalaśa% bibhar�i tva�.ā rūpā�ā% janitā paśūnām | śivās te santu prajanva imā ny asmabhya% svadhite yacha yā amū� ||

sómena pūr�á% kaláśa% bibhar�i tvástā rupā �ā% janitā paśūnā m | śivā s te santu prajanvà ihá yā imā ny àsmábhya% svadhite yacha yā amū � || 16.24.7 abc = Ś 9.4.8abc • d ~ Ś 9.4.8d

indrasyaujo varu�asya bāhū aśvinor a%sau marutām iya% kakut | *b�haspati% sa%bh�tam etam +āhur ye dhīrāsa� kavayo manī�i�a� ||

a: Bhatt. „u. indrasyauyo“, indrasyaujo Ku; c: Bhatt. b�haspatisa%bh�tam mit „ja3., ma. bXhaspatiW“ (= Ku) und „ja2. bXhaspati(→ tiW)“.

índrasyáujo váru�asya bāhū aśvínor á%sau marútām iyá% kakút | b�#haspáti% sá%bh�tam etám āhur yé dhī rāsa� kaváyo yé manī�í�a� || 16.24.8 = Ś 9.4.7

ājya% bibharti gh�tam asya reta� sāhasra� po�as tam u yajñam āhu� | indrasya rūpam ��abho vasāna� so asmān devā� śiva aitu datta� ||

ā jya% bibharti gh�tám asya réta� sāhasrá� pó�as tám u yajñám āhu� | índrasya rūpám ��abhó vásāna� só asmā n devā� śivá áitu dattá� || 16.24.9 = Ś 9.4.9

daivīr viśa� payasvān ā tano�i tvām indra% tvā% sarasvantam āhu� | sahasra% sa ekamukhā dadāti yo brāhma�a ��abham ājuhoti ||

a: Bhatt. +daivīr viśa� mit „u. ... viMaW“ (= Ku).

Page 47: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

47

dáivīr víśa� páyasvān ā tano�i tvā m índra% tvā % sárasvantam āhu� | sahásra% sá ékamukhā dadāti yó brāhma�á ��abhám ājuhóti || 16.24.10 ad ~ Ś 9.4.10ad • bc = Ś 9.4.10bc

b�haspati� savitā te mano dadhau tva�.ur vāyo� pary ātmā ta ābh�ta� | antarik�e manasā tvā juhomi +barhi� .e dyāvāp�thivī abhūtām || 24 ||

d: Bhatt. „ja3., ma. barhiM Vau“ (= Ku) und „ja2. barhaM Vau“.

b�#haspáti� savitā te váyo dadhau tvá�.ur vāyó� páry ātmā ta ā bh�ta� | antárik�e mánasā tvā juhomi barhí� .e dyā vāp�thivī ubhé stām || 16.25.1 acd = Ś 9.4.11acd • b ~ Ś 9.4.11b

ya indra iva deve�v eti go�u vivāvadat | tasya ��abhasyā2gāni brahmā sa% stautu bhadrayā ||

yá índra iva devé�u gó�v eti vivā vadat | tásya ��abhásyā 2gāni brahmā sá% stautu bhadráyā || 16.25.2 = Ś 9.4.12

pārśve āstām anumatyā bhagasyāstām +anūv�jau | a�.hīvantāv abravīn mitro +mamaitau *kevalāv iti ||

b: Bhatt. anuv�jau (= Ku); d: Bhatt. mamaito kevalād iti (= Ku).

pārśvé āstām ánumatyā bhágasyāstām anūv�#jau | a�.hīvántāv abravīn mitró mámaitáu kévalāv íti || 16.25.3 = Ś 9.4.13

bhasad āsīd ādityānā% śro�ī āstā% b�haspate� | pucha% vātasya devasya tena dhūnoty o�adhī� ||

bhasád āsīd ādityā nā% śró�ī āstā% b�#haspáte� | púcha% vā tasya devásya téna dhūnoty ó�adhī� || 16.25.4 ab = Ś 9.4.15ab • c = Ś 9.4.14c • d ~ Ś 9.4.14d

kro,a *āsīj +jāmiśa%sasya somasya kalaśo +dh�ta� | utthātur abruvan pado yad ��abha% vyakalpayan ||

Page 48: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

48

a: Bhatt. āsīrjāmisa%saśa mit „ja2. ... āsīryāmisa�saśa“, āsījāmisa%saśa Ku; b: Bhatt. d�ta�, d�śa� Ku.

15ab: kro,á āsīj jāmiśa%sásya sómasya kaláśo dh�tá� | 14cd: utthātúr abruvan padá ��abhá% yád ákalpayan || 16.25.5 ab = Ś 9.4.14ab • cd = Ś 9.4.15cd

gudā āsan sinīvālyā� sūryāyās tvacam abruvan | devā� sa%gatya yat sarva ��abha% vyakalpayan ||

c: Bhatt. sa2gatya, sa%ga{ta}tya Ku.

14ab: gúdā āsant sinīvālyā � sūryā yās tvácam abruvan | 15cd: devā � sa%gátya yát sárva ��abhá% vyákalpayan || 16.25.6 = Ś 9.4.16

te ku�.hikā� +saramāyai kūrmebhyo adadhu� +śaphān | +ūbadhyam asya kī.ebhya� *śavartebhyo adhārayan ||

a: Bhatt. svaramāyai (= Ku) mit „ja3. ... svaramāyau“; b: Bhatt. śaphā% mit „ja2., ma. ... śuphā�“ (= Ku) und „ja3. ... śupāW“; c: Bhatt. „ja2., ma. ubadhyam“ und „ja3. ubadhyam“ (= Ku); d: Bhatt. śaparttebhyo (= Ku).

té kú�.hikā� sarámāyai kūrmébhyo adadhu� śaphā n | ū badhyam asya kī.ébhya� śavartébhyo adhārayan || 16.25.7 acd = Ś 9.4.17acd • b ~ Ś 9.4.17b

ś�2gābhyā% rak�a ��aty arāti% hanti cak�u�ā | ś��oti bhadra% kar�ābhyā% gavā% ya� patir aghnya� ||

ś�#2gābhyā% rák�a ��aty ávartim hanti cák�u�ā | ś��óti bhadrá% kár�ābhyā% gávā% yá� pátir aghnyá� || 16.25.8 ad = Ś 9.4.18ad • bc ~ Ś 9.4.18bc

*śatayāja% *sa *yajate naina% *dunvanty agnaya� | jinvanti sarve ta% devā yo brāhma�a ��abham ājuhoti ||

a: Bhatt. śatayāta% sejate mit „ma. śatajāta�“, „ja2. ... seyate“ und „ja3. ... seyate“, śata%yāta% seyate Ku; b: Bhatt. n��vanty mit „ja2. ... kX�vantv“ und „ja3. ... kX�va�tv“, n��va%tv Ku.

śatayā ja% sá yajate náina% dunvanty agnáya� | jínvanti víśve tá% devā yó brāhma�á ��abhám ājuhóti ||

Page 49: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

49

16.25.9 ad ~ Ś 9.4.19ad • bc = Ś 9.4.19bc

brāhma�āya r�abha% dattvā varīya� k��ute mana� | pu�.i% so *aghnyānā% sve go�.he vi paśyatu ||

a: Bhatt. brāhma�a ��abha%, brāhma�a% ��abha% Ku; cd: Bhatt. aghnyānāsme mit „ja3. ... aghyānāsmai“, aghnyānā 'sme Ku.

brāhma�ébhya r�abhá% dattvā várīya� k��ute mána� | pú�.i% só aghnyā nā% své go�.hé ’va paśyate || 16.25.10 abd = Ś 9.4.20abd • c ~ Ś 9.4.20c

gāva� santu prajā� santv atho astu tanūbalam | sarva% tad anu manyantā% devā +��abhadāyine || 25 ||

d: Bhatt. „u. ... XMabhadā ime“ (= Ku).

gā va� santu prajā � santv átho astu tanūbalám | tát sárvam ánu manyantā% devā ��abhadāyíne || 16.26.1 abd ~ Ś 9.4.21abd • c = Ś 9.4.21c

aya% +pipāna indriya% rayi% bibharti *cetanīm | aya% +dhenu% sudughā% nityavatsā% vaśa% duhe vipaścita% paro diva� ||

a: Bhatt. „u. ... pivāna“ (= Ku); b: Bhatt. retanīm (= Ku) mit „ma. ... rotanī�“; c: „ja. ... dhenu“ (= Ku) und „ma. -nu� su- iti naMVam“.

ayá% pípāna índra íd rayí% dadhātu cetanī m | ayá% dhenú% sudúghā% nítyavatsā% váśa% duhā% vipaścíta% paró divá� || 16.26.2 ab = Ś 9.4.22ab • c ~ Ś 9.4.22c • d = 2.59.10b = Ś 5.28.1b usw.

piśa2garūpo nabhaso vayodhā aindra� śu�mo viśvarūpo na āgan | prajām asmabhya% dadhad rayi% ca dīrghāyutvāya śataśāradāya ||

d: so nach K, vgl. Bhatt. rāyaspo�am upa satvā sadema (= Ku) ~ Ś 11.1.34d: rāyáś ca pó�air úpa tvā sadema. Der Pāda in Or. ist korrupt.

piśá2garūpo nabhasó vayodhā aindrá� śú�mo viśvárūpo na ā gan | ā yur asmábhya% dádhat prajā % ca rāyáś ca pó�air abhí na� sacatām || 16.26.3 ac ~ Ś 9.4.24ac • bd = Ś 9.4.24bd

eta% vo yuvāna% pari dadhmo atra tena krī,antīś +carata vaśā; anu | mā no hi%si�.a janu�ā subhāgā

Page 50: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

50

rāyaś ca po�air abhi na� sacadhvam || b: Bhatt. „u. ... carada“ (= Ku).

etá% vo yúvāna% práti dadhmo átra téna krī ,antīś carata váśām̐ ánu | mā no hāsi�.a janú�ā subhāgā rāyáś ca pó�air abhí na� sacadhvam || 16.26.4 ab ~ Ś 9.4.23ab • cd = Ś 9.4.23cd

+upehopaparcano 'smin go�.ha upa p�ñcatu | upa ��abhasya yad reta upendra tava vīryam || 26 ||

a: Bhatt. „u. upehovapayarccano“ (= Ku).

úpehópaparcanāsmín go�.há úpa p�ñca na� | úpa ��abhásya yád réta úpendra táva vīryàm || 16.27.1 abd = Ś 8.5.1abd • c ~ Ś 8.5.1c

aya% pratisaro ma�ir vīro vīrāya badhyate | +vīryāvān sapatnahā śūravīra� paripā�a� suma2gala� ||

c: Bhatt. vīryāvānt mit „ja2. vīryāvā�t“ (= ja3., ma.), vīryāvā% Ku.

ayá% pratisaró ma�ír vīró vīrā ya badhyate | vīryàvān sapatnahā śū ravīra� paripā �a� suma2gála� || 16.27.2 ab = Ś 8.5.2ab • c ~ Ś 8.5.2c

aya% ma�i� sapatnahā suvīra� sahasvān vājī sahamāna ugra� | pratyak k�tyā dū�ayann etu vīra� ||

ayá% ma�í� sapatnahā suvī ra� sáhasvān vājī sáhamāna ugrá� | pratyák k�tyā dū�áyann eti vīrá� || 16.27.3 abd = Ś 8.5.3abd • c ~ Ś 8.5.3c

anenendro ma�inā v�tram ahann anenāsurān parābhāvayan manī�ī | anena dyāvāp�thivī ubhe ajayad anenājayat pradiśaś catasra� ||

anénéndro ma�ínā v�trám ahann anénā surān párābhāvayan manī�ī | anénājayad dyā vāp�thivī ubhé imé anénājayat pradíśaś cátasra� || 16.27.4 ab = Ś 8.5.4ab • cd ~ Ś 8.5.4cd • d ~ Ś 4.10.5c

aya% srāktyo ma�i� +pratīvarta� pratisara� | ojasvān vim�dho ma�i�

Page 51: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

51

so asmān pātu viśvata� || b: Bhatt. „u. prativartaW“ (= Ku: prativartta�).

ayá% srāktyó ma�í� pratīvartá� pratisará� | ójasvān vim�dhó vaśī só asmā n pātu sarváta� || 16.27.5 abd = Ś 8.5.5abd • c ~ Ś 8.5.5c

tad agnir āha tad u soma āha b�haspati� savitā tad indra� | te te devā� purohitā� pratīcī� k�tyā� +pratisarair +ajantu ||

c: Bhatt. te te (= Ku); d: Bhatt. pratisarau rujantu (= Ku: pratisarau�jantu) mit „ja3. ... pratisaro“.

tád agnír āha tád u sóma āha b�#haspáti� savitā tád índra� | té me devā � puróhitā� pratī cī� k�tyā � pratisaráir ajantu || 16.27.6 abe = Ś 8.5.6abd • d = 16.27.5c ~ Ś 8.5.6c • c nur hier

antar dadhe dyāvāp�thivī utāhar uta sūryam | utema% brahma�aspati% te te devā� purohitā� pratīcī� k�tyā� +pratisarair +ajantu ||

d: Bhatt. te te (= Ku); e: Bhatt. pratisarau rujantu (= Ku: pratisarau�jantu).

antár dadhe dyā vāp�thivī utā har utá sū ryam | té me devā � puróhitā� pratī cī� k�tyā � pratisaráir ajantu || 16.27.7 abd = Ś 8.5.7abd • c ~ Ś 8.5.7c

ye srāktya% ma�i% janā varmā�i k��vate | sūryo divam ivāruhya vi k�tyā bādhate vaśī ||

yé srāktyá% ma�í% jánā vármā�i k��váte | sū rya iva dívam ārúhya ví k�tyā bādhate vaśī || 16.27.8 = Ś 8.5.8

srāktyena ma�ina ��i�eva manī�i�ā | ajai�a% sarvā� p�tanā vi m�dho hanmi rak�asa� ||

srāktyéna ma�ína �#�i�eva manī�í�ā | ájai�a% sárvā� p�#tanā ví m�#dho hanmi rak�ása� || 16.27.9 ade = Ś 8.5.9ade • bcf ~ Ś 8.5.9bcf

yā� k�tyā ā2girasīr yā� k�tyā āsurīr uta |

Page 52: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

52

k�tyā yā� svaya%k�tā yā u cānyebhir ābh�tā� | ubhayīs tā� parā yantu parāvata% navati% nāvyā *ati ||

f: Bhatt. nāvyāyati (= Ku).

yā � k�tyā ā2girasī r yā � k�tyā āsurī r yā � | k�tyā � svayá%k�tā yā u cānyébhir ā bh�tā� | ubháyīs tā � párā yantu parāváto navatí% nāvyā43 áti || 16.27.10 = Ś 8.5.10

asmai ma�i% varma badhnantu devā indro vi��u� savitā rudro agni� | prajāpati� parame�.hī virā, vaiśvānara ��ayaś ca sarve || 27 ||

asmái ma�í% várma badhnantu devā índro ví��u� savitā rudró agní� | prajā pati� parame�.hī virā , vaiśvānará �#�ayaś ca sárve || 16.28.1 = Ś 8.5.11 • a = 7.10.4a = 19.5.13a = 20.41.1a = Ś 6.15.1a = Ś 19.39.4a

uttamo asy o�adhīnām ana,vān jagatām iva vyāghra� śvapadām iva | yam aichāmāvidāma ta% +pratispāśanam antitam ||

e: Bhatt. „u. pratiśpā(śyā?)śana“, pratiśyāśanam Ku.

uttamó asy ó�adhīnām ana,vā n jágatām iva vyāghrá� śvápadām iva | yám áichāmā vidāma tá% pratispā śanam ántitam || 16.28.2 abd = Ś 8.5.12abd • c = 16.28.3c

sa id vyāghro bhavaty atho si%ho atho v��ā | sarvā diśo vi rājati yo bibhartīma% ma�im ||

c nach K. Dieser Pāda fehlt in Or.

sá íd vyāghró bhavaty átho si%hó átho v�#�ā | átho sapatnakárśano yó bíbhartīmá% ma�ím || 16.28.3 = Ś 8.5.13

naina% ghnanty apsaraso na gandharvā na martyā� | sarvā diśo vi rājāti yo bibhartīma% ma�im ||

náina% ghnanty apsaráso ná gandharvā ná mártyā� | sárvā díśo ví rājati yó bíbhartīmá% ma�ím ||

Page 53: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

53

16.28.4 = Ś 8.5.14abcd

kaśyapas tvām as�jata kaśyapas tvā sam airayat | *abibhas tvendro mānu�e bibhrat *sa%śre�i�e 'jayat ||

c: Bhatt. abhivas (= Ku); d: Bhatt. sāśreśra�ejayat (= Ku).

kaśyápas tvā m as�jata kaśyápas tvā sám airayat | ábibhas tvéndro mā nu�e bíbhrat sa%śre�i�é ’jayat | 16.28.5 ab ~ Ś 8.5.14ef • cd = Ś 8.5.15ab • efg = Ś 8.5.15cde

ma�i% sapatnajambhana% varma devā abadhnata | yas tvā k�tyābhir yas tvā dīk�ābhir yas tvā yajñair jighā%sati | pratyak *tvam indra ta% jahi vajre�a śataparva�ā ||

f: Bhatt. pratyaktam indra (= Ku).

14ef: ma�í% sahásravīrya% várma devā ak��vata || 15: yás tvā k�tyā bhir yás tvā dīk�ā bhir yajñáir yás tvā jíghā%sati | pratyák tvám indra tá% jahi vájre�a śatáparva�ā || 16.28.6 acd = Ś 8.5.16acd • b ~ Ś 8.5.16b

ayam id *vai pratīvarta� sahasvān +sa%jayo ma�i� | prajā% dhana% ca rak�atu paripā�a� suma2gala� ||

a: Bhatt. vai� (= Ku); b: Batt. sañjayo mit „ja3. ... sajayo“ und „ja2. ... sa�yayo“ (= Ku).

ayám íd vái pratīvartá ójasvān sa%jayó ma�í� | prajā % dhána% ca rak�atu paripā �a� suma2gála� || 16.28.7 = Ś 8.5.17

asapatna% no adharād asapatna% na uttarāt | indrāsapatna% na� paścāj jyoti� *śūra puras k�dhi ||

d: Bhatt. jyoti�pura� mit „ja2. jyotis puraW“ und „ja3. VvotiW kMuraW“, jyo[folio]tikhura� Ku.

asapatná% no adharā d asapatná% na uttarā t | índrāsapatná% na� paścā j jyóti� śūra purás k�dhi || 16.28.8 ab = Ś 8.5.19ab • cd ~ Ś 8.5.19cd

aindrāgna% varma bahula% yad ugra%

Page 54: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

54

viśve devā nātividhyanti sarve | tat te tanva% trāyatā% sarvato b�had +āyu�mā% jarada�.ir yathāsat ||

d: Bhatt. āyu�mān (= Ku).

aindrāgná% várma bahulá% yád ugrá% víśve devā nā tivídhyanti sárve | tán me tanvà% trāyatā% sarváto b�hád ā yu�mā% jaráda�.ir yáthā sāni || 16.28.9 a ~ Ś 8.5.20a • bcd = Ś 8.5.20bcd • b =3.13.5b; 7.5.11d; 16.28.9b; 19.25.6b; 20.58.9b = Ś 3.5.5b; 8.5.20b

ā tvāruk�ad devama�ir mahyā ari�.atātaye | ima% methim abhisa%viśadhva% tanūpāna% trivarūtham ojase ||

ā māruk�ad devama�ír mahyā ari�.átātaye | imá% methím abhisá%viśadhva% tanūpā na% trivárūtham ójase || 16.28.10 = Ś 8 5.21

asminn indro ni dadhātu n�m�am ima% devāso abhisa%viśadhvam | dīrghāyutvāya śataśāradāya- -āyu�māñ jarada�.ir yathāsat ||

d: Bhatt. āyu�mān, āyu�māñ Ku.

asmínn índro ní dadhātu n�m�ám imá% devāso abhisá%viśadhvam | dīrghāyutvā ya śatáśāradāyā yu�mā% jaráda�.ir yáthā sat || 16.28.11 abce = Ś 8.5.22abce • d ~ Ś 8.5.22d

indro badhnātu te ma�i% jigīvā; aparājita� somapā abhaya%karo v��ā | sa tvā rak�atu sarvadā divā nakta% ca viśvata� || 28 || a 5 ||

índro badhnātu te ma�í% jigīvā m̐ áparājita� | somapā abhaya%karó v�#�ā | sá tvā rak�atu sarváto dívā nákta% ca viśváta� || 16.29.1 abd = Ś 8.8.1abd • c ~ Ś 8.8.1c

indro manthatu manthitā śakra� śūra� purandara� | yathā hanāma senām amitrā�ā% sahasraśa� ||

índro manthatu mánthitā śakrá� śū ra� pura%dará� | yáthā hánāma sénā amítrā�ā% sahasraśá� ||

Page 55: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

55

16.29.2 ab = Ś 8.8.2ab • cd ~ Ś 8.8.2cd

pūtirajjur *upadhmānī pūti% senā% k��otv +amūm | agni% dhūma% parād�śya h�tsv ā dadhatā% bhayam ||

a: Bhatt. ubadhnānī (= Ku) mit „ma. ... ubadhnāni(→ nī)“; b: Bhatt. amu% (= Ku).

pūtirajjúr upadhmā nī pū ti% sénā% k��otv amū m | dhūmám agním parād�#śyāmítrā h�tsv ā dadhatā% bhayám || 16.29.3 = Ś 8.8.4

paru�ān amūn paru�āhva� k��otu hantv enān vadhako vadhai� | k�ipra% śara iva bhajyantā% b�hajjālena *sa%ditā� ||

b: Bhatt. hanty, ha[folio]ntv Ku; d: Bhatt. sa%jitā� (= Ku).

paru�ā n amū n paru�āhvá� k��otu hántv enān vádhako vadhái� | k�iprá% śará iva bhajyantā% b�hajjāléna sá%ditā� || 16.29.4 abc = Ś 8.8.3abc • d = 16.29.3d

amūn aśvattha ni� ś��īhi khādāmūn *khadirājiram | tājad bha2ga iva bhajyantā% b�hajjālena *sa%ditā� ||

b: Bhatt. +khadirājiram mit „ja2. ... khadirādira�“ (= Ku) und „ma. ... khadirādiran“; d: Bhatt. sa%jitā� (= Ku).

amū n aśvattha ní� ś��īhi khā dāmū n khadirājirám | tājád *bha2gá iva bhajyantā% hántv enān vádhako vadhái� || 16.29.5 ab = Ś 8.8.5ab • cd ~ Ś 8.8.5cd

antarik�a% jālam āsīj jālada�,ā diśo mahī� | tenābhidhāya senām indro dasyūn +apāvapat ||

d: Bhatt. dasyūn upāvapat mit „u. ... dasyūn ipāvavat“, dasyūn ipāvapat Ku.

antárik�a% jā lam āsīj jālada�,ā díśo mahī � | ténābhidhā ya dásyūnā% śakrá� sénām ápāvapat || 16.29.6 ab = Ś 8.8.7ab • c ~ Ś 8.8.6c • d = 2.58.2b = 7.18.10d = 19.15.9d = 19.47.7d = Ś 5.5.8d = Ś 6.75.2d = Ś 6.75.3e

+b�hat te jāla% b�hata indra *śūra +sahasrārghasya śatavīryasya | tenā ny ubja maghavann +amitrān śaśvatībhya� samābhya� ||

Page 56: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

56

a: Bhatt. b�ha te ... b�hata ... śūra� mit „u. ... i(ja2. ndra→)ndraW“ (= Ku: b�hate ... b�hata indra� śūra�); b: Bhatt. „u. ... sahasrārghaW śatavīryaśca“, sahasrārgha� śatavīryāśca Ku; cd: Bhatt. amitrā mit „u. ... ami(ja2. trā→)trāW saśvatībhyaW“ (= Ku: amitrā� saśvatībhya�).

7ab: b�hát te jā la% b�hatá indra śūra sahasrārghásya śatávīryasya | 6c: téna śátrūn abhí sárvān ny ùbja. 16.29.7 ab = Ś 8.8.6ab • cd ~ Ś 8.8.7cd

b�had *dhi jāla% b�hata� śakrasya vājinīvata� | tenā śata% sahasram ayuta% jaghāna- -indro dasyūnām abhidhāya senām ||

a: Bhatt. b�hadda (= Ku).

6ab: b�hád dhí jā la% b�hatá� śakrásya vājínīvata� | 7cd: téna śatá% sahásram ayúta% nyàrbuda% jaghā na śakró dásyūnām abhidhā ya sénayā || 16.29.8 abc = Ś 8.8.8abc • d ~ Ś 8.8.8d

aya% loko jālam āsīc chakrasya mahato mahān | tenāham indrajālena tamasāmūn api dadhāmi sarvān ||

ayá% lokó jā lam āsīc chakrásya maható mahā n | ténāhám indrajālénāmū %s támasābhí dadhāmi sárvān || 16.29.9 ad ~ Ś 8.8.9ad • bc = Ś 8.8.9bc

+sedir ugrāvartir ārtiś cānapavācanā | śramas tandrīś ca mohaś ca *tair amūn api dadhāmi sarvān ||

a: Bhatt. +sedir mit „seti(=u.)r“ (= Ku: setir); d: Bhatt. tainamūn (= Ku) mit „ja3. tainasūn“.

sedír ugrā vy�Fddhir ā rtiś cānapavācanā | śrámas tandrī ś ca móhaś ca táir amū n abhí dadhāmi sárvān || 16.29.10 abc = Ś 8.8.10abc • d ~ Ś 8.8.10d

m�tyave +amūn pra yachāmi m�tyupāśair amī +sitā� | m�tyor ye aghalā dūtās tebhya enān prati nayāmi +baddhān || 29 ||

a: Bhatt. m�tyavemū% (= Ku); b: Bhatt. śitā� (= Ku); d: Bhatt. +baddhān mit „u. ... vidvān“ (= Ku).

m�tyáve ’mū n prá yachāmi m�tyupāśáir amī sitā � | m�tyór yé aghālā dūtā s tébhya enān práti nayāmi baddhvā ||

Page 57: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

57

16.30.1 a ~ Ś 8.8.11a • bcd = Ś 8.8.11bcd

m�tyudūtā amūn nayata yamadūtā apombhata | para�sahasrā hanyantā% t��e,hv enān *matya% *bhavasya ||

a: Bhatt. +amūn (doch s. ja3), mū% Ku; d: Bhatt. martya% bhavaśca mit „ja2. ... bhavaśca → bhagaśca“, „ja3. ... marttya� bhagaśca“ und „ma. marttya� bhagaśca“, martya% bhagaśca Ku.

náyatāmū n m�tyudūtā yámadūtā ápombhata | para�sahasrā hanyantā% t��é,hv enān matyà% bhavásya || 16.30.2 abd = Ś 8.8.12abd • c ~ Ś 8.8.12c

sādhyā eka% jālada�,am +udyatya +yanty ojasā | rudrā dvitīya% vasavas t�tīyam ādityair eka +udyata� ||

b: Bhatt. udya+tya +yanty mit „u. ... uddhatya ya�tv“, uhyatya ya%tv Ku; d: Bhatt. udyata�+ mit „u. ... ubjataW“ (= Ku).

sādhyā éka% jālada�,ám udyátya yanty ójasā | rudrā éka% vásava ékam ādityáir éka údyata� || 16.30.3 abc = Ś 8.8.13abc • d ~ Ś 8.8.13d

viśve devā upari�.ād ubjanto +yantv ojasā | madhyena ghnanto yantu senām a2giraso vadhai� ||

víśve devā upári�.ād ubjánto yantv ójasā | mádhyena ghnánto yantu sénām á2giraso mahī m || 16.30.4 = Ś 8.8.14

vanaspatīn vānaspatyān o�adhīr uta vīrudha� | dvipāc +catu�pād i��āmi yathā senām +amū% *hanan ||

b: Bhatt. „ja. ... catuMpān“ und „ma. ... catuMpān“ (= Ku); d: Bhatt. amū%+ mit „ja2., ma. ... amu�“ und „ja3. ... amu�“ (= Ku); Bhatt. hanat (= Ku) mit „ja3. ... nahat“.

vánaspátīn vānaspatyā n ó�adhīr utá vīrúdha� | dvipā c cátu�pād i��āmi yáthā sénām amū % hánan || 16.30.5 ab ~ Ś 8.8.15ab • cd = Ś 8.8.15cd

gandharvāpsaraso devān sarpān pu�yajanān pit�0n | +d��.ān ad��.ān i��āmi yathā senām +amū% *hanan ||

Page 58: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

58

c: Bhatt. d��.ā% mit „u. dXMVā“ (= Ku); d: Bhatt. amū%+ mit „ja2., ma. ... amu�“ und „ja3. ... amu�“ (= Ku); Bhatt. hanat (= Ku) mit „ja3. ... nahat“.

gandharvāpsarása� sarpā n devā n pu�yajanā n pit�0Gn | d��.ā n ad�#�.ān i��āmi yáthā sénām amū % hánan || 16.30.6 a ~ Ś 8.8.16a • bcd = Ś 8.8.16bcd

m�tyupāśā ime yuktā yān ākramya na mucyase | amu�yā hantu senāyā ida% kū.a% *sahasraśa� ||

d: Bhatt. sahasraha% (= Ku).

imá uptā m�tyupāśā yā n ākrámya ná mucyáse | amú�yā hantu sénāyā idá% kū ta% sahasraśá� || 16.30.7 ad = Ś 8.8.17ad • bc ~ Ś 8.8.17bc

gharma� samiddho agninā- -aya% homa� sahasrahā | bhavaś ca p�śnibāhu� *śarva senām +amū% hatam ||

d: Bhatt. sarvasenām (= Ku: sarva senām); Bhatt. amū%+ mit „u. ... amu�“ (= Ku).

gharmá� sámiddho agnínāyá% hóma� sahasrahá� | bhaváś ca p�#śnibāhuś ca śárva sénām amū % hatam || 16.30.8 = Ś 8.8.18 • d = 16.30.7d

m�tyor *o�am ā padyantā% k�udha% *sedi% vadha% bhayam | indraś cāk�ujālābhyā% *śarva senām +amū% hatam ||

a: Bhatt. m�tyor āsam (= Ku); b: Bhatt. sedhi% (= Ku); d: Bhatt. sarvasenām; Bhatt. amū%+ mit „u. ... amu�“ (= Ku).

m�tyór ó�am ā padyantā% k�údha% sedí% vadhám bhayám | índraś cāk�ujālā bhyā% śárva sénām amū % hatam || 16.30.9 acd = Ś 8.8.19acd • b ~ Ś 8.8.19b • d = Ś 3.19.8e = Ś 11.9.20d = Ś 11.10.19d

parājitā� pra trasatāmitrā jitā dhāvata brahma�ā | b�haspatipra�uttānā% māmī�ā% moci kaś cana ||

b: Bhatt. +dhāvata mit „ja2., ma. ... dhāvatu“ und „ja3. ... dhīvata“, dhāvata Ku.

párājitā� prá trasatāmitrā nuttā dhāvata bráhma�ā | b�#haspátipra�uttānā% mā mī �ā% moci káś caná ||

Page 59: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

59

16.30.10 = Ś 8.8.20

ava padyantām e�ām āyudhāni mā +śakan pratidhām i�um | athai�ā% bahu bibhyatām i�avo ghnantu marma�i ||

b: Bhatt. śaka% (= Ku).

áva padyantām e�ām ā yudhāni mā śakan pratidhā m í�um | áthai�ā% bahú bíbhyatām í�avo ghnantu márma�i || 16.30.11 a ~ Ś 8.8.21a • bcd = Ś 8.8.21bcd

sam enān krośatā% dyāvāp�thivī ubhe sam antarik�a% saha devatābhi� | mā jñātāra% mā *prati�.hā% *vidanta mitho *vighnānā upa yantu m�tyum || 30 ||

c: Bhatt. prati�.hāmidanta mit „ma. ... patiMVhāmi(→ma)danta“, prati�.hāmada• Ku; d: Bhatt. pighnānā (= Ku).

sá% krośatām enān dyā vāp�thivī sám antárik�a% sahá devátābhi� | mā jñātā ra% mā prati�.hā % vidanta mithó vighnānā úpa yantu m�tyúm || 16.31.1 = Ś 8.8.22ab

diśaś catasro 'śvataryo devarathasya puro,āśā� śaphā antarik�am +uddhi� ||

b: Bhatt. udbhi� (= Ku) mit „ma. ... udbhiW“.

díśaś cátasro ’śvataryò devarathásya purodā śā� śaphā antárik�am uddhí� | 16.31.2 ab = Ś 8.8.22cd • c ~ Ś 8.8.22e

dyāvāp�thivī pak�asī �tavo 'bhīśavo vāk +parirathyam ||

c: Bhatt. parirukthiyam (= Ku: pari�kthiya%) mit „ja2. ... parirukthaya�“.

dyā vāp�thivī pák�asī �távo ’bhī śavo ’ntardeśā � ki%karā vā k párirathyam || 16.31.3 nur hier

ahorātre cakre māsa +arā� sa%vatsaro adhi�.hānam ||

a: Bhatt. māsārā (= Ku) mit „māsā arā�?“; b: samvatsaro dhi�.hāna% Ku. 16.31.4 = Ś 8.8.23bc

virā, ī�āgnī rathamukham indra� savya�.hāś candramā� sārathi� ||

Page 60: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

60

sa%vatsaró rátha� parivatsaró rathopasthó virā , ī�ā gnī rathamukhám | índra� savya�.hā ś candrámā� sā rathi� || 16.31.5 ~ Ś 8.8.24a

ito jayeto vi jayasva jaya sa% jaya svāhā || 31 || itó jayetó ví jaya sá% jaya jáya svā hā | 16.32.1 abd = Ś 9.1.1abd • c ~ Ś 9.1.1c

divas p�thivyā antarik�āt samudrād agner vātān madhukaśā hi jajñe | tā% +cāyitvām�ta% vasānā �gbhi� prajā� prati nandanti sarvā� ||

c: Bhatt. „u. tāñcā itvā“ (= Ku); Bhatt. �gbhi� (= Ku).

divás p�thivyā antárik�āt samudrā d agnér vā tān madhukaśā hí jajñé | tā % cāyitvā m�#ta% vásānā% h�dbhí� prajā � práti nandanti sárvā� || 16.32.2 = Ś 9.1.3

paśyanty asyāś carita% p�thivyā% p�tha2 naro bahudhā mīmā%samānā� | agner vātān madhukaśā hi jajñe marutām ugrā napti� ||

páśyanty asyāś caritá% p�thivyā % p�#tha2 náro bahudhā mī mā%samānā� | agnér vā tān madhukaśā hí jajñé marútām ugrā naptí� || 16.32.3 ab ~ Ś 9.1.2ab • cd = Ś 9.1.2cd

mahad viśvarūpa% payo asyā� samudrasyota tvā reta āhu� | yata aiti madhukaśā rarā�ā tat prā�as tad am�ta% +nivi�.am ||

d: Bhatt. nivi�.am (Bhatt. möchte divi-�.ham lesen) mit „ma., ja2. ... niviMVha�“ (= Ku).

mahát páyo viśvárūpam asyā� samudrásya tvotá réta āhu� | yáta áiti madhukaśā rárā�ā tát prā�ás tád am�#ta% nívi�.am || 16.32.4 abc = Ś 9.1.4abc • d ~ Ś 9.1.4d

mātādityānā% duhitā vasūnā% prā�a� prajānām am�tasya nābhi� | hira�yavar�ā madhukaśā gh�tācī mahad bhargaś carati martye�u ||

mātā dityā nā% duhitā vásūnā% prā�á� prajā nām am�#tasya nā bhi� | híra�yavar�ā madhukaśā gh�tā cī mahā n bhárgaś carati mártye�u ||

Page 61: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

61

16.32.5 abc = Ś 9.1.5abc • d ~ Ś 9.1.5d

madho� kaśām ajanayanta devās tasyā garbho abhavad *viśvarūpa� | ta% jāta% taru�a% piparti mātā sa jāto viśvā bhuvanābhi vaste ||

b: Bhatt. viśvarūpam (= Ku: viśva�0pa%).

mádho� káśām ajanayanta devā s tásyā gárbho abhavad viśvárūpa� | tá% jātá% táru�a% piparti mātā sá jātó víśvā bhúvanā ví ca�.e || 16.32.6 a ~ Ś 9.1.7a • bc ~ Ś 9.1.7bc

kas tau pra veda +ka u tau na āha yāv asyā� stanau sahasradhārāv ak�itau | ūrja% duhāte +anapasphurantau ||

a: Bhatt. „ja2., ma. ... kau tau“ (= Ku) und „ja3. ... kau to“; c: Bhatt. „ja2. ... anapasparantau“ und „ja3. ... anapaspurantau“, anapaspu%rantau Ku.

sá táu prá veda sá u táu ciketa yā v asyā� stánau sahásradhārāv ák�itau | ū rja% duhāte ánapasphurantau || 16.32.7 = Ś 9.1.6

kas ta% pra veda ka u ta% ciketa yo asyā h�da� kalaśa� somadhāno ak�ita� | brahmā sumedhā� so asmin madeta ||

kás tá% prá veda ká u tá% ciketa yó asyā h�dá� kaláśa� somadhā no ák�ita� | brahmā sumedhā � só asmin madeta || 16.32.8 acd = Ś 9.1.8acd • b ~ Ś 9.1.8b

hi2karikratī b�hatī vayodhā uccairgho�ābhiyāti yā +vratā | trīn gharmān abhi vāvaśānā mimāti māyu% payate payobhi� ||

b: Bhatt. „ja2. ... vratāW (→ δ W)“ und „ma. ... vratāW“ (= Ku).

hi2kárikratī b�hatī vayodhā uccáirgho�ābhyéti yā vratám | trī n gharmā n abhí vāvaśānā mímāti māyú% páyate páyobhi� || 16.32.9 acd = Ś 9.1.9acd • b ~ Ś 9.1.9b

yām āpīnām upasīdanty āpo yā% śākvarā v��abhā yā% svarāja� | te var�anti te +var�ayanti tadvide kāmam ūrjam āpa� ||

c: Bhatt. te var�anti te var�anti (= Ku).

yā m ā pīnām upasī danty ā pa� śākvarā v��abhā yé svarā ja� | té var�anti té var�ayanti tadvíde kā mam ū rjam ā pa� ||

Page 62: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

62

16.32.10 = Ś 9.1.10

stanayitnus te vāk prajāpate v��ā śus%a% k�ipasi bhūmyām adhi | agner vātān madhukaśā hi jajñe marutām ugrā napti� || 32 ||

stanayitnús te vā k prajāpate v�#�ā śú�ma% k�ipasi bhū myām ádhi | agnér vā tān madhukaśā hí jajñé marútām ugrā naptí� || 16.33.1 = Ś 9.1.11

yathā soma� prāta�savane aśvinor bhavati priya� | evā me aśvinā varca ātmani dhriyatām ||

yáthā sóma� prāta�savané aśvínor bhavati priyá� | evā me aśvinā várca ātmáni dhriyatām || 16.33.2 a ~ Ś 9.1.12a • bc = Ś 9.1.12bc

yathā somo dvitīyasavana indrāgnyor bhavati priya� | evā ma indrāgnī varca� °°° ||

yáthā sómo dvitī ye sávana indrāgnyór bhavati priyá� | evā ma indrāgnī várca ātmáni dhriyatām || 16.33.3 a ~ Ś 9.1.13a • bcd = Ś 9.1.13bcd

yathā somas t�tīyasavana �bhū�ā% bhavati priya� | evā ma �bhavo varca ātmani dhriyatām ||

yáthā sómas t�tī ye sávana �bhū�ā % bhavati priyá� | evā ma �bhavo várca ātmáni dhriyatām || 16.33.4 = Ś 9.1.14

madhu +jani�īya madhu *va%śi�īya | payasvān agna āgama% ta% mā sa% s�ja varcasā ||

a: Bhatt. „ja2., ma. ... janaMīya“ (= Ku) und „ja3. ... janasīya“; b: Bhatt. ma%si�īya (= Ku) mit „ja3. ... ma�sisīya“.

mádhu jani�īya mádhu va%śi�īya | páyasvān agna ā gama% tá% mā sá% s�ja várcasā ||

Page 63: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

63

16.33.5 = Ś 9.1.15

sa% māgne varcasā s�ja sa% prajayā sam āyu�ā | vidyur me asya devā indro vidyāt saha ��ibhi� ||

sá% māgne várcasā s�ja sá% prajáyā sám ā yu�ā | vidyúr me asyá devā índro vidyāt sahá �#�ibhi� || 16.33.6 [=2.35.2 ~ Ś 9.1.18]

yad giri�v iti pāñcarcikī || yád girí�u párvate�u gó�v áśve�u yán mádhu | súrāyā% sicyámānāyā% yát tátra mádhu tán máyi || 16.33.7 ab = Ś 9.1.16ab • cd ~ Ś 9.1.16cd

yathā madhu madhuk�ta� sa%bharanti madhāv adhi | evā me aśvinā balam ojaś ca dhriyatām ||

yáthā mádhu madhuk�#ta� sa%bháranti mádhāv ádhi | evā me aśvinā várca ātmáni dhriyatām || 16.33.8 ac = Ś 9.1.17ac • bd ~ Ś 9.1.17bd

yathā mak�ā ida% madhu nyañjanti k�a�āv adhi | evā me aśvinā varcas tejaś ca dhriyatām ||

yáthā mák�ā idá% mádhu nyañjánti mádhāv ádhi | evā me aśvinā várcas téjo bálam ójaś ca dhriyatām || 16.33.9 = Ś 9.1.19 ~ Ś 6.69.2

aśvinā sāraghe�a mā *madhunā2kta% śubhas patī | yathā varcasvatī% vācam āvadāni janā; anu ||

b: Bhatt. madhumā2ga% (= Ku) mit „pai. madhu māeta�?“.

áśvinā sāraghé�a mā mádhunā2kta% śubhas patī | yáthā várcasvatī% vā cam āvádāni jánām̐ ánu || 16.33.10 ac ~ Ś 9.1.20bc • b nur hier • d = Ś 9.1.20d

v��ā śu�ma% k�ipasi bhūmyā% divo madho� +kaśayā p�thivīm anak�i | tā% jātā% paśava upa jīvanti sarve teno *se�am ūrja% piparti || 33 ||

Page 64: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

64

b: Bhatt. kaśāyā (= Ku); d: Bhatt. śe�am (= Ku).

stanayitnús te vā k prajāpate v�#�ā śú�ma% k�ipasi bhū myā% diví | tā % paśáva úpa jīvanti sárve téno sé�am ū rja% piparti || 16.34.1 ab = Ś 9.1.21ab • c ~ Ś 9.1.21c

p�thivī da�,o antarik�a% garbho dyau� kaśā vidyut prakaśa� | madho� kaśāsi gh�tācī hira�yayo bindu� ||

p�thivī da�,ó ’ntárik�a% gárbho dyáu� káśā vidyút prakaśó hira�yáyo bindú� || 16.34.2 nur hier

urvy asi +prabhvy asy ambho 'si nabho 'si maho 'si | ambho mā k��u nabho mā k��u maho mā k��u ||

a: Bhatt. +prabhvy asy mit „ja2., ma. urvvasi prabhyasi“ und „ja3. urvasibhyasy“, urvy asi prabhy asy Ku. 16.34.3 ab nur hier • c ~ Ś 9.1.22a

samudro 'sy ak�ito *aparimita� sahasrasani� sahasra% mā gachatu | yo vai madhukaśāyā� sapta madhūni veda sapta *madhumatī� ||

a: *aparimita� nach Griffiths, Bhatt. aparimitā mit „ja2. ... parimitā“, „ja3. ... parimitā“ und „ma. ... parimitā“ (= Ku); b: sahasraśani� Ku; d: Bhatt. madhumatīn (= Ku).

yó vái káśāyā� saptá mádhūni véda mádhumān bhavati | brāhma�áś ca rā jā ca dhenúś cāna,vā %ś ca vrīhíś ca yávaś ca mádhu saptamám || 16.34.4 ab ~ 9.1.23ba • cd = 9.1.24ab

madhumanta% loka% jayati madhv asyāhārya% bhavati | yad vīdhre stanayati prajāpatir eva tat prajābhya� prādur bhavati ||

mádhumān bhavati mádhumad asyāhāryà% bhavati | mádhumato lokā n jayati yá evá% véda || 24ab: yád vīdhré stanáyati prajā patir evá tát prajā bhya� prādúr bhavati | 16.34.5 ac ~ Ś 9.1.24ce • b = Ś 9.1.24d

tasmāt prācīnopavītas ti�.het prajāpate 'nu mā budhyasveti anv ena% prajāpatir anu prajā *budhyate ya eva% veda || 34 || a 6 ||

c: Bhatt. budhyante (= Ku).

Page 65: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

65

tásmāt prācīnopavītás ti�.he prájāpaté ’nu mā budhyasvéti | ánv ena% prajā ánu prajā patir budhyate yá evá% véda || 16.35.1 = Ś 10.1.1

yā% kalpayanti vahatau vadhūm iva viśvarūpā% hastak�tā% cikitsava� | sārād etv apa nudāma enām ||

yā % kalpáyanti vahatáu vadhū m iva viśvárūpā% hástak�tā% cikitsáva� | sā rā d etv ápa nudāma enām || 16.35.2 abc ~ Ś 10.1.2abc • de = 7.1.5cd; 16.35.5cd • d ~ Ś 10.1.5c

śīr�a�vatī% *nasvatī% kar�inī% k�tā% k�tyāk�tā sa%bh�tā% viśvarūpām | pratyak pratiprahi�masi yaś cakāra tam �chatu ||

a: Bhatt. payasvatī% (= Ku).

śīr�a�vátī nasvátī kar�í�ī k�tyāk�#tā sá%bh�tā viśvárūpā | sā rā d etv ápa nudāma enām || 16.35.3 abc = Ś 10.1.3abc • d ~ Ś 10.1.3d

śūdrak�tā rājak�tā strīk�tā brahmabhi� k�tā | jāyā patyā nutteva kartāra% +bandhum �chatu ||

d: Bhatt. „ma. ... bandham(=u.)“ (= Ku).

śūdrák�tā rā jak�tā strī k�tā brahmábhi� k�tā | jāyā pátyā nuttéva kartā ra% bándhv �chatu || 16.35.4a [= 5.24.6 ~ Ś 4.18.5 = Ś 10.1.4a]

anayāham o�adhyety ekā || anáyāhám ó�adhyā sárvā� k�tyā adūdu�am | yā % k�étre cakrúr yā % gó�u yā % vā te púru�e�u || 16.35.5 a = Ś 5.14.5a • b ~ P 7.1.5b ~ Ś 5.14.5b = Ś 10.1.5b • cd = 7.1.5cd; 16.35.2de • c ~ Ś 10.1.5c

k�tyā� santu k�tyāk�te śapathā� śapathīvne | pratyak pratiprahi�masi yaś cakāra tam �chatu ||

Page 66: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

66

aghám astv aghak�#te śapátha� śapathīyaté | pratyák pratipráhi�mo yáthā k�tyāk�#ta% hánat || 16.35.6 abc = Ś 10.1.6abc • d ~ Ś 10.1.6d

pratīcīna ā2giraso 'dhyak�o na� purohita� | pratīcī� k�tyā āk�tya- -amu% k�tyāk�ta% jahi ||

pratīcī na ā2girasó ’dhyak�o na� puróhita� | pratī cī� k�tyā āk�#tyāmū n k�tyāk�#to jahi || 16.35.7 = Ś 10.1.7

yas tvovāca parehīti pratikūlam *udāpya% | ta% k�tye 'bhinivartasva māsmān icho anāgasa� ||

b: Bhatt. udāyyam mit „u. ... udārya�“ (= Ku).

yás tvovā ca párehī ti pratikū lam udāpyàm | tá% k�tye ’bhinívartasva mā smā n icho anāgása� || 16.35.8 acd = Ś 10.1.8acd • b ~ Ś 10.1.8b

yas te parū%�i sa%dadhau rathasyeva *�bhur dhiyā | ta% gacha tatra te +'yanam ajñātas te 'ya% jana� ||

b: Bhatt. vibhur ddhiyā (= Ku) mit „ja2. ... vibhXrddhaā(→ yā)“ und „ja3. ... vivXddhiyā“; c: Bhatt. tejana% (= Ku).

yás te párū%�i sa%dadháu ráthasyeva �bhúr dhiyā | tá% gacha tátra té ’yanam ájñātas te ’yá% jána� || 16.35.9 abde = Ś 10.1.9abde • c ~ Ś 10.1.9c

*ye tvā *k�tvālebhire vidvalā abhicāri�a� | vidmeda% k�tyādū�a�a% prativartma puna�sara% tena tvā snapayāmasi ||

a: Bhatt. yas tvā k�tyālebhire (= Ku).

yé tvā k�tvā lebhiré vidvalā abhicārí�a� | śa%bhv ì3dá% k�tyādū �a�a% prativartmá puna�sará% téna tvā snapayāmasi || 16.35.10 = Ś 10.1.10

yad durbhagā% +prasnapitā% m�tavatsām upeyima | apaitu sarva% mat pāpa%

Page 67: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

67

dravi�a% mopa ti�.hatu || 35 || a: Bhatt. praśnapitā (= Ku).

yád durbhágā% prásnapitā% m�távatsām upeyimá | ápaitu sárva% mát pāpá% drávi�a% mópa ti�.hatu || 16.36.1 = Ś 10.1.11

yat te pit�bhyo dadato yajñe vā nāma jag�hu� | sa%deśyāt sarvasmāt pāpād imā muñcantu tvau�adhī� ||

yát te pit�#bhyo dádato yajñé vā nā ma jag�hú� | sa%deśyā43t sárvasmāt pāpā d imā muñcantu tváu�adhī� || 16.36.2 = Ś 10.1.12

devainasāt pitryān nāmagrāhāt sa%deśyād +abhini�k�tāt | muñcantu tvā vīrudho vīrye�a brahma�a �gbhi� payasa ��ī�ām ||

a: Bhatt. devainasāt+ pitryān nāmagrahāt mit „u. ... pitriyān“, devainasāt pitryān nāmagrāhāt Ku; b: Bhatt. „ma. sandeśyād abhiniMkXtāt(→ δ)“ und „ja. ... niMkXtā“, sandeśyād abhini�k�tā Ku.

devainasā t pítryān nāmagrāhā t sa%deśyā4d abhiní�k�tāt | muñcántu tvā vīrúdho vīryè�a bráhma�a �gbhí� páyasa �#�ī�ām || 16.36.3 abd = Ś 10.1.13abd • c ~ Ś 10.1.13c

yathā vātaś +cyāvayati bhūmyā re�um antarik�āc cābhram | evāsmat sarva% durbhūta% *brahmanuttam *apāyati ||

a: Bhatt. „ja2., ma. ... cāvayasi“ (= Ku) und „ja3. ... cyavayasi“; c: Bhatt. dūrbhūta%, durbhūta% Ku; d: Bhatt. brahmanuktamupāyati (= Ku).

yáthā vā taś cyāváyati bhū myā re�úm antárik�āc cābhrám | evā mát sárva% durbhūtá% bráhmanuttam ápāyati || 16.36.4 = Ś 10.1.14 • d = 4.24.5d = 15.23.8e = Ś 4.37.11f

apa krāma nānadatī vinaddhā gardabhīva | +kart�0n *nak�asveto nuttā brahma�ā vīryāvatā ||

c: Bhatt. +kart�0n �cchasveto mit „ja. katXinXcchasveto“ und „ma. katXinXchasveto“ (= Ku).

ápa krāma nā nadatī vínaddhā gardabhī va | kart�0In nak�asvetó nuttā bráhma�ā vīryā4vatā ||

Page 68: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

68

16.36.5 abc ~ Ś 10.1.15abc • d = Ś 10.1.15d

aya% +panthā *iti nayāmi tvā k�tye prahitā% prati tvā pra hi�ma� | tenābhi yāhi bhuñjaty anasvatīva vāhinī viśvarūpā kurū.inī ||

a: Bhatt. panthāpi (= Ku).

ayá% pánthā� k�tya íti tvā nayāmo ’bhipráhitā% práti tvā prá hi�ma� | ténābhí yāhi bhañjaty ánasvatīva vāhínī viśvárūpā kurū.ínī || 16.36.6 = Ś 10.1.16

parāk te jyotir apatha% te arvāg anyatrāsmad ayanā k��u�va | pare�ehi navati% nāvyā +ati +durgā� srotyā mā *k�a�i�.hā� parehi ||

c: Bhatt. „ja2. ma. ... yati“ (= Ku) und „ja3. yatī“; d: Bhatt. durgā ... k�ani�.hā� (= Ku).

párāk te jyótir ápatha% te arvā g anyátrāsmád áyanā k��u�va | páre�ehi navatí% nāvyā43 áti durgā � srotyā mā k�a�i�.hā� párehi || 16.36.7 a ~ Ś 10.1.17a • bcd = Ś 10.1.17bcd

vāta iva v�k�a% ni +m��īhi +pādaya mā gām aśva% puru�am uc chi�a e�ām | +kart�0n niv�tyeta� k�tye aprajāstvāya bodhaya ||

a: Bhatt. „ja2., ma. ... vX�īhi pātaya“ und „ja3. ... vX�īhi pātaya“ (= Ku); c: Bhatt. „u. katXin“ (= Ku).

vā ta iva v�k�ā n ní m��īhi pādáya mā gā m áśva% púru�am úc chi�a e�ām | kart�0In niv�#tyetá� k�tye ’prajāstvā ya bodhaya || 16.36.8 ab ~ Ś 10.1.18ab • cd = Ś 10.1.18cd • e = 5.23.7d

+yā% te cakrur barhi�i yā% śmaśāne k�tyā% k�etre valaga% vā nicakhnu� | agnau vā *tvā gārhapatye 'bhiceru� pāka% santa% dhīratarā anāgasa% tad ito nāśayāmasi ||

a: Bhatt. *yā% mit „u. yān te“ (= Ku); c: Bhatt. vāktvā (= Ku).

yā % te barhí�i yā % śmaśāné k�étre k�tyā % valagá% vā nicakhnú� | agnáu vā tvā gā rhapatye ’bhicerú� pā ka% sánta% dhī ratarā anāgásam || 16.36.9 ab = Ś 10.1.19ab • cd ~ Ś 10.1.19cd

upāh�tam anubuddha% nikhāta% vaira% tsāry *anv avidāma *kartram | tad etu yata āgata% tatrāśva iva vartatā% hantu k�tyāk�ta� prajām ||

Page 69: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

69

b: Bhatt. tsārya% na vidāma kart�0n, tsārya%navidāma kat�0n Ku.

upā h�tam ánubuddha% níkhāta% váira% tsāry ánv avidāma kártram | tád etu yáta ā bh�ta% tátrā śva iva ví vartatā% hántu k�tyāk�#ta� prajā m || 16.36.10 a = Ś 10.1.20a • b ~ Ś 10.1.20b

svāyasā +asaya� santi no g�he vidma te k�tye yatidhā parū%�i || 36 ||

a: Bhatt. svāyasāsaya� (= Ku).

svāyasā asáya� santi no g�hé vidmā te k�tye yatidhā párū%�i | 16.37.1 ab = Ś 10.1.20cd • cd = Ś 10.1.21ab

ut ti�.haiva parehīto ajñāte kim ihechasi | grīvās te k�tye pādau ca- -api +kartsyāmi nir drava ||

d: Bhatt. „ja2., ma. ... katsyāmi“ und „ja3. katsyāmi“ (= Ku).

út ti�.haivá párehītó ’jñāte kím ihéchasi || grīvā s te k�tye pā dau cā pi kartsyāmi nír drava | 16.37.2 ab = Ś 10.1.21cd • c = Ś 10.1.22a • d ~ Ś 10.1.22b

indrāgnī asmān rak�atā% yau prajānā% prajāpatī | somo rājādhipā m�,itā ca �tasya na� patayo m�,ayantu ||

b: Bhatt. prajāpatī (= Ku).

indrāgnī asmā n rak�atā% yáu prajā nā% *prajā patī || sómo rā jādhipā m�,itā ca bhūtásya na� pátayo m�,ayantu || 16.37.3 a ~ Ś 10.1.23a • b = Ś 10.1.23b

bhavāśarvāv asyatā% pāpak�tvane k�tyāk�te du�k�te vidyuta% devahetim |

bhavāśarvā v asyatā% pāpak�#te k�tyāk�#te du�k�#te vidyúta% devahetím || 16.37.4 = Ś 10.1.24

yady eyatha dvipadī catu�padī k�tyāk�tā sa%bh�tā viśvarūpā | *seto '�.āpadī bhūtvā puna� parehi +duchune ||

c: Bhatt. svedo�.āpadī (= Ku); d: Bhatt. „u. ... dutsune“, dūtsune Ku.

Page 70: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

70

yády eyátha dvipádī cátu�padī k�tyāk�#tā sá%bh�tā viśvárūpā | sétó ’�.ā padī bhūtvā púna� párehi duchune || 16.37.5 = Ś 10.1.25

abhyaktāktā svara%k�tā sarva% bharantī durita% parehi | jānīhi k�tye kartāra% duhiteva pitara% svam ||

abhyàktā ktā svàra%k�tā sárva% bhárantī duritá% párehi | jānīhi k�tye kartā ra% duhitéva pitára% svám || 16.37.6 = Ś 10.1.26

parehi k�tye mā +ti�.ho viddhasyeva pada% naya | *m�ga� *sa m�gayus *tva% na tvā nikartum arhati ||

a: Bhatt. „u. ... tiMVha“, ti�.he Ku; c: Bhatt. m�gasya ... ta% (= Ku).

párehi k�tye mā ti�.ho viddhásyeva padá% naya | m�gá� sá m�gayús tvá% ná tvā níkartum arhati || 16.37.7 nur hier

martyo m�tyu� svaya%k�ta% ya% +cakārācittyā | hastābhyām ātmane vadham ||

a: m�tyā� Ku; b: Bhatt. -cityā (= Ku). 16.37.8 abd = Ś 10.1.27abd • c ~ Ś 10.1.27c

uta hanti +pūrvāsina% *pratyādāyāpara i�vā | uto pūrvasya nighnato ni +hanty apara� prati ||

a: Bhatt. „u. ... pūrvāsīna�“ (= Ku); b: Bhatt. pratyādāyāvarhi�vā (= Ku) mit „ja3. rvahiMvā“; d: Bhatt. hantv avara� mit „ja2. ... hantvava(→pa)ra(→raW)“ und „nyahantyavara� (→raW)“, ni haty apara� Ku.

utá hanti pūrvāsína% pratyādā yā para í�vā | utá pū rvasya nighnató ní hanty ápara� práti || 16.37.9 ab = Ś 10.1.28ab • c ~ Ś 10.1.28c

etad dhi ś��u me vaco athehi yata *eyatha | yas tvā cakāra ta% puna� ||

b: Bhatt. yateyatha mit „ja2. ... yatoyatha“, „ma. ... yatreyatha“ und „< yata eyatha“, yadeyatha Ku.

Page 71: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

71

etád dhí ś��ú me vácó ’thehi yáta eyátha | yás tvā cakā ra tá% práti || 16.37.10 a ~ Ś 10.1.29a • b = Ś 10.1.29b

anāgohatya% vai bhīma% k�tye mā no gām aśva% puru�a% vadhī� || 37 ||

anāgohatyā vái bhīmā k�tye mā no gā m áśva% púru�a% vadhī� | 16.38.1 = Ś 10.1.29cde

+yatra-yatrāsi nihitā tatas tvot thāpayāmasi | par�āl laghīyasī bhava ||

a: Bhatt. „u. ... yatrāni“ (= Ku); c: Bhatt. +par�āl mit „ja2. par��ā� la-“, „ja3. par��āl la-“ (= Ku) und „ma. par��ā�l la-“.

yátra-yatrā si níhitā tátas tvót thāpayāmasi par�ā l lághīyasī bhava || 16.38.2 acd = Ś 10.1.30acd • b ~ Ś 10.1.30b

yadi stha *tamasāv�tā +jālenābhihitā yūyam | sarvā� sa%lupyeta� +k�tyā� puna� *kartre pra hi�masi ||

a: Bhatt. tamasābh�tā (= Ku); b: Bhatt. jālenābhihatā (= Ku); c: Bhatt. k�tyā, k�tyo Ku; d: Bhatt. k�tye (= Ku).

yádi sthá támasā v�tā jā lenabhíhitā iva | sárvā� sa%lúpyetá� k�tyā � púna� kartré prá hi�masi || 16.38.3 ad ~ Ś 10.1.31ad • bc = Ś 10.1.31bc

k�tyāk�ta% mūlak�tam abhini�kāri�a� prajām | m��īhi k�tye moc chi�o amu% k�tyāk�ta% jahi ||

k�tyāk�#to valagíno ’bhini�kārí�a� prajā m | m��īhí k�tye móc chi�o ’mū n k�tyāk�#to jahi || 16.38.4 a ~ Ś 10.1.32a • b = Ś 10.1.32b • cd ~ Ś 10.1.32ce

yathā sūryas tamaso mucyate pari rātri% jahāty u�asaś ca ketūn | evāha% sarva% durbhūta% hastīva rajo durita% jahāmi || 38 ||

yáthā sū ryo mucyáte támasas pári rā tri% jáhāty u�ásaś ca ketū n | evā há% sárva% durbhūtá% kártra% k�tyāk�#tā k�tá% hastī va rájo duritá% jahāmi ||

Page 72: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

72

16.39.1 ab ~ Ś 9.3.1ab • cd = Ś 9.3.1cd

upamita� pratimito 'tho parimitaś ca yā� | śālāyā viśvavārāyā naddhāni vi c�tāmasi ||

upamítā% pratimítām átho parimítām utá | śā lāyā viśvávārāyā naddhā ni ví c�tāmasi || 16.39.2 = Ś 9.3.2

yat te naddha% viśvavāre pāśo granthiś ca ya� k�ta� | b�haspatir ivāha% bala% vācā vi +sra%sayāmi tat ||

d: Bhatt. „u. ... śra�śayāmi“ (= Ku).

yát te naddhá% viśvavāre pā śo granthíś ca yá� k�tá� | b�#haspátir ivāhá% balá% vācā ví sra%sayāmi tát || 16.39.3 acd = Ś 9.3.3acd • b ~ Ś 9.3.3b

ā *yayāma sa% +babarha granthi% cakāra te d�,ham | parū%�i +vidvāñ +chasteva- -indre�a vi c�tāmasi ||

a: Bhatt. āyāma sa% vav�ha (= Ku); c: Bhatt. vidvā% śasteva- mit „ja3. ... vidyāMasteva“, „ma. ... vidyātstha(→sa)steve“ und „ja2. ... vivyā (→dvā)t“, vidyāchasteve- Ku.

ā yayāma sá% babarha granthī %ś cakāra te d�,hā n | párū%�i vidvā % chástevéndre�a ví c�tāmasi || 16.39.4 abd = Ś 9.3.5abd • c ~ Ś 9.3.5c

+sa%da%śānā% paladānā% +pari�vañjalyasya ca | sarvā mānasya patni te naddhāni vi c�tāmasi ||

a: Bhatt. *sanda%śānā% mit „ja. sa�da�sānā�“ und „ma. syanda�sānā�“ (= Ku); b: Bhatt. paru�ya%jalyasya mit „ja2. paruMva�jalpasya“ und „ja3. paruMya�jalpa(→lya?)sya“, pa��va%jalyasya Ku.

sa%da%śā nā% paladā nā% pári�vañjalyasya ca | idá% mā nasya pátnyā naddhā ni ví c�tāmasi || 16.39.5 a ~ Ś 9.3.4a • bcd = Ś 9.3.4bcd

va%śānā% te nahanāni prā�āhasya t��asya ca | pak�ā�ā% viśvavāre te naddhāni vi c�tāmasi ||

Page 73: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

73

va%śā nā% te náhanānā% prā�āhásya t�#�asya ca | pak�ā �ā% viśvavāre te naddhā ni ví c�tāmasi || 16.39.6 abde = Ś 9.3.6abde • c ~ Ś 9.3.6c

yāni te anta� śikyāny ābedhū ra�yāya kam | pra *te tāni vi c�tāmasi śivā mānasya patni na uddhitā tanve bhava ||

c: Bhatt. cetāni (= Ku).

yā ni te ’ntá� śikyā4ny ābedhū ra�yā4ya kám | prá te tā ni c�tāmasi śivā mānasya patni na úddhitā tanvè bhava || 16.39.7 = Ś 9.3.7

havirdhānam agniśāla% patnīnā% sadana% sada� | sado devānām asi devi śāle ||

havirdhā nam agniśā la% pátnīnā% sádana% sáda� | sádo devā nām asi devi śāle || 16.39.8 abd = Ś 9.3.8abd • c ~ Ś 9.3.8c

ak�um opaśa% vitata% sahasrāk�a% +vi�ūvati | apinaddham abhihita% brahma�ā vi c�tāmasi ||

b: Bhatt. vi�uvati (= Ku) mit „ja2. ... viMumati� (→vati�)“ und „ja3. ... viMumati�“.

ák�um opaśá% vítata% sahasrāk�á% vi�ūváti | ávanaddham abhíhita% bráhma�ā ví c�tāmasi || 16.39.9 a ~ Ś 9.3.9a • bcd = Ś 9.3.9bcd

yaś ca tvā pratig�h�āti yena cāsi mitā tvam | ubhau mānasya patni tau jīvatā% jarada�.ī ||

yás tvā śāle pratig�h�ā ti yéna cā si mitā tvám | ubháu mānasya patni táu jī vatā% jaráda�.ī || 16.39.10 = Ś 9.3.10

amutrainam ā +gachatād d�,hā naddhā pari�k�tā | yasyās te vic�tāmasy a2gam-a2ga% paru�-paru� || 39 ||

a: Bhatt. gacchatā%+, gachatā Ku.

Page 74: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

74

amútrainam ā gachatād d�,hā naddhā pári�k�tā | yásyās te vic�tā masy á2gam-a2ga% páru�-paru� || 16.40.1 = Ś 9.3.14 • d = 20.16.10d = Ś 9.3.13d = Ś 9.3.14d

agnim antaś chādayasi puru�ān paśubhi� saha | vijāvati prajāvati vi te pāśā%ś c�tāmasi ||

agním antáś chādayasi púru�ān paśúbhi� sahá | víjāvati prájāvati ví te pā śā%ś c�tāmasi || 16.40.2 ac ~ Ś 9.3.16ac • bd = Ś 9.3.16bd

ūrjasvatī gh�tavatī p�thivyā% nimitā mitā | viśvānna% bibhratī śālā mā hi%sī� pratig�h�ata� ||

ū rjasvatī páyasvatī p�thivyā % nímitā mitā | viśvānná% bíbhratī śāle mā hi%sī� pratig�h�atá� || 16.40.3 a ~ Ś 9.3.11a • bcd = Ś 9.3.11bcd

yas tvā pūrvo nimimāya sa%jabhāra vanaspatīn | prajāyai cakre tvā śāle parame�.hī prajāpati� ||

yás tvā śāle nimimā ya sa%jabhā ra vánaspátīn | prajā yai cakre tvā śāle parame�.hī prajā pati� || 16.40.4 acd = Ś 9.3.12acd • b ~ Ś 9.3.12b

namas tasmai namo dātre śālāpataye ca k��masi | namo 'gnaye pracarate puru�āya ca te nama� ||

námas tásmai námo dātré śā lāpataye ca k��ma� | námo ’gnáye pracárate púru�āya ca te náma� || 16.40.5 ab = Ś 9.3.13ab • cd = Ś 9.3.15ab

gobhyo aśvebhyo namo yac chālāyā% vijāyate | antarā dyā% ca p�thivī% ca yad vyacas tena śālā% prati g�h�āmi ta imām ||

13ab: góbhyo áśvebhyo námo yác chā lāyā% vijā yate | 15ab: antarā dyā % ca p�thivī % ca yád vyácas téna śā lā% práti g�h�āmi ta imā m |

Page 75: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

75

16.40.6 a = Ś 9.3.15c • bc ~ Ś 9.3.15de

yad antarik�a% rajaso vimāna% tat *k��va udara% śevadhibhya� | yac chālā% pratig�h�āmi tasmai ||

b: Bhatt. +k��va mit „u. ... kX�ma“ (= Ku).

yád antárik�a% rájaso vimā na% tát k��ve ’hám udára% śevadhíbhya� | téna śā lā% práti g�h�āmi tásmai || 16.40.7 = Ś 9.3.17

t��air āv�tā paladān vasānā rātrīva śālā jagato niveśanī | mitā p�thivyā% ti�.hasi hastinīva padvatī ||

c: Bhatt. ti�.hati (= Ku).

t�#�air ā v�tā paladā n vásānā rā trīva śā lā jágato nivéśanī | mitā p�thivyā % ti�.hasi hastínīva padvátī || 16.40.8 = Ś 9.3.21

yā dvipak�ā catu�pak�ā �a.pak�ā yā nimīyate | a�.āpak�ā% daśapak�ā% śālā% mānasya patnīm agnir garbha ivā śaye ||

yā dvípak�ā cátu�pak�ā �á.pak�ā yā nimīyáte | a�.ā pak�ā% dáśapak�ā% śā lā% mā nasya pátnīm agnír gárbha ivā śaye || 16.40.9 = Ś 9.3.18

i.asya te vi c�tāmy apinaddham +apor�uvan | varu�ena samubjitā% mitra� prātar vy ubjatu ||

b: Bhatt. apor�uva% mit „ja2., ma. ... apor��ava�“ und „ja3. ... apor��uva�“ (= Ku).

í.asya te ví c�tāmy ápinaddham apor�uván | váru�ena sámubjitā% mitrá� prātár vy ùbjatu || 16.40.10 = Ś 9.3.20

kulāye 'dhi kulāya% kośe kośa� samubjita� | tatra marto vi jāyate yasmād viśva% prajāyate || 40 ||

kulā yé ’dhi kulā ya% kóśe kóśa� sámubjita� | tátra márto ví jāyate yásmād víśva% prajā yate ||

Page 76: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

76

16.41.1 a nur hier • bd = Ś 9.3.19bd • c ~ Ś 9.3.19c

catu�srakti% paricakrā% kavibhir nimitā% mitām | indrāgnī rak�ata� śālām am�tau +somya% *sada� ||

d: Bhatt. saumyau �ada� (= Ku) mit „ja3. ... somyoMadaW“.

bráhma�ā śā lā% nímitā% kavíbhir nímitā% mitā m | indrāgnī rak�atā% śā lām am�#tau somyá% sáda� || 16.41.2 a ~ Ś 9.3.24a • bcd = Ś 9.3.24bcd

mā na� pāśān prati muco gurur bhāro laghur bhava | vadhūm iva tvā śāle yatrakāma% bharāmasi ||

mā na� pā śa% práti muco gurúr bhāró laghúr bhava | vadhū m iva tvā śāle yatrakā ma% bharāmasi || 16.41.3 ac ~ Ś 3.12.9ac = Ś 9.3.23ac • bd = Ś 3.12.9bd = Ś 9.3.23bd

imā āpa� pra harāmy ayak�mā yak�manāśanī� | g�hān abhi pra sīdāmy am�tena sahāgninā ||

imā ā pa� prá bharāmy ayak�mā yak�manā śanī� | g�hā n úpa prá sīdāmy am�#tena sahā gnínā || 16.41.4 abc = Ś 9.3.22abc • d ~ Ś 9.3.22d

pratīcī% tvā pratīcīna� śāle +praimy ahi%satīm | agnir hy antar āpaś ca �tasya prathamobhā ||

b: Bhatt. „ja3. ... promy“ und „ja2., ma. ... praumy“ (= Ku).

pratī cī% tvā pratīcī na� śā le práimy áhi%satīm | agnír hy àntár ā paś ca �tásya prathamā dvā � || 16.41.5 = Ś 9.3.25bc

svāhā devebhya� +svāhyebhya� prācyā diśa� śālāyā namo mahimne ||

a: Bhatt. „u. ... svājyebhyaW“ (= Ku).

prā cyā diśá� śā lāyā námo mahimné svā hā devébhya� svāhyèbhya� ||

Page 77: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

77

16.41.6 = Ś 9.3.26ba

svāhā devebhya� +svāhyebhyo dak�i�asyā diśa� śālāyā namo mahimne ||

a: Bhatt. „u. ... svājyebhyo“ (= Ku).

dák�i�āyā diśá� śā lāyā námo mahimné svā hā devébhya� svāhyèbhya� || 16.41.7 = Ś 9.3.27ba

svāhā devebhya� +svāhyebhya� pratīcyā diśa� śālāyā namo mahimne ||

a: Bhatt. „ja2. ... svāhājyebhyaW“ und „ma. ... svājyebhyaW“ (= Ku).

pratī cyā diśá� śā lāyā námo mahimné svā hā devébhya� svāhyèbhya� || 16.41.8 = Ś 9.3.28ba

svāhā devebhya� +svāhyebhya udīcyā diśa� śālāyā namo mahimne ||

a: Bhatt. „ja2. ... svāhājyebhya“ und „ja3., ma. ... svājyebhya“ (= Ku).

údīcyā diśá� śā lāyā námo mahimné svā hā devébhya� svāhyèbhya� || 16.41.9 = Ś 9.3.29ba

svāhā devebhya� +svāhyebhyo dhruvāyā diśa� śālāyā namo mahimne ||

a: Bhatt. „ja2. ... svāhājyebhyo“ und „ja3., ma. ... svājyebhyo“ (= Ku).

dhruvā yā diśá� śā lāyā námo mahimné svā hā devébhya� svāhyèbhya� || 16.41.10 = Ś 9.3.30ba

svāhā devebhya� +svāhyebhya ūrdhvāyā diśa� śālāyā namo mahimne ||

a: Bhatt. „u. ... svājyebhya“ (= Ku).

ūrdhvā yā diśá� śā lāyā námo mahimné svā hā devébhya� svāhyèbhya� || 16.41.11 = Ś 9.3.31ba

svāhā devebhya� +svāhyebhyo diśo-diśa� śālāyā namo mahimne || 41 || a 7 ||

a: Bhatt. „ja2, ma. ... svāhājyebhyo“ und „ja3. ... svājyebhyo“ (= Ku).

diśódiśa� śā lāyā námo mahimné svā hā devébhya� svāhyèbhya� || 16.42.1 ab = Ś 10.6.1ab • c ~ Ś 10.6.1c

+arātīyor bhrāt�vyasya durhārdo dvi�ata� śira� |

Page 78: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

78

pra v�ścāmīdam ojasā || a: Bhatt. „ja2., ma. arātīyo“ und „ja3. arātīyo“ (= Ku).

arātīyór bhrā t�vyasya durhā rdo dvi�atá� śíra� | ápi v�ścāmy ójasā || 16.42.2 abd = Ś 10.6.2abd • c ~ Ś 10.6.2c

varma *mahyam aya% ma�i� phālāj jāta� kari�yati | t�pto manthena māgamad rasena saha varcasā ||

a: Bhatt. „ja2., ma. ... mayyam“ und „ja3. ... majyam“ (= Ku).

várma máhyam ayá% ma�í� phā lāj jātá� kari�yati | pūr�ó manthéna mā gamad rásena sahá várcasā || 16.42.3 = Ś 10.6.3

+yat tvā śikva� parāvadhīt tak�ā hastena +vāsyā | āpas tvā tasmāj jīvalā� punantu śucaya� śucim ||

a: Bhatt. ya(t) tvā, yatvā Ku; b: Bhatt. tak�ā+ mit „ja2. ... trakMā“, „ja3. ... trayā“ und „ma. ... drakMā“, -t tak�ā Ku; Bhatt. vāsyā� (= Ku) mit „ja3. ... vāmyāW“.

yát tvā śikvá� parā vadhīt ták�ā hástena vā syā | ā pas tvā tásmāj jīvalā � punántu śúcaya� śúcim || 16.42.4 acd = Ś 10.6.4abc • b nur hier

hira�yasrag aya% ma�ir duhāno vasv ak�itam | śraddhā% yajña% maho dadhad g�he vasatu no 'tithi� ||

b: Bhatt. „ma. ... vaWsv akMita�“ (= Ku).

híra�yasrag ayá% ma�í� śraddhā % yajñá% máho dádhat | g�hé vasatu nó ’tithi� || 16.42.5 = Ś 10.6.5abcdf

tasmai gh�ta% surā% madhv annam-anna% *k�adāmahe | sa na� piteva putrebhya� śreya�-śreyaś cikitsatu devebhyo ma�ir etya ||

b: Bhatt. k�udhāmahe (= Ku).

tásmai gh�tá% súrā% mádhv ánnam-annam k�adāmahe | sá na� pitéva putrébhya� śréya�-śreyaś cikitsatu bhū yo-bhūya� śvá�-śvo devébhyo ma�ír étya ||

Page 79: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

79

16.42.6 = Ś 10.6.6abcg

yam abadhnād b�haspatir ma�i% phāla% gh�taścutam ugra% khadiram ojase | tena tva% dvi�ato jahi ||

yám ábadhnād b�#haspátir ma�í% phā la% gh�taścútam ugrá% kadhirám ójase | tám agní� práty amuñcata só asmai duha ā jya% bhū yo-bhūya� śvá�-śvas téna tvá% dvi�ató jahi || 16.42.7 ade = Ś 10.6.6dfg • b nur hier • c ~ Ś 10.6.6e

tam agni� praty amuñcata- -ājyāya rasāya ka% so asmā ājya% duhe | bhūyo-bhūya� *śva�-śvas tena tva% dvi�ato jahi ||

d: Bhatt. +śva�-śvas mit „u. ... saśvas“ (= Ku). 16.42.8 abc = Ś 10.6.7abc • d ~ Ś 10.6.6g

yam abadhnād b�haspatir ma�i% phāla% gh�taścutam ugra% khadiram ojase | tena tva% dvi�ato °°° ||

yám ábadhnād b�#haspátir ma�í% °°° | tám índra� práty amuñcatáujase vīryā4ya kám | só asmai bálam íd duhe bhū yo-bhūya� °°° || 16.42.9 abc = Ś 10.6.7def

tam indra� praty amuñcata- -ojase vīryāya ka% so asmai balam id duhe | °°° ||

16.42.10 ab = Ś 10.6.9de • c = Ś 10.6.8f

ta% sūrya� praty amuñcata tenemā ajayad diśa� so asmai varca id duhe | °°° || 42 ||

9de: tá% sū rya� práty amuñcata ténemā ajayad díśa� | 8f: só asmai várca íd duhe 16.43.1 a = Ś 10.6.8d • bc nur hier

ta% soma� praty amuñcata dravi�āya rasāya kam |

Page 80: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

80

so asmai maha id duhe | °°° ||

b: In Ku ist der Da��a nach kam nicht vorhanden.

8d: tá% sóma� práty amuñcata 16.43.2 abc = Ś 10.6.10def • d ~ Ś 10.6.10g

ta% bibhrac candramā ma�im asurā�ā% puro 'jayad dānavānā% +hira�yayī� so asmai teja id duhe | °°° ||

c: Bhatt. „ja2., ma. ... hira�yaiW“ (= Ku) und „ja3. ... hira�yai“.

tám bíbhrac candrámā ma�ím ásurā�ā% púro ’jayad dānavā nā% hira�yáyī� | só asmai śríyam íd duhe bhū yo°°° || 16.43.3 ab = Ś 10.6.15de • c ~ Ś 10.6.15f

ta% rājā varu�o ma�i% praty amuñcata śa%bhuva% so asmai rājyam duhe | °°° ||

tám rā jā váru�o ma�í% práty amuñcata śa%bhúvam | só asmai satyám íd duhe bhū yo°°° || 16.43.4 nur hier

ta% tva�.ā praty amuñcata prajābhyo vīryāya ka% so asmai rūpam id duhe | °°° ||

16.43.5 = Ś 10.6.13

ta% bibhrat savitā ma�i% tenedam ajayat sva� so asmai sūn�tā% duhe | °°° ||

tám bíbhrat savitā ma�í% ténedám ajayat svà� | só asmai sūn�#tā% duhe bhū yo°°° || 16.43.6 ab = Ś 10.6.14ab • c ~ Ś 10.6.14c

tam āpo bibhratīr ma�i% sadā dhāvanty ak�itā� *sa ābhyo am�ta% duhe | °°° ||

c: Bhatt. *sa ābhyo* mit „u. sābhyo“ (= Ku).

Page 81: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

81

tám ā po bíbhratīr ma�í% sádā dhāvanty ák�itā� | sá ābhyo ’m�#tam íd duhe bhū yo°°° || 16.43.7 ab = Ś 10.6.12de • c ~ Ś 10.6.12f

tenemā% ma�inā k��im aśvināv abhi rak�ata� sa bhi�agbhyā% payo duhe | °°° ||

ténemā % ma�ínā k��ím aśvínāv abhí rak�ata� | sá bhi�ágbhyā% máho duhe bhū yo°°° || 16.43.8 ab = Ś 10.6.11ab • c ~ Ś 10.6.11c

yam abadhnād b�haspatir vātāya +ma�im āśave so asmai vācam id duhe | °°° ||

b: Bhatt. ma�ināśave (= Ku).

yám ábadhnād b�#haspátir vā tāya ma�ím āśáve | só asmai vājínam íd duhe bhū yo°°° || 16.43.9 abc = Ś 10.6.16def

ta% devā bibhrato ma�i% +sarvā%l lokān yudhājayan sa ebhyo jitim id duhe | °°° ||

b: Bhatt. sarvā% mit „ja3. ... sarvā“, sarvāl Ku.

tá% devā bíbhrato ma�í% sárvā%l lokā n yudhā jayan | sá ebhyo jítim íd duhe bhū yo°°° || 16.43.10 a = Ś 10.6.17d • b nur hier • c ~ Ś 10.6.9f • de = Ś 10.6.17gh

tam ima% devatā ma�i% tubhya% dadhatu bhartave sa u te bhūtim id duhām | bhūyo-bhūya� *śva�-śvas tena tva% dvi�ato jahi || 43 ||

d: Bhatt. „ja2. ... saśvas“ und „ja3., ma. ... saśvas“ (= Ku).

17de: tám imá% devátā ma�í% práty amuñcanta śambhúvam | sá ābhyo víśvam íd duhe bhū yo-bhūya� śvá�-śvas téna tvá% dvi�ató jahi || 9f: só asmai bhū tim íd duhe bhū yo°°° || 16.44.1 = Ś 10.6.19

antardeśā abadhnata pradiśas tam abadhnata |

Page 82: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

82

prajāpatis��.o ma�ir dvi�ato me adharā; aka� ||

antardeśā abadhnata pradíśas tám abadhnata | prajā patis��.o ma�ír dvi�ató mé ’dharām̐ aka� || 16.44.2 abc = Ś 10.6.18abc • d ~ Ś 10.6.18d

�tavas tam abadhnata- -ārtavās tam abadhnata | sa%vatsaras ta% baddhvā sarva% bhūta% vi rājati ||

�távas tám abadhnatārtavā s tám abadhnata | sa%vatsarás tá% baddhvā sárva% bhūtá% ví rak�ati || 16.44.3 abd = Ś 10.6.20abd • c ~ Ś 10.6.20c

atharvā�o abadhnata- -ātharvā�ā abadhnata | a2girasas ta% +baddhvā dasyūnā% *bibhidu� pura� ||

c: Bhatt. +vaddhvā mit „ja3. ... vadhvā“ und „ja2., ma. ... vadhvā“ (= Ku: badhvā); d: Bhatt. vividhu� (= Ku: bibidhu�) mit „ja3. ... bibidhu“.

átharvā�o abadhnatātharva�ā abadhnata | táir medíno á2giraso dásyūnā% bibhidu� púras téna tvám dvi�ató jahi || 16.44.4 ac = Ś 10.6.21ac • b ~ Ś 10.6.21b

ta% dhātā praty amuñcata sa bhūtāny akalpayat | tena tva% dvi�ato jahi ||

tá% dhātā práty amuñcata sá bhūtá% vy àkalpayat | téna tvá% dvi�ató jahi || 16.44.5 ab = Ś 10.6.22ab • c ~ Ś 10.6.22|23c • de = Ś 10.6.23de

yam abadhnād b�haspatir devebhyo asurak�itim | sa tvāya% ma�ir āgamat saha gobhir ajāvibhir annena prajayā saha ||

22: yám ábadhnād b�#haspátir devébhyo ásurak�itim | sá māyá% ma�ír ā gamad rásena sahá várcasā || 23: yám ába°°° | sá māyá% ma�ír ā gamat sahá góbhir ajāvíbhir ánnena prajáyā sahá || 16.44.6 de = Ś 10.6.25de • f ~ Ś 10.6.25f

°°° *āgaman madhor gh�tasya dhārayā

Page 83: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

83

kīlālena śriyā saha || a: Bhatt. agaman mit „ja2. agama�n“, „ja3. agan“ und „ma. agaman“ (= Ku).

yám ába°°° | sá māyá% ma�ír ā gaman mádhor gh�tásya dhā rayā kīlā lena ma�í� sahá || 16.44.7 ab = Ś 10.6.22ab • c ~ Ś 10.6.26c • d nur hier • e = Ś 10.6.26e

yam abadhnād b�haspatir devebhyo asurak�itim | sa tvāya% ma�ir āgamad ojasā tejasā sahasā bhūtyā dravi�ena śriyā saha ||

d: Bhatt. „ja3. ... bhūtvā“ und „ja2., ma. ... bhūtvā“ (= Ku).

yám ába°°° | sá māyá% ma�ír ā gamad ūrjáyā páyasā sahá drávi�ena śriyā sahá || 16.44.8 abd = Ś 10.6.31cdf • c ~ Ś 10.6.31e

yasya lokā ime traya� payo dugdham upāsate | sa tvāyam abhi rak�atu ma�i� śrai�.hyāya mūrdhata� ||

yásya lokā imé tráya� páyo dugdhám upā sate | sá māyám ádhi rohatu ma�í� śrái�.hyāya mūrdhatá� || 16.44.9 ab ~ Ś 10.6.32cd • cd = Ś 10.6.32ab

sa tvāya% śatadak�i�o ma�i� śrai�.hyāya jinvatu | ya% devā� pitaro manu�yā upajīvanti sarvadā ||

b: Bhatt. ma�i(�) mit „ja2., ma. ma�i“ und „ja3. ma�i“, ma�i� Ku.

yá% devā � pitáro manu�yā4 upajī vanti sarvadā | sá māyám ádhi rohatu ma�í� śrái�.hyāya mūrdhatá� || 16.44.10 = Ś 10.6.34

yasmai tvā yajñavardhana ma�e pratyamuca% śivam | ta% tva% śatadak�i�a ma�e śrai�.hyāya jinvatāt || 44 ||

yásmai tvā yajñavardhana má�e pratyámuca% śivám | tá% tvá% śatadak�i�a má�e śrái�.hyāya jinvatāt ||

Page 84: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

84

16.45.1 ab = Ś 10.6.30cd • a = 1.11.4d = 4.23.7b = 12.6.1a = Ś 1.29.5d = Ś 19.46.7b • c ~ Ś 10.6.31a • d = Ś 10.6.31b

asapatna� sapatnahā sapatnān me +'dharā; aka� | uttara% dvi�atas tvā ma�i� k��otu devajā� ||

b: Bhatt. '+dharā; mit „ja3. ... adharābha�“ und „ja2., ma. ... adharāe“, adha(+rā)2 Ku.

cd: asapatná� sapatnahā sapátnān mé ’dharām̐ aka� || ab: úttara% dvi�ató mā m ayá% ma�í� k��otu devajā � | 16.45.2 a = Ś 8.5.14e • b = Ś 10.6.30a • c ~ Ś 10.6.30b • de nur hier

ma�i% sahasravīrya% brahma�ā tejasā saha prati muñcāmi te śivam | sa tvāyam abhi rak�atu devai� phālama�i� saha ||

8.5.14e: ma�í% sahásravīrya% 10.6.30ab: bráhma�ā téjasā sahá práti muñcāmi me śivám | 16.45.3 abd = Ś 10.6.33abd • c ~ Ś 10.6.33c

yathā bījam urvarāyā% k��.e phālena rohati | evāsmin prajā paśavo annam-anna% vi rohatu ||

yáthā bī jam urvárāyā% k��.é phā lena róhati | evā máyi prajā paśávó ’nnam-anna% ví rohatu || 16.45.4 abd ~ Ś 10.6.35abd • ce = Ś 10.6.35ce

etam idhma% samābh�ta% ju�ā�o agne prati harya homam | tasmin videma sumati% svasti cak�u� prā�a% prajā% +paśūn jātavedasi brahma�ā || 45 ||

d: Bhatt. „ja3., ma. ... paśu�“ (= Ku) und „ja2. ... pasu�“.

etám idhmá% samā hita% ju�ā�ó ágne práti harya hómai� | tásmin vidhema sumatí% svastí prajā m cák�u� paśū n sámiddhe jātávedasi bráhma�ā || 16.46.1 nur hier

k�ā cāsi k�amā cāsi tasyās te bhūta% ca subhūta% ceti mukhe | tābhyā% te vidheya% tābhyā% te namas tābhyā% no m�,a tābhyā% no 'dhi brūhi tābhyā% no 'bhi jighra | māteva putra% piteva sūnum

Page 85: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

85

aya% te asmi +ta% mā mumugdhi grāhyā bandhebhyo vimada% nayemam ||

b: Bhatt. „u. bhūtañ ca“ (= Ku); Bhatt. „ma., ja3. ... subhūtañ ceti“, subhūta% ceti Ku; c: Bhatt. „ja2., ma. tābhyān“ (= Ku) und „ja3. tābhā�nte“; f: Bhatt. „u. anyan te“ (= Ku); Bhatt. tan mā (= Ku). 16.46.2 nur hier

bhūmiś cāsi bhūtiś cāsi tasyās te bhuvana% ca subhūtiś ca- °°° ||

b: Bhatt. „ja2., ma. ... bhuvanañ ca“ (= Ku). 16.46.3 nur hier

p�thvī cāsi p�thivī cāsi tasyās te bhavi�yac cābhavi�yac ca- °°° ||

16.46.4 nur hier

k�emyā cāsi k�itiś cāsi tasyās te 'ka% ca nākam ca- °°° ||

b: Bhatt. „ja2. ... ka(+tha)ñ ca nāka(+tha)ñ ceti“, „ja3. ... kañ ca ... ceti“ und „ma. ... kañ ca nākañ ceti“, kañ ca nākañ ca Ku. 16.46.5 nur hier

d�,hā cāsi śithirā cāsi tasyās te svaś ca svargaś ca- °°° ||

16.46.6 nur hier

*amatiś cāsi nir�tiś cāsi tasyās te mitra% ca maitra% ca- °°° ||

a: Bhatt. amitiś (= Ku); b: Bhatt. „ja2., ma. ... mitrañ ca maitrañ ca“ (= Ku). 16.46.7 nur hier

śitip��.hā cāsi vidhūnvānā cāsi tasyās te +vindac ca vindamāna% ca °°° ||

b: Bhatt. vinda% mit „ja2., ma. ... vindañ ca vindamānañ ca“ (= Ku) und „ja3. ... vindaca ... ce“. 16.46.8 nur hier

suhitā cāsi suhitiś cāsi tasyās te vittiś ca suvittiś ca-

Page 86: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

86

°°° || b: suvittiś ca Ku. 16.46.9 nur hier

+bapsā cāsi +bapsatī cāsi tasyās te suvac ca prasuvac ca- °°° ||

a: Bhatt. vapsā ... vapsatī mit „ja3. baMVā ... baMVatī“ und „ma. ... vapsati“, bapsā ... bapsatī Ku. 16.46.10 nur hier

apsarāś cāsi sadānvā cāsi tasyās te sva% ca svāva% ca- °°° || 46 ||

a: Bhatt. psāruś ... sadānvānā (= Ku: psā�ś ... sadanvānā); b: svañ ca svāvañ ca Ku. 16.47.1 nur hier

p�śniś cāsi p��atī cāsi tasyās te yachac ca prayachac ca- °°° ||

b: Bhatt. „u. ... yatsac ca prayatsac ca“, yasac ca prayatsac ca Ku. 16.47.2 nur hier

viśvabh�c cāsi viśvarūpā cāsi tasyās te dadac ca pradadac ca- °°° ||

16.47.3 nur hier

girantī cāsi *garagīś cāsi tasyās te v�nda% ca sa%v�ndāna% ca- °°° ||

a: Bhatt. gararg�c mit „ja3. ... garargXcāsi“, garārg�c Ku; b: Bhatt. „ja2. ... vXnda ... ca“, „ja3. ... vXndañ ca sa�vXndāna�ñ ca“ und „ma. ... vXndañ ca sa�vXndānañ ca“, v�ndañ ca sa%v�ndāna% ca Ku. 16.47.4 nur hier

gurvī cāsi gurubh�c cāsi tasyās te dohaś ca duhāna% ca- °°° ||

16.47.5 nur hier

ditiś cāsy aditiś cāsi tasyās te payaś ca payasvac ca- °°° ||

Page 87: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

87

16.47.6 nur hier

jūr�ā cāsi jarantī cāsi tasyās te dak�aś ca dak�amā�a% ca- °°° ||

16.47.7 nur hier

prati�.hā cāsi prati�.hatī cāsi tasyās ta ojaś ca tejaś ca- °°° ||

b: Bhatt. „u. tasyās te“ (= Ku). 16.47.8 nur hier

lokinī cāsi lokak�c cāsi tasyās te śravaś ca śravasyuś ca- °°° ||

16.47.9 nur hier

urvī cāsi *prabhvī cāsi tasyās te kurvac ca sa%skurvā�a% ca- °°° ||

a: Bhatt. prabhavī mit „< prabharvī?“ (s. jedoch 16.34.2a) und „ja2. ... prabhabhavī“, prabharvī Ku. 16.47.10 nur hier

nīcī cāsy uttānā cāsi tasyās te rohac ca virohac ca- °°° || 47 ||

16.48.1 nur hier

rohi�ī cāsi surohi�ī cāsi tasyās te 'nna% cānnādya% ca- °°° ||

b: Bhatt. „ja2. ... 'nnañ cānnādya%ñ ce“, „ja3. ... te nna� cānnādya�ñ ca“ und „ma. ... te nna� cānnādyañ ca“ (= Ku). 16.48.2 nur hier

sarā cāsi sarasvatī cāsi tasyās te brahma ca k�atra% ca- °°° ||

b: k�atra[line]ñ ca Ku.

Page 88: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

88

16.48.3 nur hier

vasubh�c cāsi vasumatī cāsi tasyās te sūn�tā cerā ca- °°° ||

b: Bhatt. „u. ... sunXtā“ (= Ku). 16.48.4 nur hier

mahaś cāsi mahasvatī cāsi tasyās te kāmaś ca t�ptiś ca- °°° ||

b: t�ptiś ceti Ku. 16.48.5 nur hier

sarvā cāsi sarva% ca ta ida% tasyās te viśva% ca viśve ca devā iti mukhe | tābhyā% te vidheya% tābhyā% te namas tābhyā% no m�,a tābhyā% no 'dhi brūhi tābhyā% no 'bhi jighra | māteva putra% piteva sūnum aya% te asmi +ta% mā mumugdhi grāhyā bandhebhyo vimada% nayemam || 48 || a 8 ||

c: tābhyān te Ku; d: tābhyān no 'dhi ... tābhyān no bhi Ku; f: ayan te Ku, Bhatt. tan (= Ku). 16.49.1 = Ś 6.114.1

yad devā devahe,ana% devāsaś cak�mā vayam | ādityās tasmān no yūyam �tasyartena muñcata ||

yád devā devahé,ana% dévāsaś cak�m= vayám | ā dityās tásmān no yūyám �tásyarténa muñcata || 16.49.2 abc = Ś 6.114.2abc • d ~ 16.49.3d ~ Ś 6.114.2d ~ Ś 6.114.3d

�tasyartenādityā yajatrā muñcateha na� | yajña% yad yajñavāhasa� śik�anta upārima ||

�tásyarténādityā yájatrā muñcátehá na� | yajñá% yád yajñavāhasa� śík�anto nópaśekimá || 16.49.3 acd = Ś 6.114.3acd • b ~ Ś 6.114.3b • d ~ Ś 6.114.2d ~ 16.49.2d

medasvatā yajamānā� srucājyena juhvata� | akāmā viśve vo devā�

Page 89: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

89

śik�anto nopa śekima || médasvatā yájamānā� srucā jyāni júhvata� | akāmā viśve vo devā� śík�anto nópa śekima || 16.49.4 abd = Ś 6.115.1abd • a = P 9.24.2a • c [= MS 4.14.17c: 244.7 etc.] ~ Ś 6.115.1c

yad vidvā%so yad *avidvā%sa *enā%si cak�mā vayam | tasmān na iha muñcata viśve devā� sajo�asa� ||

a: Bhatt. „ja2., ma. ... yadvidā�sa“ und „ja3. yadidvājsa“, yadvidvā%sa Ku, vgl. AVP 9.24.2a; b: Bhatt. enā yacak�mā (= Ku) mit „< enā yac cakXmā ?“; d: Bhatt. „u. sayoMasaW“, sajo�asa� Ku.

yád vidvā mso yád ávidvā%sa énā%si cak�mā vayám | yūyá% nas tásmān muñcata víśve devā� sajó�asa� || 16.49.5 = Ś 6.115.2 d ~ 16.49.6a = Ś 6.115.3a

yadi jāgrad yadi +svapann *ena enasyo 'karam | bhūta% mā tasmād bhavya% ca drupadād iva muñcatām ||

ab: Bhatt. svapan*nayanenasvokaram, svaya%n ayanenasvo kara% Ku; a: Bhatt. „ja2., ma. ... svaya�“ und „ja3. ... svaya�“; b: Bhatt. „ma. na(+ya) nena“.

yádi jā grad yádi svapánnK éna enasyò ’karam | bhūtá% mā tásmād bhávya% ca drupadā d iva muñcatām || 16.49.6 ab = Ś 6.115.3ab • a ~ 16.49.5d = Ś 6.115.2d • c [= VS 20.20c etc.] ~ Ś 6.115.3c • d ~ Ś 16.115.3d

drupadād iva mumucāna� svinna� snātvā malād iva | pūta% pavitre�ājya% viśvān muñcata mainasa� ||

drupadā d iva mumucāná� svinná� snātvā málād iva | pūtá% pavítre�evā jya% víśve śumbhantu máinasa� || 16.49.7 abc = Ś 6.116.1abc • d ~ Ś 6.116.1d

+yad yāma% cakrur nikhananto agre kār�īva�ā *annavido na vidyayā | vaivasvate rājani taj juhomy adhā *yajñiya% madhuman no astu ||

a: Bhatt. „ja2. yajjāgra�“, „ja3. yajjāgra�“ und „ma. yajjāgra�“, jajjāgra% Ku; b: Bhatt. na vido (= Ku); c: Bhatt. ta% (= Ku); d: Bhatt. yajña% (= Ku).

yád yāmá% cakrúr nikhánanto ágre kā r�īva�ā annavído ná vidyáyā | vaivasvaté rā jani táj juhomy átha yajñíya% mádhumad astu nó ’nnam ||

Page 90: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

90

16.49.8 a ~ Ś 6.116.2a • bcd = Ś 6.116.2bcd

vaivasvata� k��avad bhe�ajāni madhubhāgo madhunā sa% s�jāti | mātur yad ena i�ita% na āgan yad vā +pitāparāddho jihī,e ||

d: Bhatt. „u. ... pitā(ja2.+na)parārddho“ (= Ku: pitāparārddho).

vaivasvatá� k��avad bhāgadhéya% mádhubhāgo mádhunā sá% s�jāti | mātúr yád éna i�itá% na ā gan yád vā pitā parāddho jihī,é || 16.49.9 acd = Ś 6.116.3acd • b ~ Ś 6.116.3b

yadīda% mātur yadi vā pitur no bhrātu� putrād +retasa ena āgan | yāvanto *asmān pitara� sacante te�ā% sarve�ā% śivo astu manyu� ||

b: Bhatt. „u. ... resata“ (= Ku); c: Bhatt. asyā� (= Ku); d: Bhatt. te�ā sarve�ā, te�ā% sarve�ā% Ku.

yádīdá% mātúr yádi vā pitúr na� pári bhrā tu� putrā c cétasa éna ā gan | yā vanto asmā n pitára� sácante té�ā% sárve�ā% śivó astu manyú� || 16.49.10 abc = Ś 6.117.1abc • b = P 19.39.12b • c = Ś 6.117.2d = P 19.39.12c • d nur hier

apamityam *apratītta% yad asmi yamasya yena balinā carāmi | ida% tad agne an��o bhavāmi jīvann +ena� prati dadāmi sarvam || 49 ||

a: Bhatt. apratīta%, athratīta% Ku; d: Bhatt. ena(�), ena Ku.

apamítyam ápratītta% yád ásmi yamásya yéna balínā cárāmi | idá% tád agne an��ó bhavāmi tvá% pā śān vic�#ta% vettha sárvān || 16.50.1 ac ~ Ś 6.117.2ac • b = Ś 6.117.2b • d [= TĀ 2.6.2e]

ihaiva santa� prati *dadma etaj jīvā jīvebhyo ni harāma enat | apamitya dhānya% yaj *jaghasa- -agnir mā tasmād an��a% k��otu ||

a: Bhatt. dadhma; c: Bhatt. +yaj jaghāsa- mit „ja2. ... n yaj jaghā“, „ja3. ... n yajaghā“ und „ma. ... n yaj jaghā“ (= Ku).

iháivá sánta� práti dadma enaj jīvā jīvébhyo ní harāma enat | apamítya dhānyà1% yáj jaghásāhám idá% tád agne an��ó bhavāmi || 16.50.2 ab = Ś 6.117.3ab • c [= TB 3.7.9.8c etc.] ~ Ś 6.117.3c • d ~ Ś 6.117.3d

an��ā asminn an��ā� parasmin t�tīye loke an��ā� syāma | ye devayānā uta pit�yā�ā� sarvān patho an��ā *ā k�ayema ||

Page 91: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

91

b: Bhatt. nāke; d: Bhatt. an��ā� k�ayema (= Ku, k�ayema Opt.Aor.?).

an��ā asmínn an��ā � párasmin t�tī ye loké an��ā � syāma | yé devayā nā� pit�yā �āś ca lokā � sárvān pathó an��ā ā k�iyema || 16.50.3 abd ~ Ś 6.118.1abd • c = Ś 6.118.1c

yad dhastābhyā% cak�mā kilbi�am ak�am aktum upalipsamānā� | ugra%paśye ugrajitau tad adya- -apsarasām anu dattām ��a% na� ||

b: Bhatt. upalipsamānā(�) mit „ja3. ... mānā“ und „ma. ... mānā“, upalipsamānā Ku.

yád dhástābhyā% cak�má kílbi�ā�y ak�ā �ā% gatnúm upalípsamānā� | ugra%paśyé ugrajítau tád adyā psarásāv ánu dattām ��á% na� || 16.50.4 a ~ Ś 6.118.2a [= TĀ 2.4.1a] • bc ~ Ś 6.118.2bc • d = Ś 6.118.2d

ugra%paśye rā�.rabh�ta� kilbi�a% yad ak�av�ttam anu datta% nas tat | ��ān no na *��āny *ertsamāno yamasya loke *adhirajjur āyat ||

c: Bhatt. ��ān no nar�āyurecchamāno (= Ku: ��ān no na r��āyurechamāno) mit „ja2. ... yurechamāno“ und „ja3. nX�ār��o ... yuretsamāno“; d: Bhatt. adhijar āyat mit „ja2. ... jarāyutat“ (= Ku).

úgra%paśye rā �.rabh�t kílbi�ā�i yád ak�áv�ttam ánu datta% na etát | ��ā n no nár�ám értsamāno yamásya loké ádhirajjur ā yat || 16.50.5 = Ś 6.118.3

yasmā ��a% yasya jāyām upaimi ya% yācamāno abhyaimi devā� | te vāca% *vādi�ur mottarā% +mad +devapatnī apsarasāv adhītam ||

cd: Bhatt. pābhi�ur mottarā% madhyevapatnī (= Ku) mit „< pāvi�ur mottarā% mad devapatnī*?“.

yásmā ��á% yásya jāyā m upáimi yá% yā camāno abhyáimi devā� | té vā ca% vādi�ur móttarā% mád dévapatnī ápsarasāv ádhītam || 16.50.6 ac ~ Ś 6.119.1ac • d = Ś 6.119.1b • d = Ś 6.119.1d = Ś 6.120.1d = Ś 6.122.2d

yad adīvyann aham ��a% k��omy adāsyann agna uta sa%g��āmi | vaiśvānaro adhipā no vasi�.ha ud in nayāti suk�tasya lokam ||

yád ádīvyann ��ám ahá% k��ómy ádāsyann agna utá sa%g��ā mi | vaiśvānaró no adhipā vási�.ha úd ín nayāti suk�tásya lokám || 16.50.7 a [~ TĀ 2.6.1a] • bcd = Ś 6.119.3bcd

vaiśvānara� *pāvayān na� pavitrair

Page 92: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

92

yat sa%garam abhidhāvāmy āśām | anājānan manasā yācamāno yat tatraino apa tat suvāmi ||

a: Bhatt. pāvayā (= Ku).

vaiśvānará� pavitā mā punātu yát sa%garám abhidhā vāmy āśā m | ánājānan mánasā yā camāno yát tátráino ápa tát suvāmi || 16.50.8 ac ~ Ś 6.119.2ac • b = Ś 6.119.2b • d = 17.50.9d = 17.55.5e ~ Ś 6.119.2d = Ś 12.3.55e = Ś 12.3.60e

vaiśvānarāya prati vedayāma etad *yady ��a% sa%garo devatāsu | sa etān pāśān vic�ta% pra veda- -+adhā pakvena saha sa% bhavema ||

ab: Bhatt. „ja2. ... etadya(→ya)d“; b: Bhatt. yad g��a% (= Ku); cd: „u. ... vedāmyadhā (= Ku) mit „ja2. vedā(+mya) dhā““.

vaiśvānarā ya práti vedayāmi yády ��á% sa%garó devátāsu | sá etā n pā śān vic�#tam veda sárvān átha pakvéna sahá sá% bhavema || 16.50.9 a = Ś 6.120.1a • b ~ Ś 6.120.1b • cd = Ś 7.64.2cd

yad antarik�a% p�thivīm uta dyā% yan mātara% pitara% vā +jihi%sa | agnir mā tasmād enaso gārhapatya� pra muñcatu ||

b: Bhatt. jihi%sima mit „u. jiha�sa; < jihi%sa+?“ (= Ku: jiha%sa).

yád antárik�a% p�thivī m utá dyā m yán mātára% pitára% vā jihi%simá | 7.64.2cd: agnír mā tásmād énaso gā rhapatya� prá muñcatu || 16.50.10 = Ś 6.120.2

bhūmir mātāditir no janitra% bhrātāntarik�am abhiśastyā na� | dyaur na� pitā *pitryāc +cha% bhavāti jāmim �tvā māva patsi lokāt || 50 ||

c: Bhatt. pitryāt sa% (= Ku) mit „ja2. ... pitriyāt sam“ und „ja3. ... pitryā sam“; Bhatt. jāmim+ mit „u. yāmim Xtvā“, jāmim �[line]tvā Ku.

bhū mir mātā ditir no janítra% bhrā tāntárik�am abhíśastyā na� | dyáur na� pitā +pítryāc chá% bhavāti jāmím �tvā mā va patsi lokā t ||

16.51.1 ab = Ś 3.28.5ab = Ś 6.120.3ab • c = Ś 6.120.3c • d ~ Ś 6.120.3d

yatrā suhārda� suk�to madanti vihāya roga% tanva� svāyā� | aślo�ā +a2gair +ahrutā� svarge atrā paśyema pitarau ca putrān ||

Page 93: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

93

c: Bhatt. aślo�ā2gair ah�tā�+ mit „u. ... ahXtā“ (= Ku: aślo�ā2gair ah�tā).

yátrā suhā rda� suk�#to mádanti vihā ya róga% tanvà1� svā yā� | áślo�ā á2gair áhrutā� svargé tátra paśyema pitárau ca putrā n || 16.51.2 a ~ Ś 6.121.1a • b = Ś 7.83.4b = Ś 6.121.1b • c ~ Ś 6.121.2a • d = Ś 6.121.2b

vi�ā�ā pāśā; adhi vi �yatu +tvad ya uttamā adhamā vāru�ā ye | yad dāru�ā badhyase yac ca rajjvā yad bhūmyā% badhyase yac ca vācā ||

a: Bhatt. tvata (= Ku) mit „<tvad?“.

1ab: vi�ā �ā pā śān ví �yā dhy asmád yá uttamā adhamā vāru�ā yé | 2ab: yád dā ru�i badhyáse yác ca rájjvā% yád bhū myā% badhyáse yác ca vācā | 16.51.3 abc = Ś 6.121.3abc • ab = 1.99.2ab = 3.2.4ab = Ś 2.8.1ab • b = Ś 3.7.4b • d ~ Ś 6.121.3d

ud agātā% bhagavatī vic�tau nāma tārake | prehām�tasya yachatā% pra yad baddhakamocanam ||

d: Bhatt. vaddhakamocanam.

úd agātā% bhágavatī vic�#tau nā ma tā rake | préhā m�#tasya yachatā% práitu baddhakamócanam || 16.51.4 abc = Ś 6.121.4abc • d ~ Ś 6.121.4d

vi jihī�va loka% k��u *bandhān muñcāsi baddhakam | yonyā iva pracyuto garbha� patha� sarvā; anu k�ayā ||

b: Bhatt. panthā (= Ku).

ví jihī�va lokám k��u bandhā n muñcāsi báddhakam | yónyā iva prácyuto gárbha� pathá� sárvām̐ ánu k�iya || 16.51.5 [= 2.60.2 ~ Ś 6.122.1]

ta% prajānan ity ekā || a: Bhatt. „u. ta�prajāna�n ity ekā“ (= Ku). 16.51.6 ~ Ś 6.122.2

tata% tantum anv eke caranti ye�ā% dattam ayana% pitrye�a | abandhv eke dadata� pra yachān dātu% cec chik�ān sa svarga e�ām ||

d: Bhatt. „ja2. ... cecchikMā“, „ja3. ... cechiyā“ und „ma. ... cechikMā“ (= Ku).

Page 94: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

94

tatá% tántum ánv éke taranti yé�ā% dattá% pítryam ā yanena | abandhv éke dádata� prayáchanto dā tu% +céc chík�ānt sá svargá evá || 16.51.7 a = Ś 6.122.3a • b = P 17.50.7b = Ś 6.122.3b = Ś 12.3.7b • c [~ TĀ 2.6.2c] ~ Ś 6.122.3c = Ś 12.3.7c • d = Ś 6.122.3d = Ś 12.3.7d

anvārabhethām anusa%rabhethām eta% loka% śraddadhānā� sacante | yad vā% pūrta% pravi�.am agnau tasya guptaye dampatī sa% śrayethām ||

anvā rabhethām anusá%rabhethām etá% loká% śraddádhānā� sacante | yád vā% pakvá% párivi�.am agnáu tásya gúptaye dampatī sá% śrayethām || 16.51.8 a = Ś 6.123.3a • b ~ Ś 6.123.3b

devā� pitara� pitaro devā� | yo 'smi so 'smi so 'yam asmi || dévā� pítara� pítaro dévā� | yó ásmi só asmi ||

16.51.9 a ~ Ś 6.123.4a • bcd nur hier

sa pacāmi sa yajāmi sa yajate 'sya | +śa% +ma i�.am astu śuna% śānta% śiva% k�ta% tasmān mā yavam ||

c: Bhatt. śvamaya i�.am (= Ku) mit „< śa% ma i�.a ...?“; d: Bhatt. „u. ... śrānta�“ (= Ku).

sá pacāmi sá dadāmi | sá yaje sá dattā n mā yū�am || 16.51.10 = Ś 6.123.5

nāke rājan prati ti�.ha tatraitat prati ti�.hatu | viddhi pūrtasya no rājan sa deva sumanā bhava || 51 ||

nā ke rājan práti ti�.ha tátraitát práti ti�.hatu | viddhí pūrtásya no rājant sá deva sumánā bhava || 16.52.1 nur hier

apāsmād +brāhma�ī% sandhām *apadhārān ni dadhmasi | indrāgnī na� savedasāv ar�avād adhi muñcatām ||

a: Bhatt. brāhma�īsandhām mit „ja3. ... brāhma�ā“ und „ma. ... brāhma�ī“ (= Ku); b: Bhatt. apādhārān mit „Ja2. pādhārā� ni“, a[line]pādhārān ni Ku.

Page 95: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

95

16.52.2 abd nur hier • c häufig im Veda

namas te *brāhma�yai sandhe parehi yata +eyatha | yo 'smān dve�.i ya% ca vaya% dvi�mas ta% te pra suvāmas tam addhi pra *sūtāt ||

a: Bhatt. brāhma�īsandhe mit „ja2. ... brāhma�ī“ (= Ku) und „ja3. ... brāhma�ā“; b: Bhatt. „ja2. ... yateyatha“, „ja3. ... yateyasya“ und „ma. ... yateyatha“, yadeyatha Ku; d: Bhatt. prasūtā (= Ku) mit „ja. ... prasūtāW“. 16.52.3 nur hier

apāra% tvāhur ar�avam †aniyāyā%† na ye vidu� | yas te vedodaram āsya% mahat sāk�ād veda mukham tava †niyāja%† tava te vidu� ||

a: Bhatt. „u. apārā�“ (= Ku); b: Bhatt. aniyāyā%, aniyāyā Ku, *aniryāsa%?; d: Bhatt. niyāja% mit „kha, ea < (a) niryā-?“, niyāpa% Ku, *niryāsa%? 16.52.4 nur hier

indre�a kEptā yonir narako asyā� kulāyam | mahān samudro rajaso vimāna� svarge loke api na� k��otu || 52 ||

16.53.1 a = Ś 11.3.1 • b ~ Ś 11.3.2 • c nur hier

tasyaudanasya b�haspati� śiro brahma mukham sūryācandramasāv ak�yau b�hadrathantare śrotre | agnir āsya% vidyuj jihvā maruto dantā� pavamāna� prā�a� ||

1: tásyaudanásya b�#haspáti� śíro bráhma múkham || 2: dyā vāp�thivī śrótre sūryācandramásāv ák�i�ī sapta��áya� prā�āpānā � || 16.53.2 ab nur hier • c ~ Ś 11.3.18

o�adhayo lomāni vanaspataya� keśā� samudro mūtram aśvinā prapade | caru% pañcabilam ukha% gharmam abhīndhe ||

18: carú% páñcabilam ukhá% gharmó ’bhī ndhe || 16.53.3 a = Ś 11.3.3 • b = Ś 11.3.4 • c ~ Ś 11.3.5-6 • d ~ Ś 11.3.7

cak�ur musala% kāma ulūkhala% diti� śūrpam aditi� śūrpagrāhī vāto *apāvinak | gāvas ta�,ulā aśvā� ka�ā maśakās tu�ā� kabru *phalīkara�ā� śyāmam ayo lohitam ayo 'sya mā%sam ||

Page 96: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

96

b: Bhatt. apāvinat mit „ja. ... pāvinat“ (= Ku); c: Bhatt. phalīkara�ā (= Ku).

3: cák�ur músala% kā ma ulū khalam || 4: díti� śū rpam áditi� śūrpagrāhī vā tó ’pāvinak || 5: áśvā� ká�ā gā vas ta�,ulā maśákās tú�ā� || 6: kábru phalīkára�ā� śáro ’bhrám || 7: śyāmám áyo ’sya mā%sā ni lóhitam asya lóhitam || 16.53.4 a ~ Ś 11.3.8 • b ~ Ś 11.3.9 • c ~ Ś 11.3.10

*trapu bhasmārjunam asthīni haritam varna� pu�kara% gandha� | khala� pātram u�.ārau bāhū +sphyāv a%sau gudā varatrā +ī�ānūkya% yugāni +jatrava� ||

a: Bhatt. tripu (= Ku); b: Bhatt. „ja2. ... sviyāv a�sau“, „ja3. ... svityāv aśau“ und „ma. sviyāv a�śau“ (= Ku); c: Bhatt. īśānūkya% mit „u. ... īśānaukya� ... yatravaW“ (= Ku).

8: trápu bhásma hárita% vár�a� pú�karam asya gandhá� || 9: khála� pā tra% sphyā v á%sāv ī�é anūkyè || 10: āntrā �i jatrávo gúdā varatrā � || 16.53.5 a ~ Ś 11.3.13 • b ~ Ś 11.3.17

�ta% hastābhi�ecana% kulyopasecanam ārtavā� paktāro agni� prāśītā brāhma�a� pratigrahītā || 53 ||

13: �tá% hastāvanéjana% kulyòpasécanam || 17: �táva� paktā ra ārtavā � sám indhate || 16.54.1 a ~ Ś 11.3.11 • b ~ Ś 11.3.16 • c ~ Ś 11.3.12 • d nur hier

tasyaudanasya bhūmi� kumbhī dyaur apidhāna% śiro 'bhram ū�mā nīhāro b�had +āyavana% rathantara% darvi� | diśa� pārśve sītā� parśava� +sikatā +ūbadhya% palalam upastara�am ahorātre vikrama�e odanasya ||

a: Bhatt. tastaudanasya, tasyaudanasya Ku; b: Bhatt. „ja3. ... bXtāyavana�“ und „ja2., ma. ... bXtāyavana�“ (= Ku); c: Bhatt. siktā ubadhya%, siktā uthadhya% Ku.

11: iyám evá p�thivī kumbhī bhavati rā dhyamānasyaudanásya dyáur apidhā nam || 16: b�hád āyávana% rathantará% dárvi� || 12: sī tā� párśava� síkatā ū badhyam || 16.54.2 a nur hier • b ~ Ś 11.3.14-15

var�am prok�a�a% maruta� paryaindhata ki�karava� paridhaya� | �cā kumbhy +adhidhīyata ārtvijyena pre�yate brahma�ā prati g�hyate ||

b: Bhatt. adhidhīhitārtvijyena mit „ja2. ... tārtvivijena“ und „ja3., ma. ... tārtviviyena“ (= Ku: adhidhīhitārtviviyena) und mit „kumbhy adhi dhīyate sā ...?“.

14: �cā kumbhy ádhihitā rtvijyena pré�itā || 15: bráhma�ā párig�hītā sā mnā páryū,hā ||

Page 97: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

97

16.54.3 a ~ Ś 11.3.23 • b = Ś 11.3.24

ya etasyaudanasyaiva% mahimāna% vidyāt | nālpa iti brūyān nānupasecana iti neda% ca ki% ceti ||

23: sá yá odanásya mahimā na% vidyā t || 24: nā lpa íti brūyān nā nupasecaná íti nédá% ca kí% céti || 16.54.4 a ~ Ś 11.3.25a • b = Ś 11.3.25b • cd = Ś 11.3.19

yāvad *dātābhimanasyeta tan nāti vadet | odanena yajñavata� sarve lokā� samāpyā� ||

a: Bhatt. +dātābhimanasyet mit „ja2., ma. yāvaddhātābhimanuMyeti (=u.)“, yāvaddhātābhimanu�yeti Ku; b: Bhatt. ta% (= Ku) mit „ja2. ... tan nāti“; c: Bhatt. yajñavaca� (= Ku).

25: yā vad dātā bhimanasyéta tán nā ti vadet || 19: odanéna *yajñávata� sárve lokā � samāpyā4� || 16.54.5 = Ś 11.3.20

yasmin samudro dyaur bhūmis trayo 'varapara% śritā� || 54 ||

20: yásmint samudró dyáur bhū mis tráyo ’varapará% śritā � || 16.55.1 a = Ś 11.3.26a • b ~ Ś 11.3.26b • c = Ś 11.3.27 • d nur hier

brahmavādino vadanti pratyañcam odana% prāśī� +parāñcā% tvam odana% prāśīs tvām odanā iti | kasyaina% śīr��ā prāśī� ||

b: Bhatt. parāñcā (= Ku).

26: brahmavādíno vadanti párāñcam odaná% prā śī 3� pratyáñcā3m íti || 27: tvám odaná% prā śī 3s tvā m odanā 3 íti || 16.55.2 nur hier

°°° kasyaina% mukhena prāśī� || 16.55.3 nur hier

°°° kasyainam ak�ībhyā% prāśī� || 16.55.4 nur hier

°°° kasyaina% śrotrābhyā% prāśī� || 16.55.5 nur hier

°°° kasyainam āsyena prāśī� ||

Page 98: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

98

16.55.6 nur hier

°°° kasyainam jihvayā prāśī� || 16.55.7 nur hier

°°° kasyainam dantai� prāśī� || 16.55.8 nur hier

°°° kasyaina% prā�ai� prāśī� || 16.55.9 nur hier

°°° kasyainam urasā prāśī� || 16.55.10 nur hier

°°° kasyaina% vyacasā prāśī� || 16.55.11 nur hier

°°° kasyaina% p��.hena prāśī� || 16.55.12 nur hier

°°° kasyainam udare�a prāśī� || 16.55.13 nur hier

°°° kasyaina% vastinā prāśī� || 16.55.14 nur hier

°°° kasyainam ūrubhyā% prāśī� || d: Bhatt. „u. ... urubhyā�“ (= Ku). 16.55.15 nur hier

°°° kasyainam a�.hīvadbhyā% prāśī� || 16.55.16 nur hier

°°° kasyaina% padbhyā% prāśī� || 16.55.17 nur hier

°°° kasyām enam prati�.hāyā% prāśī� || 16.55.18 abc = 16.55.1abc • d nur hier

brahmavādino vadanti pratyañcam odana% prāśī� parāñcā% tvam odana% prāśīs tvām odanā iti | kasyaina% hastābhyā% prāśī� || 55 ||

b: Bhatt. parāñcā, parāñcā% Ku.

Page 99: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

99

16.56.1 a = Ś 11.3.32a • b ~ Ś 11.3.32b • c ~ Ś 11.3.32c

tataś cainam anyena śīr��ā prāśīr yenaitam agre prāśnan | śiras te vi pati�yatīty enam āha ||

c: Bhatt. vi (= Ku).

tátas cainam anyéna śīr��ā prā śīr yéna caitá% pū rva �#�aya� prā śnan | jye�.hatás te prajā mari�yatī ty enam āha | tá% vā ahá% nārvā ñca% ná párāñca% ná pratyáñcam | b�#haspátinā śīr��ā ténaina% prā śi�a% ténaina% ajīgamam | e�á vā odaná� sárvā2ga� sárvaparu� sárvatanū� | sárvā2ga evá sárvaparu� sárvatanū� sá% bhavati yá evá% véda || 16.56.2 a = Ś 11.3.35a • bc ~ Ś 11.3.35bc

tataś cainam anyena mukhena prāśīr yenaitam agre prāśnan | mukha% te vi hvari�yatīty enam āha ||

a: enam anyena mukhena prāśīr Ku.

tátaś cainam anyéna múkhena prā śīr yéna caitá% pū rva �#�aya� prā śnan | mukhatás te prajā mari�yatī ty enam āha | tá% vā °°° | bráhma�ā múkhena | ténaina% prā śi�a% ténainam ajīgamam | e�á vā °°° || 16.56.3 ac = Ś 11.3.34ac • b ~ Ś 11.3.34b

tataś cainam anyābhyām ak�ībhyā% prāśīr yābhyām etam agre prāśnan | andho bhavi�yasīty enam āha ||

a: enam anyābhyām ak�ībhyā% prāśīr Ku.

tátaś cainam anyā bhyām ak�ī bhyā% prā śīr yā bhyā% caitá% pū rva �#�aya� prā śnan | andhó bhavi�yasī ty enam āha | tá% vā °°° | sūryācandramásābhyā% ak�ī bhyām | tā bhyām ena% °°° || 16.56.4 ac = Ś 11.3.33ac • b ~ Ś 11.3.33b

tataś cainam anyābhyā% śrotrābhyā% prāśīr yābhyām etam agre prāśnan | badhiro bhavi�yasīty enam āha ||

a: enam anyābhyā% śrotrābhyā% prāśīr Ku.

Page 100: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

100

tátaś cainam anyā bhyā% śrótrābhya% prā śīr yā bhyā% caitá% pū rva �#�aya� prā śnan | badhiró bhavi�yasī ty enam āha | tá% vā °°° | dyā vāp�thivī bhyā% śrótrābhyām | tā bhyām ena% prā śi�a% tā bhyām enam ajīgamam | e�á vā °°° || 16.56.5 nur hier

tataś cainam anyenāsyena prāśīr yenaitam agre prāśnan | vāk te 'pa krami�yatīty enam āha ||

enam anyenāsyena prāśīr yenaita% | vāk te 'pa krami�yatīti || Ku. 16.56.6 a = Ś 11.3.36a • bc ~ Ś 11.3.36bc

tataś cainam anyayā jihvayā prāśīr yayaitam agre prāśnan | jihvā te pūrvā mari�yatīty enam āha ||

a: enam anyayā jihvayā prāśīr Ku.

tátaś cainam anyáyā jihváyā prā śīr yáyā caitá% pū rva �#�aya� prā śnan | jihvā te mari�yatī ty enam āha | tá% vā °°° | agnér jihváyā táyaina% prā śi�a% táyainam ajīgamam | e�á vā °°° || 16.56.7 ac = Ś 11.3.37ac • b ~ Ś 11.3.37b

tataś cainam anyair dantai� prāśīr yair etam agre prāśnan | dantās te śatsyantīty enam āha ||

a: enam anyair dantai� prāśīr Ku.

tátaś cainam anyáir dántai� prā śīr yáiś caitá% pū rva �#�aya� prā śnan | dántās te śatsyantī ty enam āha | tá% vā °°° | �túbhir dántai� | táir ena% prā śi�a% táir enam ajīgamam | e�á vā °°° || 16.56.8 ~ Ś 11.3.38

tataś cainam anyai� prā�ai� prāśīr yair etam agre prāśnan | prā�as tvā hāsyatīty enam āha ||

a: enam anyai� prā�ai� prāśīr Ku.

tátaś cainam anyái� prā�āpānái� prā śīr

Page 101: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

101

yáiś caitá% pū rva �#�aya� prā śnan | prā�āpānā s tvā hāsyantī ty enam āha | tá% vā °°° | saptar�íbhi� prā�āpānái� | táir ena% °°° || 16.56.9 ac = Ś 11.3.41ac • b ~ Ś 11.3.41b

tataś cainam anyenorasā prāśīr yenaitam agre prāśnan | k��yā na rātsyasīty enam āha ||

a: enam anyenorasā prāśīr Ku.

tátaś cainam anyénórasā prā śīr yéna caitá% pū rva �#�aya� prā śnan | k��yā ná rātsyasī ty enam āha | tá% vā °°° | p�thivyórasā | ténaina% °°° || 16.56.10 ac = Ś 11.3.39ac • b ~ Ś 11.3.39b

tataś cainam anyena vyacasā prāśīr yenaitam agre prāśnan | rājayak�mas tvā hani�yatīty enam āha ||

a: anyena vyacasā prāśīr Ku.

tátaś cainam anyéna vyácasā prā śīr yéna caitá% pū rva �#�aya� prā śnan | rājayak�más tvā hani�yatī ty enam āha | tá% vā °°° | antárik�e�a vyácasā | ténaina% prā śi�a% ténainam ajīgamam | e�á vā °°° || 16.56.11 ac = Ś 11.3.40ac • b ~ Ś 11.3.40b

tataś cainam anyena p��.hena prāśīr yenaitam agre prāśnan | +vidyut tvā hani�yatīty enam āha ||

a: anyena p��.hena prāśīr Ku; c: Bhatt. vidyut tvā* mit „u., kā. vidyutvā“, vidyutvā || Ku.

tátaś cainam anyéna p��.héna prā śīr yéna caitá% pū rva �#�aya� prā śnan | vidyút tvā hani�yatī ty enam āha | tá% vā °°° | divā p��.héna | ténaina% °°° || 16.56.12 a = Ś 11.3.42a • bc ~ Ś 11.3.42bc

tataś cainam anyenodare�a prāśīr yenaitam agre prāśnan |

Page 102: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

102

varu�as tvā hani�yatīty enam āha || a: Bhatt. „u. anyeno ...“ (= Ku: anyenodare�a prāśīr).

tátaś cainam anyénodáre�a prā śīr yéna caitá% pū rva �#�aya� prā śnan | udaradārás tvā hani�yatī ty enam āha | tá% vā °°° | satyénodáre�a | ténaina% °°° || 16.56.13 ac = Ś 11.3.43ac • b ~ Ś 11.3.43b

tataś cainam anyena vastinā prāśīr yenaitam agre prāśnan | apsu mari�yasīty enam āha ||

a: enam anyena vastinā prāśīr Ku.

tátaś cainam anyéna vastínā prā śīr yéna caitá% pū rva �#�aya� prā śnan | apsú mari�yasī ty enam āha | tá% vā °°° | samudré�a vastínā | ténaina% °°° || 16.56.14 a = Ś 11.3.44a • bc ~ Ś 11.3.44bc

tataś cainam anyābhyām ūrubhyā% prāśīr yābhyām etam agre prāśnan | ūrū te 'va *patsyeta ity enam āha ||

a: Bhatt. „u. enam anyābhyām urubhyā�“ (= Ku); c: Bhatt. patvete (= Ku) mit „< patsyete?“.

tátaś cainam anyā bhyām ūrúbhyā% prā śīr yā bhyā% caitá% pū rva �#�aya� prā śnan | ūrū te mari�yata íty enam āha | tá% vā °°° | mitrā váru�ayor ūrúbhyām | tā bhyām ena% prā śi�a% tā bhyām enam ajīgamam | e�á vā °°° || 16.56.15 ac = Ś 11.3.45ac • b ~ Ś 11.3.45b

tataś cainam anyābhyām a�.hīvadbhyā% prāśīr yābhyām etam agre prāśnan | srāmo bhavi�yasīty enam āha ||

a: anyābhyām a�.hīvadbhyā% prāśīr Ku; b: Bhatt. yenaitam, b fehlt in Ku.

tátaś cainam anyā bhyām a�.hīvádbhyā% prā śīr yā bhyā% caitá% pū rva �#�aya� prā śnan | srāmó bhavi�yasī ti enam āha | tá% vā °°° | tvá�.ur a�.hīvádbhyām | tā bhyām ena% °°° ||

Page 103: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

103

16.56.16 ab ~ Ś 11.3.47ab • c = Ś 11.3.47c

tataś cainam anyābhyā% padbhyā% prāśīr yābhyām etam agre prāśnan | sarpas tvā hani�yatīty enam āha ||

a: enam anyābhyā% padbhyā% prāśīr Ku.

tátaś cainam anyā bhyā% prápadābhyā% prā śīr yā bhyā% caitá% pū rva �#�aya� prā śnan | sarpás tvā hani�yatī ty enam āha | tá% vā °°° | savitú� prápadābhyām | tā bhyām ena% °°° || 16.56.17 ~ Ś 11.3.49

tataś cainam anyasyā% prati�.hāyā% prāśīr yasyām etam agre prāśnan | aprati�.hāno bhavi�yasīty enam āha ||

a: enam anyasyā% prati[line]�.hāyā% prāśīr Ku.

tátaś cainam anyáyā prati�.háyā prā śīr yáyā caitá% pū rva �#�aya� prā śnan | aprati�.hānó ’nāyatanó mari�yasī ty enam āha | tá% vā ahá% nārvā ñca% ná párāñca% ná pratyáñcam | satyé prati�.hā ya | táyaina% prā śi�a% táyainam ajīgamam | e�á vā odaná� sárvā2ga� sárvaparu� sárvatanū� | sárvā2ga evá sárvaparu� sárvatanū� sá% bhavati yá evá% véda || 16.56.18 ac = Ś 11.3.48ac • b ~ Ś 11.3.48b

tataś cainam anyābhyā% hastābhyā% prāśīr yābhyām etam agre prāśnan | brāhma�a% hani�yasīty enam āha || 56 ||

tátaś cainam anyā bhyām hástābhyā% prā śīr yā bhyā% caitám pū rva �#�aya� prā śnan | brāhma�á% hani�yasī ty enam āha | tá% vā °°° | �tásya hástābhyām | tā bhyām enam °°° || 16.57.1 a ~ Ś 11.3.32d • b ~ Ś 11.3.30 • c = Ś 11.3.31 • d = Ś 11.3.32e

tam aha% na pratyañca% na parāñca% nāham odana% na mām odana� | odana evaudana% prāśīd b�haspatinā śīr��ā ||

32: tá% vā ahá% nārvā ñca% ná párāñca% ná pratyáñcam | b�#haspátinā śīr��ā ... | 30: náivā hám odaná% ná mā m odaná� ||

Page 104: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

104

31: odaná eváudaná% prā śīt || 16.57.2 d = Ś 11.3.35e

°°° prāśīd brahma�ā mukhena ||

c: āśīd Ku.

35e: bráhma�ā múkhena | 16.57.3 d = Ś 11.3.34e

°°° prāśīt sūryācandramasābhyām ak�ībhyām ||

c: āśīt Ku.

34e: sūryācandramasā bhyā% ak�ī bhyām | 16.57.4 d ~ Ś 11.3.33e

°°° prāśīd b�hadrathantarābhyā% śrotrābhyām ||

c: āśīd Ku.

33e: dyā vāp�thivī bhyā% śrótrābhyām | 16.57.5 d nur hier

°°° prāśīd agner āsyena ||

c: āśīd Ku. 16.57.6 d ~ Ś 11.3.36e

°°° prāśīd vidyutā jihvayā ||

c: āśīd Ku.

36e: agnér jihváyā ... 16.57.7 d ~ Ś 11.3.37e

°°° prāśīn marudbhir dantai� ||

c: āśīn Ku.

37e: �túbhir dántai� | 16.57.8 d ~ Ś 11.3.38e

°°° prāśīt sapta��ibhi� prā�ai� ||

Page 105: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

105

c: āśīt Ku.

38e: saptar�íbhi� prā�āpānái� | 16.57.9 d = Ś 11.3.41e

°°° prāśīt p�thivyorasā ||

c: āśīt Ku.

41e: p�thivyórasā | 16.57.10 d = Ś 11.3.39e

°°° prāśīd antarik�e�a vyacasā ||

c: āśīd Ku.

39e: antárik�e�a vyácasā | 16.57.11 d = Ś 11.3.40e

°°° prāśīd divā p��.hena ||

c: āśīd Ku.

40e: divā p��.héna | 16.57.12 d ~ Ś 11.3.42e

°°° prāśīd varu�asyodare�a ||

c: āśīd Ku.

42e: satyénodáre�a | 16.57.13 d = Ś 11.3.43e

°°° prāśīt samudre�a vastinā ||

c: āśīt Ku.

54e: samudré�a vastínā | 16.57.14 d = Ś 11.3.44e

°°° prāśīn mitrāvaru�ayor ūrubhyām ||

c: āśīn Ku.

44e: mitrā váru�ayor ūrúbhyām |

Page 106: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

106

16.57.15 d ~ Ś 11.3.45e

°°° prāśīd �tasyā�.hīvadbhyām ||

c: āśīd Ku.

45e: tvá�.ur a�.hīvádbhyām | 16.57.16 d ~ Ś 11.3.46e

°°° prāśīt savitu� padbhyām ||

c: āśīt Ku.

46e: aśvíno� pā dābhyām | 16.57.17 d ~ Ś 11.3.49e

°°° prāśīd asyā% prati�.hāyā% prāśīt ||

c: āśīd Ku; d: prāśī� Ku.

49e: satyé prati�.hā ya | 16.57.18 abc = 16.57.1abc • d ~ Ś 11.3.48e

tam aha% na pratyañca% na parāñca% nāham odana% na mām odana� | odana evaudana% prāśīt satyasya hastābhyām

48e: �tásya hástābhyām | 16.57.19 a nur hier • b ~ Ś 11.3.52

ta ena% prāśi�us ta enam +ārūruhan ta enam ajīgaman | etasmād vai lokā lokā%s trayastri%śata% prajāpatir nir *amimīta ||

a: Bhatt. -m āruruhan mit „< ārūruhan“, ā��ha% Ku; b: Bhatt. -r nimimīta (= Ku) mit „-r nirmimīta?“.

etásmād vā odanā t tráyastri%śata% lokā n nír amimīta prajā pati� || 16.57.20 nur hier

tasya guptaye yajñān as�janta devā� | ye trayastri%śat prajāpatis��.ā� pu�yalokā� | te 'sya sarve 'bhijitā avaruddhā bhavanti ya eva% veda || 57 ||

a: Bhatt. gaptaye, guptaye Ku; b: trayastri%śata Ku; pu[line]�yālokā� (ohne |) Ku. 16.58.1 ~ Ś 11.3.32fg = Ś 11.3.49gh

e�a vā odana� sarvā2ga� sarvātmā sarvaparu� sarvapāt sarvap��.ha� |

Page 107: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

107

sarvā2ga� sarvātmā sarvaparu� sarvapāt sarvap��.ho bhavati ya eva% veda || e�á vā odaná� sárvā2ga� sárvaparu� sárvatanū� | sárvā2ga evá sárvaparu� sárvatanū� sá% bhavati yá evá% véda || 16.58.2 a ~ Ś 11.3.54 • b ~ Ś 11.3.55

ya eva% vidu�a upadra�.ā bhavaty upadra�.ā prā�a% ru�addhi | na ca prā�am ru�addhy *atha sarvasva% jīyate ||

b: Bhatt. aca (= Ku).

54: sá yá evá% vidú�a upadra�.ā bhávati prā�á% ru�addhi || 55: ná ca prāná% ru�áddhi sarvajyāní% jīyate || 16.58.3 a ~ Ś 11.3.56 und Ś 11.3.49c • b nur hier

na ca sarvasva% jīyate 'thainam āhāprati�.hāno 'nāyatano mari�yasīti | aprati�.hāna evānāyatano mriyate ya eva% vidu�a upadra�.ā bhavati || 58 || a 9 ||

56: ná ca sarvajyāní% jīyáte puráina% jarása� prā�ó jahāti || 49c: aprati�.hānó ’nāyatanó mari�yasī ty enam āha | 16.59.1 acd = Ś 10.2.1acd • b ~ Ś 10.2.1b

kena pār��ī ābh�te +pūru�asya kena mā%sa% sa%bh�tam kena kulphau | kenā2gulī� peśanī� *ko nakhāni *kenochla2khau madhyata� ka� prati�.hām ||

a: Bhatt. „ja2., ma. ... puruMasya“ und „ja. ... puruMasya“ (= Ku); b: Bhatt. gulphau (nach K.) ; c: Bhatt. kena khāni (= Ku); d: Bhatt. kenoch�%khau ... prati�.hā�, kenoch�2khau ... prati�.hā� Ku.

kéna pā r��ī ā bh�te pū ru�asya kéna mā%sá% sá%bh�ta% kéna gulpháu | kénā2gúlī� péśanī� *kó nakhā ni kénocchla2kháu madhyatá� ká� prati�.hā m || 16.59.2 ~ Ś 10.2.2

kasmān nu kulphāv +adharāv ak��vann a�.hīvantā uttarau +pūru�asya | +nir�tya ja2ghe ni dadhu� kva svij jānuno� sa%dhī ka imau jajāna ||

a: Bhatt. gulphāv (nach K.); Bhatt. „u. ... adharāc“ (= Ku); b: Bhatt. a�.hīvantā uttarau (= Ku); c: Bhatt. nirh�tya (= Ku).

kásmān nú gulphā v ádharāv ak��vann a�.hīvántāv úttarau púru�asya | já2ghe nir�#tya ny àdadhu� kvà svij jā nuno� sa%dhī ká u tác ciketa || 16.59.3 abd = Ś 10.2.3abc • c ~ Ś 10.2.3d

catu�.aya% yujyate sa%hitānta% jānubhyām ūrdhva% śithira% kabandham | śro�ī yad +ūrū ka u taj jajāna yābhyā% kusindha% sudh�ta% babhūva ||

Page 108: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

108

c: Bhatt. yad urū (= Ku).

cátu�.aya% yujyate sá%hitānta% jā nubhyām ūrdhvá% śithirá% kábandham | śró�ī yád ūrū ká u táj jajāna yā bhyā% kúsindha% súd�,ha% babhū va || 16.59.4 ad = Ś 10.2.4ad • bc ~ Ś 10.2.4bc

kati devā� katame ta āsan ya uraś cikyur agriya% +pūru�asya | kati stanau ni dadhu� ka� kapho,au kati skandhān kati p��.īr acinvan ||

b: Bhatt. „u. ... puruMasya“ (= Ku).

káti devā � katamé tá āsan yá úro grīvā ś cikyú� púru�asya | káti stánau vy àdadhu� ká� kapho,áu káti skandhā n káti p��.ī r acinvan || 16.59.5 ac = Ś 10.2.5ac • bd ~ Ś 10.2.5bd

ko asya bāhū sam abharad vīrya% k��avād iti | a%sau ko asya tad deva� +kusindha ādadhād adhi ||

d: kasindha mit „ja. kaWsindha“ (= Ku).

kó asya bāhū sám abharad vīryà% karavād íti | á%sau kó asya tád devá� kúsindhe ádhy ā dadhau || 16.59.6 ad = Ś 10.2.8ad • bc ~ Ś 10.2.8bc

masti�kam asya yatamo lalā.a% k�kā.ikā% prathamo ya� kapālam | citvā citya% puru�asya +hanvor diva% ruroha katama� sa deva� ||

c: Bhatt. hanor (= Ku).

mastí�kam asya yatamó lalā .a% kakā .ikā% prathamó yá� kapā lam | citvā cítya% hánvo� pū ru�asya díva% ruroha katamá� sá devá� || 16.59.7 acd = Ś 10.2.6acd • b ~ Ś 10.2.6b

ka� sapta khāni vi tatarda *śīr�a�i kar�āv imāv ak�a�ī nāsike mukham | ye�ā% purutrā vijayasya +mahmani catu�pādo dvipado yanti yāmam ||

a: Bhatt. śīr�ā�i (= Ku); b: Bhatt. ak�a�ī mit „ja3. ... akMa�ā“, ak�i�ī Ku; c: Bhatt. madmani (=Ku) mit „u. madmani < mahmani?“.

ká� saptá khā ni ví tatarda śīr�á�i kár�āv imáu nā sike cák�a�ī múkham | yé�ā% purutrā vijayásya mahmáni cátu�pādo dvipádo yanti yā mam ||

Page 109: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

109

16.59.8 ab = Ś 10.2.7ab • cd ~ Ś 10.2.7cd

hanvor hi jihvām adadhāt purūcīm adhā mahīm adhi śiśrāya vācam | sa ā varīvartti mahinā vyomann apo vasāna� ka u cit pra veda ||

c: Bhatt. varīvarti, (+varī)vartti Ku.

hánvor hí jihvā m ádadhāt purūcī m ádhā mahī m ádhi śiśrāya vā cam | sá ā varīvartti bhúvane�v antár apó vásāna� ká u tác ciketa || 16.59.9 ab = Ś 10.2.26ab • cd ~ Ś 10.2.26cd

mūrdhānam asya sa%sīvya- -atharvā h�daya% ca yat | masti�kād ūrdhva% +prairayat pavamāno 'dhi śīr��a� ||

c: Bhatt. „ja2. ... prai(→prayai)rayat“, „ma. ... prayairayat“ und „ja3. ... prayairayat“ (= Ku).

mūrdhā nam asya sa%sī vyā tharvā h�#daya% ca yát | mastí�kād ūrdhvá� práirayat pávamānó ’dhi śīr�atá� || 16.59.10 ab = Ś 10.2.27ab • cd ~ Ś 10.2.27cd

tad vā atharva�a� śiro devakośa� samubjita� | tat prā�o abhi rak�atu śriyam annam atho mana� || 59 ||

d: Bhatt. śriyam anna+m atho mit „ja2. ... śriyam anma(→nama)tho“, „ja3. ... śriya�m annam atho“ und „ma. ... śriyam anam atho“, śriya%m anam atho Ku.

tád vā átharva�a� śíro devakośá� sámubjita� | tát prā�ó abhí rak�ati śíro ánnam átho mána� || 16.60.1 ab = Ś 10.2.9ab • cd ~ Ś 10.2.9cd

priyāpriyā�i bahulā svapna% +sa%bādhatandrya� | ānandam ugro nandā%ś ca tān id vahati pūru�a� ||

b: Bhatt. sa%bādhatandriya� (= Ku).

priyāpriyā �i bahulā svápna% sa%bādhatandryà� | ānandā n ugró nándā%ś ca kásmād vahati pū ru�a� || 16.60.2 = Ś 10.2.10

ārtir +avartir nir�ti� kuto nu puru�e 'mati� | rāddhi� sam�ddhir +avy�ddhir matir uditaya� kuta� ||

Page 110: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

110

a: Bhatt. avartinir�ti� mit „ja3. ... niXti“, avarttiniriti� Ku; c: Bhatt. adv�ddhir (= Ku).

ā rtir ávartir nír�ti� kúto nú púru�é ’mati� | rā ddhi� sám�ddhir ávy�ddhir matír úditaya� kúta� || 16.60.3 ab ~ Ś 10.2.11ab • cd = Ś 10.2.11cd

ko asminn āpo adadhād vi�ūv�ta� purucyuta� sindhus�tyāya jātā� | +tīvrā āru�ā lohinīs tāmradhūmrā ūrdhvā avācī� puru�e tiraścī� ||

c: Bhatt. tīvrāru�ā (= Ku).

kó asminn ā po vy àdadhāt vi�ūv�#ta� purūv�#ta� sindhus�#tyāya jātā � | tīvrā aru�ā lóhinīs tāmradhūmrā ūrdhvā ávācī� púru�e tiráścī� || 16.60.4 a ~ Ś 10.2.13a • bcd = Ś 10.2.13bcd

ko asmin prā�am adadhāt ko apāna% vyānam u | samānam asmin ko devo 'dhi śiśrāya pūru�e ||

kó asmin prā�á% avayat kó apāná% vyānám u | samānám asmin kó devó ’dhi śiśrāya p>ru�e || 16.60.5 = Ś 10.2.12

ko asmin rūpam adadhāt ko mahmāna% ca nāma ca | gātu% ko asmin ka� ketu% kaś caritrā�i pūru�e ||

kó asmin rūpám adadhāt kó mahmā na% ca nā ma ca | gātú% kó asmin ká� ketú% káś carítrāni p>ru�e || 16.60.6 a ~ Ś 10.2.17a • bcd = Ś 10.2.17bcd

ko asmin reto adadhāt tantur ā tāyatām iti | medhā% ko asminn adhy +auhat ko bā�a% ko n�to dadhau ||

c: Bhatt. „ja2., ma. .. adhy auhata“ (= Ku) und „ja3. ... aheta“.

kó asmin réto ny àdadhāt tántur ā tāyatām íti | medhā % kó asminn ádhy auhat kó bā�á% kó n�#to dadhau || 16.60.7 a ~ Ś 10.2.15a • bcd = Ś 10.2.15bcd

ko vāsasā pary adadhāt ko asyāyur akalpayat | bala% ko asmai prāyachat ko asyākalpayaj javam ||

Page 111: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

111

kó asmai vā sa� páry adadhāt kó asyā yur akalpayat | bála% kó asmai prā yachat kó asyākalpayaj javám || 16.60.8 ac = Ś 10.2.14ac • bd ~ Ś 10.2.14bd

ko asmin yajñam adadhād eko agre 'dhi pūru�e | ko asmin satya% ko 'n�ta% ko m�tyu% ko 'm�ta% dadhau ||

kó asmin yajñám adadhād éko devó ’dhi p>ru�e | kó asmin satyá% kó ’n�ta% kúto m�tyú� kúto ’m�#tam || 16.60.9 acd = Ś 10.2.16acd • b ~ Ś 10.2.16b

kenāpo anv atanuta kenāhar ak��od ruce | u�asa% kenānv aindha kena sāya%bhava% dade ||

kénā po ánv atanuta kén=har akarod rucé | u�ása% kénā nv aindha kéna sāya%bhavá% dade || 16.60.10 = Ś 10.2.18

kenemā% bhūmim aur�ot kena pary abhavad divam | kenābhi mahnā parvatān kena karmā�i pūru�a� || 60 ||

kénemā % bhū mim aur�ot kéna páry abhavad dívam | kénābhí mahnā párvatān kéna kármā�i p>ru�a� || 16.61.1 acd = Ś 10.2.22acd • b ~ Ś 10.2.22b

kena devā; anu +k�iyati kena daivīr ajanayad +viśa� | kenedam +anyan nak�atra% kena sat k�atram ucyate ||

a: Bhatt. k�ati (= Ku); b: Bhatt. diśa�, viŝa� Ku; c: Bhatt. anya% (= Ku).

kéna devā m̐ ánu k�iyati kéna dáivajanīr víśa� | kénedám anyán nák�atra% kéna sát k�atrám ucyate || 16.61.2 a ~ Ś 10.2.19a • b = Ś 10.2.19b • c ~ Ś 10.2.20c • d = Ś 10.2.20d

kena parjanyam āpnoti kena soma% vicak�a�am | kenemam agni% puru�a� kena sa%vatsara% mame ||

19ab: kéna parjányam ánv eti kéna sóma% vicak�a�ám |

Page 112: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

112

20cd: kénemám agní% pū ru�a� kéna sa%vatsará% mame || 16.61.3 a ~ Ś 10.2.24a • bcd = Ś 10.2.24bcd

keneya% bhūmir nihitā kena dyaur uttarā hitā | kenedam ūrdhva% tiryak ca- -antarik�a% vyaco hitam ||

kéneyá% bhū mir víhitā kéna dyáur úttarā hitā | kénedám ūrdhvá% tiryák cāntárik�am vyáco hitám || 16.61.4 ab ~ Ś 10.2.25ab • cd = Ś 10.2.25cd

brahma�ā bhūmir nihitā brahma *dyām uttarā% dadhau | brahmedam ūrdhva% tiryak ca- -antarik�a% vyaco hitam ||

b: Bhatt. jyām (= Ku).

bráhma�ā bhū mir víhitā bráhma dyáur úttarā hitā | bráhmedám ūrdhvá% tiryák cāntárik�a% vyáco hitám || 16.61.5 ab = Ś 10.2.20ab • c ~ Ś 10.2.19c • d = Ś 10.2.19d

kena śrotriyam āpnoti kenema% parame�.hinam | kena yajñaś ca śraddhā ca kenāsmin nihita% mana� ||

20ab: kéna śrótriyam āpnoti kénemá% parame�.hínam | 19cd: kéna yajñám ca śraddhā % ca kénāsmin níhita% mána� || 16.61.6 ab = Ś 10.2.21ab • cd nur hier

brahma śrotriyam āpnoti brahmema% parame�.hinam | brahma yajñaś ca śraddhā ca brahmāsmin nihita% mana� ||

21ab: bráhma śrótriyam āpnoti bráhmemá% parame�.hinam | 16.61.7 nur hier

ka idam asthy as�jata ka ida% mā%sa% sam *abharat | ka imā% tvaca% ca loma ca ka ida% rūpa% sam airayat ||

b: Bhatt. samābharat (= Ku), vgl. 16.61.9d und 10d. 16.61.8 nur hier

brahmāsthy as�jata

Page 113: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

113

brahma mā%sa% sam *abharat | brahma tvaca% ca loma ca brahma rūpa% sam airayat ||

b: Bhatt. samābharat (= Ku), vgl. 16.61.9d und 10d. 16.61.9 nur hier

ka ida% cak�ur as�jata ka� prā�a% khe�v *āvayat | ka ida% manaś ca vāca% ca ka imā% sam abharat puram ||

b: *āvayat nach Griffiths, Bhatt. āmayat (= Ku). 16.61.10 nur hier

brahma cak�ur as�jata brahma khe prā�am āvayat | brahma manaś ca vāca% ca brahma sam abharat puram || 61 ||

16.62.1 ad ~ Ś 10.2.30ad • bc = Ś 10.2.30bc

naina% cak�ur jahāti na prā�o jarasa� purā | pura% yo brahma�o veda yasmāt puru�a ucyate ||

ná vái tám cák�ur jahāti ná prā�ó jarása� purā | púra% yó bráhma�o véda yásyā� púru�a ucyáte || 16.62.2 ab = Ś 10.2.29ab • cd ~ Ś 10.2.29cd

yo vai tā% brahma�o veda- -*am�tenāv�tā% puram | tasmai brahma ca brāhmyāś ca- -āyu� prā�a% prajā% dadhu� ||

b: Bhatt. -am�tā% pu- (= Ku).

yó vái tā % bráhma�o védām�#tenā v�tā% púram | tásmai bráhma ca brāhmā ś ca cák�u� prā�á% prajā % dadu� || 16.62.3 = Ś 10.2.31

a�.ācakrā navadvārā devā�ā% pūr ayodhyā | tasyā% hira�yaya� kośa� svargo jyoti�āv�ta� ||

a�.ā cakrā návadvārā devā nā% pū r ayodhyā | tásyā% hira�yáya� kóśa� svargó jyóti�ā v�ta� ||

Page 114: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

114

16.62.4 abd = Ś 10.2.32abd • c ~ Ś 10.2.32c

tasmin hira�yaye kośe +tryare triprati�.hite | tasmin yad antar ātmanvat tad vai brahmavido vidu� ||

b: Bhatt. triyare (= Ku).

tásmin hira�yáye kóśe tryàre tríprati�.hite | tásmin yád yak�ám ātmanvát tád vái brahmavído vidu� || 16.62.5 = Ś 10.2.33

prabhrājamānā% hari�ī% yaśasā sa%parīv�tām | pura% hira�yayī% brahma- -ā viveśāparājitām || 62 ||

prabhrā jamānā% hári�ī% yáśasā sa%párīv�tām | púra% hira�yáyī% bráhmā viveśā parājitām || 16.63.1 ab ~ Ś 10.3.1ab • cd = Ś 10.3.1cd

aya% te *vara�o ma�i� sapatnak�ayana� k�ta� | tenā rabhasva tva% śatrūn pra m��īhi durasyata� ||

a: Bhatt. varu�o (va��o Ku).

ayá% me vara�ó ma�í� sapatnak�áya�o v�#�ā | ténā rabhasva tvá% śátrūn prá m��īhi durasyatá� || 16.63.2 a ~ Ś 10.3.2a • bcd = Ś 10.3.2bcd

ainā% ch��īhi pra m��ā rabhasva ma�is te astu puraetā purastāt | avārayanta *vara�ena devā abhyācāram asurā�ā% *śva�-śva� ||

a: Bhatt. ainā% cch��īhi mit „ja3. aicchX�īhi“, ainā% ch��īhi Ku; b: Bhatt. putaetā (= Ku) mit „ja3. ... puraWetā“; c: Bhatt. varu�ena (= Ku: va��ena); d: Bhatt. svaryat (= Ku).

prái�ā% ch��īhi prá m��ā rabhasva ma�ís te astu puraetā purástāt | ávārayanta vara�éna devā abhyācārám ásurā�ā% śvá�-śva� || 16.63.3 acd ~ Ś 10.3.3acd • b = Ś 10.3.3b

ā tvā rak�ad *vara�o viśvabhe�aja� sahasrāk�o harito hira�yaya� | yas te śatrūn adharān *pādayāti pūrvas tān dabhnuhi ya u tvā dvi�anti ||

Page 115: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

115

a: Bhatt. varu�o (= Ku: va��o); c: Bhatt. pātayāsi (= Ku) mit „ja3. ... pātayāmi“ und „ma. ... yātayāsi?“.

ayá% ma�ír vara�ó viśvábhe�aja� sahasrāk�ó hárito hira�yáya� | sá te śátrūn ádharān pādayāti pū rvas tā n dabhnuhi yé tvā dvi�ánti || 16.63.4 ad = Ś 10.3.4ad • bc ~ Ś 10.3.4bc

aya% te k�tyā% vitatā% pauru�eyam aya% vadham | aya% te sarva% pāpmāna% *vara�o vārayi�yate ||

d: Bhatt. varu�o (= Ku: va��o).

ayá% te k�tyā % vítatām páuru�eyād ayá% bhayā t | ayá% tvā sárvasmāt pāpā d vara�ó vārayi�yate || 16.63.5 ac ~ Ś 10.3.5ac = Ś 6.85.1ac • bd = Ś 10.3.5bd = Ś 6.85.1bd

*vara�o vārayātā id aya% devo vanaspati� | yak�ma� pravi�.o yo 'smin tam u devā avīvaran ||

a: Bhatt. varu�o (= Ku: va��o).

vara�ó vārayātā ayá% devó vánaspáti� | yák�mo yó asmínn ā vi�.as tám u devā avīvaran || 16.63.6 abc = Ś 10.3.6abc • d ~ Ś 10.3.6d

+svapna% suptvā yadi paśyāsi pāpa% m�ga� +s�ti% yadi *dhāvād +aju�.ām | parik�avāc chakune� pāpavādād aya% ma�ir *vara�o vārayātai ||

a: Bhatt. „ja2. svapna“, „ja3. svapna“ und „ma. svapna“ (= Ku); b: Bhatt. ś�ti yati dhāvāyadu�.am mit „ja3. ... śrutir yati“, m�ga ś�ti yati dhāvāca(+•)du�.ā% Ku; d: Bhatt. varu�o (= Ku: va��o).

svápna% suptvā yádi páśyāsi pāpá% m�gá� s�tí% *yádi dhā vād áju�.ām | parik�avā c chakúne� pāpavādā d ayá% ma�ír vara�ó vārayi�yate || 16.63.7 ad ~ Ś 10.3.7ad • bc = Ś 10.3.7bc

arātyā mā nir�tyā abhicārād atho bhayāt | m�tyor ojīyaso vadhāt tva% *vara�a vāraya ||

d: Bhatt. varu�a (= Ku: va��a).

árātyās tvā nír�tyā abhicārā d átho bhayā t | m�tyór ójīyaso vadhā d vara�ó vārayi�yate ||

Page 116: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

116

16.63.8 = Ś 10.3.9

*vara�ena pravyathitā bhrāt�vyā me sabandhava� | *asūrta% rajo 'py agus te +yantv adhama% tama� ||

a: Bhatt. varu�ena (= Ku: va��ena); c: Bhatt. asūrtā% (= Ku) mit „ja3. asūrttā“ und „ma. asurttā�“; d: Bhatt. *yantv mit „ja. ... ya�tv a�dhama�“ und „ma. ya�tv adhaman“, ya%tv adhama% Ku.

vara�éna právyathitā bhrā t�vyā me sábandhava� | asū rta% rájo ápy agus té yantv adhamá% táma� || 16.63.9 abce = Ś 10.3.8abce • d ~ Ś 10.3.8d

yan me mātā yan me pitā bhrātaro yac ca me svā yad enaś cak�mā vayam | tasmān no vārayi�yate aya% devo vanaspati� ||

yán me mātā yán me pitā bhrā taro yác ca me svā yád énaś cak�mā vayám | táto no vārayi�yate ’yá% devó vánaspáti� || 16.63.10 = Ś 10.3.10

ari�.o 'ham ari�.agur āyu�mān sarvapūru�a� | ta% māya% *vara�o ma�i� pari pātu diśo-diśa� || 63 ||

c: Bhatt. varu�o (= Ku: va��o).

ári�.o ’hám ári�.agur ā yu�mān sárvapūru�a� | tám māyá% vara�ó ma�í� pári pātu diśó-diśa� || 16.64.1 ab = Ś 10.3.11ab • c ~ Ś 10.3.12c • d = Ś 10.3.12d

aya% me *vara�a urasi rājā devo vanaspati� | sa me k�atra% ca rā�.ra% ca paśūn +ojaś ca me dadhat ||

a: Bhatt. varu�a (= Ku: va��a); d: Bhatt. „u. ... oyaś ca“ (= Ku).

11ab: ayá% me vara�á úrasi rā jā devó vánaspáti� | 12cd: sá me rā�.rá% ca k�atrá% ca paśū n ójaś ca me dadhat || 16.64.2 ab = Ś 10.3.12ab • cd = Ś 10.3.11cd

ima% bibharmi *vara�am āyu�mā% chataśārada� | sa me śatrūn vi bādhatām indro dasyūn ivāsurān ||

Page 117: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

117

a: Bhatt. varu�a% (= Ku: va��a%); b: Bhatt. „ja3. ... Mmā�t śataśārada“ und „ma. ... cchataśāradaW“, āyu�mā% chataśārada� Ku.

12ab: imá% bibharmi vara�ám ā yu�mā% chatáśārada� | 11cd: sá me śátrūn ví bādhatām índro dásyūn ivā surān || 16.64.3 ade = Ś 10.3.13ade • bc ~ Ś 10.3.13bc

yathā vāto vanaspatīn jīr�ān bhanakty ojasā | evā sapatnā%s tva% bha2dhi pūrvā% jātān utāparān *vara�as tvābhi rak�atu ||

c: Bhatt. bha2dhi (= Ku); d: Bhatt. pūrvā%; e: Bhatt. varu�as (= Ku: va��as).

yáthā vā to vánaspátīn v�k�ā n bhanákty ójasā | evā sapátnān me bha2dhi pū rvā% jātā m̐ utā parān vara�ás tvābhí rak�atu || 16.64.4 abdef = Ś 10.3.15abdef • c ~ Ś 10.3.15c

yathā vātena prak�ī�ā v�k�ā� śere nyarpitā� | °°° tva% sarvān pra k�i�īhi ny arpaya °°° *vara�as °°° ||

f: Bhatt. varu�as (= Ku: va��as).

yáthā vā tena prák�ī�ā v�k�ā � śére nyàrpitā� | evā sapátnā%s tvá% máma prá k�i�īhi ny àrpaya | pū rvān jātā m̐ utā parān vara�ás tvābhí rak�atu || 16.64.5 ade = Ś 10.3.14ade • bc ~ Ś 10.3.14bc

yathā vātaś cāgniś ca +sarvān psāto vanaspatīn | evā sapatnā%s tva% psāhi pūrvā% jātān utāparān *vara�as tvābhi rak�atu ||

b: Bhatt. sarvā% (= Ku); e: Bhatt. varu�as (= Ku: va��as).

yáthā vā taś cāgníś ca v�k�ā n psātó vánaspátīn | evā sapátnān me psāhi pū rvā% °°° || 16.64.6 abd = Ś 10.3.16abd • c ~ Ś 10.3.16c

tā%s tva% pra chindhi *vara�a purā di�.āt purāyu�a� | ya ima% paśu�u dipsanti ye cāsya rā�.radipsava� ||

a: Bhatt. cchindhi varu�a mit „ja2., ma. ... chindhi“, chindhi va��a Ku.

Page 118: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

118

tā %s tvá% prá chindhi vara�a purā di�.ā t purā yu�a� | yá ena% paśú�u dípsanti yé cāsya rā�.radipsáva� || 16.64.7 ab = Ś 10.3.17ab • cd nur hier • e = 16.64.5e

yathā sūryo atibhāti yathāsmin teja āhitam | evā sapatnā%s tva% sarvān ati bhāhi śva�-śvo *vara�as tvābhi rak�atu ||

d: Bhatt. „u. ... bhāti“, bhāti� Ku; e: Bhatt. varu�as (= Ku: va��as).

yáthā sū ryo atibhā ti yáthāsmin téja ā hitam | 16.64.8 = Ś 10.3.19

yathā yaśa� p�thivyā% yathāsmiñ jātavedasi | evā me *vara�o ma�i� kīrti% bhūti% ni yachatu tejasā mā sam uk�atu yaśasā sam anaktu mā ||

c: Bhatt. varu�o (= Ku: va��o).

yáthā yáśa� p�thivyā % yáthāsmín jātávedasi | evā °°° || 16.64.9 = Ś 10.3.22

yathā yaśo agnihotre va�a.kāre yathā yaśa� | °°° ||

yáthā yáśo ’gnihotré va�a.kāré yáthā yáśa� | evā °°° || 16.64.10 = Ś 10.3.21

yathā yaśa� somapīthe madhuparke yathā yaśa� | °°° || 64 ||

yáthā yáśa� somapīthé madhuparké yáthā yáśa� | evā °°° || 16.65.1 = Ś 10.3.20

yathā yaśa� kanyāyā% yathāsmin sa%bh�te rathe | °°° ||

Page 119: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

119

yáthā yáśa� kanyā4yā% yáthāsmín sá%bh�te ráthe | evā °°° || 16.65.2 = Ś 10.3.18

yathā yaśaś candramasy āditye ca n�cak�asi | °°° ||

yáthā yáśaś candrámasy ādityé ca n�cák�asi | evā me °°° || 16.65.3 = Ś 10.3.24

yathā yaśa� prajāpatau yathāsmiñ parame�.hini | °°° ||

yáthā yáśa� prajā patau yáthāsmín parame�.híni | evā °°° || 16.65.4 = Ś 10.3.25

yathā deve�v am�ta% yathai�u satyam āhitam | evā me *vara�o ma�i� kīrti% bhūti% ni yachatu tejasā mā sam uk�atu yaśasā sam anaktu mā || 65 || a 10 ||

c: Bhatt. varu�o (= Ku: va��o).

yáthā devé�v am�#ta% yáthai�u satyám ā hitam | evā me vara�ó ma�í� kīrtí% bhū ti% ní yachatu | téjasā mā sám uk�atu yáśasā sám anaktu mā || 16.66.1 = Ś 9.9.1

asya vāmasya palitasya hotus tasya bhrātā madhyamo asty aśna� | t�tīyo bhrātā gh�tap��.ho asya- -atrāpaśya% viśpati% saptaputram ||

asyá vāmásya palitásya hótus tásya bhrā tā madhyamó asty áśna� | t�tī yo bhrā tā gh�táp��.ho asyā trāpaśya% viśpáti% saptáputram || 16.66.2 abc = Ś 9.9.2abc • d ~ Ś 9.9.2d

sapta yuñjanti ratham ekacakram eko aśvo vahati saptanāmā | trinābhi cakram ajaram anarva% yasminn imā viśvā bhuvanāni tasthu� ||

d: Bhatt. yasminn imā viśvā bhuvanāni (= Ku).

Page 120: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

120

saptá yuñjanti rátham ékacakram éko áśvo vahati saptánāmā | trinā bhi cakrám ajáram anarvá% yátremā víśvā bhúvanā dhi tasthú� || 16.66.3 abc = Ś 9.9.3abc • d ~ Ś 9.9.3d

ima% ratham adhi ye sapta tasthu� saptacakram sapta vahanty aśvā� | sapta svasāro abhi +sa% navanta yatra gavā% nihitā sapta nāma ||

c: Bhatt. san (= Ku).

imá% rátham ádhi yé saptá tasthú� saptácakra% saptá vahanty áśvā� | saptá svásāro abhí sá% navanta yátra gávā% níhitā saptá nā mā || 16.66.4 = Ś 9.9.4

ko dadarśa prathama% jāyamānam +asthanvanta% yad anasthā bibharti | bhūmyā asur as�g ātmā kva svit ko vidvā%sam upa gāt pra�.um etat ||

b: Bhatt. „u. asthanvanta“ (= Ku).

kó dadarśa prathamá% jā yamānam asthanvánta% yád anasthā bíbharti | bhū myā ásur ás�g ātmā kvà svit kó vidvā %sam úpa gāt prá�.um etát || 16.66.5 = Ś 9.9.6

pāka� p�chāmi manasāvijānan devānām enā nihitā padāni | vatse ba�kaye 'dhi sapta tantūn vi tatnire kavaya otavā u ||

pā ka� p�chāmi mánasā vijānan devā nām enā níhitā padā ni | vatsé ba�káyé ’dhi saptá tántūn ví tatnire kaváya ótavā u || 16.66.6 acd = Ś 9.9.7acd • b ~ Ś 9.9.7b

acikitvā%ś cikitu�aś cid atra kavīn p�chāmi vidmane na vidvān | vi yas tastambha �a, imā rajā%sy ajasya rūpe kim api svid ekam ||

ácikitvā%s cikitú�aś cid átra kavī n p�chāmi vidváno ná vidvā n | ví yás tastámbha �á, imā rájā%sy ajásya rūpé kí% ápi svid ékam || 16.66.7 = Ś 9.9.5

iha bravītu ya īm a2ga veda- -asya vāmasya nihita% pada% ve� | śīr��a� k�īra% duhrate gāvo asya vavri% vasānā udaka% padāpu� ||

Page 121: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

121

ihá bravītu yá īm a2gá védāsyá vāmásya níhita% padá% vé� | śīr��á� k�īrá% duhrate gā vo asya vavrí% vásānā udaká% padā pu� || 16.66.8 = Ś 9.9.8

mātā pitaram �ta ā babhāja dhīty agre manasā sa% hi jagme | sā bībhatsur garbharasā nividdhā namasvanta id upavākam īyu� ||

mātā pitáram �tá ā babhāja dhīty ágre mánasā sá% hí jagmé | sā bībhatsúr gárbharasā níviddhā námasvanta íd upavākám īyu� || 16.66.9 = Ś 9.9.9

yuktā mātāsīd dhuri dak�i�āyā ati�.had garbho v�janī�v anta� | amīmed vatso anu gām apaśyad viśvarūpya% tri�u yojane�u ||

yuktā mātā sid dhurí dák�i�āyā áti�.had gárbho v�janī �v antá� | ámīmed vatsó ánu gā m apaśyad viśvarūpyà% tri�ú yójane�u || 16.66.10 ac = Ś 9.9.10ac • bd ~ Ś 9.9.10bd

tisro māt�0s trīn pit�0n bibhrad eka ūrdhvas tasthau nem ava glāpayanti | mantrayante divo amu�ya p��.he viśvavida% vācam aviśvaminvām || 66 ||

tisró mat�0Is trī n pit�0In bíbhrad éka ūrdhvás tasthau ném áva glāpayanta | mantráyante divó amú�ya p��.hé viśvavído vā cam áviśvavinnām || 16.67.1 = Ś 9.9.13

dvādaśāra% nahi taj jarāya varvartti cakra% pari dyām �tasya | ā putrā agne mithunāso atra sapta śatāni vi%śatiś ca tasthu� ||

b: Bhatt. varvarti mit „ja2. varvyartti“ und „ja3., ma. varvvartti“ (= Ku).

dvā daśāra% nahí táj járāya +várvartti cakrá% pári dyā m �tásya | ā putrā agne mithunā so átra saptá śatā ni vi%śatíś ca tasthu� || 16.67.2 abd = Ś 9.9.12abd • c ~ Ś 9.9.12c

pañcapāda% pitara% dvādaśāk�ti% diva āhu� pare ardhe purī�i�am | atheme anya upare vicak�a�a% saptacakre �a,ara āhur arpitam ||

páñcapāda% pitára% dvā daśāk�ti% divá āhu� páre árdhe purī�í�am | áthemé anyá úpare vicak�a�é saptácakre �á,ara āhur árpitam ||

Page 122: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

122

16.67.3 acd = Ś 9.9.11acd • b ~ Ś 9.9.11b

pañcāre cakre parivartamāne tasminn ā tasthur bhuvanāni viśvā | tasya nāk�as tapyate bhūribhāra� sanād eva na chidyate sanābhi� ||

páñcāre cakré parivártamāne yásminn ātasthúr bhúvanāni víśvā | tásya nā k�as tapyate bhū ribhāra� sanā d evá ná chidyate sánābhi� || 16.67.4 abc = Ś 9.9.14abc • d ~ Ś 9.9.14d

sanemi cakram ajara% vi vāv�ta uttānāyā% daśa yuktā vahanti | sūryasya cak�ū rajasaity āv�ta% yasminn imā viśvā bhuvanāny ārpitā ||

sánemi cakrám ajára% ví vāv�ta uttānā yā% dáśa yuktā vahanti | sū ryasya cák�ū rájasaity ā v�ta% yásminn ātasthúr bhúvanāni víśvā || 16.67.5 = Ś 9.9.16

sāka%jānā% saptatham āhur ekaja% �a, id yamā ��ayo devajā iti | te�ām i�.āni vihitāni +dhāmaśa sthātre rejante vik�tāni rūpaśa� ||

c: Bhatt. dhāmaśa� (= Ku).

sāka%jā nā% saptátham āhur ekajá% �á, íd yamā �#�ayo devajā íti | té�ām i�.ā ni víhitāni dhāmaśá sthātré rejante vík�tāni rūpaśá� || 16.67.6 = Ś 9.9.15

striya� satīs +tā; u me pu%sa āhu� paśyad ak�a�vān na vi cetad andha� | kavir ya� putra� sa īm ā ciketa yas tā vijānāt sa pitu� pitāsat ||

a: Bhatt. tā% u, tā u Ku; b: Bhatt. ak�anvā%, ak�anvān Ku.

stríya� satī s tā ; u me pu%sá āhu� páśyad ak�a�vā n ná ví cetad andhá� | kavír yá� putrá� sá īm ā ciketa yás tā vijānā t sá pitú� pitā sat || 16.67.7 = Ś 9.9.17

ava� pare�a para enāvare�a padā vatsa% bibhratī gaur ud asthāt | sā kadrīcī ka% svid ardha% parāgāt kva svit sūte nahi yūthe asmin ||

avá� páre�a pará enā vare�a padā vatsá% bíbhratī gáur úd asthāt | sā kadrī cī ká% svid árdha% párāgāt kvà svit sūte nahí yūthé asmín ||

Page 123: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

123

16.67.8 acd = Ś 9.9.18acd • b ~ Ś 9.9.18b

ava� pare�a pitara% yo asya- -anu veda para enāvare�a | kavīyamāna� ka iha pra vocad deva% mana� kuto adhi prajātam ||

avá� páre�a pitára% yó asya védāvá� páre�a pará enā vare�a | kavīyámāna� ká ihá prá vocad devá% mána� kúto ádhi prájātam || 16.67.9 = Ś 9.9.19

ye arvāñcas tā; u parāca āhur ye parāñcas tā; u arvāca āhu� | indraś ca yā cakrathu� soma tāni dhurā *na yuktā rajaso vahanti ||

d: Bhatt. ni yuktā (= Ku).

yé arvā ñcas tā ; u párāca āhur yé párāñcas tā ; u arvā ca āhu� | índraś ca yā cakráthu� soma tā ni dhurā ná yuktā rájaso vahanti || 16.67.10 = Ś 9.9.20

dvā supar�ā sayujā sakhāyā samāna% v�k�a% pari �asvajāte | tayor anya� pippala% svādv +atty anaśnann anyo abhi cākaśīti ||

cd: Bhatt. svādv atty +anaśnann anyo mit „u. ... svādv aty anaśna�nanyo“, svādy aty anaśnann anyo Ku.

dvā supar�ā sayújā sákhāyā samāná% v�k�á% pári �asvajāte | táyor anyá� píppala% svādv átty ánaśnann anyó abhí cākaśīti || 16.67.11 abd = Ś 9.9.21abd • c ~ Ś 9.9.21c

yasmin v�k�e madhvada� supar�ā niviśante suvate cādhi viśve | tasyed āhu� pippala% svādv agre tan non naśad ya� pitara% na veda ||

yásmin v�k�é madhváda� supar�ā niviśánte súvate cā dhi víśve | tásya yád āhú� píppala% svādv ágre tán nón naśad yá� pitára% ná véda || 16.67.12 abd = Ś 9.9.22abd • c ~ Ś 9.9.22c

yatrā supar�ā am�tasya bhak�am anime�a% vidathābhisvaranti | ino viśvasya bhuvanasya gopā� sa mā dhīra� pākam atrā viveśa || 67 ||

yátrā supar�ā am�#tasya bhak�ám ánime�a% vidáthābhisváranti | enā víśvasya bhúvanasya gopā � sá mā dhī ra� pā kam átrā viveśa ||

Page 124: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

124

16.68.1 acd = Ś 9.10.1acd • b ~ Ś 9.10.1b

yad gāyatre adhi gāyatram āhita% trai�.ubhād vā trai�.ubha% niratak�ata | yad vā jagaj jagaty āhita% pada% ya it tad vidus te am�tatvam ānaśu� ||

yád gāyatré ádhi gāyatrám ā hita% trái�.ubha% vā trái�.ubhān nirátak�ata | yád vā jágaj jágaty ā hita% padá% yá ít tád vidús té am�tatvám ānaśu� || 16.68.2 = Ś 9.10.2

gāyatre�a prati mimīte arkam arke�a sāma trai�.ubhena vākam | vākena vāka% dvipadā catu�padā- -ak�are�a mimate sapta vā�ī� ||

cd: Bhatt. catu�padā ´k�are�a mit „ma. ... catuMpadā´kMure�a“ und „ja2. ... catuMpadā ´(kMe→)kMure�a“, catu�padāk�ure�a Ku.

gāyatré�a práti mimīte arkám arké�a sā ma trái�.ubhena vākám | vākéna vāká% dvipádā cátu�padāk�áre�a mimate saptá vā �ī� || 16.68.3 = Ś 9.10.3

jagatā sindhu% divy askabhāyad rathantare sūrya% pary apaśyat | gāyatrasya samidhas tisra āhus tato mahnā pra ririce mahitvā ||

jágatā síndhu% divy àskabhāyad ratha%taré sū rya% páry apaśyat | gāyatrásya samídhas tisrá āhus táto mahnā prá ririce mahitvā || 16.68.4 abc = Ś 9.10.4abc = Ś 7.73.7abc • d ~ 16.68.4d ~ Ś 9.10.4d = Ś 7.73.7d

upa hvaye sudughā% dhenum etā% suhasto godhug uta dohad enām | śre�.ha% sava% savitā +sāvi�an no 'bhīddho gharmas tad u �u pra vocam ||

c: Bhatt. „u. ... sāvisan no“ (= Ku).

úpa hvaye sudúghā% dhenúm etā % suhásto godhúg utá dohad enām | śré�.ha% savá% savitā sāvi�an no ’bhī ddho gharmás tád u �ú prá vocat || 16.68.5 = Ś 9.10.5

hi%k��vatī vasupatnī vasūnā% vatsam ichantī manasābhyāgāt | duhām aśvibhyā% payo aghnyeya% sā vardhatā% mahate saubhagāya ||

hi2k��vatī vasupátnī vásūnā% vatsám ichántī mánasābhyā gāt | duhā m aśvíbhyā% páyo aghnyéyá% sā vardhatā% mahaté sáubhagāya ||

Page 125: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

125

16.68.6 = Ś 9.10.6

gaur amīmed abhi vatsa% mi�anta% mūrdhāna% +hi22 ak��on mātavā u | s�kvā�a% gharmam abhi vāvaśānā mimāti māyu% payate payobhi� ||

b: Bhatt. hi22ak��on* mit „ja2., ma. ... hie akX�on“ und „ja3. ... hie� akX�on“, hi%2M ak��on Ku.

gáur amīmed abhí vatsá% mi�ánta% mūrdhā na% hí22 ak��on m=tavā u | s�#kvā�a% gharmám abhí vāvaśānā mímāti māyú% páyate páyobhi� || 16.68.7 abd = Ś 9.10.7abd • c ~ Ś 9.10.7c

aya% sa +śi2kte yena gaur abhīv�tā mimāti māyu% dhvasanāv adhi śritā | sā cittibhir ni cakāra martya% vidyud bhavantī prati vavrim auhata ||

a: Bhatt. „ja2., ma. ... śi�kte“ und „ja3. ... śikte“ (= Ku).

ayá% sá śi2kte yéna gáur abhNv�tā mímāti mayú% dhvasánāv ádhi śritā | sā cittíbhir ní hí cakā ra mártyān vidyúd bhávantī práti vavrím auhata || 16.68.8 = Ś 9.10.9

*vidhu% dadrā�ā% salilasya p��.he yuvāna% santa% palito jagāra | devasya paśya kāvya% mahitvā- -adyā mamāra sa hya� sam āna ||

a: Bhatt. vidyud dadrā�ā% (= Ku) mit „ja2. vidyu?ddadrā�ā�“, „ja3. vidyāndadrā�ā�“ und „ma. ‘dda’ iti tXtīyam akMara� naMVam“.

vidhú% dadrā�á% salilásya p��.hé yúvāna% sánta% palitó jagāra | devásya paśya kā vya% mahitvā dy= mamā ra sá hyá� sám āna || 16.68.9 = Ś 9.10.8

anac +chaye turagātu jīvam ejad dhruva% madhya ā pastyānām | jīvo m�tasya carati svadhābhir amartyo martyenā sayoni� ||

a: Bhatt. anacchraye (= Ku) mit „ja3. anachraye“.

anác chaye turágātu jīvám éjad dhruvá% mádhya ā pastyā4nām | jīvó m�tásya carati svadhā bhir ámartyo mártyenā sáyoni� || 16.68.10 = Ś 9.10.11

apaśya% gopām anipadyamānam ā ca parā ca pathibhiś carantam | sa sadhrīcī� sa vi�ūcīr vasāna ā varīvartti bhuvane�v anta� || 68 ||

Page 126: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

126

d: Bhatt. varīvarti, varīvartti Ku.

ápaśya% gopā m anipádyamānam ā ca párā ca pathíbhiś cárantam | sá sadhrī cī� sá ví�ūcīr vásāna ā +varīvartti bhúvane�v antá� || 16.69.1 = Ś 9.10.10

ya ī% cakāra na so asya veda ya ī% dadarśa hirug in nu tasmāt | sa mātur yonā parivīto antar bahuprajā nir�tim ā viveśa ||

yá ī% cakā ra ná só asyá veda yá ī% dadárśa hírug ín nú tásmāt | sá mātúr yónā párivīto antár bahuprajā *nír�tim ā viveśa || 16.69.2 = Ś 9.10.12

dyaur na� pitā janitā nābhir atra bandhur no mātā p�thivī mahīyam | uttānayoś camvor yonir antar atrā pitā duhitur garbham ādhāt ||

dyáur na� pitā janitā nā bhir átra bándhur no mātā p�thivī mahī yám | uttānáyoś camvò3r yónir antár átrā pitā duhitúr gárbham ā dhāt || 16.69.3 a = Ś 9.10.13a • bcd ~ Ś 9.10.13cbd

p�chāmi tvā param anta% p�thivyā� p�chāmi tvā bhuvanasya nābhim | p�chāmi tvā v���o aśvasya reto vāca� p�chāmi parama% vyoma ||

p�chā mi tvā páram ánta% p�thivyā � p�chā mi v�#��o áśvasya réta� | p�chā mi víśvasya bhúvanasya nā bhi% p�chā mi vācá� paramá% vyòma || 16.69.4 acd = Ś 9.10.14abd • b ~ Ś 9.10.14c

iya% vedi� paro anta� p�thivyā aya% yajño bhuvanasya nābhi� | aya% somo v���o aśvasya reto brahmāya% vāca� parama% vyoma ||

iyá% védi� páro ánta� p�thivyā ayá% sómo v�#��o áśvasya réta� | ayá% yajñó víśvasya bhúvanasya nā bhir brahmā yá% vācá� paramá% vyòma || 16.69.5 acd = Ś 9.10.17acd • b ~ Ś 9.10.17b

saptārdhagarbhā bhuvanasya reto vi��os ti�.hanti pradiśo vidharma�i | te dhītibhir manasā te vipaścita� paribhuva� pari bhavanti viśvata� ||

b: Bhatt. vi�.hanti, ti�.hanti Ku.

Page 127: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

127

saptā rdhagarbhā bhúvanasya réto ví��os ti�.hanti pradíśā vídharma�i | té dhītíbhir mánasā té vipaścíta� paribhúva� pári bhavanti viśváta� || 16.69.6 = Ś 9.10.15

na vi jānāmi yad ivedam asmi ni�ya� +sa%naddho manasā carāmi | yadā māgan prathamajā �tasya- -ād id vāco aśnuve bhāgam asyā� ||

b: Bhatt. sannaddho (= Ku).

ná ví jānāmi yád ivedám ásmi ni�yá� sá%naddho mánasā carāmi | yadā mā gan prathamajā �tásyā d íd vācó aśnuve bhāgám asyā � || 16.69.7 = Ś 9.10.16

apā2 prā2 eti svadhayā g�bhīto 'martyo martyenā sayoni� | tā śaśvantā vi�ūcīnā viyantā ny anya% cikyur na ni cikyur anyam ||

ápā2 prā 2 eti svadháyā g�bhītó ’martyo mártyenā sáyoni� | tā śáśvantā vi�ūcī nā viyántā ny ànyá% cikyúr ná ní cikyur anyám || 16.69.8 abc = Ś 9.10.18abc • d ~ Ś 9.10.18d

�co ak�are parame vyoman yasmin devā adhi viśve ni�edu� | yas tan na veda kim �cā kari�yati ya it tad vidus ta ime sam āsate ||

�có ak�áre paramé vyòman yásmin devā ádhi víśve ni�edú� | yás tán ná véda kím �cā kari�yati yá ít tád vidús té amī sám āsate || 16.69.9 abd = Ś 9.10.19abd • c ~ Ś 9.10.19c

�ca� pada% mātrayā kalpayanto 'rdharcena cākEpur viśvam ejat | tripād brahma pururūpa% vi ca�.e tena jīvanti pradiśaś catasra� ||

�cá� padá% mā trayā kalpáyanto ’rdharcéna cākEpur víśvam éjat | tripā d bráhma pururū pa% ví ta�.he téna jīvanti pradíśaś cátasra� || 16.69.10 acd = Ś 9.10.20acd • b ~ Ś 9.10.20b

sūyavasād bhagavatī hi bhūyā atho vaya% bhagavanta� syāma | addhi t��am aghnye viśvadānī% piba śuddham udakam ācarantī ||

sūyavasā d bhágavatī hí bhūyā ádhā vayá% bhágavanta� syāma | addhí t�#�am aghnye viśvadā nī% píba śuddhám udakám ācárantī ||

Page 128: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

128

16.69.11 a ~ Ś 9.10.21a • bcde = Ś 9.10.21bcde

gaurīr mimāya salilāni tak�aty ekapadī dvipadī sā catu�padī | a�.āpadī navapadī babhūvu�ī sahasrāk�arā bhuvanasya pa2ktis tasyā� samudrā adhi vi k�aranti ||

gáur ín mimāya salilā ni ták�aty ékapadī dvipádī sā cátu�padī | a�.ā padī návapadī babhūvú�ī sahásrāk�arā bhúvanasya pa2ktís tásyā� samudrā ádhi ví k�aranti || 16.69.12 = Ś 9.10.23

apād eti prathamā padvatīnā% kas tad vā% mitrāvaru�ā ciketa | garbho bhāra% bharaty ā cid asyā �ta% piparty an�ta% ni pāti ||

apā d eti prathamā padvátīnā% kás tád vā% mitrāvaru�ā ciketa | gárbho bhārá% bharaty ā cid asyā �tá% píparty án�ta% ní pāti || 16.69.13 = Ś 9.10.22

k���a% niyāna% haraya� supar�ā apo vasānā divam ut patanti | ta +āvav�tran sadanād �tasya- -ād id gh�tena p�thivī% vy +ūdu� || 69 || a 11 ||

c: Bhatt. āvav�tra%t (= Ku) mit „ja3. ... āvavXta�t“; d: Bhatt. vyadu� (= Ku) mit „ja3. ... nyaduW“ mit „kā. vyodu� < vyūdu�?“.

k���á% niyā na% háraya� supar�ā apó vásānā dívam út patanti | tá ā vav�tran sádanād �tásyā d íd gh�téna p�thivī % vy ū4du� || 16.70.1 a nur hier • b = 5.40.1a [KauśS 67.27]

dyaur javenā p�thivī varim�āntarik�a% mahitvāpo bhūmnā | devasya tvā savitu� prasave 'śvinor bāhubhyā% pū��o hastābhyā% prasūto brāhma�ebhyo nir vapāmi ||

a: dyaur yenā Ku; Bhatt. varim�ā´ntarik�a% mit „ma. ... antarikMa�“ und „ja3. ... m�āntarikMa�“, varim�ātarik�a% Ku; b unter 16.70.2 bei Bhatt. 16.70.2 [KauśS 67.27]

��ibhyas tvā r�eyebhyas tvā °°° ||

16.70.3 [KauśS 67.27]

ju�.atama% vahnitama% papritama% sasnitamam ūrjo bhāgam ak�itam ak�itaye nir vapāmi ||

Page 129: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

129

16.70.4 [KauśS 68.1]

vasavas tvā gāyatre�a chandasā nir vapantu || Bhatt. +cchandasā. 16.70.5 [KauśS 68.2]

rudrās tvā trai�.ubhena chandasā nir vapantu || Bhatt. +cchandasā. 16.70.6 [KauśS 68.2]

ādityās tvā jāgatena chandasā nir vapantu || Bhatt. cchandasā; dieses Stück fehlt in Ku. 16.70.7 nur hier

idam abhirāv�ām idam abhigatvarā�ām idam abhimanyūnām ||

16.70.8 nur hier

yathā kūpa� śatakhā� sahasrakhā nopadasyati | eveda% mopa dasat tīrtham aśvinor iva ||

ab: Bhatt. „u. ... novadasyati | evedamopadasa�“, novadasyati | evedamopa dasan Ku. 16.70.9 nur hier

yo no dve�an manasā yaś ca vācā +daivye loka uta mānu�e ya� | grāv�ā hantu mahatā tasya sarvam indro devo maghavāñ chacīpati� ||

b: Bhatt. daive (= Ku). 16.70.10 nur hier

vīrutsu vastra% *paridhāyaitad ūrjā soma punar ā viśeha na� | d�%hasva +bāhvor amba dh��va mā ri�o agniś caitat sani�yatha� ||

a: Bhatt. vīrutsu vastra% parijāyaitad (= Ku); c: Bhatt. bāhvo amba (= Ku); d: Bhatt. „ja2., ma. ... saniMyatha“, agniś caitachani�yatha Ku. 16.70.11 nur hier

devīr āpa ūrjo bhāgāya vo 'k�itā +ak�itaya +ā siñcāmi || 70 ||

Page 130: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

130

ab: Bhatt. vok�itāk�itayā (= Ku). 16.71.1 nur hier

akravyādā tanvā jātavedo yā te svargā tapasā sayoni� | tayaudanam abhiśrāmyaita% tayā no agne mahi śarma yacha ||

b: Bhatt. „u. jā“ (= Ku). 16.71.2 nur hier

somasyā%śubhir †yatamadhyam† adityā� p��.he sīdata | ye ta odana devayāne loke vidu� pātra% dārumaya% manu�yā� | te�ām edhi pātramātra� svarga� p�thivī% vidma tava pātram ||

a: Bhatt. „u. ... syātsubhi“ (= Ku); Bhatt. yata madhyam, yatamadhvam Ku, yatam *ādhvam?; f: ta(+va) Ku. 16.71.3 nur hier

etās tvaudanopa yantv āpo gh�taścuta� payasā vardhayantī� | stabhnāsi sva� p�thivīm uta dyām utāntarik�a% svadhayā pūrayāsi ||

b: Bhatt. „u. ghXtaścyutaW“, gh�taścuta� Ku. 16.71.4 nur hier

yāvantas ta�,ulās ta �tasya vi�.hās tāvanto yajñās ta �tasya dohā� | tāvatī svadhā gh�tap��.ho me astu- -ūrja% duhā% madhup�ca% vyoman ||

a: Bhatt. ta�,ulās tarttasya mit „ja2. ... s tartyasya“, „ma. s tarttyasya“ und mit „< stha �tasya?“, ta�,u(+lā)s tarttasya Ku; b: Bhatt. yajñās tarttasya mit „ja2. ... yajñās tartyasya“, „ma. s tarttyasya“ und mit „< stha �tasya?“, yajñās tartya(+va)sya Ku. 16.71.5 ac = 6.22.9ac • b nur hier • c = 5.40.1b • d = 11.5.4d

yam odana% pacāmi śraddadhāna� pātrīpūra% gh�tap��.ha% ju�ā�a� | sa me mā +k�e�.a sadam +aśyamāno yamasya loke parame vyoman ||

b: Bhatt. pātrīpūra% (= Ku); c: Bhatt. se memā% k�e�.ha sadami�yamā�o mit „ja3. ... me mā� jveMVha“, sa me mā% k�e�.ha sadam asyamāno Ku; d: paramo Ku.

Page 131: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

131

16.71.6 nur hier

odana� pātre�a saha dak�i�ayā brāhma�ebhyo datto am�tatve dadhāti | sūryasya dhrājīr anu raśmīn āgan divas p��.hāni śakuna iva +rohan ||

c: raśmīn āgan nach Griffiths, Bhatt. raśmī na āgan (= Ku) mit „ja3. ... rasmīna“; d: Bhatt. roha% (= Ku). 16.71.7 nur hier

sa% prā�ena prā�abh�ta% s�jāmi sa% vīrye�a payasāśi�ā ca | āstāva% gacha suk�tām yatra loka% te tvā prāśnantu dak�i�ato ni�adya ||

a: Bhatt. prāmabh�ta%, prā�abh�ta% Ku; c: Bhatt. loka% (= Ku). 16.71.8 nur hier

agni�.omena saratha% hi yāhy *athokthyam atirātra% ca gacha | dvirātramātras tryaha% vy aśnuhy athā roha catūrātra% ratham iva ||

b: Bhatt. athoktam (= Ku). 16.71.9 nur hier

catūrātre�a kalpamāno hi yāhy atha saptarātra% daśarātra% ca gacha | dvādaśāha% paribhūya viśvata ekavi%śatyā vi m�dho nudasva ||

d: Bhatt. vim�dho. 16.71.10 nur hier

ekavi%śatyā vi m�dho hi yāhy athaikacatvāri%śatopa yāhy ekam | trayastri%śatām�to bhūtvā +trimāsyam *odanānv ā rabhasva || 71 ||

a: Bhatt. vim�dho; b: Bhatt. „u. ... jāhy“ (= Ku); d: Bhatt. „ja2., ma. trimā�syam odanā“ und „trimā�sa modanāndā“, trimā%syam odanāndā Ku. 16.72.1 nur hier

idāvatsara% ca parivatsara% ca bradhnasya vi�.api parame vyoman | nākena nākam abhi sa% +bhavaudana ||

Page 132: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

132

a: Bhatt. idā vatsara% ca pari vatsara% ca mit „ma. ... vatsarañ ca parivatsarañ ca“ (= Ku); bra{dma}sya Ku; c: Bhatt. „u. ... vabhaudana“ (= Ku). 16.72.2 acd nur hier • b ~ Ś 6.68.1c

sādhyā nayantu mukhato mamaitam ādityā rudrā vasava� sacetasa� | viśve devā �tubhi� sa%vidānā ima% rak�antu sadam apramādam ||

c: samvidānā Ku; d: apr{ā}amāda% Ku.

6.68.1c: ādityā rudrā vásava undantu sácetasa�. 16.72.3 a = 16.72.1a • bcd nur hier

idāvatsara% ca parivatsara% ca sa%vatsaram ahorātrā�i māsa� | sūryasyāgneś candramaso 'nubhūti% vātasyābhūtim anv ā bhavaudana ||

a: Bhatt. idā vatsara% ca pari vatsara% ca, vatsarañ ca parivatsarañ ca Ku; b: Bhatt. „u. samvatsara“ (= Ku); c: Bhatt. 'nubhūta%, nubhūti% Ku; d: Bhatt. +bhavaudana mit „m anv ā vabhaudana“, bhavaudana Ku. 16.72.4 nur hier

yam ī,ate pitaro ya% ca devā� purohita% tapasā brahma�ā ca | svadhām ūrja% ak�itim ā juhomi vāte deve pavamāne b�haspatau ||

a: Bhatt. „ja2., ma. ... yañ ca“ und „ja3. ... yañ ca“, ya% ca Ku; c: svadhā{na}m ū- Ku. 16.72.5 nur hier

caturdhety odana� kalpamāna ūrjā devān svadhā pit�0n | śarīra% manu�yān āśita%bhavo brāhma�ān so 'smākam astu parame vyoman ||

16.72.6 nur hier

aya% panthā odana devayāno anāruddho m�tyunā tena yāhi | adabdha� svato nihita� suk�dbhir brahma�ā śi�.a� praśi�ā yamasya °°° ||

c: Bhatt. „ja2. adabdha“ und „ja3. adabdha“ (= Ku); Bhatt. suk�tibhir (= Ku) mit „ja2. ... sukXdbhi“; d: sa� || Ku. 16.72.7 nur hier

yatra te g�hā odana tat parehi

Page 133: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

133

yatrāpā% tad u +gachantv āpa� | yatra yonim odana% brāhma�ā vidu� so asmākam astu parame vyoman ||

a: Bhatt. „u. ... grīhā“ (= Ku); b: Bhatt. „u. ... gacha�tv“ (= Ku); c: yoni{•}m Ku. 16.72.8 nur hier

huta% te vāci hutam astu cak�u�i huta% vijñāne hutam astu te bale | śrotre prā�e te huta% prajām�tatve te huta% kāme ca hutam astu te ||

a: Bhatt. „u. hutan te“ (= Ku). 16.72.9 nur hier

yady āgneyo yadi vāsy aindro yadi māruto yadi vaiśvadeva� | yas te agnir n�ma�ā nāma h�dyas tasminn e�a suhuto astv odana� so asmākam astu parame vyoman ||

b: mā{e}�to Ku; c: (+nā)ma Ku. 16.72.10 nur hier

ya āviveśa n�ma�ā +manu�yān agnīnām agni� prathamo vayodhā� | tasminn e�a� °°° || 72 ||

a: Bhatt. +manu�yā; mit „u. ... manuMyā“ (= Ku). 16.73.1 nur hier

yā te tanūr apacakrāma m�tyor devānā% sakhyam abhi jīvalokam | apsucarā gahvare�.hā mahitvā tasyām e�a suhuto astv odana� so asmākam astu parame vyoman ||

a: Bhatt. „u. ... tanur“ (= Ku). 16.73.2 nur hier

ahe,amānābhy ehi no g�ha% sa%kāśa% bhadre sumanā aghorā | prati tvā var�av�ddham etu ||

b: Bhatt. sa2kāśa% ... aghorā (ohne |) mit „ja2., ma. sa�kāśa�“ (= Ku); aghorā� | Ku.

Page 134: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

134

16.73.3 nur hier

e�ā na� svadhā navagaj janitry am�te�v am�tāhutābhūt | +tā% no gopāya sadam apramādam āsmākam aitor anu rak�a jāg�hi ||

b: am�tāhūtābhūt Ku; c: Bhatt. tān no (= Ku); d: Bhatt. jāg�hi. 16.73.4 abcdf nur hier • e = 2.60.4a = Ś 6.123.1a

ye no nidhim +abhidāsanty eta% pravāha% pro,ha% yamarājye | rājā te�ā% varu�a indriyā�y abhi ti�.�atu harasā daivyena | eta% sadhasthā� pari vo dadāmy anukhyātā yajñapatir yad āyat ||

a: Bhatt. abhidāsatny+ eta% mit „ja2. ... abhidāsa�tvy eta�“, „ja3. ... abhidāsatny eta�“ und „ma. ... abhidāsa�tv eta�“, abhidāsantv eta% Ku; e: Bhatt. sadasthā�, sadhasthā� Ku; f: {natāja}yad āyat Ku. 16.73.5 nur hier

ya ākhidanti vikhidanti datta% vi g�h�ate dak�i�ā nīyamānā� | tān indro devo maghavāñ chacīpatir agnimedī pradahann etu śakra� | b�haspatir varu�a� soma indro mamaiva datta% kevala% k��vantu || 73 ||

16.74.1 acd = Ś 9.8.1acd • b ~ Ś 9.8.1b • d = 16.74.5d = 7d = 8d = 9d = 16.75.2d

śīr�akti% śīr�āmaya% kar�aśūla% t�tīyakam | sarva% śīr�a�ya% te roga% bahir nir mantrayāmahe ||

d: Bhatt. „ja2. bahir nimantra“, „ja3. barhir nimantra“ und „ma. bahi nirmantra“, bahir nir mantrayāmahe Ku.

śīr�aktí% śīr�āmayá% kar�aśūlá% vilohitám | sárva% śīr�a�yà% te róga% bahír nír mantrayāmahe || 16.74.2 a = Ś 9.8.2a • b = 1.90.4b

kar�ābhyā% te *ka2kū�ebhya� śuktivalga% vilohitam | °°° ||

a: Bhatt. ka2kuśebhya� (= Ku) mit „ja2. ... ka�kuśebhyaW“; b: Bhatt. śuktivalga%.

kár�ābhyā% te ká2kū�ebhya� kar�aśūlá% visálpakam | sárva% °°° ||

Page 135: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

135

16.74.3 = Ś 9.8.4

ya� k��oti *pramotam andha% k��oti pūru�am | °°° ||

a: Bhatt. pramodam (= Ku).

yá� k��óti pramótam andhá% k��óti pū ru�am | sárva% °°° || 16.74.4 a = Ś 9.8.3a • b ~ Ś 9.8.3b

yasya heto� pracyavate yak�mo nāsata āsyata� | °°° ||

b: Bhatt. yak�mo+, yak�mo Ku.

yásya hetó� pracyávate yák�ma� kar�ató āsyatá� | sárva% °°° || 16.74.5 a = 1.90.4a • b ~ Ś 9.8.5b • cd = 16.74.1cd = Ś 9.8.5cd • d = 16.74.1d = 7d = 8d = 9d = 16.75.2d

śīr�arogam a2garoga% viśvā2gīna% visalpakam | sarva% śīr�a�ya% te roga% bahir nir mantrayāmahe ||

a2gabhedám a2gajvarám viśvā2gyà% visálpakam | sárva% śīr�anyà% te róga% bahír nír mantrayāmahe || 16.74.6 ab = Ś 9.8.6ab • c ~ Ś 5.22.13c ~ Ś 9.8.6c • d = 19.7.13d ~ Ś 9.8.6cd

yasya bhīma� pratīkāśa udvepayati pūru�am | takmāna% śīta% rūra% ca ta% te nir mantrayāmahe ||

yásya bhīmá� pratīkāśá udvepáyati pū ru�am | takmā na% viśváśārada% bahír nír mantrayāmahe || 5.22.13c: takmā na% śītá% rūrá% ... 16.74.7 ab = Ś 9.8.7ab • cd ~ Ś 9.8.7cd • d = 16.74.1d = 5d = 8d = 9d = 16.75.2d

ya +ūrū anusarpaty atho eti +gavīnike | balāsam antar a2gebhyo bahir nir mantrayāmahe ||

a: Bhatt. *ūrū mit „ja2., ma. ... urū“ und „ja3. ... urū“ (= Ku); b: Bhatt. atho eti gavīnike+ mit „u. ... gavīlike“ (= Ku); cd: Bhatt. „u. ... aegebhyaW ||“ (= Ku); d: Bhatt. [ta% te nirmantrayāmahe].

Page 136: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

136

yá ūrū anusárpaty átho éti gavī nike | yák�ma% te antár á2gebhyo bahír °°° || 16.74.8 abc = Ś 9.8.8abc • d = 16.74.1d = 5d = 7d = 9d = 16.75.2d

+yadi *kāmād apakāmād dh�dayāj jāyate pari | h�do balāsam a2gebhyo bahir nir mantrayāmahe ||

ab: Bhatt. yadīkāmātava kāmād dh�dayājjāyate* mit „ja3. ... kāmā� hXdayājāyate“ und „ja2., ma. ... kāmāhXdayājāyate“, yadī kāmāt avakāmā h�dayāj jāyate Ku.

yádi kā mād apakāmā d dh�#dayāj jā yate pári | h�dó balā sam á2gebhyo bahír °°° || 16.74.9 abd = Ś 9.8.9acd • c = Ś 9.8.7c • d = 16.74.1d = 5d = 7d = 8d = 16.75.2d

harimā�a% te a2gebhyo yak�modhām antar ātmana� | yak�ma% te sarvam a2gebhyo bahir nir mantrayāmahe ||

harimā �a% te á2gebhyo ’pvā m antaródárāt | yak�modhā m antár ātmáno bahír nír mantrayāmahe || 16.74.10 = Ś 9.8.10 • d = 16.75.1d = 9d = 10d = Ś 9.8.10d = Ś 9.8.12d = Ś 9.8.19d = Ś 9.8.20d

āso balāso bhavatu mūtra% bhavatv āmayat | yak�mā�ā% sarve�ā% vi�a% nir avocam aha% tvat || 74 ||

ā so balā so bhávatu mū tra% bhavatv āmáyat | yák�mā�ā% sárve�ā% vi�á% nír avocam ahá% tvát || 16.75.1 ab = Ś 9.8.11ab • cd ~ Ś 9.8.11cd • d =16.74.10d = 16.75.9d = 10d = Ś 9.8.10d = Ś 9.8.12d = Ś 9.8.19d = Ś 9.8.20d

bahir bila% nir dravatu kāhābāha% *tavodarāt | yak�mā�ā% sarve�ā% vi�a% nir avocam aha% tvat ||

b: Bhatt. kahāvāha% tapodarāta mit „ja3. ... kāhābāhan“, kāhābāha% tapodarāt Ku.

bahír bíla% nír dravatu kā hābāha% távodárāt | yák�mā�ā% °°° || 16.75.2 a ~ Ś 9.8.12a • b = Ś 9.8.12b • cd = 16.74.9bd = Ś 9.8.9cd • d = 16.74.1d = 5d = 7d = 9d

udarāt te pari klomno nābhyā h�dayād adhi | yak�modhām antar ātmano

Page 137: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

137

bahir nir mantrayāmahe || udárāt te klomnó nā bhyā h�#dayād ádhi | yák�mā�ā% sárve�ā% vi�á% nír avocam ahá% tvát || 16.75.3 abc = Ś 9.8.13abc • d = 16.75.8d ~ Ś 9.8.13d

yā� sīmāna% virujanti mūrdhāna% praty ar�a�ī� | ahi%santīr anāmayā nir +dravanti bahir bilam ||

d: Bhatt. „ja2., ma. nirdravantī“ und „ja3. nirdravantī“ (= Ku).

yā � sīmā na% virujánti mūrdhā na% práty ar�anī � | áhi%santīr anāmayā nír dravantu bahír bílam || 16.75.4 = Ś 9.8.14

yā h�dayam *upa��anty anutanvanti kīkasā� | °°° ||

a: Bhatt. upasarpanty (= Ku).

yā h�#dayam upar�ánty anutanvánti kī kasā� | áhi%°°° || 16.75.5 = Ś 9.8.15

yā� pārśve upa��anty anunik�anti p��.ī� | °°° ||

a: Bhatt. upar�anty mit „ja2., ma. ... uparMa�ty“ (= Ku) und „ja3. ... uparMety“.

yā � pārśvé upar�ánty anuník�anti p��.ī � | áhi%°°° || 16.75.6 a = Ś 9.8.16a • b ~ Ś 9.8.16b

yās tiraścīr upa��anty ar�a�īr vak�a�ābhya� | °°° ||

a: Bhatt. upar�anty mit „ja2. ... uparMa�ty“ (= Ku).

yā s tiráścī� upar�ánty ar�a�ī r vak�á�āsu te | áhi%°°° || 16.75.7 a = Ś 9.8.17a • b ~ Ś 9.8.17b

yā gudā anusarpanty āntrā�i yopayanti ca | °°° ||

Page 138: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

138

yā gúdā anusárpanty āntrā �i moháyanti ca | áhi%°°° || 16.75.8 ad ~ Ś 9.8.18ad • bc = Ś 9.8.18bc • d = 16.75.3d

yā +majjño anusarpanti parū%�i virujanti ca | ahi%santīr anāmayā nir +dravanti bahir bilam ||

a: Bhatt. „u. ... majño“ (= Ku); d: Bhatt. „u. nirdravantī“ (= Ku).

yā majjñó nirdháyanti párū%�i virujánti ca | áhi%santīr anāmayā nír dravantu bahír bílam || 16.75.9 acd = Ś 9.8.19acd • b ~ Ś 9.8.19b • d =16.74.10d = 16.75.1d = 10d = Ś 9.8.10d = Ś 9.8.12d = Ś 9.8.19d = Ś 9.8.20d

ye a2gāni *madayanti yak�māso ropa�āsa� | yak�mā�ā% sarve�ā% vi�a% nir avocam aha% tvat ||

a: Bhatt. +madayanti mit „ja2., ma. ... vijayanti“ und „ja3. ... vijayanti“, vijayantī Ku; b: Bhatt. ropa�āsa� mit „ma. ... ropa�āsaW(←ha)“, ropa�āsa{ha}� Ku.

yé á2gāni madáyanti yák�māso ropa�ā s táva | yák�mā�ā% sárve�ā% vi�á% nír avocam ahá% tvát || 16.75.10 = Ś 9.8.20 • d = 16.74.10d = 16.75.1d = 9d = Ś 9.8.10d = Ś 9.8.12d = Ś 9.8.19d = Ś 9.8.20d

+visalpasya vidradhasya vātīkārasya vālaje� | yak�mā�ā% sarve�ā% vi�a% nir avocam aha% tvat ||

a: Bhatt. „ja2., ma. visalpakasya“ (= Ku) und „ja3. vīMalpakasya“.

*visalpásya vidradhásya vātīkārásya vālajé� | yák�mā�ā% sárve�ā% vi�á% nír avocam ahá% tvát || 16.75.11 ab ~ Ś 9.8.21a • c = Ś 9.8.21b • d ~ Ś 9.8.21c • e nur hier • f = Ś 9.8.21d

pādābhyā% te kulphābhyā% ja2gābhyā% jānubhyā% ūrubhyā% śro�ibhyā% pari bha%sasa� | anūkyād ar�a�īr u��ihābhyo grīvābhya� skandhebhyaś śīr��o rogam anīnaśam ||

pā dābhyā% te jā nubhyā% śró�ibhyā% pári bhá%sasa� | ánūkād ar�a�ī r u��íhābhya� śīr��ó rógam anīnaśam ||

Page 139: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

139

16.75.12 ab = Ś 9.8.22ab • cd ~ Ś 9.8.22cd

sa% te śīr��a� kapālāni h�dayasya ca yo *vidhu� | udyan sūrya ādityo '2garogam anīnaśat || 75 || a 12 ||

b: Bhatt. vidu� (= Ku).

sá% te śīr��á� kapā lāni hP dayasya ca yó vidhú� | udyánn āditya raśmíbhi� śīr��ó rógam anīnaśo ’2gabhedám aśīśama� || 16.76.1 = Ś 9.2.1

sapatnahanam ��abha% gh�tena kāma% śik�āmi havi�ājyena | nīcai� sapatnān mama pādaya tvam abhi�.uto mahatā vīrye�a ||

sapatnahánam ��abhá% gh�téna kā ma% śik�āmi haví�ā jyena | nīcái� sapátnān máma pādaya tvám abhí�.uto mahatā vīryè�a || 16.76.2 ac = Ś 9.2.2ac • bd ~ Ś 9.2.2bd

yan me manaso na priya% na cak�u�o yan me h�daya% nābhinandati | tad du�vapnya% prati muñcāmi sapatne kāma% tu�.uvān ud aha% bhideyam ||

c: Bhatt. du�svapnya% mit „ja3. ... duWMvapnya�“, du�vapnya% Ku.

yán me mánaso ná priyá% ná cák�u�o yán me bábhasti nā bhinándati | tád du�vápnya% práti muñcāmi sapátne kā ma% stutvód ahá% bhideyam || 16.76.3 = Ś 9.2.3

du�vapnya% kāma durita% ca kāma- +-aprajastām *asvagatām avartim | ugra īśāna� prati muñca tasmin yo asmabhyam +a%hūra�ā +cikitsāt ||

a: Bhatt. du�svapnya% mit „ja3. duWMvapnya�“ (= Ku); b: Bhatt. -aprayastām asvak�tām (= Ku); d: Bhatt. a%hura�ā+ mit „u. ... ahura�ā cikichāt“ (= Ku).

du�vápnya% kāma duritá% ca kamāprajástām asvagátām ávartim | ugrá ī śāna� práti muñca tásmin yó asmábhyam a%hūra�ā cíkitsāt || 16.76.4 abc = Ś 9.2.5abc • d ~ Ś 9.2.5d

sā te kāma duhitā dhenur ucyate yām āhur vāca% kavayo virājam | tayā sapatnān pari v�2dhi ye mama pary enān prā�a� prajā� paśavo jīvana% v��aktu ||

Page 140: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

140

sā te kāma duhitā dhenúr ucyate yā m āhúr vā ca% kaváyo virā jam | táyā sapátnān pári v�2dhi yé máma páry enān prā�á� paśávo jī vana% v��aktu || 16.76.5 = Ś 9.2.6

kāmasyendrasya varu�asya rājño vi��or balena savitu� savena | agner hotre�a pra �ude +sapatnā% chambīva nāvam udake�u dhīra� ||

cd: Bhatt. sapatnā%+ mit „u. ... sapatnāchambīva“ (= Ku).

kā masyéndrasya váru�asya rā jño ví��or bálena savitú� savéna | agnér hotré�a prá �ude sapátnā% chambī va nā vam udaké�u dhī ra� || 16.76.6 = Ś 9.2.7

adhyak�o vājī mama kāma ugra� k��otu mahyam asapatnam eva | viśve devā mama nātha% bhavantu sarve devā havam ā yantu ma imam ||

ádhyak�o vājī máma kā ma ugrá� k��ótu máhyam asapatnám evá | víśve devā máma nāthá% bhavantu sárve devā hávam ā yantu ma imám || 16.76.7 a = Ś 9.2.8a • bc ~ Ś 9.2.8bc

idam ājya% gh�tavaj ju�ā�ā� kāmajye�.hā iha mādayantām | k��vantu mahyam asapatnam eva ||

idám ā jya% gh�távaj ju�ā�ā � kā majye�.hā ihá mādayadhvam | k��vánto máhyam asapatnám evá || 16.76.8 abd ~ Ś 9.2.9abd • c = Ś 9.2.9c

indrāgnī kāma saratha% hi bhūta nīcai� sapatnān mama pādayātha | te�ā% pannānām adhamā tamā%sy agne *vāstūny *anunirdahā tvam ||

d: Bhatt. vastūni nirdahā (= Ku) mit „ja3. ... vāstūni nirhirdahā“.

indrāgnī kāma sarátha% hí bhūtvā nīcái� sapátnān máma pādayātha� | té�ā% pannā nām adhamā támā%sy ágne vā stūny anunírdaha tvám || 16.76.9 ab = Ś 9.2.10ab • cd ~ Ś 9.2.10cd

jahi tva% kāma mama ye +sapatnā andhā *tamā%sy ava +pādayainān | anindriyā arasā� santu sarve yathā na jīvāt katamac canai�ām ||

ab: Bhatt. sapatnāndhā tamāsyava pādayainā% (= Ku).

Page 141: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

141

jahí tvám kāma máma yé sapátnā andhā támā%sy áva pādayainān | nírindriyā arasā � santu sárve mā té jīvi�u� katamác canā ha� || 16.76.10 = Ś 9.2.11 c = 5.4.1c = Ś 5.3.1c

avadhīt kāmo mama ye sapatnā uru% lokam +akaran mahyam edhatum | mahya% namantā% pradiśaś catasro mahya% �a, *urvīr gh�tam ā vahantu || 76 ||

b: Bhatt. akara% (= Ku); d: Bhatt. urvī gh�tam (= Ku) mit „ja3. ... uvī“.

ávadhīt kā mo máma yé sapátnā urú% lokám akaran máhyam edhatúm | máhya% namantā% pradíśaś cátasro máhya% �á, urvī r gh�tám ā vahantu || 16.77.1 abc = Ś 9.2.16abc • d ~ Ś 9.2.16d

yat te kāma śarma trivarūtham *udbhu brahma varma vitatam anativyādhya% k�tam | tena sapatnān pari v�2dhi ye mama pary enān prā�a� prajā� paśavo jīvana% v��aktu ||

ab: Bhatt. udbhir brahma (= Ku).

yát te kāma śárma trivárūtham udbhú bráhma várma vítatam anativyādhyà% k�tám | téna sapátnān pári v�2dhi yé máma páry enān prā�á� paśávo jī vana% v��aktu || 16.77.2 abd = P 3.3.7abd • a ~ Ś 3.6.7a = Ś 9.2.12a • bd = Ś 9.2.12bd • c = Ś 9.2.12c ~ P 3.3.7c ~ Ś 3.6.7c

adharāñca� pra plavantā% chinnā naur iva bandhanāt | na sāyakapra�uttānā% punar asti nivartanam ||

d: Bhatt. nivarttanam (= Ku).

té ’dharā ñca� prá plavantā% chinnā náur iva bándhanāt | ná sā yakapra�uttānā% púnar asti nivártanam || 3.6.7: té ’dharā ñca� prá plavantā% chinnā náur iva bándhanāt | ná vaibādhápra�uttānā% púnar asti nivártanam || 16.77.3 a = Ś 9.2.13a • b ~ Ś 9.2.13b • cd nur hier

agnir yava indro yava� somo yava� | yavayāvāno *devā yāvayantv amum āmu�yāya�am amu�yā� putra% jīvalokān m�taloka% gatāsum ||

b: Bhatt. deva (= Ku); d: jīvalo(+kā)n Ku.

agnír yáva índro yáva� sómo yáva� | yavayā vāno devā yāvayantv enam || 16.77.4 abd ~ Ś 9.2.14abd • c = Ś 9.2.14c

asarvavīraś carati pra�utto

Page 142: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

142

mitrā�ā% dve�ya� *parivargya� svānām | uta p�thivyām ava syanti vidyuta ugro deva� *va� pra +m��at sapatnān ||

b: Bhatt. pariviśya� (= Ku); d: Bhatt. deva� pra m��an (= Ku) mit „ja2. ... mX�a�t“.

ásarvavīraś caratu prá�utto dvé�yo mitrā nā% parivargyà1� svā nām | utá p�thivyā m áva syanti vidyúta ugró vo devá� prá m��at sapátnān || 16.77.5 ab = Ś 9.2.15ab • cd ~ Ś 9.2.15cd

cyutā ceya% b�haty acyutā ca vidyud bibharti *stanayitnū%ś ca sarvān | te�ām ādityo dravi�ena tejasā- -udyan sapatnān nudatā% me sahasvān ||

b: Bhatt. bhavantī stanayitnuś ca mit „u. stana itnuś ca“ (= Ku).

cyutā ceyá% b�haty ácyutā ca vidyúd bibharti stanayitnū %ś ca sárvān | udyánn ādityó drávi�ena téjasā nīcái� sapátnān nudatā% me sáhasvān || 16.77.6 abc = Ś 9.2.18abc • d ~ Ś 9.2.18d

yathā devā asurān +prā�udanta yathendro dasyūn adhama% tamo +babādhe | tathā tva% kāma mama ye +sapatnās tān asmāl lokāt pra �udasva sarvān ||

a: Bhatt. prā�adanta mit „u. ... prā�adanya“, prā�adanda Ku; b: Bhatt. tamopavādhe (= Ku: tamo pabādhe); c: Bhatt. sapatnā%s (= Ku).

yáthā devā ásurān prā �udanta yáthéndro dásyūn adhamá% támo babādhé | táthā tvá% kāma máma yé sapátnās tā n asmā l lokā t prá �udasva dūrám || 16.77.7 acd = Ś 9.2.17acd • b ~ Ś 9.2.17b

yena devā asurān +prā�udanta yenendro dasyūn adhama% tamo +babādhe | tena tva% kāma mama ye sapatnās tān asmāl lokāt pra �udasva dūram ||

a: Bhatt. „ja2., ma. ... prā�adantu“ (= Ku) und „ja3. ... pā�adantu“; b: Bhatt. tamopavādhe (= Ku: tamo pabādhe).

yéna devā ásurān prā �udanta yénéndro dásyūn adhamá% támo ninā ya | téna tvá% kāma máma yé sapátnās tā n asmā l lokā t prá �udasva dūrám || 16.77.8 ab ~ Ś 9.2.19ab • cd = Ś 9.2.19cd

kāmo jajñe prathamo nānyat purā naina% devā āpu� pitaro nota martyā� | tatas tvam asi +jyāyān viśvahā mahā%s tasmai te kāma nama it k��omi ||

c: Bhatt. jyāyā% mit „u. ... hyāyā�“ (= Ku).

Page 143: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

143

kā mo jajñe prathamó náina% devā āpu� pitáro ná mártyā� | tátas tvám asi jyā yān viśváhā mahā %s tásmai te kāma náma ít k�nomi || 16.77.9 a ~ Ś 9.2.24a • b = Ś 9.2.24b

na vai vātaś cana kāmam āpa nāgni� sūryo nota candramā� | °°° ||

ná vái vā taś caná kā mam āpnoti nā gní� sū ryo nótá candrámā� | tátas tvám asi jyā yān viśváhā mahā %s tásmai te kāma náma ít k��omi || 16.77.10 nur hier

na vā āpaś cana kāmam āpur nāhorātrā�i vihitāni yanti | °°° || 77 ||

16.78.1 ab nur hier

na vai pu�yajanāś cana kāmam āpur na gandharvāpsaraso na sarpā� | °°° ||

b: Bhatt. „u. ... nu sarpāW“, nu sra{�a}rpā� Ku. 16.78.2 a =5.8.1a =5.27.3a = Ś 4.6.2a = Ś 9.2.20a • b = Ś 9.2.20b

yāvatī dyāvāp�thivī varim�ā yāvad āpa� +si�yadur yāvad agni� | °°° ||

b: Bhatt. śi�yadur mit „ja2. ... śiMya(tu→)dur yā“ und „ja3. ... śiMyatur yā“, śi{�ya}syadur yā° Ku.

yā vatī dyā vāp�thivī varim�ā yā vad ā pa� si�yadúr yā vad agní� | tátas tvám °°° || 16.78.3 ab = Ś 9.2.21ab

yāvatīr diśa� pradiśo vi�ūcīr yāvatīr āśā abhicak�a�ā diva� | °°° ||

yā vatīr díśa� pradíśo ví�ūcīr yā vatīr ā śā abhicák�a�ā divá� | tátas °°° || 16.78.4 a = Ś 9.2.22a • b ~ Ś 9.2.22b

yāvatīr bh�2gā +jatva� +kurūravo yāvatīr vaghā +v�k�asarpya� | °°° ||

a: Bhatt. „ja2. ... yatvaW kururavo“ (= Ku), „ja3. ... mahaW kururavo“ und „ma. ... yatvaW krūravo“; b: Bhatt. „u. ... vXkMasarpiyaW“ (= Ku).

Page 144: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

144

yā vatīr bh�22gā jatvà� kurū ravo yā vatīr vághā v�k�asarpyò babhūvú� | tátas °°° || 16.78.5 ad = Ś 9.2.25ad • bc ~ Ś 9.2.25bc

yās te śivās tanva� kāma bhadrā yābhi� satya% bhavati yad v��īte | tābhi� *.vam asmān upasa%viśasva- -anyatra pāpīr apa veśayā dhiya� || 78 ||

c: Bhatt. tābhi� .am (= Ku) mit „ja. tābhīM Va“.

yā s te śivā s tanvà� kāma bhadrā yā bhi� satyá% bhávati yád v��i�é | tā bhi� .vám asmā m̐ abhisá%viśasvānyátra pāpī r ápa veśayā dhíya� || 16.79.1 = Ś 8.6.1

yau te mātonmamārja jātāyā� pativedanau | dur�āmā tatra mā g�dhad ali%śa uta vatsapa� ||

yáu te mātónmamā rja jātā yā� pativédanau | dur�ā mā tátra mā g�dhad alí%śa utá vatsápa� || 16.79.2 abd = Ś 8.6.2abd • c ~ Ś 8.6.2c • e nur hier

palālānupalālau śarku% koka% +malimruca% palījakam | āśle�a% vavrivāsasam �k�agrīva% pramīlina% mu�kayor apa hanmasi ||

b: Bhatt. malim�ca% (= Ku).

palālānupalāláu śárku% kóka% malimlucá% palī jakam | āśré�a% vavrívāsasam �#k�agrīva% pramīlínam || 16.79.3 = Ś 8.6.3

mā sa% v�to mopa s�pa ūrū māva s�po 'ntarā | k��omy asyai bhe�aja% baja% dur�āmacātanam |

mā sá% v�to mópa s�pa ūrū mā va s�po ’ntarā | k��ómy asyai bhe�ajá% bajá% dur�āmacā tanam || 16.79.4 ad = Ś 8.6.4ad • bc ~ Ś 8.6.4bc

dur�āmā ca sunāmā ca- -ubhau sa%v�tam *ichata� | arāyam apa hanmasi sunāmā strai�am ichatām ||

Page 145: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

145

b: Bhatt. icchata(�) mit „ja3., ma. ... ichata“ (= Ku) und „ja2. icchata“.

dur�ā mā ca sunā mā cobhā sa%v�#tam ichata� | arā yān ápa hanma� sunā mā strái�am ichatām || 16.79.5 a = Ś 8.6.5a • bcd ~ Ś 8.6.5bcd

ya� k���a� keśy asura stambajā uta tu�,ika� | arāyān asyā bha%saso mu�kayor apa hanmasi ||

yá� k���á� keśy ásura stambajá utá tú�,ika� | arā yān asyā mu�kā bhyā% bhá%sasó ’pa hanmasi || 16.79.6 abd = Ś 8.6.6abd • c ~ Ś 8.6.6c

anujighra% pram�śanta% kravyādam uta reriham | arāya% śvaki�ki�a% baja� pi2go anīnaśat ||

c: Bhatt. arāya% +chvaki�ki�a% mit „ja2., ma. ... tsvakiMki�a“ und „ja3. ... chakiMki�a“, arāya%t svaki[line]�ki�a Ku.

anujighrá% pram�śánta% kravyā dam utá rerihám | arā yā% śvaki�kí�o bajá� pi2gó anīnaśat || 16.79.7 abd ~ Ś 8.6.8abd • c = Ś 8.6.8c

yas tvā suptā% tsarati yaś ca dipsati +jāgratīm | chāyām iva pra +tān +sūrya� parikrāmam anīnaśat ||

a: Bhatt. carati mit „ja2. ... suptā� cha(→ca)rati“, „ja3. ... suptā�ñ carati“ und „ma. ... suptāñ carati“ (= Ku); b: Bhatt. jāgratī� (= Ku) mit „ja3. ... jāgratī“; c: Bhatt. tā% (= Ku) mit „u. ... sūrya“ (= Ku).

yás tvā svapántī% tsárati yás tvā dípsati jā gratīm | chāyā m iva prá tā n sū rya� parikrā mann anīnaśat || 16.79.8 acd ~ Ś 8.6.7acd • b = Ś 8.6.7b

yas tvā suptā% nipadyate bhrātā bhūtvā piteva ca | bajas *ta% sahatām ita� klībarūpa% tirī.inam ||

c: Bhatt. bajas tva% (= Ku).

yás tvā svápne nipádyate bhrā tā bhūtvā pitéva ca | bajás tā n sahatām itá� klībárūpā%s tirī.ína� || 16.79.9 ab ~ Ś 8.6.9ab • cd = Ś 8.6.9cd

ya� k��oty avatokā%

Page 146: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

146

m�tavatsām imā% striyam | tam o�adhe tva% nāśaya- -asyā� kamalam +añjivam ||

d: Bhatt. „ja2., ma. ... añjiman“ (= Ku) und „ja3. ... a�jiman“.

yá� k��óti m�távatsām ávatokām imā % stríyam | tám o�adhe tvá% nāśayāsyā � kamálam añjivám || 16.79.10 = Ś 8.6.10

ye śālā� parin�tyanti sāya% gardabhanādina� +kusūlā ye ca kuk�ilā� +kakubhā� *karumā� *srimā� | tān o�adhe tva% gandhena vi�ūcīnān vi nāśaya || 79 ||

c: Bhatt. „u. kusulā“ (= Ku); d: Bhatt. saramā� sumā� (= Ku) mit „u. kukubhāW“ (= Ku).

yé śā lā� parin�#tyanti sāyá% gardabhanādína� | kusū lā yé ca kuk�ilā � kakubhā � karúmā� srímā� | tā n o�adhe tvá% gandhéna vi�ūcī nān ví nāśaya || 16.80.1 abce = Ś 8.6.11abce • d ~ Ś 8.6.11d

ye kukundhā� +kukūrabhā� *k�ttīr +dūrśāni bibhrati | klībā iva pran�tyanto +gho�ān ye kurvate vane tān ito nāśayāmasi ||

a: Bhatt. „u. ... kukurabhāW“ (= Ku); b: Bhatt. k�tyair duruśāni, k�tyair dū(+�)śāni Ku; d: Bhatt. gho�ā% (= Ku).

yé kukúndhā� kuk>rabhā� k�#ttīr dūrśā ni bíbhrati | klībā iva pran�#tyanto váne yé kurváte ghó�a% tā n itó nāśayāmasi || 16.80.2 ab ~ Ś 8.6.15ab • cdefg = Ś 8.6.15cdefg

ye�ā% paścāt prapade pura� pār��ī puro mukham | khalajā� śakadhūmajā uru�,ā ye ca ma.ma.ā� kumbhamu�kā ayāśava� | tān asyā brahma�aspate pratībodhena nāśaya ||

yé�ām paścā t prápadāni purá� pā r��ī� puró múkhā | khalajā � śakadhūmajā úru�,ā yé ca ma.ma.ā � kumbhámu�kā ayāśáva� | tā n asyā brahma�aspate pratībodhéna nāśaya ||

Page 147: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

147

16.80.3 = Ś 8.6.12

ye sūrya% *na *titik�anta +ātapantam amu% diva� | arāyān bastavāsino +durgandhī%l lohitāsyān makakān nāśayāmasi ||

a: Bhatt. nititik�anti (= Ku); b: Bhatt. „ja2. ātapanta(→nti)m amu�“, „ja3. ātapantim amu�“ (= Ku) und „ma. ātapa�tim amun“; c: Bhatt. vastavāsino; de: Bhatt. durgandhīlohitāsyā% vakakā%, durgandhīlohitāsyā% vakakān Ku.

yé sū rya% ná títik�anta ātápantam amú% divá� | arā yān bastavāsíno durgándhī%l lóhitāsyān mákakān nāśayāmasi || 16.80.4 = Ś 8.6.24

ye sūryāt parisarpanti snu�eva śvaśurād adhi | bajaś ca te�ā% pi2gaś ca h�daye 'dhi ni vidhyatām ||

yé sū ryāt parisárpanti snu�éva śváśurād ádhi | bajáś ca té�ā% pi2gáś ca h�#dayé ’dhi ní vidhyatām || 16.80.5 = Ś 8.6.13

ya ātmānam atimātram +a%sa +ādhāya bibhrati | strī�ā% śro�ipratodina indra rak�ā%si nāśaya ||

b: Bhatt. a%sādāya (= Ku).

yá ātmā nam atimātrám á%sa ādhā ya bíbhrati | strī�ā % śro�ipratodína índra rák�ā%si nāśaya || 16.80.6 abde = Ś 8.6.14abde • c ~ Ś 8.6.14c

ye pūrve vadhvo yanti haste ś�2gā�i bibhrata� | *āpākesthān +prahāsina stambe ye kurvate jyotis tān ito nāśayāmasi ||

c: Bhatt. āpākestā% (= Ku) prahāsima mit „ja2., ma. ... prahāśima“ (= Ku).

yé pū rve badhvò3 yánti háste ś�#2gāni bíbhrata� | āpākesthā � prahāsína stambé yé kurváte jyótis tā n itó nāśayāmasi || 16.80.7 a ~ Ś 8.6.16a • bcde = Ś 8.6.16bcde

+paryastāk�ā� praca2kaśā +astrai�ā� santu pa�,agā� | ava bhe�aja *pādaya ya imā% +sa%viv�tsaty

Page 148: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

148

*apati� +svapati% striyam || a: Bhatt. +paryastāk�ā� praca2kaśā mit „u. paryastākMā“ (= Ku); praca%kaśā Ku; b: Bhatt. strai�ā�; c: Bhatt. pātaya; de: Bhatt. +sa%viv�tsaty apati svapatī% mit „ja2., ma. ... sa�pipXchaty apati svapatī“ und „ja3. ... sa�papXchaty apati svapati“, sa%pig�[line]chaty apati svapatī Ku.

paryastāk�ā ápraca2kaśā astrai�ā � santu pá�,agā� | (a: *paryastāk�ā � *praca2kaś=?) áva bhe�aja pādaya yá imā % sa%vív�tsaty ápati� svapatí% stríyam || 16.80.8 abcef = Ś 8.6.17abcef • d ~ Ś 8.6.17d

uddhar�i�a% munikeśa% jambhayanta% marīm�śam | +upe�antam udumbala% tu�,enam uta śālu,am | +padā pra *vidhya pār��yā sthālī% gaur iva syandanā ||

c: Bhatt. upeśantam (= Ku); d: Bhatt. śālu,ama, śā{•}luPa% Ku; e: Bhatt. „u. yadā“ (= Ku); Bhatt. vudhya (= Ku).

uddhar�í�a% múnikeśa% jambháyanta% marīm�śám | upé�antam udumbála% tu�,élam utá śā lu,am | padā prá vidhya pā r��yā sthālī % gáur iva syandanā || 16.80.9 = Ś 8.6.18

yas te garbha% pratim�śāj jāta% vā mārayāti te | pi2gas tam ugradhanvā k��otu h�dayāvidham ||

yás te gárbha% pratim�śā j jātá% vā māráyāti te | pi2gás tám ugrádhanvā k��ótu h�dayāvídham || 16.80.10 abc = Ś 8.6.19abc • d ~ Ś 8.6.19d

ye *amno jātān mārayanti sūtikā anuśerate | strībhāgān pi2go gandharvān abhram vāta ivājatu || 80 ||

a: Bhatt. amlo (= Ku) mit „ma. yemlo“.

yé amnó jatā n māráyanti sū tikā anuśérate | strī bhāgān pi2gó gandharvā n vā to abhrám ivājatu || 16.81.1 a ~ Ś 8.6.20a • bcd = Ś 8.6.20bcd

pariśi�.a% dhārayata% yad dhita% māva pādi tat | garbha% ta ugrau rak�atā% bhe�ajau nīvibhāryau ||

Page 149: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

149

páris��.a% dhārayatu yád dhitá% mā va pādi tát | gárbha% ta ugráu rak�atām bhe�ajáu nīvibhāryàu || 16.81.2 a = 8.3.3a = Ś 4.9.2a • bc nur hier • d = 16.79.10f = Ś 8.6.10f

paripā�a% puru�ā�ā% rak�asām asi cātanam | arāyān sarvān dur�āmno yātudhānān vi�ūcīnān vi nāśaya ||

16.81.3 = Ś 8.6.21

pavīnasāt ta2galvāc chāyakād uta nagnakāt | prajāyai patye tvā pi2ga� pari pātu kimīdina� ||

pavīnasā t ta2galvā43c chā yakād utá nágnakāt | prajā yai pátye tvā pi2gá� pári pātu kimīdína� || 16.81.4 ad = Ś 8.6.22ad • bc ~ Ś 8.6.22bc

*dvyāsyāc *caturak�āt pañcapādād ana2gule� | v�ndād abhi prasarpata� pari pāhi varīv�tāt ||

a: Bhatt. +dvyāsyāś caturak�ā� mit „ja2. dvāsyāś ca“, „ja3. dvāsyaś ca“ und „ma. dvyasyāś ca“, dyāsyā�ś caturak�ā� Ku; c: Bhatt. v�ndād (= Ku).

dvyā4syāc caturak�ā t páñcapādād ana2guré� | v�#ntād abhí prasárpata� pári pāhi varīv�tā t || 16.81.5 abc = Ś 8.6.23abc • de = 16.79.5cd

ya āma% mā%sam adanti pauru�eya% ca ye +kravir garbhān khādanti keśavā� | arāyān asyā bha%saso mu�kayor apa hanmasi ||

b: Bhatt. krimir (= Ku).

yá āmá% mā msam adanti páuru�eya% ca yé kraví� | gárbhān khā danti keśavā s tā n itó nāśayāmasi || 16.81.6 ad = Ś 8.6.25ad • bc ~ Ś 8.6.25bc

pi2ga rak�a jāyamāna% pumā%sa% mā striya% +kran | ā�,ādo garbha% mā dabhan bādhasveta� kimīdina� ||

b: Bhatt. „u. ... karan“ (= Ku).

Page 150: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

150

pí2ga rák�a jā yamāna% mā púmā%sa% stríya% kran | ā�,ā do gárbhān mā dabhan bā dhasvetá� kimīdína� || 16.81.7 = Ś 8.6.26

aprajāstva% mārtavatsam ād rodam agham āvayam | v�k�ād iva +sraja% k�tvā- -apriye prati muñca tat ||

b: Bhatt. aghav āvayam (= Ku); cd: Bhatt. k�tvā´priye, k�tvāpriye Ku.

aprajā stva% mā rtavatsam ā d ródam aghám āvayám | v�k�ā d iva srájam k�tvā priye práti muñca tát || 16.81.8 acd nur hier • b = 16.80.3d = Ś 8.6.12d

pi2ga jahi yātudhānān durgandhī%l +lohitāsyān | tvayā pra�uttā� kravyādo vi�vañco yantu nirhatā� || 81 || a 13 ||

b: Bhatt. +durgandhī;l lohitāsyā% mit „u. durgandhī“ (= Ku); lohitāsyā% Ku. 16.82.1 a ~ Ś 11.7.1a • bcd = Ś 11.7.1bcd

ucchi�.e nāmarūpā�y ucchi�.e loka āhita� | ucchi�.a indraś cāgniś ca viśvam anta� samāhitam ||

úcchi�.e nā ma rūpá% cócchi�.e loká ā hita� | úcchi�.a índraś cāgníś ca víśvam antá� samā hitam || 16.82.2 = Ś 11.7.2

ucchi�.e dyāvāp�thivī viśva% bhūta% samāhitam | āpa� samudra ucchi�.e candramā vāta āhita� ||

úcchi�.e dyā vāp�thivī víśva% bhūtá% samā hitam | ā pa� samudrá úcchi�.e candrámā vā ta ā hita� || 16.82.3 = Ś 11.7.3

sann ucchi�.e 'sa%ś cobhau m�tyur vāja� prajāpati� | laukyā +ucchi�.a āyattā +vraś ca draś cāpi śrīr mayi ||

c: Bhatt. ucchi�.ā (= Ku); d: Bhatt. v�ś (= Ku).

Page 151: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

151

sánn úcchi�.e ása%ś cobháu m�tyúr vā ja� prajā pati� | laukyā úcchi�.a ā yattā vráś ca dráś cā pi śrī r máyi || 16.82.4 abc = Ś 11.7.4abc • d ~ Ś 11.7.4d

d�,ho d�%ha sthiro nyo brahma viśvas�jo daśa | nābhim iva sarvataś cakram ucchi�.e devatā hitā� ||

a: Bhatt. d�%hasthiro mit „ja3. ... daha�“ und „ma. ... vX�ha“, d�%{gha}ha sthiro Ku; d: Bhatt. hitā (= Ku) mit „ja3. ... hitāW“.

d�,hó d�%ha sthiró nyó bráhma viśvas�#jo dáśa | nā bhim iva sarváta� cakrám úcchi�.e devátā� śritā � || 16.82.5 = Ś 11.7.5

�k sāma yajur ucchi�.a udgītha� prastuta% stutam | hi2kāra ucchi�.e +svara� sāmno *me,iś ca tan mayi ||

c: Bhatt. śvara� (= Ku) mit „ja3. ... śvara“; d: Bhatt. me,hiś (= Ku).

�#k sā ma yájur úcchi�.a udgīthá� prástutam stutám | hi2kārá úcchi�.e svára� sā mno me,íś ca tán máyi || 16.82.6 = Ś 11.7.6

aindrāgna% pāvamāna% mahānāmnīr mahāvratam | ucchi�.e yajñasyā2gāny antar garbha iva mātari ||

d: Bhatt. gabha, garbha Ku.

aindrāgná% pāvamāná% mahā nāmnīr mahāvratám | úcchi�.e yajñásyā 2gāny antár gárbha iva mātári || 16.82.7 = Ś 11.7.7

rājasūya% vājapeyam agni�.omas tad adhvara� | arkāśvamedhā ucchi�.e jīvabarhir madintama� ||

rājasū ya% vājapéyam agni�.omá� tád adhvará� | arkāśvamedhā v úcchi�.e jīvábarhir madíntama� || 16.82.8 = Ś 11.7.8 • d = 16.82.9d

agnyādheyam atho dīk�ā kāmapraś chandasā saha | utsannā yajñā� sattrā�y ucchi�.e 'dhi samāhitā� ||

Page 152: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

152

agnyādhéyam átho dīk�ā kāmapráś chándasā sahá | útsannā yajñā � sattrā �y úcchi�.é ’dhi samā hitā� || 16.82.9 = Ś 11.7.9 • d = 16.82.8d

agnihotra% ca śraddhā ca va�a.kāro vrata% tapa� | dak�i�e�.a% pūrta% ca- -ucchi�.e 'dhi samāhitā� ||

agnihotrá% ca śraddhā ca va�a.kāró vratá% tápa� | dák�i�e�.á% pūrtá% cócchi�.é ’dhi samā hitā� || 16.82.10 a ~ Ś 11.7.10a • bcd = Ś 11.7.10bcd

ekarātras trirātraś ca sadya�krī� prakrīr ukthya� | +ota% nihitam ucchi�.e +yajñasyā�ūni vidyayā || 82 ||

a: Bhatt. ekārātras, ekarātras Ku; cd: Bhatt. „ja2. oda� ... yajñasyā�uni“, „ja3. oda� ... yajñasyā�uni“ (= Ku) und „ma. odan ... yajñasyā�uni“.

ekarātró dvirātrá� sadya�krī � prakrī r ukthyà� | óta% níhitam úcchi�.e yajñásyā�ū ni vidyáyā || 16.83.1 = Ś 11 7.11

catūrātra� pañcarātra� �a,rātraś cobhaya� saha | �o,aśī saptarātraś ca- -+ucchi�.āj jajñire sarve ye yajñā am�te hitā� ||

d: Bhatt. ucchi�.ā jajñire, ucchi�.ā yajñire Ku.

catūrātrá� pañcarātrá� �a,rātráś cobháya� sahá | �o,aśī saptarātráś cócchi�.āj jajñire sárve yé yajñā am�#te hitā � || 16.83.2 a ~ Ś 11.7.12a • bcd = Ś 11.7.12bcd

pratihāro nidhana% viśvajic cābhijic ca ya� | sāhnātirātrā ucchi�.e dvādaśāho 'pi tan mayi ||

pratīhāró nidhána% viśvajíc cābhijíc ca yá� | sāhnātirātrā v úcchi�.e dvādaśāhó ’pi tán máyi || 16.83.3 abc = Ś 11.7.13abc • d ~ Ś 11.7.13d

sūn�tā *sa%nati� k�ema� svadhorjām�ta% *saha� |

Page 153: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

153

ucchi�.e sarve pratyañca� kāmā� kāmena t�pyantu ||

a: Bhatt. sa%nati(�) mit „u. sunXtā sa�nati kMema“ (= Ku) und „ja3. ... kMe�ma?“; b: Bhatt. saha (= Ku).

sūn�#tā sámnati� k�éma� svadhórjā m�#ta% sáha� | úcchi�.e sárve pratyáñca� kā mā� kā mena tat�pu� || 16.83.4 ad ~ Ś 11.7.14ad • bc = Ś 11.7.14bc

nava bhūmī� samudrāś ca- -ucchi�.e 'dhi śritā diva� | ā sūryo bhāty ucchi�.e ahorātre ca tan mayi ||

náva bhū mī� samudrā úcchis.e ádhi śritā díva� | = sū ryo bhāty úcchi�.e ’horātré ápi tán máyi || 16.83.5 = Ś 11.7.15

upahavya% +vi�ūvanta% ye ca yajñā guhā hitā� | bibharti bhartā viśvasya- -ucchi�.o janitu� pitā ||

a: Bhatt. „u. ... viMuvanta�“, vi�uvantā% Ku.

upahávya% vi�ūvánta% yé ca yajñā gúhā hitā � | bíbharti bhartā víśvasyócchi�.o janitú� pitā || 16.83.6 abd = Ś 11.7.16abd • c ~ Ś 11.7.16c

pitā janitur ucchi�.o aso� pautra� pitāmaha� | sa *k�eti viśvasyeśāno v��ā bhūmyām atighnya� ||

c: Bhatt. khyeti, khyeti Ku.

pitā janitúr úcchis.ó ’so� páutra� pitāmahá� | sá k�iyati víśvasyéśāno v�#�ā bhū myām atighnyà� || 16.83.7 a ~ Ś 11.7.17a • bcd = Ś 11.7.17bcd

�ta% satya% tapo dīk�ā śramo dharmaś ca karma ca | bhūta% bhavi�yad ucchi�.e vīrya% lak�mīr bala% bale ||

a: Bhatt. dīk�ā� (= Ku).

�tá% satyá% tápo rās.rá% śrámo dhármaś ca kárma ca | bhūtá% bhavi�yád úcchi�.e vīryà% lak�mī r bála% bále ||

Page 154: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

154

16.83.8 = Ś 11.7.18

sam�ddhir oja ākūti� k�atra% rā�.ra% �a, urvya� | sa%vatsaro 'dhy ucchi�.a i,ā prai�ā grahā havi� ||

sám�ddhir ója ā kūti� k�atrá% rā�.rá% �á, urvyà� | sa%vatsaró ’dhy úcchista í,ā prai�ā gráhā haví� || 16.83.9 ad = Ś 11.7.19ad • bc ~ Ś 11.7.19bc

caturhotāra āpriyaś cāturmāsyāni nivida� | ucchi�.e yajñā hotrāś ca paśubandhās tad i�.aya� ||

cáturhotāra āpríyaś cāturmāsyā ni nīvída� | úcchi�.e yajñā � hótrā� paśubandhā s tád í�.aya� || 16.83.10 abc = Ś 11.7.20abc • d ~ Ś 11.7.20d

ardhamāsāś ca māsāś ca- -ārtavā �tubhi� saha | ucchi�.e gho�i�īr āpa� stanayitnu� +śucir mahī || 83 ||

d: Bhatt. stanayitnuścyutir mit „u. stana itnuścyu“ (= Ku).

ardhamāsā ś ca mā sāś cārtavā �túbhi� sahá | úcchi�.e gho�í�īr ā pa� stanayitnú� śrútir mahī || (d: *śúcir?) 16.84.1 = Ś 11.7.21

śarkarā� sikatā +aśmāna o�adhayo vīrudhas t��ā | abhrā�i vidyuto var�am ucchi�.e sa%śritā śritā ||

a: Bhatt. sikatāśmāna mit „ja2. ... sikatāśmān“, „ja3. ... śikatāsmāna“ und „ma. ... śikatāśmāna“ (= Ku); b: Bhatt. t��ā� (= Ku) mit „ja3. ... vīrudhatX�ā“.

śárkarā� síkatā áśmāna ó�adhayo vīrúdhas t�#�ā | abhrā �i vidyúto var�ám úcchi�.e sá%śritā śritā || 16.84.2 abd ~ Ś 11.7.22abd • c = Ś 11.7.22c

rāddhi� prāptir vyāpti� samāptir maha edhatu� | atyāptir ucchi�.e bhūtir āhitā nihitā hitā ||

rā ddhi� prā pti� sámāptir vyā4ptir máha edhatú� | átyāptir úcchi�.e bhū tiś cā hitā níhitā hitā ||

Page 155: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

155

16.84.3 = Ś 11.7.23

yac ca prā�ati prā�ena yac ca paśyati cak�u�ā | +ucchi�.āj jajñire sarve divi devā diviśrita� ||

c: Bhatt. „u. ucchiMVājñire“, ucchi�.āyajñire Ku.

yác ca prā�áti prā�éna yác ca páśyati cák�u�ā | úcchi�.āj jajñire sárve diví devā diviśríta� || 16.84.4 = Ś 11.7.25

prā�āpānau cak�u� śrotram ak�itiś ca k�itiś ca yā | °°° ||

prā�āpānáu cák�u� śrótram ák�itiś ca k�ítiś ca yā | úcchi�.āj °°° || 16.84.5 = Ś 11.7.27

devā� pitaro manu�yā gandharvāpasaraś ca ye | °°° ||

devā � pitáro manu�yā4 gandharvāpsarásaś ca yé | úcchi�.āj jajñire sárve diví devā diviśríta� || 16.84.6 = Ś 11.7.24

�ca� sāmāni chandā%si purā�a% yaju�ā saha | °°° ||

�#ca� sā māni chándā%si purā�á% yáju�ā sahá | úcchi�.āj jajñire °°° || 16.84.7 nur hier

atharvā2giraso brahma sarpapu�yajanāś ca ye | °°° ||

16.84.8 a ~ Ś 11.7.26a • b = Ś 11.7.26b • cd = 16.84.3cd = Ś 11.7.23cd = Ś 11.7.27cd

ānandās ca pramodāś ca- -abhīmodamudaś ca ye | ucchi�.āj jajñire sarve divi devā diviśrita� || 84 ||

ānandā módā� pramúdo ’bhīmodamúdaś ca yé | úcchi�.āj °°° ||

Page 156: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

156

16.85.1 = Ś 11.8.1

yan manyur jāyām āvahat sa%kalpasya g�hād adhi | ka āsa% janyā� ke varā� ka u jye�.havaro 'bhavat ||

yán manyúr jāyā m ā vahat sa%kalpásya g�hā d ádhi | ká āsa% jányā� ké varā � ká u jye�.havaró ’bhavat || 16.85.2 abc = Ś 11.8.2abc • b = P 3.3.4b = P 3.15.4b = P 6.7.2b = Ś 3.6.3b • d ~ Ś 11.8.2d

tapaś caivāstā% karma ca- -antar mahaty ar�ave | ta āsa% janyās te varā� sa u jye�.havaro 'bhavat ||

tápaś caivā stā% kárma cāntár mahaty àr�avé | tá āsa% jányās té varā bráhma jye�.havaró ’bhavat || 16.85.3 ad = Ś 11.8.3ad • bc ~ Ś 11.8.3bc

daśa sākam ajāyanta devā devebhya� para� | yo vai +tān vidyān nāmathā sa vā adya mahad vadet ||

c: Bhatt. tā% (= Ku).

dáśa sākám ajāyanta devā devébhya� purā | yó vái tā n vidyā t pratyák�a% sá vā adyá mahád vadet || 16.85.4 = Ś 11.8.4

prā�āpā�au cak�u� śrotram ak�itiś ca k�itiś ca yā | vyānodānau vā2 manas te vā ākūtim āvahan ||

prā�āpānáu cák�u� śrótram ák�itiś ca k�ítiś ca yā | vyānodānáu vā 2 mánas té vā ā kūtim ā vahan || 16.85.5 abc = Ś 11.8.5abc • d ~ Ś 11.8.5d

ajātā āsann �tavo 'tho dhātā b�haspati� | indrāgnī aśvinā tarhi +ki% te jye�.ham upāsata ||

d: Bhatt. tante (= Ku) mit „+ki% te+“ yad vā „+ka% te+“.

ájātā āsann �távó ’tho dhātā b�#haspáti� | indrāgnī aśvínā tárhi ká% té jye�.hám úpāsata ||

Page 157: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

157

16.85.6 = Ś 11.8.6 • ab = 16.85.2ab = Ś 11.8.2ab • b = P 3.3.4b = P 3.15.4b = P 6.7.2b = Ś 3.6.3b

tapaś caivāstā% karma ca- -antar mahaty ar�ave | tapo ha jajñe karma�as *tat te jye�.ham upāsata ||

d: Bhatt. *ta% mit „u. ... tan te“ (= Ku).

tápaś caivā stā% kárma cāntár mahaty àr�avé | tápo ha jajñe kárma�as tát té jye�.hám úpāsata || 16.85.7 abc = Ś 11.8.8abc • d ~ Ś 11.8.8d

kuta indra� kuta� somas kuto agnir ajāyata | kutas tva�.ā sam abhavad dhātā sam abhavat kuta� ||

kúta índra� kúta� sóma� kúto agnír ajāyata | kútas tvá�.ā sám abhavat kúto dhātā jāyata || 16.85.8 abc = Ś 11.8.9abc • d ~ Ś 11.8.9d

indrād indra� somāt somo agner agnir ajāyata | tva�.ā ha jajñe tva�.ur dhātā dhātur ajāyata ||

índrād índra� sómāt sómo agnér agnír ajāyata | tvá�.ā ha jajñe tvá�.ur dhātúr dhātā jāyata || 16.85.9 acd = Ś 11.8.10acd • b ~ Ś 11.8.10b

ye ta āsan daśa jātā devā devebhya� para� | putrebhyo loka% +dattvā kasmin te loka āsate ||

a: Bhatt. āsa%, āsan daśa Ku; c: Bhatt. dattvā* mit „kā., u. ... datvā“ (= Ku).

yé tá ā san dáśa jātā devā devébhya� purā | putrébhyo loká% dattvā kásmi%s té loká āsate || 16.85.10 a ~ Ś 11.8.7a • b = Ś 11.8.7b • cd nur hier

yeto bhūmi� pūrvāsīd yām addhātaya id vidu� | ke tasyā% devā āsate kasminn u +sādhiśritā || 85 ||

d: kasminn u +sādhiśritā nach Griffiths, Bhatt. kasmin sādhiśritā+ mit „ja2. kasmi�nu MādhiśritāW“, „ja3. kasminu MādhiśritāW“ und „ma. kasminnu Mādhiśritā“ (= Ku).

yétá ā sīd bhū mi� pū rvā yā m addhātáya íd vidú� | yá� vái t=% vidyā n nāmáthā sá manyeta purā�avít ||

Page 158: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

158

16.86.1 = Ś 11.8.12

kuta� keśān kuta� snāva kuto asthīny ābharat | a2gā parvā�i majjāna% ko mā%sa% kuta ābharat ||

kúta� kéśān kúta� snā va kúto ásthīny ā bharat | á2gā párvā�i majjā na% kó mā%sá% kúta ā bharat || 16.86.2 = Ś 11.8.11

yadā keśān asthi snāva mā%sa% majjānam ābharat | śarīra% k�tvā pādavat *ka% lokam anu prāviśat ||

b: Bhatt. māsa% mit „ma. māsa�“, mā%sa% Ku; d: Bhatt. ta% mit „ja2., ma. ... pādavan ta�“ und „ja3. ... pādadvaya�“, pādavat ta% Ku.

yadā kéśān ásthi snā va mā%sá% majjā nam ā bharat | śárīra% k�tvā pā davat ká% lokám ánu prā viśat || 16.86.3 acd = Ś 11.8.13acd • b ~ Ś 11.8.13b

sa%sico nāma te devā ye sa%bhārai� samabharan | sarva% sa%sicya martya% devā� puru�am āviśan ||

sa%síco nā ma té devā yé sa%bhārā n samábharan | sárva% sa%sícya mártya% devā � púru�am ā viśan || 16.86.4 a ~ Ś 11.8.15a • b = Ś 11.8.15b • cd = Ś 11.8.14cd

śiro *hastāv atho bāhū jihvā% grīvāś ca kīkasā� | p��.īr *barjahye pārśve kas tat sam adadhād ��i� ||

a: Bhatt. hastād atho (= Ku); c: Bhatt. barjahye+ mit „u. ... bahiryaddve (ja2. ryadve)“, barhiryadve Ku.

15ab: śíro hástāv átho múkha% jihvā % grīvā ś ca kī kasā� | 14cd: p��.ī r barjahyé pārśvé kás tát sám adadhād �#�i� || 16.86.5 a = Ś 11.8.14a • b ~ Ś 11.8.14b • cd = Ś 11.8.15cd

ūrū pādāv a�.hīvantau śro�ī hastāv atho mukham | tvacā prāv�tya tat sarva% sa%dhā sam adadhān mahī ||

14ab: ūrū pā dāv a�.hīvántau śíro hástāv átho múkham |

Page 159: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

159

15cd: tvacā prāv�#tya sárva% tát sa%dhā sám adadhān mahī || 16.86.6 = Ś 11.8.16

yat tac charīram *aśayat sa%dhayā sa%hita% mahat | yenedam adya rocate ko asmin var�am ābharat ||

a: Bhatt. +tac charīram apayat mit „ma. ... tat śarīram abha(→dha)yat“, tat sarīram a{bha}payat Ku.

yát tác chárīram áśayat sa%dháyā sá%hita% mahát | yénedám adyá rócate kó asmin vár�am ā bharat || 16.86.7 = Ś 11.8.17

sarve devā +upāśik�an tad *ajānād +vadhū� satī | īśā vaśasya yā jāyā sāsmin var�am ābharat ||

ab: Bhatt. „u. ... upāśikMa� ... vadhuW“ (= Ku); b: Bhatt. ujānād (= Ku).

sárve devā úpāśik�an tád ajānād vadhū � satī | īśā váśasya yā jāyā sā smin vár�am ā bharat || 16.86.8 = Ś 11.8.18

yadā tva�.ā vyat��at pitā tva�.ur ya uttara� | g�ha% k�tvā martya% devā� puru�am āviśan ||

yadā tvá�.ā vyát��at pitā tvá�.ur yá úttara� | g�há% k�tvā mártya% devā � púru�am ā viśan || 16.86.9 = Ś 11.8.19 • d = 16.86.10d

svapno vai tandrīr nir�ti� pāpmāno nāma devatā� | jarā *khālatya% pālitya% śarīram anu prāviśan ||

c: Bhatt. khālitya% (= Ku).

svápno vái tandrī r nír�ti� pāpmā no nā ma devátā� | jarā khā latya% pā litya% śárīram ánu prā viśan || 16.86.10 acd = Ś 11.8.20acd • b ~ Ś 11.8.20b • d = 16.86.9d

steya% du�k�ta% v�jina% satya% yajño yaśo maha� | bala% ca k�atram ojaś ca śarīram anu prāviśan || 86 ||

Page 160: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

160

stéya% du�k�tá% v�jiná% satyá% yajñó yáśo b�hát | bála% ca k�atrám ójaś ca śárīram ánu prā viśan || 16.87.1 = Ś 11.8.21

bhūtiś ca vā +abhūtiś ca rātayo 'rātayaś ca yā� | k�udhaś ca sarvās t���āś ca śarīram anu prāviśan ||

a: Bhatt. vābhūtiś (= Ku).

bhū tiś ca vā ábhūtiś ca rātáyó ’rātayaś ca yā � | k�údhaś ca sárvās t�#��āś ca śárīram ánu prā viśan || 16.87.2 = Ś 11.8.22

nindāś ca vā +anindāś ca yac ca hanteti neti ca | śarīra% śraddhā dak�i�ā- -aśraddhā cānu prāviśan ||

a: Bhatt. vānindāś (= Ku).

nindā ś ca vā ánindāś ca yác ca hántéti néti ca | śárīra% śraddhā dák�i�ā śraddhā cā nu prā viśan || 16.87.3 = Ś 11.8.23

vidyāś ca vā +avidyāś ca yac cānyad upadeśyam | śarīra% brahma prāviśad �ca� sāmātho yaju� ||

a: Bhatt. vāvidyāś (= Ku).

vidyā ś ca vā ávidyāś ca yác cānyád upadeśyàm | śárīra% bráhma prā viśad �#ca� sā mā tho yáju� || 16.87.4 a ~ Ś 11.8.24a • bcd = Ś 11.8.24bcd

ānandā nandā� pramudo 'bhīmodamudaś ca ye | haso nari�.ā n�ttāni śarīram anu prāviśan ||

ānandā módā� pramúdo ’bhīmodamúdaś ca yé | hasó nari�.ā n�ttā ni śárīram ánu prā viśan || 16.87.5 = Ś 11.8.25

ālāpāś ca pralāpāś ca- -abhīlāpalapaś ca ye | śarīra% sarve prāviśann āyuja� prayujo yuja� ||

Page 161: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

161

ālāpā ś ca pralāpā ś cābhīlāpalápaś ca yé | śárīra% sárve prā viśann āyúja� prayújo yúja� || 16.87.6 = Ś 11.8.26 • abc = 16.85.4abc = Ś 11.8.4abc

prā�āpānau cak�u� śrotram ak�itiś ca k�itiś ca yā | vyānodānau vā2 mana� śarīrena ta īyante ||

prā�āpānáu cák�u� śrótram ák�itiś ca k�ítiś ca yā | vyānodānáu vā n mána� śárīre�a tá īyante || 16.87.7 = Ś 11.8.27

āśi�aś ca praśi�aś ca sa%śi�o viśi�aś ca yā� | cittāni sarve sa%kalpā� śarīram anu prāviśan ||

āśí�aś ca praśí�aś ca sa%śí�o viśí�aś ca yā � | cittā ni sárve sa%kalpā � śárīram ánu prā viśan || 16.87.8 nur hier

tvarāś ca vai dh�tayaś ca- -ī,āśī� +sūn�terā | śarīra% sarve prāviśan *nida īr�yā yudho m�dha� ||

b: -ī,āśī� nach Barret, Bhatt. -īrā� śrī� sun�terā (= Ku) mit „ja3. ... sunXterāW“ und „ma. ... -cerā“; cd: Bhatt. prāviśann �ta rīr�yāyudho mit „< ... prāviśann uta ...?“, prāviśann �ta �r�yā yudho Ku. 16.87.9 ab = Ś 11.8.28ab • cd ~ Ś 11.8.28cd

āsneyīś ca vāsteyīś ca tvara�ā� k�pa�āś ca yā� | guhyā� śukriyā yā sthūlās tā +bībhatsur asādayat ||

c: Bhatt. śukriyā (= Ku) mit „ma. ... śukryā“; d: Bhatt. bibhatsur (= Ku) mit „ja3. ... vibhitsu“.

ā sneyīś ca vā steyīś ca tvara�ā � k�pa�ā ś ca yā � | gúhyā� śukrā sthūlā apás tā bībhatsā v asādayan || 16.87.10 = Ś 11.8.29

asthi k�tvā samidha% tad a�.āpo asādayan | reta� k�tvājya% devā� puru�am āviśan || 87 ||

ásthi k�tvā �amídha% tád a�.ā po asādayan | réta� k�tvā jya% devā � púru�am ā viśan ||

Page 162: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

162

16.88.1 = Ś 11.8.30

yā āpo yāś ca devatā yā virā, brahma�ā saha | śarīra% brahma prāviśac charīre 'dhi prajāpati� ||

yā ā po yā ś ca devátā yā virā , bráhma�ā sahá | śárīra% bráhma prā viśac chárīré ’dhi prajā pati� || 16.88.2 = Ś 11.8.31

sūryaś cak�ur vāta� prā�a% puru�asya vi bhejire | athāsyetaram ātmāna% devā� prāyachann agnaye ||

sū ryaś cák�ur vā ta� prā�á% púru�asya ví bhejire | áthāsyétaram ātmā na% devā � prā yachann agnáye || 16.88.3 abc = Ś 11.8.32abc • d nur hier

tasmād vai vidvān puru�am ida% brahmeti manyate | sarvā hy asmin devatā� śarīre 'dhi samāhitā� ||

tásmād vái vidvā n púru�am idá% bráhméti manyate | sárvā hy àsmin devátā gā vo go�.há ivā sate || 16.88.4 nur hier

yadaibhya sthānam a2ge�u pitā lokā; akalpayat | śarīra% sarvā devatā yathā2gam anu prāviśan ||

16.88.5 nur hier

a2gam-a2ga% śarīrasya sarve devā anu prāviśan | pitā hy ebhya� *prāyachat ta% lokam aparājitam ||

c: Bhatt. „u. prāyacha“ (= Ku). 16.88.6 nur hier

ta% loka% aparājita% sarve devā anu prāviśan | prajāpatir yad ābharac charīra% bahudhā hitam || 88 || a 14 ||

Page 163: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

163

16.89.1 = Ś 11.1.1

agne jāyasvāditir nāthiteya% brahmaudana% pacati putrakāmā | sapta��ayo bhūtak�tas te tvā manthantu prajayā *saheha ||

d: Bhatt. saha || (= Ku).

ágne jā yasvā ditir nāthitéyá% brahmaudaná% pacati putrákāmā | sapta��áyo bhūtak�#tas té tvā manthantu prajáyā sahéha || 16.89.2 abc = Ś 11.1.2abc • d ~ Ś 11.1.2d

k��uta dhūma% v��a�a� sakhāyo 'droghāvitā vācam acha | ayam agni� p�tanā�ā. suvīro yena devā +asahanta śatrūn ||

d: Bhatt. „u. ... asahantu“ (= Ku).

k��utá dhūmá% v��a�a� sakhāyó ’droghāvitā vā cam ácha | ayám agní� p�tanā�ā . suvī ro yéna devā ásahanta dásyūn || 16.89.3 abce = Ś 11.1.3abce • d ~ Ś 11.1.3d

agne 'jani�.hā mahate vīryāya brahmaudanāya paktave jātaveda� | saptar�ayo bhūtak�tas te +tvājījanann asmai +rayi% sarvavīra% ni yaccha ||

d: Bhatt. „u. tvājījana�n asmai“ (= Ku); e: Bhatt. „u. ... rayī�“ (= Ku).

ágné ’jani�.hā mahaté vīryā4ya brahmaudanā ya páktave jātaveda� | saptar�áyo bhūtak�#tas té tvājījanann asyái rayí% sárvavīra% ní yacha || 16.89.4 acd ~ Ś 11.1.4acd • b = Ś 11.1.4b • d nur hier

samiddho agne samidhā sam idhyase vidvān devān yajñiyā; eha vak�a� | tebhyo havya% śrapaya% jātaveda� svarga% lokam adhi rohayainam ||

sámiddho agne samídhā sám idhyasva vidvā n devā n yajñíyām̐ éhá vak�a� | tébhyo haví� śrapáya% jātaveda uttamá% nā kam ádhi rohayemám || 16.89.5 ac = Ś 11.1.5ac • bd ~ Ś 11.1.5bd

tredhā bhāgo nihito ya� purā vo devānā% pit�0�ām uta martyānām | +a%śā% jānīdhva% vi bhajāmi *tān vo yo devānā% *sa ima% pārayāti ||

Page 164: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

164

c: Bhatt. ta% mit „ja2., ma. a�sā� ... tamvo“ und „ja3. a�sāñ ... tamvo“ (= Ku); d: Bhatt. sā ima% (= Ku).

tredhā bhāgó níhito yá� purā vo devā nā% pit�0�ā % mártyānām | á%śā% jānīdhva% ví bhajāmi tā n vo yó devā nā% sá imā % pārayāti || 16.89.6 = Ś 11.1.6

agne sahasvān abhibhūr +abhīd asi nīco ny ubja dvi�ata� sapatnān | iya% mātrā mīyamānā mitā ca sajātā%s te +balih�ta� k��otu ||

a: Bhatt. „u. ... bhid asi“ (= Ku); d: Bhatt. balihuta� „ja2., ma. ... balihūtaW“, bali%duta� Ku.

ágne sáhasvān abhibhū r abhī d asi nī co ny ùbja dvi�atá� sapátnān | iyá% mā trā mīyámānā mitā ca sajātā %s te balih�#ta� k��otu || 16.89.7 ad = Ś 11.1.7ad • bc ~ Ś 11.1.7bc

sāka% sajātai� payasā +sahaidhy ud ubjaina% mahate vīryāya | ūrdhvo nākasyādhi roha vi�.apa� svargo loka iti ya% +vadanti ||

a: Bhatt. sahedy (= Ku); d: Bhatt. „u. ... madanti“.

sāká% sajātái� páyasā saháidhy úd ubjainā% mahaté vīryā4ya | ūrdhvó nā kasyā dhi roha vi�.ápa% svargó loká íti yá% vádanti || 16.89.8 ab = Ś 11.1.8ab • c nur hier

iya% mahī prati g�h�ātu carma p�thivī devī sumanasyamānā | atha gachema suk�tām ulokam ||

c: Bhatt. u lokam.

iyá% mahī práti g�h�ātu cárma p�thivī devī sumanasyámānā | átha gachema suk�tásya lokám || 16.89.9 ab = Ś 11.1.9ab • cd ~ Ś 11.1.9cd

etau grāvā�au sayujā yu2dhi carma�i nir bhindhy +a%śūn yajamānāya sādhu | +avaghnatī ni jahi ye p�tanyava *ūrdhva% prajām uddharanty ud *ūha ||

b: Bhatt. „ja2., ma. ... a�śu�“ und „ja3. ... a�śu�“ (= Ku); c: Bhatt. „ja2. avaghnati“, „ja3. avaghnati“ und „ma. avaghnati“ (= Ku); d: Bhatt. ūrdhvā% ... uha mit „ma. ūrddhvā� ... uha“, „ja2. ūrddhā� ... u ...“ und „ja3. ūrddhā� ... uha“, urddhvā% ... uha Ku.

etáu grā vā�au sayújā yu2dhi cárma�i nír bindhy a%śū n yájamānāya sādhú | avaghnatī ní jahi yá imā % p�tanyáva ūrdhvá% prajā m udbháranty úd ūha ||

Page 165: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

165

16.89.10 = Ś 11.1.10

g�hā�a grāvā�au suk�tā vīra hasta ā te devā yajñiyā yajñam agu� | trayo varā +yatamā%s tva% v��ī�e tās te sam�ddhīr iha rādhayāmi || 89 ||

c: Bhatt. yatamāstya%, yatamās tva% Ku.

g�hā�á grā vā�au sak�#tau vīra hásta ā te devā yajñíyā yajñám agu� | tráyo várā yatamā %s tvá% v��ī�é tā s te sám�ddhīr ihá rādhayāmi || 16.90.1 abc = Ś 11.1.12abc • d ~ Ś 11.1.12d

upaśvase +druvaye sīdatā yūya% vi vicyadhva% +yajñiyāsas tu�ai� | śriyā samānān ati +sarvān syāma- -adhaspada% dvi�atas pādayema ||

a: Bhatt. drupaye, drūpaye Ku; b: Bhatt. *yajñiyāsas mit „u. ... yajñāyaśas“ (= Ku); c: Bhatt. sarvā% (= Ku).

upaśvasé druváye sīdatā yūyá% ví vicyadhva% yajñiyāsas tú�ai� | śriyā samānā n áti sárvān syāmādhaspadá% dvi�atás pādayāmi || 16.90.2 ab = Ś 11.1.11ab • cd ~ Ś 11.1.11cd

iya% te dhītir idam u te janitra% g�h�ātu tvām aditi� śūraputrā | parā punīhi ya ima% p�tanyavo ´smai rayi% sarvavīra% ni yacha ||

b: Bhatt. tām, tvām Ku.

iyá% te dhītír idám u te janítra% g�h�ā tu tvā m áditi� śū raputrā | párā punīhi yá imā % p�tanyávo ’syái rayí% sárvavīra% ní yacha || 16.90.3 abc = Ś 11.1.13abc • d ~ Ś 11.1.13d

parehi nāri punar ehi k�ipram apā% tvā go�.ho adhy aruk�ad bharāya | tāsā% +g�h�ītād yatamā yajñiyā asan vibhajya dhīrītarā jahītāt ||

c: Bhatt. *g�h�ītād mit „ja2., ma. ... gXh�ītāhyatamā“ (= Ku) und „ja3. ... gXh�a ahyatamā“.

párehi nāri púnar éhi k�iprám apā % tvā go�.hó ’dhy aruk�ad bhárāya | tā sā% g�h�ītād yatamā yajñíyā ásan vibhā jya dhīrī tarā jahītāt || 16.90.4 = Ś 11.1.14

emā agur yo�ita� śumbhamānā ut ti�.ha nāri +tavasa% rabhasva | supatnī patyā prajayā *prajāvaty ā *tvāgan yajña� prati kumbha% g�bhāya ||

Page 166: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

166

b: Bhatt. tapata% (= Ku); c: Bhatt. supatnī+ mit „ja2., ma. supatni“ und „ja3. sapatnī“, supatnī Ku; Bhatt. prajāpatyā (= Ku); d: Bhatt. tvāka% (= Ku).

émā agur yo�íta� śúmbhamānā út ti�.ha nāri tavása% rabhasva | supátnī pátyā prajáyā prajā vaty ā tvāgan yajñá� práti kumbhá% g�bhāya || 16.90.5 ad = Ś 11.1.15ad • bc ~ Ś 11.1.15bc

ūrjo bhāgo nihito ya� purā *va ��ipraśi�.āpa ā haraitā� | aya% yajño nāthavid gātuvit prajāvid ugra� *paśuvid vīravid vo astu ||

a: Bhatt. vo (= Ku); d: Bhatt. paśuvad mit „ja2. ... paśuvad vī“, „ja3. ... paśuvaddhī“ und „ma. ... paśuvad vī“ (= Ku).

ūrjó bhāgó níhito yá� purā va �#�ipraśi�.āpá ā bharaitā � | ayá% yajñó gātuvín nāthavít prajāvíd ugrá� paśuvíd vīravíd vo astu || 16.90.6 = Ś 11.1.16

agne carur yajñiyas tvādhy aruk�ac chucis tapi�.has tapasā tapainam | ār�eyā daivā abhisa%gatya bhāgam ima% tapi�.hā �tubhis tapantu ||

ágne carúr yajñíyas tvā dhy aruk�ac chúcis tápi�.has tápasā tapainam | ār�eyā daivā abhisa%gátya bhāgám imá% tápi�.hā �túbhis tapantu || 16.90.7 a ~ Ś 6.122.5a = Ś 11.1.17a = Ś 11.1.27a • bd = Ś 11.1.17bd • c ~ Ś 11.1.17c

śuddhā āpo yo�ito yajñiyā imā +āpaś carum ava sarpantu śubhrā� | *dadan prajā% bahulān paśūn me paktaudanasya suk�tām etu lokam ||

a: Bhatt. yak�iyā, yajñiyā Ku; b: Bhatt. apaś (= Ku); c: *dadan nach Barret, Bhatt. dadat prajā (= Ku).

śuddhā � pūtā yo�íto yajñíyā imā ā paś carúm áva sarpantu śubhrā � | ádu� prajā % bahulā n paśū n na� paktáudanásya suk�#tām etu lokám || 16.90.8 abc = Ś 11.1.18abc • d ~ Ś 11.1.18d

brahma�ā śuddhā uta pūtā gh�tena somasyā%śavas ta�,ulā yajñiyā ime | apa� pra +viśata prati g�h�ātu vaś carur ima% +paktvā suk�tām etu lokam ||

c: Bhatt. viśatu (= Ku); d: Bhatt. paktā (= Ku).

bráhma�ā śuddhā utá pūtā gh�téna sómasyā%śávas ta�,ulā yajñíyā imé | apá� prá viśata práti g�h�ātu vaś carúr imá% paktvā suk�#tām eta lokám || 16.90.9 ab ~ Ś 11.1.22ab • cd nur hier

abhyāvartasva prajayā sahaina%

Page 167: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

167

pratya2 ena% devatābhi� sahaidhi | svarga% lokam abhi sa% vahainam ādityo deva� parama% vyoma ||

ab: abhyā vartasva paśúbhi� saháinā% pratyá2 enā% devátābhi� saháidhi | 16.90.10 = Ś 11.1.19

+uru� prathasva mahatā mahimnā sahasrap��.ha� suk�tasya loke | pitāmahā� pitara� prajopajā- -aha% +paktā pañcadaśas te asmi || 90 ||

a: Bhatt. „u. uru“ (= Ku); d: Bhatt. paktvā (= Ku) mit „ja2. ... pa(ktvā←)ktā“.

urú� prathasva mahatā mahimnā sahásrap��.ha� suk�tásya loké | pitāmahā � pitára� prajópajā há% paktā pañcadaśás te asmi || 16.91.1 abd = Ś 11.1.20abd • c ~ Ś 11.1.20c

sahasrap��.ha� śatadhāro ak�ito brahmaudano devayāna� svarga� | amū%s ta ā dadhāmi prajayā +re�ayaina% balihārāya +m�,atān mahyam eva ||

c: Bhatt. prajayāresahaina% (= Ku); d: Bhatt. k��utā% (= Ku).

sahásrap��.ha� śatádhāro ák�ito brahmaudanó devayā na� svargá� | amū %s ta ā dadhāmi prajáyā re�ayainān balihārā ya m�,atān máhyam evá || 16.91.2 ab ~ Ś 11.1.21ab • c = 16.90.1c = Ś 11.1.12c • d = 16.90.1d ~ Ś 11.1.12d

udehi vedi% prajayā vardhayaina% nudasva rak�a� pratara% dhehy enam | śriyā samānān ati +sarvān syāma- -adhaspada% dvi�ata� pādayema ||

c: Bhatt. sarvā% (= Ku).

udéhi védi% prajáyā vardhayainā% nudásva rák�a� pratará% dhehy enām | śriyā samānā n áti sárvān syāmādhaspadá% dvi�atás pādayāmi || 16.91.3 ab ~ Ś 11.1.23ab • cd = Ś 11.1.23cd

�tena +ta�.ā manasā hiteya% brahmaudanasya nihitā vedir agre | *a%śadhrī% śuddhām upa dhehi nāri tatraudana% sādaya daivānām ||

a: Bhatt. ti�.hā (= Ku); c: Bhatt. aśadhrī%, aśavrī% Ku.

�téna ta�.ā mánasā hitái�ā brahmaudanásya víhitā védir ágre | *a%śadhrī % śuddhā m úpa dhehi nāri tátraudaná% sādaya daivā nām ||

Page 168: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

168

16.91.4 a ~ Ś 11.1.24a • bcd = Ś 11.1.24bcd

aditer hasta% srucam etā% dvitīyā% saptar�ayo bhūtak�to yām ak��van | sā gātrā�i vidu�y odanasya darvir vedyām adhy +ena% cinotu ||

d: Bhatt. enañ mit „ja3. ... nacchinotu“ und „ja2., ma. ... nacchinotu“, enachinotu Ku.

áditer hástā% srúcam etā % dvitī yā% saptar�áyo bhūtak�#to yā m ák��van | sā gā trā�i vidú�y odanásya dárvir védyām ádhy ena% cinotu || 16.91.5 ab ~ Ś 11.1.25ab • cd = Ś 11.1.25cd

ś�ta% tvā havir upa sīdantu daivā +ni�s�pyāgne� punar ena% pra +s�pa | somena pūto ja.hare sīda brahma�ām ār�eyās te mā +ri�an prāśitāra� ||

b: Bhatt. nis�pyāgne ... sarpya, nis�pyāgne(+�) ... sarpya Ku; d: Bhatt. mār�a%.

ś�tá% tvā havyám úpa sīdantu daivā ni�s�#pyāgné� púnar enān prá sīda | sómena pūtó ja.háre sīda brahmá�ām ār�eyā s te mā ri�an prāśitā ra� || 16.91.6 = Ś 11.1.26

soma rājan sa%jñānam ā vapaibhya� subrāhma�ā yatame tvopasīdān | ��īn ār�eyā%s tapaso 'dhi +jātān brahmaudane suhavā johavīmi ||

c: Bhatt. jātā% (= Ku).

sóma rājan sa%jñā nam ā vapaibhya� súbrāhma�ā yatamé tvopasī dān | �#�īn ār�eyā %s tápasó ’dhi jātā n brahmaudané suhávā johavīmi || 16.91.7 a nur hier • bc = P 16.138.8bc = Ś 10.9.27bc = Ś 11.1.27bc • d ~ Ś 11.1.27d

imā āpo madhumatīr gh�taścyuto brahma�ā% haste�u prap�thak sādayāmi | yatkāma idam abhi�iñcāmi vo 'ham indro marutvā%s tad +dadād ida% me ||

d: Bhatt. tad adād (= Ku) mit „ja3. ... tadavādi“.

śuddhā � pūtā yosíto yajñíyā imā brahmá�ā% háste�u prap�thák sādayāmi | yátkāma idám abhi�iñcā mi vo ’hám índro marútvān sá dadād idám me || 16.91.8 = Ś 11.1.28

ida% me jyotir am�ta% hira�ya% pakva% k�etrāt kāmadughā ma e�ā | ida% dhana% ni dadhe brāhma�e�u k��ve panthā% pit��u ya� svarga� ||

Page 169: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

169

idá% me jyótir am�#ta% híra�ya% pakvá% k�étrāt kāmadúghā ma e�ā | idá% dhána% ní dadhe brāhma�é�u k��vé pánthā% pit�#�u yá� svargá� || 16.91.9 acd = Ś 11.1.29acd • b ~ Ś 11.1.29b

agnau tu�ā; ā +vapa jātavedasi para� kambūkān apa +m�,,hy +etān | eta% +śuśruma g�harājasya bhāgam atho vidma nir�ter bhāgadheyam ||

a: Bhatt. „u. ... vaya“ (= Ku); b: Bhatt. m�,hy etā% (= Ku); c: Bhatt. „u. ... suśXma“ (= Ku).

agnáu tú�ān ā vapa jātávedasi pará� kambū kām̐ ápa m�,,hi dūrám | etá% śuśruma g�harājásya bhāgám átho vidma nír�ter bhāgadhéyam || 16.91.10 ab ~ Ś 11.1.30ab • c = Ś 11.1.30c

+śrāmyata� pacata edhi +sunvata� svarga% lokam adhi rohayainam | yena rohāt param āpadya yad vaya� || 91 ||

a: Bhatt. „ja2., ma. srāmyataW ... sunXtaW“ (= Ku) und „ja3. srāmyataW ... MukX(→nX)taW“.

śrā myata� pácato viddhi sunvatá� pánthā% svargám ádhi rohayainam | yéna róhāt páram āpádya yád váya uttamá% nā ka% paramá% vyòma || 16.92.1 acd = Ś 11.1.31acd • b ~ Ś 11.1.31b • d = 16.91.8d = Ś 11.1.28d

babhrer adhvaryo mukham etad vi +m�,,hy ājyāya loka% k��uhi prajānan | gh�tena gātrānu sarvā vi +m�,,hi k��ve panthā% pit��u ya� svarga� ||

a: Bhatt. m�,hy (= Ku); c: Bhatt. m�,hi (= Ku).

babhrér adhvaryo múkham etád ví m�,,hy ā jyāya loká% k��uhi pravidvā n | gh�téna gā trā nu sárvā ví m�,,hi k��vé pánthā% pit�#�u yá� svargá� || 16.92.2 = Ś 11.1.32 • d = 16.91.5d = Ś 11.1.25d

babhre +rak�a� samadam ā vapaibhyo 'brāhma�ā yatame +tvopasīdān | purī�i�a� prathamānā� purastād ār�eyās te mā +ri�an prāśitāra� ||

a: Bhatt. rak�asva (= Ku); b: Bhatt. tvopasīdā% (= Ku); d: Bhatt. „ja2., ma. ... mārMan“ (= Ku) und „ja3. ... mārMana“.

bábhre rák�a� samádam ā vapaibhyó ’brāhma�ā yatamé tvopasī dān | purī�í�a� práthamānā� purástād ār�eyā s te mā ri�an prāśitā ra� || 16.92.3 = Ś 11.1.33 d ~ 16.1.7c = Ś 8.1.7c ~ 5.4.4d ~ Ś 5.3.4d

ār�eye�u ni dadha *odana tvā nānār�eyā�ām apy asty atra | agnir me goptā marutaś ca sarve

Page 170: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

170

viśve devā abhi rak�antu pakvam || a: Bhatt. odana+ mit „u. ... dadha tvā“ (= Ku); b: Bhatt. nānā��eyā�ām ... astv mit „ja3. nānāXrMeyā�ā“, nānār�eyā�ām ... asty Ku.

ār�eyé�u ní dadha odana tvā nā nār�eyā�ām ápy asty átra | agnír me goptā marútaś ca sárve víśve devā abhí rak�antu pakvám || 16.92.4 abc = Ś 11.1.34abc • d ~ Ś 11.1.34d

yajña% duhāna% sadam it prapīna% pumā%sa% dhenu% sadana% rayī�ām | prajām�tatvam uta dīrgham *āyū rāyaś ca po�am upa tvā sadema ||

c: Bhatt. āyu (= Ku).

yajñá% dúhāna% sádam ít prápīna% púmā%sa% dhenú% sádana% rayī�ā m | prajām�tatvám utá dīrghám ā yū rāyáś ca pó�air úpa tvā sadema || 16.92.5 a = Ś 11.1.35a • b ~ Ś 11.1.35b

v��abho 'si svarga ��īn ār�eyān gacha | suk�tā% loke sīda tan nau sa%sk�tam ||

v��abhó ’si svargá �#�īn ār�eyā n gacha | suk�#tā% loké sīda tátra nau sa%sk�tám || 16.92.6 ac ~ Ś 11.1.36ac • bd = Ś 11.1.36bd

+samācinu�vānusa%prehy agne patha� kalpaya devayānān | ebhi� suk�tair anu pra jñe�ma *yajña% nāke ti�.hantam adhi saptaraśmau ||

a: Bhatt. „u. ... cina(ja2. →nu)svānu“, samācina�vānusa%prehy Ku; c: Bhatt. yajñe (= Ku).

samā cinu�vānusampráyāhy ágne pathá� kalpaya devayā nān | etái� suk�táir ánu gachema yajñá% nā ke tí�.hantam ádhi saptáraśmau || 16.92.7 ab = Ś 11.1.37ab • cd nur hier

yena devā jyoti�ā dyām udāyan brahmaudana% paktvā suk�tasya lokam | ta% tvā pacāmi jyoti�ā% jyotir uttama% sa nas +ta% dhehi suk�tām uloke || 92 ||

d: Bhatt. „u. ... nastva�“, nastvan Ku; Bhatt. u loke.

yéna devā jyóti�ā dyā m udā yan brahmaudaná% paktvā suk�tásya lokám | téna ge�ma suk�tásya loká% svàr āróhanto abhí nā kam uttamám || 16.93.1 abc nur hier • d = 3.38.6d[; KauśS 68.26d ~ TS 4.7.13.1; 5.7.7.1; TB 3.7.6.9; ĀpŚS 4.7.2]

prācyai tvā diśe nir vapāmi śatadhāram apak�udham |

Page 171: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

171

sa paktāra% vaha suk�tā% yatra loko yatra r�aya� prathamajā� purā�ā� || b: Bhatt. „u. ... ava(Ja3. ca)kMudha�“ (= Ku: avak�udha%). 16.93.2 nur hier

dak�i�āyāi tvā °°° || 16.93.3 nur hier

pratīcyai tvā °°° || 16.93.4 nur hier

udīcyai tvā °°° || 16.93.5 nur hier

dhruvāyai tvā °°° || drūvāyai Ku. 16.93.6 nur hier

ūrdhvāyai tvā °°° || Bhatt. „ja3. urddhvāyai“, uddhvāyai Ku. 16.93.7 [dive tvā oft in den vedischen Texten]

dive tvā [nir]°°° || 16.93.8 [antarik�āya tvā oft in den vedischen Texten]

antarik�āya tvā °°° || 16.93.9 [p�thivyai tvā oft in den vedischen Texten]

p�thivyai tvā °°° || 16.93.10 [paśubhyas tvā oft in den vedischen Texten]

paśubhyas tvā °°° || 93 || 16.94.1 nur hier

manu�yebhyas tvā °°° || 16.94.2 [pit�bhyas tvā oft in den vedischen Texten]

pit�bhyas tvā °°° || 16.94.3 nur hier

��ibhyas tvā °°° ||

Page 172: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

172

16.94.4 nur hier

ār�eyebhyas tvā °°° || 16.94.5 nur hier

a2girobhyas tvā °°° || 16.94.6 nur hier

ā2girasebhyas tvā °°° || 16.94.7 nur hier

atharvabhyas tvā °°° || 16.94.8a nur hier

ātharva�ebhyas tvā °°° || 16.94.9 nur hier

vanaspatibhyas tvā °°° || 16.94.10 nur hier

vānaspatyebhyas tvā °°° || 94 || 16.95.1 nur hier

vīrudbhyas tvā °°° || 16.95.2 [o�adhībhyas tvā oft in den vedischen Texten]

o�adhībhyas tvā °°° || 16.95.3 [�tubhyas tvā KauśS 138.6]

�tubhyas tvā °°° || 16.95.4 nur hier

ārtavebhyas tvā °°° || 16.95.5 nur hier

lokebhyas tvā °°° || 16.95.6 nur hier

laukyebhyas tvā ni°°° || Bhatt. „ja3. lokyebhyas tvā niW“, lokyebhyas tvā ni Ku.

Page 173: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

173

16.95.7 nur hier

lokānā% tvādhyak�ebhyo ni°°° || 16.95.8 [devebhyas tvā oft in den vedischen Texten]

devebhyas tvā ni°°° || 16.95.9 nur hier

daivyebhyas tvā ni°°° || 16.95.10a nur hier • bcd = 16.93.1bcd

sarvābhyas tvā devatābhyo nir vapāmi śatadhāram apak�udham | sa paktāra% vaha suk�tā% yatra loko yatra r�aya� prathamajā� purā�ā� || 95 ||

b: Bhatt. „u. ... avakMudha�“, ak�u{pa}dha% Ku. 16.96.1 nur hier

pumān pu%so adhi ti�.ha carma na te śiśna% pra dahāj jātavedā� | bhavāt te strai�am apy apsarāsu ||

a: Bhatt. pumāna, pumān Ku; Bhatt. „ja3. ... puso“, pu(+%)so Ku. 16.96.2 ac nur hier • b = 1.93.3b = Ś 3.29.8b • d = 5.13.2d

mahatī dyāvāp�thivī antarik�am ida% mahat | mahān mahimnā sarvā2ga yas tvā pacaty odana ||

16.96.3 nur hier • d = 16.96.2d

saptaina% sūryā *abhita� sapta pu�kari�īr uta | sapto sahasra% gandharvā yas tvā pacaty odana ||

a: sūryā *abhita� nach Griffiths, Bhatt. sūryāvita� (= Ku). 16.96.4 nur hier

dhātai�ām udgātāsīd devā hotāra �tvija� | sarvā2ga% yatraudana% satyenāgre samairayan ||

16.96.5 a = Ś 11.1.1c • bcd nur hier

saptar�ayo bhūtak�ta

Page 174: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

174

��aya� sādhyāś ca ye | te vai sarvā2gam odana% śraddhayāgre sam airayan ||

a: Bhatt. sapta ��ayo.

11.1.1c: saptar�áyo bhūtak�#tas. 16.96.6 nur hier

ya� sarvā2ga% pacati brāhma�a% ca na hi%sati | tasmai jyoti�manta% loka% yamo rājābhi rak�ati ||

16.96.7 nur hier

ta% sarvā2ga% gh�tap��.ha% *dyumātra% devasa%hitam | ni dhatsvāmutra śevadhi% ta% te brahmābhi rak�atu ||

a: Bhatt. sarvā%2ga%, sarvā2ga% Ku; b: *dyumātra% nach Griffiths, Bhatt. dyaumātra% (= Ku); c: Bhatt. +dhatsvāmutra mit „ja2. ... dhatsvā pu(→stvāmu)tra“ und „ja3. ... dhatsvāmu(→pu)tra“, dhatsvāmutra Ku; d: Bhatt. ta% te+ mit „ja2., ma. tan te“ und „ja3. ta�n te“ (= Ku). 16.96.8 nur hier

tasyaudanasyodaram antarik�a% dyau� p��.ha% diśa� pārśve | sūryācandramasāv *ak�yāv �tavo dantā� pavamāna� prā�o a2giraso rūpam || 96 || a 15 ||

c: Bhatt. ak�āv (= Ku). 16.97.1 ab = Ś 9.5.1ab • cd = Ś 9.5.3cd • d = 16.97.9b = Ś 9.5.1d

ā *nayaitam ā rabhasva suk�tā% lokam api gachatu prajānan | tīrtvā tamā%si bahudhā vipaśyann ajo nākam ā kramatā% t�tīyam ||

a: Bhatt. nayaitum (= Ku); cd: Bhatt. vipaśyann ajo+ mit „u. ... n ajo“, vipaśyan(+n) ajo Ku.

1ab: ā nayaitám ā rabhasva suk�#tā% lokám ápi gachatu prajānán | 3cd: tīrtvā támā%si bahudhā vipáśyann ajó nā kam ā kramatā% t�tī yam || 16.97.2 ab ~ Ś 9.5.3ab • c nur hier • d ~ Ś 9.5.8d

pra pado nenigdhi duścarita% yac cacāra śuddha� śaphair ā kramatā% prajānan | jyoti�manta% suk�tā% lokam īpsan t�tīye nāke adhi vi kramasva ||

Page 175: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

175

3ab: prá padó ’va nenigdhi dúścarita% yác cacā ra śuddhái� śapháir ā kramatā% prajānán | 8d: ... t�tī ye nā ke ádhi ví śrayasva || 16.97.3 abc = Ś 9.5.4abc • d ~ Ś 9.5.4d

+anuchya +śyāmena tvacam etā% +viśastar yathāparv asinā *mābhi ma%sthā� | mābhi +druha� +paruśa� kalpayaina% suk�tā% madhye adhi vi śrayainam ||

ab: Bhatt. viśastad yathāparv ... māti ... (= Ku); a: Bhatt. anupsāmena (= Ku); c: Bhatt. drava� paru�ya� (= Ku).

ánuchya śyāména tvácam etā % viśastar yathāparv à1sínā mā bhí ma%sthā� | mā bhí druha� paruśá� kalpayaina% t�tī ye nā ke ádhi ví śrayainam || 16.97.4 a = 5.40.3b = 14.5.9b • bcd = Ś 9.5.5bcd

bhūmyā% tvā bhūmim adhi +dhārayāmy ā siñcodakam ava dhehy enam | paryādhattāgninā śamitāra� *ś�to gachatu suk�tā% yatra loka� ||

a: Bhatt. dhehy etām (= Ku); d: Bhatt. ś�co, śrūco Ku.

�cā kumbhī m ádhy agnáu śrayāmy ā siñcodakám áva dhehy enam | paryā dhattāgnínā śamitāra� ś�tó gachatu suk�#tā% yátra loká� || 16.97.5 abc = Ś 9.5.6abc • d ~ Ś 9.5.6d

ut krāmāta� pari *ced *atapthās +taptāc caror adhi nāka% t�tīyam | agner agnir adhi sa% babhūvitha jyoti�mān gacha suk�tā% yatra loka� ||

ab: *atapthās nach Whitney, Bhatt. cetutaptātaptā caror mit „ja2., ma. saptāsvaror adhi“, cetutaptāsaptāsvaror adhi Ku.

út kāmā ta� pári ced *átapthās taptā c carór ádhi nā ka% t�tī yam | agnér agnír ádhi sá% babhūvitha jyóti�mantam abhí loká% jayaitám || 16.97.6 ab ~ Ś 9.5.8ab • c = Ś 9.5.8c • d ~ Ś 9.5.6d

pañcaudana� pañcadhā vi kramasva- -ākra%syamāna� pañca jyotī%�i | ījānānā% suk�tā% prehi madhya% jyoti�mantam abhi loka% jayāsmai ||

páñcaudana� pañcadhā ví kramatām ākra%syámānas trī �i jyótī%�i | ījānā nā% suk�#tā% préhi mádhya% ... || 16.97.7 ab ~ Ś 9.5.7ab • cd = Ś 9.5.7cd

ajam evāgnim ajam *ij jyotir āhur aja% brahma�e *jīvatā deyam āhu� | ajas tamā%sy apa hanti dūram

Page 176: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

176

asmi%l loke śraddadhānena datta� || a: *ij jyotir nach Griffiths, Bhatt. evāgnim ajam ajjyotir (= Ku); b: Bhatt. jīyatā (= Ku); d: Bhatt. asmilloke, asminloke Ku.

ajó agnír ajám u jyótir āhur ajá% jī vatā brahmá�e déyam āhu� | ajás támā%sy ápa hanti dūrám asmí%l loké śraddádhānena dattá� || 16.97.8 abc = Ś 9.5.11abc • c = 16.97.7c = Ś 9.5.7c • d = Ś 9.5.9c =10c

etad vo jyoti� pitaras t�tīya% pañcaudana% brahma�e 'ja% dadāti | ajas tamā%sy apa hanti dūra% pañcaudano brahma�e dīyamāna� ||

etád vo jyóti� pitaras t�tī ya% páñcaudana% brahmá�e ’já% dadāti | ajás támā%sy ápa hanti dūrám ... || 9c=10c: páñcaudano brahmá�e dīyámāna� 16.97.9 a = 16.97.8d = Ś 9.5.9c = 10c • b = 16.97.1d = Ś 9.5.1d = 3d • cd nur hier

pañcaudano brahma�e dīyamāno 'jo nākam ā kramatā% t�tīyam | vicakramā�a� suk�tasya loke sa jyoti�ā tamo 'pa hanti dūram ||

16.97.10 a ~ Ś 9.5.9a • b = Ś 9.5.9b • c = 16.97.9a = 16.97.8d = Ś 9.5.9c = 10c • d ~ Ś 9.5.10d

ajā kramasva suk�tā% yatra loka� śarabho *na catto 'ti durgā *ne�a� | pañcaudano brahma�e dīyamāno viśvarūpā kāmadughāsy ekā || 97 ||

b: Bhatt. nu ... durgā�i ne�ata� | (= Ku) mit „< ne�a�?“.

ájā roha suk�#tā% yátra loká� śarabhó ná cattó ’ti durgā *ne�a� | 10d: páñcaudano brahmá�e dīyámāno viśvárūpā dhenú� kāmadúghāsy ékā || 16.98.1 acd ~ Ś 9.5.12acd • a = 16.97.2c • b = 16.97.8b = Ś 9.5.11b

jyoti�manta% suk�tā% lokam īpsan pañcaudana% brahma�e 'ja% dadāti | sa vyāpnuhy abhi loka% jayāsmai śivo 'smabhya% pratig�hīta edhi ||

ījānā nā% suk�#tā% lokám ī psan páñcaudana% brahmá�e ’já% dadāti | sá vyā4ptim abhí loká% jayaitá% śivò3 ’smábhya% prátig�hīto astu || 16.98.2 a = Ś 9.5.10a • b ~ Ś 9.5.10b • c = 16.97.9a = 16.97.8d = Ś 9.5.9c = 10c • d ~ Ś 9.5.9d

ajas trināke tridive trip��.he suk�tā% loke +dadivā%sa% dadhāti | pañcaudano brahma�e dīyamāna� sa dātāra% t�ptyā +tarpayāsi ||

Page 177: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

177

b: Bhatt. yadivāsa% (= Ku) mit „ja3. ... yadīvāsa�n“ und „< dīdivā�sa� ?“; d: Bhatt. +tarpayāsi mit „u. ... talpayāsi“ (= Ku).

ajás trināké tridivé trip��.hé nā kasya p��.hé dadivā %sa% dadhāti | 9cd: páñcaudano brahmá�e dīyámāna� sá dātā ra% t�#ptyā tarpayāti || 16.98.3 a = 3.38.1a = Ś 4.14.1a = Ś 9.5.13a • bc ~ Ś 9.5.13bc • d = Ś 9.5.13d

ajo hy agner ajani�.a śokād vipro viprasya sahaso vayodhā� | hutam i�.am abhipūrta% va�a.k�ta% tad devā �tuśa� kalpayantu ||

ajó hy à1gnér ájani�.a śókād vípro víprasya sáhaso vipaścít | i�.á% pūrtám abhípūrta% vá�a.k�ta% tád devā �tuśá� kalpayantu || 16.98.4 abd = Ś 9.5.14abd • c ~ Ś 9.5.14c

amota% vāso dadyād dhira�yam api dak�i�ām | tathā lokān sam āpnuyād ye divyā ye ca pārthivā� ||

amotá% vā so dadyād dhíra�yam ápi dák�i�ām | táthā lokā n sám āpnoti yé divyā yé ca pā rthivā� || 16.98.5 acd ~ Ś 9.5.15acd • b = Ś 9.5.15b

etās *tvāja dhārā upa yantu viśvata� somyā devīr gh�tap��.hā madhuścuta� | stabhāna p�thivī% diva% sacasva nāke ti�.hāsy adhi saptaraśmau ||

a: Bhatt. tvāda (← *ja?) (= Ku: tvāda).

etā s tvājópa yantu dhā rā� somyā devī r gh�táp��.hā madhuścúta� | stabhāná p�thivī m utá dyā % nā kasya p��.hé ’dhi saptáraśmau || 16.98.6-9 [= 3.38.8-11]

p��.hāt p�thivyā iti catasra� || 16.98.10 a = Ś 4.14.7a • b ~ Ś 4.14.7b • cd nur hier

pañcaudana% pañcabhir +a2gulibhir darvyod dhara pañcadhaudanam etam | prācī% diśa% dak�i�ā% pratīcīm udīcī% dhruvām ūrdhvā% diśam ā kramasva || 98 ||

a: Bhatt. a2gulībhir (= Ku); d: dhrūvām Ku; Bhatt. „ja2. ... ūrddhā�“ (= Ku), „ma. ... ūrddhvā�“ und „ja3. ... urddhā“.

páñcaudana% pañcábhir a2gúlibhir dárvyód dhara pañcadháitám odanám |

Page 178: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

178

16.99.1 ab = Ś 4.14.7cd • c = Ś 4.14.8a • d ~ Ś 4.14.8b

prācyā% diśi śiro ajasya dhehi dak�i�āyā% diśi dak�i�a% dhehi pārśvam | pratīcyā% diśi bhasadam asya dhehy udīcyā% diśy uttaram dhehi pārśvam ||

prā cyā% diśí śíro ajásya dhehi dák�i�āyā% diśí dák�i�a% dhehi pārśvám || pratī cyā% diśí bhasádam asya dhehy úttarasyā% diśy úttara% dhehi pārśvám | 16.99.2 ab ~ Ś 4.14.8cd • c = Ś 4.14.8e • d = 16.99.3d = Ś 4.14.9d

+ajasyānūkam ūrdhvāyā% diśi dhehi diśi dhehi pājasya% dhruvāyām | antarik�e madhyato madhyam asya padbhiś caturbhi� prati ti�.ha dik�u ||

a: Bhatt. ajasyānukam (= Ku).

ūrdhvā yā% diśy à1jásyā nūka% dhehi diśí dhruvā yā% dhehi pājasyàm antárik�e madhyató mádhyam asya || 9d: padbhíś catúrbhi� práti ti�.ha dik�ú || 16.99.3 abd = Ś 4.14.9abd • c ~ Ś 4.14.9c • d = 16.99.2d

ś�tam aja% ś�tayā pror�uhi tvacā sarvair a2gai� sa%bh�ta% viśvarūpam | sa ut ti�.ha prehi nākam uttama% padbhiś caturbhi� prati ti�.ha dik�u ||

ś�tám ajá% ś�táyā prór�uhi tvacā sárvair á2gai� sá%bh�ta% viśvárūpam | sá út tis.hetó abhí nā kam uttamá% padbhíś catúrbhi� práti ti�.ha dik�ú || 16.99.4 ab ~ Ś 9.5.37bc • c = Ś 9.5.38a • d ~ Ś 9.5.38b

sarvā diśa� sa%vidānā� sadhrīcī� sāntardeśā� prati g�h�antu te 'jam | tās te rak�antu tava tubhyam eta% tābhyo juhomi havi�ā gh�tena ||

sárvā díśa� sá%manasa� sadhrī cī� sā ntardeśā� práti g�hnantu *ta etám || 38: tā s te rak�antu táva túbhyam etá% t=bhya ā jya% havír idá% juhomi || 16.99.5 = Ś 9.5.19

ya% brāhma�e nidadhe ya% ca *vik�u yā vipru�a odanānām ajasya | sarva% tad agne suk�tasya loke jānītān na� sa%gamane pathīnām ||

a: Bhatt. nidade ... dik�u, nidadhe ... dik�u Ku.

yá% brāhma�é nidadhé yá% ca vik�ú yā viprú�a odanā nām ajásya | sárva% tád agne suk�tásya loké jānītā n na� sa%gámane pathīnā m ||

Page 179: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

179

16.99.6 ~ Ś 9.5.20

aja� pañcaudano vy akramata | tasyora iyam abhavad udaram antarik�a% dyau� p��.ha% diśa� pārśve ||

ajó vā idám agne vy àkramata tásyóra iyám abhavad dyáu� p��.hám | antárik�a% mádhyam díśa� pārśvé samudráu kuk�ī || 16.99.7 a nur hier • b = Ś 9.5.21a • c ~ Ś 9.5.21b

ditiś cāditiś ca ś�2ge satya% ca rta% ca cak�u�ī | viśva% rūpa% śraddhā prā�o virā. śira� ||

satyá% ca rtá% ca cák�u�ī víśva% satyá% śraddhā prā�ó virā . śíra� | 16.99.8 ab = Ś 9.5.21cd • ce ~ Ś 9.5.22ac • d = Ś 9.5.22b

e�a vā aparimito yajño yad *aja� pañcaudana� | aparimita% loka% jayaty aparimita% lokam ava rundhe ya eva% vidu�e 'ja% pañcaudana% dadāti ||

b: Bhatt. ada� (= Ku), vgl. AVP 16.100.3b.

21cd: e�á vā áparimito yajñó yád ajá� páñcaudana� || 22: áparimitam evá yajñám āpnóty áparimita% lokám áva rundhe | yò3 ’já% páñcaudana% dák�i�ājyoti�a% dádāti || 16.99.9 abd = Ś 9.5.23abd • c ~ Ś 9.5.23c

nāsyāsthīni +bhindyān na +majjño nir *dhayet | sarvā�i samādāya- -+idam-ida% pra *veśayet ||

a: Bhatt. bhindyā% mit „ja. ... vindān“ und „ma. ... vindyān“ (= Ku); b: Bhatt. majño nirdaye (= Ku); cd: Bhatt. samādāyevim ida% pra veśaye (= Ku).

nā syā sthīni bhindyān ná majjñó nír dhayet | sárvam ena% samādā yedám-ida% prá veśayet || 16.99.10 acd ~ Ś 9.5.24acd • b = Ś 9.5.24b • d = 16.99.8e ~ Ś 9.5.22c

idam-idam asya rūpa% tenaina% sa% gamayati | svadhām ūrjam ak�iti% maho asmai duhe ya eva% vidu�e 'ja% pañcaudana% dadāti || 99 ||

idám-idam evā sya rūpá% bhavati ténaina% sá% gamayati | í�a% máha ū rjam asmai duhe yò3 ’já% páñcaudanam dák�i�ājyoti�a% dádāti ||

Page 180: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

180

16.100.1 abd ~ Ś 9.5.2abd • c = Ś 9.5.2c

indrāya bhāga% savitā k��otv ima% yajña% yajñapatiś ca sūri� | ye no dvi�anty anu *tān rabhasva- -ari�.ā vīrā *yajamānasya sarve ||

c: Bhatt. tā (= Ku); d: Bhatt. yajamānaś ca (= Ku).

índrāya bhāgá% pári tvā nayāmy asmín yajñé yájamānāya sūrím | yé no dvi�ánty ánu tā n rabhasvā nāgaso yájamānasya vīrā � || 16.100.2 ab nur hier • c = 16.99.8e ~ Ś 9.5.22c

pañca lokā� pañca rtava� | +pañcasv +�tu�v *�dhnoti ya eva% vidu�e 'ja% pañcaudana% dadāti ||

b: Bhatt. pañcasututu�.udhnoti mit „<*pañcasv �tu�v �dhnoti?“, pañcasututū�.udhnoti Ku. 16.100.3 abcd ~ Ś 9.5.31bcde

e�a vai nidāgho yajño yad *aja� pañcaudana� | *nir apriya% bhrāt�vya% dahati bhavaty ātmanā parāsyāpriyo bhrāt�vyo bhavati °°° ||

a: Bhatt. yajña�, yajño Ku; b: Bhatt. ada� (= Ku) mit „← yad aja�?“; c: Bhatt. narapriya% mit „ja3. nacapriya�“ (= Ku) und „nirapriya%?“.

yó vái náidāgha% nā ma rtú% véda | e�á vái náidāgho nā ma rtúr yád ajá� páñcaudana� | nír evā priyasya bhrā t�vyasya śríya% dahati bhávaty ātmánā | yò3 ’já% páñcaudana% dák�i�ājyoti�a% dádāti || 16.100.4 nur hier

yo vā āyantam ity *�tu% veda | āyatīm evāpriyasya bhrāt�vyasya śriyam ā datte bhavaty ātmanā parāsyāpriyo bhrāt�vyo bhavati °°° ||

a: Bhatt. �ta% (← *�tu%?) (= Ku: �ta%). 16.100.5 ~ Ś 9.5.33

°°° vai sa%yantam iti °°° | sa%yatīm eva°°° ||

yó vái sa%yánta% nā ma rtú% véda | sa%yatī %-sa%yatīm evā priyasya bhrā t�vyasya śríya% ā datte | e�á vái sa%yán nā ma °°° ||

Page 181: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

181

16.100.6 nur hier

°°° vai bhavantam iti °°° | bhavantīm eva°°° ||

16.100.7 ~ Ś 9.5.36

°°° vā abhibhavantam iti °°° | abhibhavantīm eva°°° ||

yó vā abhibhúva% nā ma rtú% véda | abhibhávantīm-abhibhavantīm evā priyasya bhrā t�vyasya śríya% ā datte | e�á vā abhibhū r nā ma rtúr yád ajá� páñcaudana� | nír evā priyasya bhrā t�vyasya śríya% dahati bhávaty ātmánā | yò3 ’já% páñcaudana% dák�inājyoti�a% dádāti || 16.100.8 ~ Ś 9.5.35

°°° vā udyantam iti °°° | udyatīm eva°°° ||

yó vā udyánta% nā ma rtú% véda | udyatī %-udyatīm evā priyasya bhrā t�vyasya śríya% ā datte | e�á vā udyán nā ma °°° || 16.100.9 nur hier

°°° vai mūrdhānam iti °°° mūrdhnīm eva°°° ||

16.100.10 ab nur hier • c = 16.100.4c • d = 16.99.8e ~ Ś 9.5.22c

yo vai sarvam ity *�tu% veda | sarvām evāpriyasya bhrāt�vyasya śriyam ā datte bhavaty ātmanā parāsyāpriyo bhrāt�vyo bhavati ya eva% vidu�e 'ja% pañcaudana% dadāti ||

a: Bhatt. �ta% (= Ku). 16.100.11 nur hier

yāvanty asya lomāni brahmāst��āti vedyām | tāvatīr asya dhārā� samudrasyevāk�itā� ||

16.100.12 nur hier

duhā% k�īra% bhavatu sarpir ebhya� surā bhūtvopa ti�.hāt surāpām | madhor dhārā +madhupebhyo duhāno ajo nāke ti�.hatu modamāna� || 100 ||

a: Bhatt. abhya�, ebhya� Ku; c: Bhatt. madhughebhyo (= Ku).

Page 182: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

182

16.101.1 ac ~ Ś 10.8.2ac • bd = Ś 10.8.2bd

skambheneme vi�kabhite dyauś ca bhūmiś ca ti�.hata� | skambha ida% sarvam ārpitam ejat yat +prā�an nimi�ac ca yat ||

c: Bhatt. ārpitam (= Ku) mit „ma. ... āpitam“; d: Bhatt. prā�a% (= Ku).

skambhénemé ví�.abhite dyáuś ca bhū miś ca ti�.hata� | skambhá idá% sárvam ātmanvád yát prā�án nimi�ác ca yát || 16.101.2 a = Ś 10.8.7a • bc ~ Ś 10.8.7bc • d = Ś 10.8.13d

ekacakra% vartata ekanemi sahasrāk�ara% pra puro ni paścāt | ardheneda% pari babhūva viśva% yad asyārdha% katama� sa ketu� ||

7abc: ékacakra% vartata ékanemi sahásrāk�ara% prá puró ní paścā | ardhéna víśva% bhúvana% jajā na ... || 13d: ... yád asyārdhá% katamá� sá ketú� || 16.101.3 a ~ Ś 10.8.8a • bcd = Ś 10.8.8bcd

pañcavāhi vahaty agram asya pra�.ayo yuktā anusa%vahanti | ayātam asya dad�śe na yāta% para% nedīyo 'vara% davīya� ||

*pañcavāhí vahaty ágram e�ā% prá�.ayo yuktā anusá%vahanti | áyātam asya dad�śé ná yātá% pára% nédīyó ’vara% dávīya� || 16.101.4 = Ś 10.8.5

ida% *savitar vi jānīhi �a, yamā eka ekaja� | tasmin +hāpitvam ichante ya e�ām eka ekaja� ||

a: Bhatt. savitur (= Ku); c: Bhatt. „ja2. ... tvāpitvam“ und „ja3., ma. ... tvāpitvam“ (= Ku).

idá% savitar ví jānīhi �á, yamā éka ekajá� | tásmin hāpitvám ichante yá e�ām éka ekajá� || 16.101.5 ad = Ś 10.8.9ad • bc ~ Ś 10.8.9bc

tiryagbilaś camasa ūrdhvabudhno yasmin yaśo nihita% viśvarūpam | atrāsata ��aya� sapta sāka% ye asya gopā mahato babhūvu� ||

tiryágbilaś camasá ūrdhvábudhnas tásmin yáśo níhita% viśvárūpam | tád āsata �#�aya� saptá sāká% yé asyá gopā maható babhūvú� ||

Page 183: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

183

16.101.6 = Ś 10.8.3

tisro ha prajā atyāyam +āyan ny anyā +arkam abhito +'viśanta | b�han ha tasthau rajaso vimāno harito hari�īr ā viveśa ||

a: Bhatt. *āyan mit „ma. ... āya“, „ja2. ... āya�“ und „ja3. ... āya“ (= Ku); b: Bhatt. anyārkam ... viśantu (= Ku).

tisró ha prajā atyāyám āyan ny ànyā arkám abhíto ’viśanta | b�hán ha tasthau rájaso vimā no hárito hári�īr ā viveśa || 16.101.7 = Ś 10.8.4

dvādaśa pradhayaś cakram eka% trī�i nabhyāni ka u tac ciketa | tatrāhatās trī�i śatāni śa2kava� +�a�.iś ca khīlā +avicācalā ye ||

b: Bhatt. naddhāni (= Ku); d: Bhatt. „ja2. MaMVhiś ca“ (= Ku) und „ja3., ma. MaMVhīś ca“; Bhatt. „u. ... abhicācalā“ (= Ku).

dvā daśa pradháyaś cakrám éka% trī �i nábhyāni ká u tác ciketa | tátrā hatās trī �i śatā ni śa2káva� �a�.íś ca khī lā ávicācalā yé || 16.101.8 ab = Ś 10.8.12ab • cd ~ Ś 10.8.12cd

ananta% vitata% +purutrānantam antavac cā *samante | te nākapālaś carati prajānan vidvān bhūta% yad u bhavyam asya ||

a: Bhatt. purutrā anantam (= Ku); b: Bhatt. samakte (= Ku) mit „ja3. ... sama�kte“.

anantá% vítata% purutrā nantám ántavac cā sámante | té nākapāláś carati vicinván vidvā n bhūtám utá bhávyam asya || 16.101.9 abc = Ś 10.8.6abc • d ~ Ś 10.8.6d

āvi� +san nihita% guhā +jaran nāma mahat padam | tatreda% sarvam ārpitam ejat +prā�an nimi�ac ca yat ||

a: Bhatt. „ja2., ma. ... sa�“ (= Ku) und „ja3. ... śa�“; b: Bhatt. caran mit „ja. cara�“ (= Ku); d: Bhatt. prā�a% (= Ku).

āví� sán níhita% gúhā járan nā ma mahát padám | tátredá% sárvam ā rpitam éjat prā�át práti�.hitam || 16.101.10 = Ś 10.8.14

ūrdhva% bharantam udaka% kumbhenevodahāryam | paśyanti sarve cak�u�ā

Page 184: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

184

na sarve manasā vidu� || 101 || ūrdhvá% bhárantam udaká% kumbhénevodahāryàm | páśyanti sárve cák�u�ā ná sárve mánasā vidu� || 16.102.1 ab ~ Ś 10.8.29ab • c nur hier • d = Ś 10.8.29d

ūnāt pūr�am ud acati pūr�ād ūnam ud acyate | kavi� .ad brahmā veda yatas tat pari�icyate ||

pūr�ā t pūr�ám úd acati pūr�á% pūr�éna sicyate | utó tád adyá vidyāma yátas tát pari�icyáte || 16.102.2 abc = Ś 10.8.13abc • d ~ Ś 10.8.13d

prajāpatiś carati garbhe antar ad�śyamāno bahudhā vi jāyate | ardhena viśva% bhuvana% jajāna yad asyārdha% kim u taj jajāna ||

prajā patiś carati gárbhe antár ád�śyamāno bahudhā ví jāyate | ardhéna víśva% bhúvana% jajā na yád asyārdhá% katamá� sá ketú� || 16.102.3 ab ~ Ś 10.8.11ab • cd = Ś 10.8.11cd

yad ejati carati yac ca ti�.haty +aprā�at +prā�an nimi�ac ca ti�.hat | tad dādhāra p�thivī% viśvarūpa% tat sa%bhūya bhavaty ekam eva ||

b: Bhatt. aprā�aprā�a% ... ce�.ata (= Ku) mit „ja2. ... tiMVhatrya(→δ)tprā�a (tprā→)prā�a�“, „ja3. ... tiMVhaty atyā�a�“ und „aprā�at prā�an ... ti�.hat?“ (= Barret).

yád éjati pátati yác ca tí�.hati prā�ád áprā�an nimi�ác ca yád bhúvat | tád dādhāra p�thivī % viśvárūpa% tát sa%bhū ya bhavaty ékam evá || 16.102.4 ~ Ś 10.8.10

+yā purastād yujyate yota paścād yā viśvato yujyate yota sarvata� | yayā yajñas tāyate prā2 tā% tvā p�chāmi katamā nu sa rcām ||

a: Bhatt. yā� (= Ku).

yā purástād yujyáte yā ca paścā d yā viśváto yujyáte yā ca sarváta� | yáyā yajñá� prā 2 tāyáte tā % tvā p�chāmi katamā sá �cā m || 16.102.5 abc = Ś 10.8.16abc • d ~ Ś 10.8.16d

yata� sūrya udety asta% yatra ca gachati |

Page 185: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

185

tad eva manye 'ha% jye�.ha% tato nāty eti ki% cana ||

yáta� sū rya udéty ásta% yátra ca gáchati | tád evá manye ’há% jye�.há% tád u nā ty eti kí% caná || 16.102.6 = Ś 10.8.19

satyenordhvas tapati brahma�ārvā2 vi paśyati | prā�ena tirya2 prā�ati yasmin jye�.ham adhi śritam ||

satyénordhvás tapati bráhma�ārvā 2 ví paśyati | prā�éna tiryá2 prā �ati yásmi% jye�.hám ádhi śritám || 16.102.7 = Ś 10.8.20

yo vai te vidyād ara�ī yābhyā% nirmathyate vasu | sa +vidvā% jye�.ha% manyeta sa vidyād brāhma�a% mahat ||

c: Bhatt. vidyā% (= Ku) mit „ja3. ... vidvyā“.

yó vái té vidyā d ará�ī yā bhyā% nirmathyáte vásu | sá vidvā % jye�.há% manyeta sá vidyād brā hma�a% mahát || 16.102.8 = Ś 10.8.21

apād agre sam abhavat so agre svar ābharat | catu�pād bhūtvā bhogya� sarvam ādatta bhojanam ||

apā d ágre sám abhavat só ágre svà1r ā bharat | cátu�pād bhūtvā bhógya� sárvam ā datta bhójanam || 16.102.9 = Ś 10.8.22

bhogyo bhavad atho annam adad bahu | yo devam uttarāvantam upāsātai sanātanam ||

b: Bhatt. annam+ mit „u. ... annasadad“ (= Ku).

bhógyo bhavad átho ánnam adad bahú | yó devám uttarā vantam upā sātai sanātánam || 16.102.10 acd = Ś 10.8.23acd • b ~ Ś 10.8.23b

sanātanam enam āhur utādyāsat punarnava� | ahorātre pra jāyete

Page 186: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

186

anyo anyasya rūpayo� || 102 || sanātánam enam āhur utā dyá syāt púnar�ava� | ahorātré prá jāyete anyó anyásya rūpáyo� || 16.103.1 abc = Ś 10.8.24abc • d ~ Ś 10.8.24d

śata% sahasram ayuta% nyarbudam asa%khyeya% svam asmin nivi�.am | tad asya ghnanty abhipaśyata eva tasmād devo rocate sa etat ||

śatá% sahásram ayúta% nyàrbudam asa%khyeyá% svám asmin nívi�.am | tád asya ghnanty abhipáśyata evá tásmād devó rocata e�á etát || 16.103.2 a nur hier • bcd = Ś 10.8.25bcd

ārāgramātra% dad�śa utaika% neva d�śyate | tata� pari�vajīyasī devatā sā mama priyā ||

bā lād ékam a�īyaskám utáika% néva d�śyate | táta� pári�vajīyasī devátā sā máma priyā || 16.103.3 = Ś 10.8.26

iya% kalyā�y ajarā martyasyām�tā g�he | yasmai k�tā śaye sa yaś cakāra jajāra sa� ||

iyá% kalyā�y à1járā mártyasyām�#tā g�hé | yásmai k�tā śáye sá yáś cakā ra jajā ra sá� || 16.103.4 acd = Ś 10.8.27acd • b ~ Ś 10.8.27b

tva% strī tva% pumān asi tva% kumāry uta vā kumāra� | tva% jīr�o da�,ena *vañcasi tva% jāto bhavasi viśvatomukha� ||

c: Bhatt. bhajjāsi mit „ja. ... bhaejasi“, bhañjasi Ku.

tvá% strī tvá% púmān asi tvá% kumārá utá vā kumārī tvá% jīr�ó da�,éna vañcasi tvá% jātó bhavasi viśvátomukha� || 16.103.5 abc ~ Ś 10.8.28bac • d = Ś 10.8.28d

utai�a jye�.ha uta vā kani�.ha utai�a bhrātota vā pitai�a� | eko devo manasi pravi�.a� prathamo jāta� sa u garbhe anta� ||

Page 187: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

187

c: Nach eko ist *ha zu ergänzen?

utái�ā% pitótá vā putrá e�ām utái�ā% jye�.há utá vā kani�.há� | éko ha devó mánasi právi�.a� prathamó jātá� sá u gárbhe antá� || 16.103.6 nur hier

anejaty ejati sarvam asmin viśvā bhūtāni paryābh�tasya | sa pumān pu%so janayann �tena sarvān antān gachati ti�.hann eva ||

a: eyati Ku. 16.103.7 a [= RV 5.47.3c usw.] • b [~ RV 5.47.3d usw.] • c [~ RV 10.139.2c usw.] • d [= RV 10.139.2d usw.]

madhye divo nihita� p�śnir aśmā +vicakramā�o rajasas +pāty antau | sa viśvābhir abhi ca�.e śacībhir antarā pūrvam apara% ca ketum ||

b: Bhatt. vicakramā�au rajasas phāty, vicakramā�au rajasas phā%ty Ku.

RV 5.47.3cd: mádhye divó níhita� p�#śnir áśmā ví cakrame rájasas pāty ántau || RV 10.139.2cd: sá viśvā cīr abhí ca�.e gh�tā cīr antarā pū rvam ápara% ca ketúm | 16.103.8 a ~ Ś 10.8.17a • bcd = Ś 10.8.17bcd

ye arvāg uta vā purā�e veda% vidvā%sam abhito vadanti | ādityam eva te pari vadanti sarve agni% dvitīya% triv�ta% ca ha%sam ||

a: madhya vor uta ausgefallen?

yé arvā 2 mádhya utá vā purā�á% véda% vidvā %sam abhíto vádanti | ādityám evá té pári vadanti sárve agní% dvitī ya% triv�#ta% ca ha%sám || 16.103.9 nur hier

ekām �ca% sam indhate dvādaśabhir agnibhi� | tasyām āpas tasyā% gāvas tasyām o�adhaya� śritā� ||

16.103.10 nur hier

sapta supar�ā upa +dhamanti vā�am anu�.ubhā sa%bh�ta% vāyum etam | tam ātata% vitata% tantum ātata% sa na� punātu salilasya p��.he ||

a: Bhatt. dhamanta bā�am (= Ku: dhamanta vā�am); d: Bhatt. mana� (= Ku).

Page 188: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

188

16.103.11 [~ VS 34.55; Nir 12.37]

saptar�aya� pratihitā� śarīre sapta +rak�anti sadam apramādam | saptāpa� svapato lokam īyus tatra *jāg�to +asvapnajau satrasadau ca devau || 103 || a 16 ||

a: Bhatt. sapta ��aya�; b: Bhatt. „ja2., ma. ... rakMantu (←nti ja2.)“ und „ja3. ... XkMantu“, rak�antu Ku; c: saptāpa Ku; d: Bhatt. „u. ... jāgrato asvapnayau“, jagrato asvapnayau Ku. VS 34.55 =VSK 33.1.43: saptá �#�aya� prátihitā� śárīre saptá rak�anti sádam ápramādam | saptā pa� svápato lokám īyus tátra jāg�to ásvapnajau satrasádau ca deváu || 16.104.1 = Ś 11.2.1

bhavāśarvau m�,ata% mābhi yāta% bhūtapatī paśupatī namo vām | pratihitām āyatā% mā vi srā�.a% mā no hi%si�.a% dvipado mā catu�pada� ||

bhávāśarvau m�,áta% mā bhí yāta% bhū tapatī páśupatī námo vām | prátihitām ā yatā% mā ví srā�.a% mā no hi%si�.a% dvipádo mā cátu�pada� || 16.104.2 abce = Ś 11.2.2abce • d ~ Ś 11.2.2d

śune kro�.re mā śarīrā�i +kartam aliklavebhyo g�dhrebhyo ye ca k���ā avi�yava� | mak�ikā� paśupate vayā%si te vighase mā +vyanta ||

a: Bhatt. karttum (= Ku); e: Bhatt. viyanta (= Ku).

śúne kro�.ré mā śárīrā�i kártam alíklavebhyo g�#dhrebhyo yé ca k���ā avi�yáva� | mák�ikās te paśupate váyā%si te vighasé mā *vyanta || 16.104.3 a ~ Ś 11.2.3a • bcd = Ś 11.2.3bcd

krandāya te prā�āya te yāś ca te bhava ropaya� | namas te rudra k��ma� +sahasrāk�āyāmartya ||

d: Bhatt. sahasrāk�āmartya mit „ja2. sahasrākMāmarttya(←rttyaW)“, „ja3. sahasrākMāmarttrya�“ und „ma. sahasrākMāyamarttya“, sahasrāk�āmarttya Ku.

krándāya te prā�ā ya yā ś ca te bhava rópaya� | námas te rudra k��ma� sahasrāk�ā yāmartya || 16.104.4 = Ś 11.2.4

purastāt te nama� k��ma uttarād adharād uta | abhīvargād divas pary

Page 189: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

189

antarik�āya te nama� || c: Bhatt. abhīvargā divas (= Ku) mit „ja2. abhīvargād ... ?“.

purástāt te náma� k��ma uttarā d adharā d utá | abhīvargā d divás páry antárik�āya te náma� || 16.104.5 = Ś 11.2.5

mukhāya te paśupate yāni cak�ū%�i te bhava | tvace rūpāya sa%d�śe pratīcīnāya te nama� ||

múkhāya te paśupate yā ni cák�ū%�i te bhava | tvacé rūpā ya sa%d�#śe pratīcī nāya te náma� || 16.104.6 ab ~ Ś 11.2.6ab • c = Ś 11.2.6b

a2gebhya udarāya jihvāyā āsyāya ca | dadbhyo gandhāya te nama� ||

á2gebhyas ta udárāya jihvā yā āsyā4ya te | dadbhyó gandhā ya te náma� || 16.104.7 abd = Ś 11.2.7abd • c ~ Ś 11.2.7c

astrā nīlaśikha�,ena sahasrāk�e�a vājinā | rudre�ādhvagaghātinā tena mā sam arāmahi ||

a: Bhatt. nīlaśikha�,ena+ mit „u. ... nīaaśi“, nīSasikha�,ena Ku; c: Bhatt. rudre�ādhvakaghātinā (= Ku).

ástrā nī laśikha�,ena sahasrāk�é�a vājínā | rudré�ārdhakaghātínā téna mā sám arāmahi || 16.104.8 ab = Ś 11.2.8ab • c ~ Ś 11.2.8c

sa no bhava� pari v��aktu viśvata āpa ivāgni� pari v��aktu no bhava� | mā no abhi ma%sta namo astv asmai ||

sá no bhavá� pári v��aktu viśváta ā pa ivāgní� pári v��aktu no bhavá� | mā no ’bhí mā%sta námo astv asmai || 16.104.9 abc = Ś 11.2.9abc • d ~ Ś 11.2.9d

catur namo a�.ak�tvo bhavāya daśa k�tva� paśupate namas te | taveme pañca paśavo vibhaktā gāvo aśvā� puru�ā ād ajāvaya� ||

Page 190: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

190

catúr námo a�.ak�#tvo bhavā ya dáśa k�#tva� paśupate námas te | távemé páñca paśávo víbhaktā gā vo áśvā� púru�ā ajāváya� || 16.104.10 a ~ Ś 11.2.10ab • bc = Ś 11.2.10cd • d nur hier

tava catasra� pradiśas tava dyaus tavedam ugrorv antarik�am | taveda% sarvam ātmanvad yad ejad adhi bhūmyām || 104 ||

táva cátasra� pradíśas táva dyáus táva p�thivī távedám ugrorv à1ntárik�am | távedá% sárvam ātmanvád yát prā�át p�thivī m ánu || 16.105.1 = Ś 11.2.11

uru� kośo vasudhānas tavāya% yasminn imā viśvā bhuvanāny anta� | sa no m�,a paśupate namas te para� kro�.āro +abhibhā� śvāna� | paro yantv agharudo vikeśya� ||

b: Bhatt. bhūvanāny, bhuvanāny Ku; d: Bhatt. „u. ... abhibhā“ (= Ku).

urú� kóśo vasudhā nas távāyá% yásminn imā víśvā bhúvanāny antá� | sá no m�,a paśupate námas te pará� kro�.ā ro abhibhā � śvā na� paró yantv agharúdo vikeśyà� || 16.105.2 ac = Ś 11.2.12ac • bd ~ Ś 11.2.12bd

dhanur bibhar�i harita% hira�yaya% sahasraghni +śatavadha% śikha�,inam | rudrasye�uś carati devahetis tasmai namo yatamasyā% diśīta� ||

b: Bhatt. „u. ... śatavidha�“ (= Ku); d: Bhatt. yatamasyān.

dhánur bibhar�i hárita% hira�yáya% sahasraghní śatávadha% śikha�,in | rudrásyé�uś carati devahetís tásyai námo yatamásyā% diśī tá� || 16.105.3 acd = Ś 11.2.13acd • b ~ Ś 11.2.13b

yo 'bhiyāto nilayate tvām ugra nicikīr�ati | paścād *anuprayu2k�e ta% viddhasya *padanīr iva ||

c: Bhatt. anuprayu%k�e+ mit „u. ... prayu�khe“ (= Ku); d: Bhatt. patanīr (= Ku) mit „ja3. ... panīr iva“.

yò3 ’bhíyāto niláyate tvā % rudra nicíkīr�ati | paścā d anupráyu2k�e tá% viddhásya padanī r iva || 16.105.4 ab = Ś 11.2.14ab • cd nur hier

bhavārudrau sayujā +sa%vidānāv ubhā ugrau carato vīryāya |

Page 191: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

191

tayor bhūmir antarik�a% svar dyaus tābhyā% namo bhavamatyāya k��ma� ||

a: Bhatt. „u. ... sa�vidānau“, samvidānau Ku.

bhavārudráu sayújā sa%vidānā v ubhā v ugráu carato vīryā4ya | tábhyā% námo yatamásyām diśī tá� || 16.105.5 = Ś 11.2.15

namas te astv āyate namo astu parāyate | namas te rudra ti�.hata āsīnāyota te nama� ||

námas te ’stv āyaté námo astu parāyaté | námas te rudra tí�.hata ā sīnāyotá te náma� || 16.105.6 = Ś 11.2.16

nama� sāya% nama� prātar namo rātryā namo divā | bhavāya ca śarvāya ca- -ubhābhyām akara% nama� ||

náma� sāyá% náma� prātár námo rā tryā námo dívā | bhavā ya ca śarvā ya cobhā bhyām akara% náma� || 16.105.7 = Ś 11.2.17

sahasrāk�am atipaśya% purastād rudram asyanta% bahudhā vipaścitam | mopārāma jihvayeyamānam ||

sahasrāk�ám atipaśyá% purástād rudrám ásyanta% bahudhā vipaścítam | mópārāma jihváyéyamānam || 16.105.8 = Ś 11.2.18

+śyāvāśva% k���am asita% *m��anta% bhīma% ratha% keśina� pādayantam | pūrve *pratīmo namo astv asmai ||

a: Bhatt. „ja3. śyāvāsa�“, „ja2. śvāvāśva�“ und „ma. śyāvāśya�“ (= Ku); Bhatt. g��anta%, gu�a%ta% Ku; c: Bhatt. pratīvo (= Ku).

śyāvā śva% k���ám ásita% m��ánta% bhīmá% rátha% keśína� pādáyantam | pū rve prátīmo námo astv asmai || 16.105.9 = Ś 11.2.19

mā no 'bhi srā matya% devaheti% mā na� *krudha� paśupate namas te | anyatrāsmad divyā% śākhā% vi dhūnu ||

Page 192: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

192

a: Bhatt. devahati%, devaheti% Ku; b: Bhatt. k�udha� (= Ku).

mā no ’bhí srā matyà% devahetí% mā na� krudha� paśupate námas te | anyátrāsmád divyā % śā khā% ví dhūnu || 16.105.10 a ~ Ś 11.2.20a • bc = Ś 11.2.20bc

mā no hi%sīr adhi brūhi pari �o v�2dhi mā +krudha� | mā tvayā sam arāmahi || 105 ||

b: Bhatt. k�udha� (= Ku).

mā no hi%sīr ádhi no brūhi pári �o v�2dhi mā krudha� | mā tváyā sám arāmahi || 16.106.1 a ~ Ś 11.2.21a • bcd = Ś 11.2.21bcd

mā no aśve�u go�u puru�e�u mā g�dho no ajāvi�u | anyatrogra vi vartaya *piyārū�ā% prajā% jahi ||

d: Bhatt. priyārū�ā% (= Ku) mit „ja3. priyāru�ā�“.

mā no gó�u púru�e�u mā g�dho no ajāví�u | anyátrogra ví vartaya píyārū�ā% prajā % jahi || 16.106.2 a ~ Ś 11.2.22a • bcd = Ś 11.2.22bcd

yasya takmā kāsikā hetir ekā- -aśvasyeva v��a�a� kranda *eti | abhipūrva% nir�ayate namo astv asmai ||

b: Bhatt. krandaheti (= Ku) mit „ja3. ... kandaheti�“.

yásya takmā kā sikā hetír ékam áśvasyeva v�#�a�a� kránda éti | abhipūrvá% nir�áyate námo astv asmai || 16.106.3 a ~ Ś 11.2.23a • bc = Ś 11.2.23bc

yas ti�.hati vi�.abhito antarik�e 'yajvana� +pram��an devapīyūn | tasmai namo daśabhi� śakvarībhi� ||

b: Bhatt. pram��a% (= Ku).

yò3 ’ntárik�e tí�.hati ví�.abhitó ’yajvana� pram��án devapīyū n | tásmai námo daśábhi� śákvarībhi� || 16.106.4 acd = Ś 11.2.24acd • b ~ Ś 11.2.24b

tubhyam āra�yā� paśavo m�gā vane hitās tubhya% vayā%si śakunā� patatri�a� | tava +yak�a% paśupate apsv antas

Page 193: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

193

tubhya% k�aranti divyā āpo v�dhe || c: Bhatt. yak�ma% (= Ku); d: Bhatt. v�dhe mit „ja2., ma. ... mXdhe“ und „ja3. ... mXdhe“ (= Ku).

túbhyam āra�yā � paśávo m�gā váne hitā ha%sā � supar�ā � śakunā váyā%si | táva yak�á% paśupate apsv àntás túbhya% k�aranti divyā ā po v�dhé || 16.106.5 = Ś 11.2.25abcd

+śi%śumārā ajagarā� +purīkayā +ja�ā matsyā rajasā yebhyo asyasi | na te dūra% na pari�.hāsti te bhava sadya� +sarvā% pari paśyasi bhūmim ||

a: Bhatt. „ja2. śiśumārā“ (= Ku) und „ja3. śiśu�mārā“; Bhatt. pulīkayā mit „ma. ... pulikayā“ (= Ku); b: Bhatt. jagā mit „ja2. jaśyā“, „ja3. jamā“ und „ma. yaśā“ (= Ku); d: Bhatt. sarvān (= Ku).

śi%śumā rā ajagarā � purīkáyā ja�ā mátsyā rajasā yébhyo ásyasi | ná te dūrá% ná pari�.hā sti te bhava sadyá� sárvā% pári paśyasi bhū mi% ... || 16.106.6 a = Ś 11.2.25e • bcd = Ś 11.2.26

pūrvasmād +dha%sy uttarasmin samudre mā no rudra takmanā mā vi�e�a | mā na� sa% srā divyenāgninā- -anyatrāsmad vidyuta% pātayaitām ||

a: Bhatt. „ja., ma. pūrvasmād da�sy“ (= Ku); d: Bhatt. 'nyatrāsmad (= Ku).

25e: pū rvasmād dha%sy úttarasmin samudré || mā no rudra takmánā mā visé�a mā na� sá% srā divyénāgnínā | anyátrāsmád vidyúta% pātayaitā m || 16.106.7 a = Ś 11.2.27a • b ~ Ś 11.2.27a • c nur hier

bhavo divo bhava īśe p�thivyā bhava ā paprā urv antarik�am | tasya mā +prāpad duchunā kā caneha ||

c: +prāpad nach Griffiths, Bhatt. prāpata (= Ku).

bhavó divó bhavá īśe p�thivyā bhavá ā papra urv àntárik�am | tásyai námo yatamásyā% diśī tá� || 16.106.8 = Ś 11.2.28

bhava rājan yajamānāya m�,a paśūnā% hi paśupatir babhūtha | ya� śraddadhāti santi devā iti catu�pade dvipade asya m�,a ||

b: Bhatt. babhūvitha (= Ku).

bháva rājan yájamānāya m�,a paśūnā % hí paśupátir babhū tha | yá� śraddádhāti sánti devā íti cátu�pade dvipáde ’sya m�,a ||

Page 194: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

194

16.106.9 ad = Ś 11.2.29ad • bc ~ Ś 11.2.29bc

mā no mahāntam uta mā no arbhaka% mā na� k�iyantam uta mā no ak�ita� | mā no hi%sī� pitaram mota mātara% svā% +tanva% rudra mā rīri�o na� ||

d: Bhatt. tanu% (= Ku) mit „ja2. ... tanu“.

mā no mahā ntam utá mā no arbhaká% mā no váhantam utá mā no vak�yatá� | mā no hi%sī� pitára% mātára% ca svā % tanvà% rudra mā rīriso na� || 16.106.10 acd = Ś 11.2.30acd • b ~ Ś 11.2.30b

rudrasyailabakārebhyo +'sa%sūktagirebhya� | ida% mahāsyebhya� śvabhyo akara% nama� ||

b: Bhatt. „u. +'sa%suptakirebhya�“ (= Ku).

rudrásyailabakārébhyo ’sa%sūktagilébhya� | idá% mahā syebhya� śvábhyo akara% náma� || 16.106.11 ab = Ś 11.2.31ab • cd nur hier

namas te gho�i�ībhyo namas te keśinībhya� | nama� sa%yatībhyo namo namasvatībhya� || 106 ||

námas te gho�í�ībhyo námas te keśínībhya� | námo námask�tābhyo náma� sa%bhuñjatī bhya� | námas te deva sénābhya� svastí no ábhaya% ca na� || 16.107.1 = Ś 10.10.1

namas te jāyamānāyai jātāyā uta te nama� | bālebhya� śaphebhyo rūpāyāghnye te nama� ||

námas te jā yamānāyai jātā yā utá te náma� | bā lebhya� śaphébhyo rūpā yāghnye te náma� || 16.107.2 = Ś 10.10.2

yo vidyāt sapta pravata� sapta vidyāt parāvata� | śiro yajñasya yo vidyāt sa vaśā% prati g�h�īyāt ||

yó vidyā t saptá praváta� saptá vidyā t parāváta� | śíro yajñásya yó vidyā t sá vaśā % práti g�h�īyāt ||

Page 195: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

195

16.107.3 = Ś 10.10.3

vedāha% sapta pravata� sapta veda parāvata� | śiro yajñasyāha% veda soma% cāsyā% vicak�a�am ||

védāhá% saptá praváta� saptá veda parāváta� | śíro yajñásyāhá% veda sóma% cāsyā% vicak�a�ám || 16.107.4 = Ś 10.10.4

yayā dyaur yayā p�thivī yayāpo gupitā imā� | vaśā% sahasradhārā% brahma�āchāvadāmasi ||

yáyā dyáur yáyā p�thivī yáyā po gupitā imā � | vaśā % sahásradhārā% bráhma�āchā vadāmasi || 16.107.5 = Ś 10.10.5

śata% ka%sā� śata% dogdhāra� śata% goptāro adhi p��.he asyā� | ye devās tasyā% prā�anti te vaśā% vidur ekadhā ||

a: Bhatt. vatsā� (= Ku) mit „ja2. ... vachāW“ und „ja3. ... vaśāW“.

śatá% ka%sā � śatá% dogdhā ra� śatá% goptā ro ádhi p��.hé asyā� | yé devā s tásyā% prā�ánti té vaśā % vidur ekadhā || 16.107.6 = Ś 10.10.6

yajñapadīrāk�īrā svadhāprā�ā mahīlukā | vaśā parjanyapatnī devā; apy eti brahma�ā ||

c: Bhatt. parjanyapantī mit „ja2. ... paryanyapatnī“ (= Ku) und „ja3. ... paryanyapatnī“.

yajñapadī rāk�īrā svadhā prā�ā mahī lukā | vaśā parjányapatnī devā m̐ ápy eti bráhma�ā || 16.107.7 = Ś 10.10.7

anu tvāgni� prāviśad anu somo vaśe tvā | ūdhas te bhadre parjanyo vidyutas te stanā vaśe ||

ánu tvāgní� prā viśad ánu sómo vaśe tvā | ū dhas te bhadre parjányo vidyútas te stánā vaśe ||

Page 196: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

196

16.107.8 = Ś 10.10.8

apas tva% dhuk�e prathamā urvarā aparā vaśe | t�tīya% rā�.ra% dhuk�e anna% k�īra% vaśe tvam ||

apás tvá% dhuk�e prathamā urvárā áparā vaśe | t�tī ya% rā�.rá% dhuk�é ’nna% k�īrá% vaśe tvám || 16.107.9 abd = Ś 10.10.9abd • c ~ Ś 10.10.9c

yad ādityair hūyamānā- -upāti�.ha �tāvari | indra� sahasra% pātrai� soma% *tvāpāyayad vaśe ||

d: Bhatt. tvāpāyad, tvāpāya Ku.

yád ādityáir hūyámānopā ti�.ha �tāvari | índra� sahásra% pā trān sóma% tvāpāyayad vaśe || 16.107.10 abc = Ś 10.10.10abc • d ~ Ś 10.10.10d

yad +anūcīndram air *āt tva ��abho 'hvayat | tasmāt te v�trahā paya� k�īram +kruddho 'bharad vaśe || 107 ||

ab: Bhatt. anucīndram ayirā. tva (= Ku); d: Bhatt. „ja2., ma. ... kXddho“ und „ja3. ... kXddho“ (= Ku).

yád anū cī ndram áir ā t tva ��abhó ’hvayat | tásmāt te v�trahā páya� k�īrá% kruddhó ’harad vaśe || 16.108.1 ab ~ Ś 10.10.11ab • cd = Ś 10.10.11cd

yat kruddho dhanapati� k�īra% te abharad vaśe | ida% tad adya nākas tri�u pātre�u rak�ati ||

yát te kruddhó dhánapatir ā k�īrám áharad vaśe | idá% tád adyá nā kas tri�ú pā tre�u rak�ati || 16.108.2 acd = Ś 10.10.12acd • b ~ Ś 10.10.12b

tri�u pātre�u ta% somam ā devy abharad vaśā | atharvā yatra dīk�ito barhi�y āsta hira�yaye ||

tri�ú pā tre�u tá% sómam ā devy àharad vaśā | átharvā yátra dīk�itó barhí�y ā sta hira�yáye ||

Page 197: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

197

16.108.3 ab = Ś 10.10.13ab • c ~ Ś 10.10.14c • d = Ś 10.10.14d

sa% hi somenāgata sam u sarve�a padvatā | vaśā samudre prānartīd �ca� sāmāni bibhratī ||

13ab: sá% hí sómenā gata sám u sárve�a padvátā | 14cd: vaśā samudré prā n�tyad �#ca� sā māni bíbhratī || 16.108.4 ab = Ś 10.10.15ab • c ~ Ś 10.10.13c • d = Ś 10.10.13d

sa% hi sūrye�āgata sam u sarve�a cak�u�ā | vaśā samudram aty a�.hād gandharvai� kalibhi� saha ||

15ab: sá% hí sū rye�=gata sám u sárve�a cák�u�ā | 13cd: vaśā samudrám ádhy a�.hād gandharvái� kalíbhi� sahá || 16.108.5 ab = Ś 10.10.14ab • cd = Ś 10.10.15cd

sa% hi vātenāgata sam u sarvai� patatribhi� | vaśā samudram aty +akhyad bhadrā jyotī%�i bibhratī ||

c: Bhatt. „ja2. ... aty akhyatad“, „ja3. ... aty akMata“ und „ma. ... aty akhyat“ (= Ku: aty akhyatT).

14ab: sá% hí vā tenā gata sám u sárvai� patatríbhi� | 15cd: vaśā samudrám áty akhyad bhadrā jyótī%�i bíbhratī || 16.108.6 = Ś 10.10.17 • cd = 16.108.2cd = Ś 10.10.12cd

tad bhadrā� sam agachanta vaśā +de�.ry atho svadhā | atharvā yatra dīk�ito barhi�y āsta hira�yaye ||

b: Bhatt. „ja2. ... deMVra(→MVrya) tho“, „ja3. ... dveMVryatho“ und „ma. ... deMVyatho“ (= Ku).

tád bhadrā � sám agachanta vaśā dé�.ry átho svadhā | átharvā yátra dīk�itó barhí�y ā sta hira�yáye || 16.108.7 = Ś 10.10.16

abhīv�tā hira�yena yad ati�.ha �tāvari | aśva� samudro bhūtvā- -adhy askandad vaśe tvā ||

abhī v�tā híra�yena yád ati�.ha �tāvari | áśva� samudró bhūtvā dhy askandad vaśe tvā ||

Page 198: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

198

16.108.8 = Ś 10.10.18

vaśā mātā rājanyasya vaśā mātā svadhe tava | vaśāyā +jajña āyudha% tataś cittam ajāyata ||

c: Bhatt. yajña (= Ku).

vaśā mātā rājanyàsya vaśā mātā svadhe táva | vaśā yā *jajñá ā yudha% tátaś cittám ajāyata || 16.108.9 = Ś 10.10.19

ūrdhvo bindur ud acarad brahma�a� kakudād adhi | tatas tva% jajñi�e vaśe tato +hotājāyata ||

d: Bhatt. hotā ajāyata (= Ku) mit „ma. ... dajāyata“.

ūrdhvó bindúr úd acarad bráhma�a� kákudād ádhi | tátas tvá% jajñi�e vaśe táto hótājāyata || 16.108.10 a = Ś 10.10.20a • bcd ~ Ś 10.10.20bcd

āsnas te gāthā *abhavann u��ihābhyo bala% tava | +pājasyāj jajñe te yajña stanebhyo raśmayo vaśe || 107 ||

ab: Bhatt. gāthā bhavantū��ihābhyo mit „ja3., ma. ... 'bhavantū��i“ (= Ku); c: „ja2. vājasyāj jajñe“ (= Ku), „ja3. vājasyā jajñe“ und „ma. vājasyā yajñate“.

āsnás te gā thā abhavann u��íhābhyo bála% vaśe | pājasyā4j jajñe yajñá stánebhyo raśmáyas táva || 16.109.1 abd = Ś 10.10.21abd • c ~ Ś 10.10.21c

īrmābhyām ayana% jāta% *sakthibhyā% ca vaśe tava | āntrebhyo atrā jajñira udarād adhi vīrudha� ||

b: Bhatt. śaktibhyā% (= Ku).

īrmā bhyām áyana% jātá% sákthibhyā% ca vaśe táva | āntrébhyo jajñire atrā udárād ádhi vīrúdha� || 16.109.2 = Ś 10.10.22

yad udara% varu�asya- -*anuprāviśathā vaśe | tatas tvā brahmod ahvayat sa hi netram avet +tava ||

Page 199: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

199

b: Bhatt. -anuprāviśatā (= Ku); d: Bhatt. „u. avettave“ (= Ku).

yád udára% váru�asyānuprā viśathā vaśe | tátas tvā brahmód ahvayat sá hí netrám ávet táva || 16.109.3 abc = Ś 10.10.23abc • d ~ Ś 10.10.23d

sarve garbhād avepanta jāyamānād +asūsva� | +sasūva hi tām āhur vaśeti brahma�ā +kEpta uta bandhur asyā� ||

b: Bhatt. asusva� (= Ku); c: Bhatt. sasuva (= Ku); d: Bhatt. kl�pta (= Ku) mit „ja2. ... klapta“, „ma. ... klXptā“ und „ja3. ... tklXpta“.

sárve gárbhād avepanta jā yamānād asūsvà� | sasū va hí tā m āhúr vaśéti bráhmabhi� kEptá� sá hy àsyā bándhu� || 16.109.4 = Ś 10.10.24

yudha eka� sa% s�jati yo asyā eka id vaśī | tarā%si yajñā abhavan tarasā% cak�ur abhavad vaśā ||

yúdha éka� sá% s�jati yó asyā éka íd vaśī | tárā%si yajñā abhavan tárasā% cák�ur abhavad vaśā || 16.109.5 abc ~ Ś 10.10.25abc • d = Ś 10.10.25d

vaśā sūrya% praty ag�h�ād vaśā yajñam adhārayat | vaśāyām antar āviśad odano brahma�ā saha ||

vaśā yajñá% práty ag�h�ād vaśā sū ryam adhārayat | vaśā yām antár aviśad odanó brahmá�ā sahá || 16.109.6 a ~ Ś 10.10.26a • bcd = Ś 10.10.26bcd

vaśām evāhur am�ta% vaśā% m�tyum upāsate | vaśeda% sarvam abhavad devā manu�yā asurā� pitara ��aya� ||

c: Bhatt. vaseda%, vaśeda% Ku.

vaśā m evā m�#tam āhur vaśā % m�tyúm úpāsate | vaśédá% sárvam abhavad devā manu�yā43 ásurā� pitára �#�aya� || 16.109.7 = Ś 10.10.27

ya eva% vidyāt sa vaśā% prati g�h�īyāt | tathā hi yajña� sarvapād duhe dātre +anapasphuran ||

Page 200: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

200

c: Bhatt. anvasphura% mit „ja2., ma. ... anyasphura�“ (= Ku).

yá evá% vidyā t sá vaśā % práti g�h�īyāt | táthā hí yajñá� sárvapād duhé dātré ’napasphuran || 16.109.8 = Ś 10.10.28

tisro jihvā varu�asya- -antar dīdyaty āsani | tāsā% yā madhye rājati sā vaśā du�pratigrahā ||

tisró jihvā váru�asyāntár dīdyaty āsáni | tā sā% yā mádhye rā jati sā vaśā du�pratigráhā || 16.109.9 ac = Ś 10.10.29ac • b ~ Ś 10.10.29b • d = 16.109.7a = Ś 10.10.27a

caturdhā reto abhavad vaśāyā apas turīyam am�ta% turīya% yajñas turīya% paśavas turīyam | ya eva% vidyāt sa vaśā% prati g�h�īyāt ||

b: Bhatt. apas (= Ku).

caturdhā réto abhavad vaśā yā� | ā pas túrīyam am�#ta% túrīya% yajñás túrīya% paśávas túrīyam || 16.109.10 = Ś 10.10.30 • d = 16.110.1b = Ś 10.10.31b

vaśā dyaur vaśā p�thivī vaśā vi��u� prajāpati� | vaśāyā dugdham apiban sādhyā vasavaś ca ye || 109 ||

vaśā dyáur vaśā p�thivī vaśā ví��u� prajā pati� | vaśā yā dugdhám apiban sādhyā vásavaś ca yé || 16.110.1 abd = Ś 10.10.31abd • b = 16.109.10d = Ś 10.10.30d • c ~ Ś 10.10.31c

vaśāyā dugdha% pītvā sādhyā vasavaś ca ye | amī bradhnasya vi�.api payo asyā upāsate ||

vaśā yā dugdhá% pītvā sādhyā vásavaś ca yé | té vái bradhnásya vi�.ápi páyo asyā úpāsate || 16.110.2 = Ś 10.10.32

somam enām eke duhre gh�tam eka upāsate | ya eva% vidu�e vaśā% dadus te gatās tridiva% diva� ||

Page 201: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

201

sómam enām éke duhre gh�tám éka úpāsate | yá evá% vidú�e vaśā % dadús té gatā s tridivá% divá� || 16.110.3 ac ~ Ś 10.10.33ac • bd = Ś 10.10.33bd

vaśā% +dattvā brāhma�ebhya� +sarvā%l lokān sam aśnute | �ta% hy asyām āhitam api brahmātho tapa� ||

a: Bhatt. da(t)tvā, datvā Ku; b: Bhatt. sarvāllokān (=Ku).

brāhma�ébhyo vaśā % dattvā sárvā%l lokā n sám aśnute | �tá% hy àsyām ā rpitam ápi bráhm=tho tápa� || 16.110.4 = Ś 10.10.34

vaśā% devā upa jīvanti vaśā% manu�yā uta | vaśeda% sarvam abhavad yāvat sūryo vipaśyati || 110 || a 17 ||

vaśā % devā úpa jīvanti vaśā % manu�yā4 utá | vaśédá% sárvam abhavad yā vat sū ryo vipáśyati || 16.111.1 nur hier [vgl. Ś 9.6.1a]

yo vā eka% brahmānu�.hyā vidyāt sa vā adya mahad vadet ||

a: Bhatt. „ja2. ... brahmā 'nuMVhiyā“, brahmānu '�.hiyā Ku.

yó vidyā d bráhma pratyák�a% ... || 16.111.2 = Ś 9.6.1bc

parū%�i yasya sa%bhārā �co +yasyānūkyam ||

b: Bhatt. „ja2., ma. ... yasyānu(ma.→nū)kya�“, ya{myā}syānukya% Ku.

... párū%�i yásya sa%bhārā �#co yásyānūkyàm || 16.111.3 a ~ Ś 9.6.2a • bc = Ś 9.6.2cb

chandā%si yasya lomāni paristara�am id dhavir yajur h�dayam ucyate ||

c: Bhatt. +yajurh�dayam, yajur h�dayam Ku.

sā māni yásya lómāni yájur h�#dayam ucyáte paristára�am íd dhaví� ||

Page 202: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

202

16.111.4 a ~ Ś 9.6.3a • b = Ś 9.6.3b

yad atithipatir atithīn pratipaśyati devayajana% prek�ate ||

yád vā átithipatir átithīn pratipáśyati devayájana% prék�ate || 16.111.5 ab = Ś 9.6.4 • c ~ Ś 9.6.5a • d = Ś 9.6.5b

yad abhivadati dīk�ām upaiti yad udaka% yācaty apa� pra �ayati | yā +yajña +āpa� pra�īyante tā eva tā� ||

c: Bhatt. yajñā apa� (= Ku) mit „< * yajña āpaW ... ?“.

4: yád abhivádati dīk�ā m úpaiti yád udaká% yā caty apá� prá �ayati || 5: yā evá yajñá ā pa� pra�īyánte tā evá tā � || 16.111.6 a ~ Ś 9.6.6a • b = Ś 9.6.6b

yat tarpa�am āharanti yo 'gnī�omīya� paśur badhyate sa eva sa� ||

yát tárpa�am āháranti yá evā gnī�omī ya� paśúr badhyáte sá evá sá� || 16.111.7 a ~ Ś 9.6.12a • b = Ś 9.6.12b • cd = Ś 9.6.7

yat *khādam āharanti puro,āśā eva +tau | yad āvasathān kalpayanti sadohavirdhānāny eva tat kalpayanti ||

a: Bhatt. khātam (= Ku); b: Bhatt. te (= Ku).

12: yát purā parive�ā t khādám āháranti puro,ā śāv evá táu || 7: yád āvasathā n kalpáyanti sadohavirdhānā ny evá tát kalpayanti || 16.111.8 = Ś 9.6.8

yad upast��anti barhir eva tat ||

yád upast��ánti barhír evá tát || 16.111.9 a ~ Ś 9.6.10a • b = Ś 9.6.10b • cd = Ś 9.6.9

yat kaśipūpabarha�āny āharanti paridhaya eva te | yad upariśayanam āharanti svargam eva tena lokam ava rundhe ||

10: yát kaśipūpabarha�ám āháranti paridháya evá té || 9: yád upariśayanám āháranti svargám evá téna lokám áva rundhe ||

Page 203: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

203

16.111.10 a ~ Ś 9.6.11a • b = Ś 9.6.11b • c = Ś 9.6.13a • d ~ Ś 9.6.13b • ef ~ Ś 9.6.14

yad abhyañjanam āharanty ājyam eva tat | yad aśanak�ta% hvayanti havi�k�tam eva tad u hvayanti | yad vrīhayo yad yavā nirupyante a%śava eva te ny upyante || 111 ||

11: yád āñjanābhyañjanám āháranty ā jyam evá tát || 13: yád aśanak�#ta% hváyanti havi�k�#tam evá tád dhvayanti || 14: yé vrīháyo yávā nirupyánte ’%śáva evá té || 16.112.1 a ~ Ś 9.6.15 • b = Ś 9.6.16a • c = Ś 9.6.17a und ~ 16b • d ~ Ś 9.6.17b

ulūkhala% musala% grāvā�au śūrpa% pavitra% tu�ā *�jī�ā | srug darvir mek�a�am āyavanam āpo +'bhi�ava�īr +yad dro�akalaśa� kumbhī ||

a: Bhatt. ulūkhalamusala% mit „ja2. ulūkhalamuMala�“ und „ja3. ulukhalamuMala�“, ulūgalamusala% Ku; b: Bhatt. �jī�a� (= Ku); c: Bhatt. āpobhi�ava�ī (= Ku); d: Bhatt. ohne yad (= Ku: ohne yad).

15: yā ny ulūkhalamusalā ni grā vā�a evá té || 16: śū rpa% pavítra% tú�ā �jī�ā bhi�áva�īr ā pa� || 17: srúg dárvir *mék�a�am āyávana% dro�akalaśā � kumbhyà� ... || 16.112.2 a ~ Ś 9.6.17b • bc ~ Ś 9.6.18

idam eva k���ājina% vāyavyāni pātrā�i | yajamānabrāhma�a% vā etad atithipati� k��ute yad āhāryā�y avek�ata ida% bhūyā idām iti ||

17b: ... vāyavyā4ni pā trā�īyám evá k���ājinám || 18: yajamānabrāhma�á% vā etád átithipati� kurute yád āhāryā4�i prék�ata idá% bhū yā3 idā 3m íti || 16.112.3 a = Ś 9.6.19a • c ~ Ś 9.6.19b • bde nur hier

yad āha bhūya ud dhareti prajā% caiva tena paśū%ś ca vardhayate prā�am eva tena var�īyā%sa% k��ute | yat sa%p�chati kāmam eva tenāva rundhe kāma% hi *p��.o yācati ||

e: Bhatt. „u. ... pXMVho“ (= Ku).

yád ā ha bhū ya úd dharéti prā�ám evá téna vár�īyā%sa% kurute || 16.112.4 ab nur hier • c ~ Ś 9.6.20

yad udakam abhi�iñcaty apa eva tenāva rundhe | yad upaharati havī%�y ā sādayati ||

Page 204: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

204

b: (+�)ndhe Ku.

úpa harati havī %�y ā sādayati || 16.112.5 a ~ Ś 9.6.21 • bc = Ś 9.6.22ba

te�ām āsannānām atithir ātmani juhoti | *srukkāre�a va�atkāre�a +srucā hastena prā�e yūpe || 112 ||

b: Bhatt. śrutkāre�a mit „ja3., ma. śXtkāre�a“, śrūtkāre�a Ku; c: Bhatt. „u. ... śXcā“ (= Ku).

21: té�ām ā sannānām átithir ātmán juhoti || 22: srucā hástena prā�é yū pe srukkāré�a va�a.kāré�a || 16.113.1 ab ~ Ś 9.6.24ab • c = Ś 9.6.24c

tasmān na dvi�ann adyān na dvi�ato 'nnam adyān na mīmā%sitasya na mīmā%syamānasya ||

c: Bhatt. mīmā%syamānasya (= Ku) mit „ja3. ... mīmā�nasya“

sá yá evá% vidvā n ná dvi�ánn aśnīyān ná dvi�ató ’nnam aśnīyān ná mīmā%sitásya ná *mīmā%syámānasya || 16.113.2 = Ś 9.6.25

sarvo vā e�a jagdhapāpmā yasyānnam aśnanti ||

b: Bhatt. yasyānnam (= Ku).

sárvo vā e�á jagdhápāpmā yásyā nnam aśnánti || 16.113.3 a ~ Ś 9.6.26a • b = Ś 9.6.26b

sarva u e�o 'jagdhapāpmā yasyānna% nāśnanti ||

sárvo vā esó ’jagdhapāpmā yásyā nnam nā śnánti || 16.113.4 ~ Ś 9.6.29

prajāpater vā e�a vikrāntam anuvikramate ya upaharati || prajā pater vā e�á vikramā n anuvíkramate yá upahárati || 16.113.5 = Ś 9.6.28

prājāpatyo vā etasya yajño vitato ya upaharati || prājāpatyó vā etásya yajñó vítato yá upahárati ||

Page 205: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

205

16.113.6 ~ Ś 9.6.27

sarvadā vā e�a sutasomo +yuktagrāvārdrapavitra āh�tayajñakratur +vitatādhvaro ya upaharati ||

Bhatt. „ja2. ... grāvādrapavitra ... vitatodhvaro“, yuktagrāvādrapavitra ... vitatodhvaro Ku.

sarvadā vā e�á yuktágrāvārdrápavitro vítatādhvara ā h�tayajñakratur yá upahárati || 16.113.7 ac = Ś 9.6.30ab • b ~ Ś 9.6.30c

yo 'tithīnā% sa āhavanīyo yo 'nnakara�a� sa dak�i�āgnir yo veśmani sa gārhapatya� ||

yó ’tithīnā% sá āhavanī yo yó véśmani sá gā rhapatyo yásmin pácanti sá dak�i�āgní� || 16.113.8 a ~ Ś 9.6.31a • b = Ś 9.6.31b

i�.a% ca vā e�a pūrta% cāśnāti ya� pūrvo 'tither aśnāti ||

i�.á% ca vā e�á pūrtá% ca g�hā �ām aśnāti yá� pū rvó ’tither aśnā ti || 16.113.9 ~ Ś 9.6.34

prajā% ca vā e�a paśū%ś cāśnāti °°° ||

prajā % ca vā e�á paśū %ś ca °°° || 16.113.10 ~ Ś 9.6.33 und 32

ūrja% ca vā e�a payaś ca g�hā�ām aśnāti ya� pūrvo 'tither aśnāti ||

33: ūrjā % ca vā e�á sphātí% ca °°° || 32: páyaś ca vā e�á rása% ca °°° || 16.113.11 = Ś 9.6.37a

e�a vā atithir yac chrotriya� || e�á vā átithir yác chrótriya� ... || 16.113.12 a = Ś 9.6.37b • b ~ Ś 9.6.38

tasmāt pūrvo nāśnīyād aśitāvaty aśnīyāt tad vratam ||

37b: ... tásmāt pū rvo nā śnīyāt || 38: aśitā vaty átithāv aśnīyād yajñásya sātmatvā ya yajñásyā vichedāya tád vratám || 16.113.13 ~ Ś 9.6.38 (s. oben)

yajñasyāvichedāya yajñasya guptaye yajñasya sātmatvāya || 113 ||

Page 206: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

206

16.114.1 ~ Ś 9.6.40ab

yat k�īram upasicyopaharati yāvad agni�.omena sam�ddhene�.vāvarundhe tāvad enenāva rundhe ||

sá yá evá% vidvā n k�īrám upasícyopahárati | yā vad agni�.oméne�.vā súsam�ddhenāvarundhé tā vad enenā va rundhe || 16.114.2 a ~ Ś 9.6.41a • b ~ Ś 9.6.42b

yat sarpir upasicyopaharati yāvat sāhnena sam�ddhena-°°° ||

41a: sá yá evá% vidvā n sarpír upasícyopahárati | 42b: yā vad sattrasádyene�.vā °°° || 16.114.3 a ~ Ś 9.6.42a • b ~ Ś 9.6.41b

yan madhūpasicyopaharati yāvad atirātre�a sam�ddhena-°°° ||

42a: sá yá evá% vidvā n mádhūpasícyopahárati | 41b: yā vad atirātré�e�.vā °°° || 16.114.4 ~ Ś 9.6.43ab

yan mā%sam upasicyopaharati yāvad dvādaśāhnena sam�ddhene�.vāvarundhe tāvad enenāva rundhe ||

sá yá evá% vidvā n mā%sám upasícyopahárati | yā vad dvādaśāhéne�.vā súsam�ddhenāvarundhé tā vad enenā va rundhe || 16.114.5 ~ Ś 9.6.44ab • b ~ 16.125.5b = 9.21.2e und 7e

yad udakam upasicyopaharati prajānā% prajananāya jyog jīvati sarvam āyur eti na purā jarasa� pra mīyate ya eva% veda || 114 ||

sá yá evá% vidvā n udakám upasícyopahárati | prajā nā% prajánanāya gachati prati�.hā % priyá� prajā nā% bhavati yá evá% vidvā n upasícyopahárati || 16.115.1 a ~ Ś 9.6.45a • bc = Ś 9.6.45bc

tasmai vā u�ā hi2 k��oti savitā bhūtyā pra stauti b�haspatir ūrjayod gāyati tva�.ā pu�.yā prati harati viśve devā nidhana% | nidhana% bhūtyā� prajāyā� paśūnā% bhavati ya eva% veda ||

a: Bhatt. vāta (= Ku).

tásmā u�ā hí2 k��oti savitā prá stauti | b�1haspátir ūrjáyód gāyati tvá�.ā pú�.yā práti harati víśve devā nidhánam | nidhána% bhū tyā� prajā yā� paśūnā % bhavati yá evá% véda ||

Page 207: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

207

16.115.2 = Ś 9.6.46

tasmā udyan sūryo hi2 k��oti sa%gava� pra stauti madhyandina ud gāyaty aparāh�a� prati haraty +asta%yan nidhanam | °°° ||

b: Bhatt. *asta%yan mit „u. ... ty asta�ya�“ (= Ku).

tásmā udyán sū ryo hí2 k��oti sa%gavá� prá stauti | madhyándina úd gāyaty aparāh�á� práti haraty asta%yán nidhánam | nidhána% °°° || 16.115.3 ~ Ś 9.6.47ab

tasmā abhro bhavan hi2 k��oti vidyotamāna� pra stauti +stanayann ud gāyaty +var�an prati haraty +udg�h�an nidhanam | °°° ||

a: Bhatt. bhavan* mit „ja3. ... bhavantya�okXti“, (+bha)van hi%k��oti Ku; Bhatt. vidyātamāna�, vidyotamāna� Ku; b: Bhatt. „ja. stanayan udgāyati“ und „ma. stanaya�n udgāyati“ (= Ku); Bhatt. var�a% ... udg�h�a% (= Ku).

tásmā abhró bhávan hí2 k��oti stanáyan prá stauti | vidyótamāna� práti harati vár�ann úd gāyaty udg�h�án nidhánam | nidhána% °°° || 16.115.4 = Ś 9.6.48

atithīn prati paśyati hi2 k��oty abhi vadati pra stauty udaka% yācaty ud gāyaty upa harati prati haraty ucchi�.a% nidhanam | nidhana% bhūtyā� prajāyā� paśūnā% bhavati ya eva% veda || 115 ||

c: Bhatt. ca eva%, ya eva% Ku.

átithīn práti paśyati hí2 k��oty abhí vadati prá stauty udakám y=caty úd gāyati | úpa harati práti haraty úcchi�.a% nidhánam | nidhána% bhū tyā� prajā yā� paśūnā % bhavati yá evám véda || 16.116.1 = Ś 9.6.23

ete vai priyāś cāpriyāś ca rtvija� svarga% loka% gamayanti yad atithaya� ||

eté vái priyā ś cā priyāś ca rtvíja� svargá% loká% gamayanti yád átithaya� || 16.116.2 ~ Ś 9.6.49 und 50

yat k�attāra% hvayaty ā śrāvayati yat pratiś��oti pratyāśrāvayati ||

49: yát k�attā ra% hváyaty ā śrāvayaty evá tát || 50: yát pratiś��óti pratyā śrāvayaty evá tát ||

Page 208: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

208

16.116.3 a ~ Ś 9.6.51 • b ~ Ś 9.6.52

yat parive�.āra +āvasathān prapadyante camasādhvaryava eva te te�ā% naikaś canāhotā ||

a: Bhatt. āvasathā% (= Ku).

51: yát parive�.ā ra� pā trahastā� pū rve cā pare ca prapádyante camasā dhvaryava evá té || 52: té�ā% ná káś canā hotā || 16.116.4 nur hier

yat prātar upaharati prāta�savanam eva tat ||

b: Bhatt. prāta� savanam. 16.116.5 nur hier

yad divopaharati mādhya%dinam eva tat savanam ||

16.116.6 nur hier

yat sāyam upaharati t�tīyasavanam eva tat ||

16.116.7 a ~ Ś 9.6.53a • b = Ś 9.6.53b

yad atithipatir atithīn +parivi�yāyana% yācate avabh�tham eva tad +upāvaiti ||

a: Bhatt. pariviśyāsana% mit „ja3. ... parivisyāśana�“, pari{pa}viśyāśana% Ku; b: Bhatt. upāvayati (= Ku).

yád vā átithipatir átithīn pariví�ya g�hā n upodáity avabh�1tham evá tád upā vaiti || 16.116.8 ~ Ś 9.6.54

yat +sabhāgayati dak�i�ām eva tat +sabhāgayati yad anuti�.haty +udavasyaty eva tat || 116 ||

a: Bhatt. „u. ... sabhāvayati ... sabhāvayati“ (= Ku); b: Bhatt. „ja. ... paśyaty eva“ (= Ku) und „ma. ... pasyaty eva“.

yát sabhāgáyati dák�i�ā� sabhāgayati yád anutí�.hata udávasyaty evá tát || 16.117.1 ab = Ś 9.6.55ab • cd nur hier

sa upahūta� p�thivyā% bhak�ayaty upahūtas tasmin yat p�thivyā% viśvarūpam | p�thivyā% tapati p�thivyām ā bhāti svargaloko bhavati ya eva% veda ||

a: Bhatt. mak�ayaty, bhak�ayaty Ku.

Page 209: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

209

sá úpahūta� p�thivyā % bhak�ayaty úpahūtas tásmin yát p�thivyā % viśvárūpam || 16.117.2 ab = Ś 9.6.56ab • c nur hier

sa upahūto antarik�e bhak�ayaty upahūtas tasmin yad antarik�e viśvarūpam | antarik�e tapaty antarik�a ā bhāti °°° ||

sá úpahūto ’ntárik�e bhak�ayaty úpahūtas tásmin yád antárik�e viśvárūpam || 16.117.3 ab = Ś 9.6.57ab • c nur hier

sa upahūto divi bhak�ayaty upahūtas tasmin yad divi viśvarūpam | divi tapati divy ā bhāti °°° ||

sá úpahūto diví bhak�ayaty úpahūtas tásmin yád diví viśvárūpam || 16.117.4 ab = Ś 9.6.58ab • c nur hier

sa upahūto deve�u bhak�ayaty upahūtas tasmin yad deve�u viśvarūpam | deve�u tapati deve�v ā bhāti °°° ||

sá úpahūto devé�u bhak�ayaty úpahūtas tásmin yád devé�u viśvárūpam || 16.117.5 ab = Ś 9.6.59ab • cd nur hier

sa upahūto loke�u bhak�ayaty upahūtas tasmin yal loke�u viśvarūpam | loke�u tapati loke�v ā bhāti svargaloko bhavati ya eva% veda || 117 ||

sá úpahūto loké�u bhak�ayaty úpahūtas tásmin yál loké�u víśvárūpam || 16.118.1 nur hier

yat prā2 āsīno nirvapati yajñāya ca devebhyaś cā v�ścate ||

16.118.2 nur hier

yad dak�i�āsīno nirvapati yamāya ca pit�bhyaś cā v�ścate ||

16.118.3 nur hier

yat pratya2 āsīno nirvapati varu�āyāpsu�ade cā v�ścate ||

Page 210: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

210

16.118.4 nur hier

yad uda2 āsīno nirvapati somāya ca rājñe sapta��ibhyaś cā v�ścate ||

b: Bhatt. sapa��ibhyaś, sapta��ibhyaś Ku. 16.118.5 nur hier

yad upastha% k�tvāsīno nirvapati bhūmaye cāgnaye ca°°° ||

b fehlt bei Bhatt., bhūmaye cāgnaye ca || Ku. 16.118.6 nur hier

yad ūrdhvajñur āsīno nirvapati vāyave cāntarik�āya ca°°° ||

a fehlt bei Bhatt. trotz „ja3. yad urddhvakur āsīno“, yad ūrddhajñur āsīno nirvapati Ku. 16.118.7 nur hier

yad ūrdhvas ti�.han nirvapati dive cādityāya cā v�ścate || 118 ||

b: cā v�ścyate Ku. 16.119.1 nur hier

ya% kāmayeta pāpīyān ātmanā prajayā paśubhir g�hair dhanena syād iti | tasyaiva% nir vapet tasyaiva% nirupyaivam evānu nirvapet | tadaiva sa pāpīyān ātmanā prajayā paśubhir g�hair dhanena bhavati- idam-ida% kuryāt sā prāyaścitti� ||

16.119.2 nur hier

ya% kāmayeta na vasīyān na śreyān ātmanā prajayā paśubhir g�hair dhanena syād iti | tasyaiva% nir vapet tasyaiva% nirupyaivam evānu nirvapet | tadaiva sa na vasīyān na śreyān ātmanā prajayā paśubhir g�hair dhanena bhavati- idam-ida% kuryāt sā prāyaścitti� ||

a: Bhatt. paśumir, ... ātmanā °°° | tadaiva sa na ... Ku. 16.119.3 nur hier

ya% kāmayeta +vasīyā% chreyān ātmanā prajayā paśubhir g�hair dhanena syād iti | tasyaiva% nir vapet tasyaiva% nirupyaivam evānu nirvapet | tadaiva sa +vasīyā% chreyān ātmanā prajayā paśubhir g�hair dhanena bhavati- idam-ida% kuryāt sā prāyaścitti� || 119 ||

Page 211: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

211

a: Bhatt. kāma%yeta *vasīyāñ mit „u. ... vasīyān“, kāmayate vasīyān chreyān Ku; d: Bhatt. vasīyāñ mit „u. ... vaśīyān“ (= Ku); e ergänzt durch K, Bhatt. bhavati || (= Ku). 16.120.1 nur hier

yad avahanyamānasya ta�,ula skandati samā%-samām asya vara� pramāyuko bhavati ||

b: Bhatt. „u. ... vara“ (= Ku). 16.120.2 nur hier

yad ayastā bhavati pit�devatya% karoti ||

16.120.3 nur hier

yad +vi�yandate g�hā�ā% ca paśūnā% ca payo vi +�yandate ||

ab: Bhatt. „ja. viMyandade ... Myandade“ und „ma. viMyandade gXhā�āñ ca paśūnāñ ca ... viMyandade“ (= Ku). 16.120.4 nur hier

yad apasiñcati g�hā�ā% ca paśūnā% ca payo 'pa siñcati ||

b: Bhatt. „ja3. ... gXhā�āñ ca“ und „ma. ... gXhā�āñ ca paśūnāñ ca“ (= Ku). 16.120.5 nur hier

yad āyavana% śīryate g�hapatir mriyate ||

a: Bhatt. āyavanī mit „ja2. ... sīryate ...“, „ja3. ... āyavanāya sīryante“ und „ma. āyavanī (+ya)sīryate“, āya[line]vanī sīryate Ku. 16.120.6 nur hier

yad darvi� śīryate g�hapatnī mriyate ||

a: Bhatt. „ja2., ma. ... sīryate“ (= Ku) und „ja3. ... sīryante“. 16.120.7 nur hier

yat kumbhī vikasati sarvajyānir dātā ca pratigrahītā ca jīyete || 120 ||

b. Bhatt. „ja2., ma. sarvahyāni“ (= Ku) und „ja3. sarvahāni“; Bhatt. „u. ... jīyate“ (= Ku).

Page 212: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

212

16.121.1 a nur hier • b = 16.118.1b

yat prāñcam udvartayati yajñāya ca devebhyaś cā v�ścate ||

16.121.2 a nur hier • b = 16.118.2b

yad dak�i�āñcam udvartayati yamāya ca pit�bhyaś cā v�ścate ||

16.121.3 a nur hier • b = 16.118.3b

yat pratyañcam udvartayati varu�āyāpsu�ade cā v�ścate ||

16.121.4 a nur hier • b = 16.118.4b

yad udañcam udvartayati somāya ca rājñe sapta��ibhyaś cā v�ścate ||

16.121.5 nur hier

yad +anudv�ttam uddharati diśo-diśa evaina% bhayam ā gachati || 121 ||

a: Bhatt. anuddh�tam (= Ku). 16.122.1 a nur hier • b = 16.118.1b = 16.121.1b

yat prācīna% barhi st��āti yajñāya ca devebhyaś cā v�ścate ||

16.122.2 a nur hier • b = 16.118.2b = 16.121.2b

yad dak�i�ācīna% barhi st��āti yamāya ca pit�bhyaś cā v�ścate ||

b: pamāya Ku. 16.122.3 nur hier

yat pratīcīna% barhi st��āty ak�tapūrva% karoti ||

16.122.4 a nur hier • b = 16.118.4b = 16.121.4b

yad udīcīna% barhi st��āti somāya ca rājñe sapta��ibhyaś cā v�ścate || 122 ||

16.123.1 nur hier

yat purastāt pātrasya tsaru% karoty arśa� pratigrahītur mukhe jāyate ||

Page 213: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

213

16.123.2 a nur hier • b = 16.118.2b = 16.121.2b = 16.122.2b

yad dak�i�ata� pātrasya tsaru% karoti yamāya ca pit�bhyaś cā v�ścate ||

16.123.3 nur hier

yat paścāt pātrasya tsaru% karoty pratīcī pratigrahītāra% śaravya rchati ||

b: Bhatt. „ja2. ... śaravyarchatu“, „ja3. ... śararvyachati“ und „ma. śaravyarchati“ (= Ku). 16.123.4 a nur hier • b = 16.118.4b = 16.121.4b = 16.122.4b

yad uttarata� pātrasya tsaru% karoti somāya ca rājñe sapta��ibhyaś cā v�ścate || 123 ||

16.124.1 nur hier

yac chukro bhavaty ādityānām eva priya% dhāmopaiti | sa ya� śukra% prāśnīyād ādityānā% tvā priye�a dhāmnā prāśnāmīty ena% prāśnīyāt | tataś cainam anyena dhāmnā prāśnāty ādityebhyaś cā v�ścate ||

d: Bhatt. tvā%, tvā Ku. 16.124.2 nur hier

yat phalīk�to bhavati viśve�ām eva devānā% priya% °°° | sa ya� phalīk�ta% prāśnīyād viśve�ā% tvā devānā% priye�a dhāmnā °°° | °°° prāśnāti viśvebhyo devebhyaś cā v�ścate ||

f: Bhatt. devebhya ā (= Ku). 16.124.3 nur hier

yad aphalīk�to bhavati marutām eva priya% °°° | sa yo 'phalīk�ta% prāśnīyān marutā% tvā priye�a °°° | °°° prāśnāti marudbhyaś cā v�ścate ||

d: marutā% tvā devānā% priye�a | Ku; f: Bhatt. marudbhya ā (= Ku). 16.124.4 nur hier

yad avak�āmo bhavaty agner eva °°° |

Page 214: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

214

sa yo 'vak�āma% prāśnīyād agnes tvā priye�a °°° | °°° prāśnāty agnaye cā v�ścate ||

d: agnes tvā °°° | Ku; f: Bhatt. agnaya ā (= Ku). 16.124.5 nur hier

yad anavak�āmo bhavati mitrāvaru�ayor eva °°° | sa yo 'navak�āma% prāśnīyān mitrāvaru�ayos tvā priye�a °°° | °°° prāśnāti mitrāvaru�ābhyā% cā v�ścate ||

d: mitrāva��āyos tvā °°° | Ku; f: Bhatt. mitrāvaru�ābhyām ā. 16.124.6 nur hier

yad aklinno bhavati- -indrasyaiva °°° | sa yo 'klinna% prāśnīyād indrasya tvā °°° | °°° prāśnāti- -indrāya cā v�ścate ||

a: aklino Ku; ef: Bhatt. prāśnātīndrāyā (= Ku). 16.124.7 nur hier

yat klinno bhavati pit�0�ām eva °°° | sa ya� klinna% prāśnīyāt pit�0�ām tvā °°° | °°° prāśnāti pit�bhyaś cā v�ścate ||

f: Bhatt. pit�bhya ā (= Ku). 16.124.8 nur hier

yat k�udro bhavaty apām eva °°° | sa ya� k�udra% prāśnīyād apā% tvā priye�a °°° | °°° prāśnāty adbhyaś cā v�ścate ||

d: apā% tvā °°° | Ku; f: Bhatt. adbhya cā (= Ku).

Page 215: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

215

16.124.9 nur hier

yac chithiro bhavati diśām eva °°° | sa ya� śithira% prāśnīyād diśā% tvā °°° | °°° prāśnāti digbhyaś cā v�ścate ||

f: Bhatt. digbhya ā (= Ku). 16.124.10 nur hier

yad gulantī bhavati prajāpater eva °°° | sa yo gulantina% prāśnīyāt prajāpate� .vā °°° | °°° prāśnāti prajāpataye cā v�ścate ||

c: Bhatt. prāśnāti, prāśnīyāt Ku; f: Bhatt. prajāpataya ā (= Ku). 16.124.11 nur hier

yac chu�ko bhavaty ūrdhvanabhasa eva priya% dhāmopaiti | sa ya� śu�ka% prāśnīyād ūrdhvanabhasas tvā priye�a dhāmnā prāśnāmīty ena% prāśnīyāt | tataś cainam anyena dhāmnā prāśnāty ūrdhvanabhase cā v�ścate || 124 ||

f: Bhatt. ūrdhvanabhasa ā (= Ku). 16.125.1 nur hier

yat k�īram upasicya prathama% prāśnāti kilāsa� pratigrahītā bhavati ||

16.125.2 nur hier

yat sarpir upasicya prathama% prāśnāti +śarva� pratigrahītāra% hanti ||

b: Bhatt. sarpa� mit „ja3. ... sarpa“, Ku unleserlich. 16.125.3 nur hier

yan madhūpasicya prathama% prāśnāti mahādeva� pratigrahītāra% hanti ||

16.125.4 nur hier

yan mā%sam upasicya prathama% prāśnāti- -īśāna� pratigrahītāra% hanti ||

Page 216: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

216

16.125.5 a nur hier • b = 9.21.2e und 7e

yad udakam upasicya prathama% prāśnāti tat sam�ddham | jyog jīvati sarvam āyur eti na purā jarasa� pra mīyate ya eva% veda || 125 ||

16.126.1 nur hier

yat prāśi�yan purastād atim�śati | prā2 pratigrahītu� prā�a� pra krāmati tata evotthāya pra vrajati śiras tasya rujatīti +dvādaśī% nāti jīvaty eva% caina% prāśnantam upadra�.ā g�h�āti ||

d: Bhatt. dvādaśīn nāti (= Ku). 16.126.2 nur hier

yat prāśi�yan dak�i�ata� pram�śati | *dak�i�ā2 pratigrahītu� °°° ||

b: Bhatt. dak�i�ā, dak�i�ā� Ku. 16.126.3 nur hier

yat prāśi�yann uttarata� parim�śati | uda2 pratigrahītu� prā�a� pra krāmati tata evotthāya pra vrajati śiras tasya rujatīti +dvādaśī% nāti jīvaty eva% caina% prāśnantam upadra�.ā g�h�āti ||

d: Bhatt. dvādaśīn nāti (= Ku). 16.126.4 nur hier

yat prāśi�yan paścāt prāñcam abhim�śati | śarma�ā caivaina% tad varma�ā cābhi m�śati śarma caivāsmai varma ca bhavati jayaty odanam odanaloko bhavati ya eva% veda || 126 || a 18 ||

d: Bhatt. ca eva%, ya eva% Ku.

16.127.1 a ~ Ś 10.5.1a • b = Ś 10.5.3b • c ~ Ś 10.5.6b

indrasyauja sthendrasya saha sthendrasya bala% sthendrasya n�m�a% sthendrasya śukra% sthendrasya vīrya% stha | ji��ave yogāyendrayogair vo yunajmi ji��ave yogāya viśvāni mā rūpā�y upa ti�.hantu yuktā +ma āpa stha ||

c: Bhatt. māpa (= Ku).

Page 217: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

217

1a: índrasyáuja sthéndrasya sáha sthéndrasya bála% sthéndrasya vīryà1% sthéndrasya n�m�á% stha | 3b: ji��áve yógāyendrayogáir vo yunajmi || 6: índrasyáuja sthéndrasya sáha sthéndrasya bála% sthéndrasya vīryà1% sthéndrasya n�m�á% stha | ji��áve yógāya víśvāni mā bhūtā ny úpa ti�.hantu yuktā ma āpa stha || 16.127.2b = Ś 10.5.2b

°°° | °°° yogāya k�atrayogair va� °°° ||

índrasyáujas °°° | ji��áve yógāya k�atrayogáir vo yunajmi || 16.127.3b = Ś 10.5.1b

°°° | °°° yogāya brahmayogair va� °°° ||

ji��áve yógāya brahmayogáir vo yunajmi || 16.127.4b nur hier

°°° | °°° yogāyānnayogair va� °°° ||

16.127.5 a = 16.127.1a ~ Ś 10.5.1a • b ~ Ś 10.5.5b • c = 16.127.1c ~ Ś 10.5.6b

indrasyauja sthendrasya saha sthendrasya bala% sthendrasya n�m�a% sthendrasya śukra% sthendrasya vīrya% stha | ji��ave yogāyāpā% yogair vo yunajmi ji��ave yogāya viśvāni mā rūpā�y upa ti�.hantu yuktā +ma āpa stha || 127 ||

c: Bhatt. māpa (= Ku).

índrasyáujas °°° | ji��áve yógāyāpsuyogáir vo yunajmi || 16.128.1 ac = Ś 10.5.7ac • b ~ Ś 10.5.7b

agner bhāga stha | apā% śukra% devīr āpo varco asmāsu dhatta | prajāpater vo dhāmnāsmai lokāya sādaye || agnér bhāgá stha | apā % śukrám āpo devīr várco asmā su dhatta | prajā pater vo dhā mnāsmái lokā ya sādaye ||

16.128.2 = Ś 10.5.8a

indrasya bhāga stha °°° ||

índrasya bhāgá stha | °°° ||

Page 218: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

218

16.128.3 = Ś 10.5.9a

somasya bhāga stha °°° ||

sómasya bhāgá stha | °°° || 16.128.4 = Ś 10.5.10a

varu�asya bhāga stha °°° ||

váru�asya bhāgá stha | °°° || 16.128.5 = Ś 10.5.12a

yamasya bhāga stha °°° ||

yamásya bhāgá stha | °°° || 16.128.6 = Ś 10.5.13a

pit�0�ā% bhāga stha °°° ||

pit�0�ā % bhāgá stha | °°° || 16.128.7 nur hier

b�haspater bhāga stha °°° ||

16.128.8 nur hier

prajāpater bhāga stha °°° ||

16.128.9 ac = Ś 10.5.14ac • b ~ Ś 10.5.14b

devasya savitur bhāga stha | apā% śukra% devīr āpo varco asmāsu dhatta | prajāpater vo dhāmnāsmai lokāya sādaye || 128 ||

c: Bhatt. dhāmnā 'smai ... sādhaye mit „ja3. ... dhāmnā 'asmai“ und „u. ... sādhave“, dhāmnāsmai ... sādhave Ku.

devásya savitúr bhāgá stha | apā % śukrám āpo devīr várco asmā su dhatta | prajā pater vo dhā mnāsmái lokā ya sādaye || 16.129.1 ac ~ Ś 10.5.15ac • bd = Ś 10.5.15bd

yo va āpo apā% bhāgo yaju�yo devayajana� | ida% tam ati s�jāmi ta% mābhyavanik�i | tena tam abhyatis�jāmi yo 'smān dve�.i ya% vaya% dvi�ma� |

Page 219: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

219

ta% vadheya% ta% *st��īyānena brahma�ānena karma�ānayā menyā || d: Bhatt. stvi�īyānena (= Ku).

yó va āpo ’pā % bhāgó ’psv àntár yaju�yò devayájana� | idá% tám áti s�jāmi tá% mā bhyávanik�i | téna tám abhyátis�jāmo yò3 ’smā n dvé�.i yá% vayá% dvi�má� | tá% vadheya% tá% st��īyānéna bráhma�ānéna kárma�ānáyā menyā || 16.129.2 ~ Ś 10.5.16a

°°° apām *ūrmir yaju�ya� °°° || a: Bhatt. apā% mūrmur yaju�yo (= Ku) mit „ja3. ... m umūr yajuñyaW“.

yó va āpo ’pā m ūrmír apsú °°° || 16.129.3 nur hier

°°° apā% vego yaju�ya� °°° || 16.129.4 nur hier

°°° apā% bindur yaju�ya� °°° || 16.129.5 nur hier

°°° apā% garbho yaju�ya� °°° || 16.129.6 ~ Ś 10.5.17

°°° apā% vatso yaju�ya� °°° || yó va āpo ’pā m vatsó ’psú °°° || 16.129.7 ~ Ś 10.5.18

°°° apā% v��abho yaju�ya� °°° || yó va āpo ’pā % v��abhó ’psú °°° || 16.129.8 ~ Ś 10.5.20

yo va āpo +aśmā p�śnir divyo 'psv antar yaju�ya� °°° || Bhatt. „ja3. ... aśmāt“ und „ja2., ma. ... asmāt“ (= Ku).

yó va āpo ’pā % áśmā p�#śnir divyó ’psú °°° || 16.129.9 ~ Ś 10.5.19 • b = 16.129.1b = Ś 10.5.15b

yo va āpo hira�yagarbho 'psv antar yaju�yo devayajana� | *ida% tam ati s�jāmi ta% mābhyavanik�i | tena tam °°° ||

b: itan Ku.

yó va āpo ’pā % hira�yagarbhó ’psú °°° ||

Page 220: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

220

16.129.10 ac ~ Ś 10.5.21ac • bd = Ś 10.5.21bd • d = 16.129.1d = Ś 10.5.15bd

*ye va āpo agnayo 'psv antar yaju�yā devayajanā� | +ida% tān ati s�jāmi tān mābhyavanik�i | tais tam abhyatis�jāmi yo 'smān dve�.i ya% vaya% dvi�ma� | ta% vadheya% ta% *st��īyānena brahma�ānena karma�ānayā menyā || 129 ||

a: Bhatt. yo (= Ku); b: Bhatt. *ida% mit „u. idan“ (= Ku); d: Bhatt. stvi�īyānena (= Ku).

yé va āpo ’pā % agnáyo ’psv àntár yaju�yāU devayájanā� | idá% t=n áti s�jāmi t=n mā bhyávanik�i | táis tám abhyátis�jāmo yò3 ’smā n dvé�.i yá% vayá% dvi�má� | tá% vadheya% tá% st��īyānéna bráhma�ānéna kárma�ānáyā menyā || 16.130.1 a = 9.22.4a ~ Ś 10.5.22a [KauśS 46.50] • b = 9.22.4b = Ś 10.5.22b • c =20.16.4c =20.16.7c [= VS 6.17e; LāVyŚS 2.2.11e; ĀpŚS 7.21.6a] ~ Ś 10.5.22c = Ś 7.64.1c • d = 20.16.4d =20.16.7d [= LāVyŚS 2.2.11f] ~ Ś 7.64.1d; 10.5.22d

yad arvācīnam aikahāyanād an�ta% ki% codima | āpo mā tasmād enaso duritāt pāntu viśvata� ||

10.5.22: yád arvācī na% traihāya�ā d án�ta% kí% codimá | ā po mā tásmāt sárvasmād duritā t pāntv á%hasa� || 16.130.2 = Ś 10.5.24 • a = Ś 16.1.10

ariprā āpo apa ripram asmat | prāsmad eno durita% supratīkā� pra +du�vapnya% pra mala% vahantu ||

c: Bhatt. du��va%pnya% mit „ja3. ... dusvapnya�“, du�svapnya% Ku.

ariprā ā po ápa riprám asmát | prā smád éno duritá% suprátīkā� prá du�vápnyam prá mála% vahantu || 16.130.3 a ~ Ś 10.5.23a usw. • bc = Ś 10.5.23bc • d = 8.3.4d = Ś 6.57.3b = Ś 10.5.23d

samudra% vo 'pa s�jāmi svā% yonim *apītana | ari�.ā� sarvahāyaso mā ca na� ki% canāmamat || 130 ||

b: Bhatt. apīhi (= Ku).

10.5.23: samudrá% va� prá hi�omi svā % yónim ápītana | ári�.ā� sárvahāyaso mā ca na� kí% canā mamat || 16.131.1 abc = Ś 10.5.25abc • def nur hier

vi��o� kramo 'si sapatnahā p�thivīsa%śito 'gnitejā� | p�thivīm anu vi krame 'ha%

Page 221: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

221

p�thivyās ta% nir bhajāmo yo 'smān dve�.i ya% vaya% dvi�ma� | pūrvajān sapatnān avainān bādhe aty enān krāmāmy apā2 apanutta� sapatna� ||

ví��o� krámo ’si sapatnahā p�thivī sa%śito ’gnítejā� | p�thivī m ánu ví krame ’há% p�thivyā s tá% nír bhajāmo yò3 ’smā n dvé�.i yá% vayá% dvi�má� | sá mā jīvīt tá% prā�ó jahātu || 16.131.2 abc = Ś 10.5.26abc • def nur hier

vi��o� kramo 'si sapatnahāntarik�asa%śito vāyutejā� | antarik�am anu vi krame 'ha% antarik�āt ta% nir bhajāmo yo 'smān dve�.i ya% vaya% dvi�ma� | sahajān sapatnān avainān bādhe +aty enān krāmāmy apā2 apanutta� +sapatna� ||

ví��o� krámo ’si sapatnahā ntárik�asa%śito vāyútejā� | antárik�am ánu ví krame ’há% antárik�āt tá% nír bhajāmo °°° || 16.131.3 a ~ Ś 10.5.27a • bc = Ś 10.5.27bc

°°° sapatnahā dyusa%śita� sūryatejā� | divam anu vi krame 'ha% divas ta% °°° ||

ví��o� krámo ’si sapatnahā dyáusa%śita� sū ryatejā� | dívam ánu ví krame ’há% divás tá% °°° || 16.131.4 a ~ Ś 10.5.28a • bc = Ś 10.5.28bc

°°° sapatnahā diksa%śito vātatejā� | diśo anu vi krame 'ha% digbhyas tam °°° ||

ví��o� krámo ’si sapatnahā díksa%śito mánastejā� | díśo ánu ví krame ’há% digbhyás tá% °°° || 16.131.5 a ~ Ś 10.5.29a • bc = Ś 10.5.29bc

°°° sapatnahāśāsa%śito manastejā� | āśā anu vi krame 'ham āśābhyas tam °°° ||

ví��o� krámo ’si sapatnahā śāsa%śito vā tatejā� | ā śā ánu ví krame ’há% ā śābhyas tá% °°° || 16.131.6 a ~ Ś 10.5.33a • bc = Ś 10.5.33bc

°°° sapatnahāpsa%śito varu�atejā� | apo anu vi krame 'ham adbhyas tam °°° ||

Page 222: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

222

a: Bhatt. -apsa%śito (= Ku).

ví��o� krámo ’si sapatnahā psúsa%śito váru�atejā� | apó ’nu ví krame ’há% adbhyás tá% °°° || 16.131.7 a ~ Ś 10.5.30a • bc = Ś 10.5.30bc

°°° sapatnahā �ksa%śita� sāmatejā� | �co anu vi krame 'ha% �gbhyas tam °°° ||

ví��o� krámo ’si sapatnahá �#ksa%śita� sā matejā� | �#có ’nu ví krame ’há% �gbhyás tá% °°° || 16.131.8 a ~ Ś 10.5.31a • bc = Ś 10.5.31bc

°°° sapatnahā yajñasa%śito brahmatejā� | yajñam anu vi krame 'ha% yajñāt tam °°° ||

ví��o� krámo ’si sapatnahā yajñása%śito bráhmatejā� | yajñám ánu ví krame ’há% yajñā t tá% °°° || 16.131.9 a ~ Ś 10.5.32a • bc = Ś 10.5.32bc

°°° sapatnahau�adhīsa%śita� somatejā� | o�adhīr anu vi krame 'ha% o�adhībhyas tam °°° ||

ví��o� krámo ’si sapatnaháu�adhīsa%śito sómatejā� | ó�adhīr ánu ví krame ’há% ó�adhībhyas tá% °°° || 16.131.10 a ~ Ś 10.5.34a • bc = Ś 10.5.34bc

°°° sapatnahā k��isa%śita� puru�atejā� | k��im anu vi krame 'ha% k��yās tam °°° ||

ví��o� krámo ’si sapatnahā k��ísa%śitó ’nnatejā� | k��ím ánu ví krame ’há% k��yā s tá% °°° || 16.131.11 a ~ Ś 10.5.35a • bc = Ś 10.5.35bc

vi��o� kramo 'si sapatnahā prā�asa%śito 'nnatejā� | prā�am anu vi krame 'ha% prā�āt ta% nir bhajāmo yo 'smān dve�.i ya% vaya% dvi�ma� || 131 ||

vís�o� krámo ’si sapatnahā prā�ása%śita� púru�atejā� | prā�ám ánu ví krame ’há% prā�ā t tá% nír bhajāmo yò3 ’smā n dvé�.i yá% vayá% dvi�má� | sá mā jīvīt tá% prānó jahātu ||

Page 223: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

223

16.132.1 a nur hier • b = Ś 10.5.36b = Ś 16.9.1b • c = 2.48.1b-5b = Ś 2.19.1b-4b usw. • de ~ Ś 16.8.4ab und 5de-29de

+agama% svar agama% jyotir abhy a�.hā% viśvā� p�tanā arātī� | yo +'smān dve�.i ya% vaya% dvi�mas tasyeda% prā�am āyur ni ve�.ayāmi- -idam enam adhama% tamo gamayāmi ||

a: Bhatt. „u. agaman (ja2. agamana)“ (= Ku); c: Bhatt. „u. ... 'smā%“ (= Ku).

10.5.36b: abhy à�.hā% víśvā� p�#tanā árātī� | 16.8.4ab; 16.8.5de-29de: tásyedá% várcas téja� prā�ám ā yur ní ve�.ayāmīdám enam adharā ñca% pādayāmi || 16.132.2 ab = Ś 10.5.37ab • c ~ Ś 10.5.38a • d ~ Ś 10.5.39a • e ~ Ś 10.5.40a • f ~ Ś 10.5.41a • gh = Ś 10.5.39bc und 41bc

sūryasyāv�tam anvāvarte dak�i�ām anv āv�tam | diśo +jyoti�matīr abhiparyāvarte sapta��īn abhiparyāvarte brahmābhiparyāvarte brāhma�ān abhiparyāvarte | te me dravi�a% yachantu te me brāhma�avarcasam ||

c: Bhatt. jyoti�matīr mit „u. ... jyotiMmatīn abhi“ (= Ku).

37: sū ryasyāv�#tam anvā varte dák�i�ām ánv āv�#tam | sā me drávi�a% yachatu sā me brāhma�avarcasám || 38: díśo jyóti�matīr abhyā varte | tā me drávi�a% yachantu tā me brāhma�avarcasám || 39: sapta��ī n abhyā varte | té me drávi�a% yachantu té me brāhma�avarcasám || 40: bráhmābhyā varte | tán me drávi�a% yachantu tán me brāhma�avarcasám || 41: brāhma�ā m̐ abhyā varte | té me drávi�a% yachantu té me brāhma�avarcasám || 16.132.3 abcd = Ś 10.5.45 • ef = Ś 10.5.42ab

yat te 'nna% bhuvaspata +āk�iyati p�thivīm anu | tasya nas tva% bhuvaspate sa%prayacha prajāpate | ya% vaya% m�gayāmahe ta% vadhai st��avāmahi ||

b: Bhatt. āk�ayatu mit „ma. ākMi(→kMa)yatu“ (Ku unleserlich).

45: yát te ánna% bhuvaspata āk�iyáti p�thivī m ánu | tásya nas tvá% bhuvaspate sa%práyacha prajāpate || 42ab: yám vayá% m�gáyāmahe tá% vadhái st��avāmahai |

Page 224: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

224

16.132.4 ab = Ś 10.5.42cd • cd = Ś 10.5.43ab • c ~ P 10.12.7c = Ś 4.36.2c

vyātte parame�.hino *brahma�āpīpadāma tam | vaiśvānarasya da%�.rābhyā% hetis ta% sam adhād *abhi ||

b: Bhatt. brahma�ā pīpadā m�tam (= Ku: pīpadām�ta%); d: Bhatt. m�tyus ... ibhi� (Ku unleserlich).

42cd: vyā tte parame�.híno bráhma�ā pīpadāma tám || 43ab: vaiśvānarásya dá%�.rābhyā% hetís tá% sám adhād abhí | 16.132.5 ab = Ś 10.5.43cd • cd = Ś 10.5.44ab

iya% ta% +psātv āhuti� samid devī sahīyasī | rājño varu�asya bandho 'si so *'mum āmu�yāya�am amu�yā� putram anne prā�e badhāna ||

a: Bhatt. „u. ... psāty āhutiW“ (Ku fehlt); d: Bhatt. somam (Ku fehlt).

43cd: iyá% tá% psātv ā huti� samíd devī sáhīyasī || 44ab: rā jño váru�asya bandhó ’si | só ’múm āmu�yāya�ám amú�yā� putrám ánne prā�é badhāna || 16.132.6 ab = Ś 10.5.50ab • cd ~ Ś 10.5.50cd

apām asmai vajra% pra harāmi caturbh��.i% śīr�abhidyāya vidvān | so asya parvā pra ś��ātu sarvā tan me devā hy anu jānantu viśve ||

d: Bhatt. anu mā jānantu (Ku fehlt).

apā m asmai vájra% prá harāmi cáturbh��.i% śīr�abhídyāya vidvā n | só asyā 2gāni prá ś��ātu sárvā tán me devā ánu jānantu víśve || 16.132.7 acd = Ś 7.61.1acd • b ~ Ś 7.61.1b

yad agne tapasā tapa upaprek�āmahe vayam | +priyā� śrutasya bhūyāsma- -āyu�manta� sumedhasa� || 132 ||

c: Bhatt. priyā (Ku fehlt).

yád agne tápasā tápa upatapyā mahe tápa� | priyā � śrutásya bhūyāsmā yu�manta� sumedhása� || 16.133.1 ~ Ś 8.10.1

virā, vā idam agre 'jāyata tasyā jātāyā abibhet sarvam | iyam eveda% bhavi�yati na vayam iti ||

Page 225: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

225

virā , vā idám ágra āsīt tásyā jātā yā� sárvam abibhed iyám evédá% bhavi�yátī ti || 16.133.2 a = Ś 8.10.4a • b ~ Ś 8.10.4b

sod akrāmat sā dak�i�āgnau ny akrāmat | yajñarto vāsateyo bhavati ya eva% veda ||

°°° sā dak�i�āgnáu ny àkrāmat | yajñárto dak�i�ī yo vā sateyo bhavati yá evá% véda || 16.133.3 = Ś 8.10.2

°°° sā gārhapatye ny akrāmat | g�hamedhī g�hapatir bhavati °°° ||

sód akrāmat sā gā rhapatye ny àkrāmat | g�hamedhī g�hápatir bhavati yá evá% véda || 16.133.4 = Ś 8.10.3

°°° sāhavanīye ny akrāmat | yanty asya devā *devahūti% priyo devānā% bhavati °°° ||

b: Bhatt. devaheti% (Ku fehlt).

°°° sā havanī ye ny àkrāmat | yánty asya devā deváhūti% priyó devā nā% bhavati yá evá% véda || 16.133.5 = Ś 8.10.5

°°° sā +sabhāyā% ni °°° | °°° asya sabhā% +sabhyo bhavati °°° ||

a: Bhatt. sabhāyā%* mit „ja3. ... sabhāyā“, „ma. ... sabhāyā“ und „ja2. ... sabhāyā“ (Ku fehlt).

°°° sā sabhā yā% ny àkrāmat | yánty asya sabhā % sábhyo bhavati yá evá% véda || 16.133.6 = Ś 8.10.6

°°° sā samitau ni °°° | °°° asya samiti% sāmityo bhavati °°° ||

°°° sā sámitau ny àkrāmat | yánty asya sámiti% sāmityó bhavati yá evá% véda || 16.133.7 = Ś 8.10.7

°°° sāmantra�e ny akrāmat | yanty asyāmantra�am āmantra�īyo bhavati ya eva% veda ||

b: Bhatt. yant (Ku fehlt).

°°° sā mántra�e ny àkrāmat | yánty asyāmántra�am āmantra�ī yo bhavati yá evá% véda ||

Page 226: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

226

16.133.8 a = Ś 8.10.8 • b = Ś 8.10.9a • c ~ Ś 8.10.9b • d = Ś 8.10.9c • e = Ś 8.10.10 • f = Ś 8.10.11 • g ~ Ś 8.10.12

sod akrāmat sāntarik�e caturdhā vikrāntāti�.hat tā% devamanu�yā abruvann +iya% tad veda yad ubhaya upajīvema- -imām upa hvayāmahā iti tām upāhvayanta | ūrja ehi svadha ehi *sūn�ta ehīrāvaty ehīti | tasyā agnir vatsa āsīd gāyatry +abhidhāny +abhram ūdha� ||

c: Bhatt. iya%* mit „ja3. ... iyan“, „ma. ... iyan“ und „ja2. ... iyan“ (Ku fehlt); f: Bhatt. sun�ta (Ku fehlt).

8: sód akrāmat sā ntárik�e caturdhā víkrāntāti�.hat || 9: tā % devamanu�yā4 abruvann iyám evá tád veda yád ubháya upajī vememā m úpa hvayāmahā íti || 10: tā m úpāhvayanta || 11: ū rja éhi svádha éhi sū n�ta éhī rāvaty éhī ti || 12: tásyā índro vatsá ā sīd gāyatry àbhidhā ny abhrám ū dha� || 16.133.9 a ~ Ś 8.10.13a • b = Ś 8.10.13b • c ~ Ś 8.10.14 • d ~ Ś 8.10.15

tasyā b�hac ca rathantara% ca dvau stanāv āstā% yajñāyajñiya% ca vāmadevya% ca dvau | o�adhīr vai rathantara% devā +aduhran vyaco b�had apo vāmadevya% yajña% +yajñāyajñiyam ||

a: Bhatt. b�had rathantara%; c: Bhatt. +o�adhīr vai mit „u. oMadhī vai“ (Ku fehlt); Bhatt. aduhra% mit „ja2. ... adXha�“ (Ku fehlt); d: Bhatt. yajñiyāyajñam (Ku fehlt).

13: b�hác ca ratha%tará% ca dváu stánāv ā stā% yajñāyajñíya% ca vāmadevyá% ca dváu || 14: ó�adhīr evá ratha%taré�a devā aduhran vyáco b�hát || 15: apó vāmadevyéna yajñá% yajñāyajñíyena || 16.133.10 nur hier

ete vai virāja� kāmadugha stanā� | kāma%-kāma% virāja% duhe ya eva% veda || 133 ||

16.134.1 abc = Ś 8.10.18abc • de ~ Ś 8.10.18de

°°° sā vanaspatīn āgachat tā% vanaspatayo 'ghnata sā sa%vatsare sam abhavat | tasmāt sa%vatsare vanaspatīnā% v�k�am api rohati *v�ścaty asyāpriya% bhrāt�vyam ya� °°° ||

°°° sā vánaspátīn ā gachat tā % vánaspátayo ’ghnata sā sa%vatsaré sám abhavat | tásmād vánaspátīnā% sa%vatsaré v�k�ám ápi rohati v�ścáte ’syā priyo bhrā t�vyo yá evá% véda || 16.134.2 abf = Ś 8.10.19abe • cd ~ Ś 8.10.19cd • e nur hier

°°° sā pit�0n āgachat tā% pitaro 'ghnata

Page 227: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

227

sā māse sam abhavat | tasmān māse pit�bhyo dadati svadhāvān pit��u bhavati pra pit�yā�am panthā% jānāti ya� °°° ||

°°° sā pit�0In ā gachat tā % pitáro ’ghnata sā māsí sám abhavat | tásmāt pit�#bhyo māsy úpamāsya% dadati prá pit�yā �a% pánthā% jānāti yá evá% véda || 16.134.3 abcf = Ś 8.10.20abce • d ~ Ś 8.10.20d • e nur hier

°°° sā devān āgachat tā% devā +aghnata sārdhamāse sam abhavat | tasmād ardhamāse devebhyo juhvati juhoty agnihotra% pra devayāna% panthā% jānāti ya� °°° ||

b: Bhatt. ghnata (Ku fehlt).

°°° sā devā n ā gachat tā % devā aghnata sā rdhamāsé sám abhavat | tásmād devébhyo ’rdhamāsé vá�a. kurvanti prá devayā na% pánthā% jānāti yá evá% véda || 16.134.4 abce = Ś 8.10.21abce • d ~ Ś 8.10.21d

°°° sā manu�yān āgachat tā% manu�yā +aghnata sā sadya� sam abhavat | tasmād +ubhayadyur manu�yā upa haranty upāsya g�he haranti ya� °°° || 134 ||

b: Bhatt. ghnata (Ku fehlt).

°°° sā manu�yā43n ā gachat tā % manu�yā4 aghnata sā sadyá� sám abhavat | tásmān manu�yèbhya ubhayadyúr úpa haranty úpāsya g�hé haranti yá evá% véda || 16.135.1 abcdfg = Ś 8.10.22abcdfg • e ~ Ś 8.10.22e

°°° sāsurān āgachat tām asurā upāhvayanta māya ehīti | tasyā virocana� prāhrādir vatsa āsīd ayaspātra% pātram | tā% +dvimūrdhārtviyo 'dhok tā% māyām adhok | tā% māyām asurā upa jīvanty upajīvanīyo bhavati ya eva% veda ||

d: Bhatt. +dvimūrdhārtviyodhok mit „u. ... divimūrddhārtviyo“ (Ku fehlt).

°°° sā surān ā gachat tā m ásurā úpāhvayanta mā ya éhī ti | tásyā virócana� prā hrādir vatsá ā sīd ayaspātrá% pā tram | tā % dvímūrdhārtvyò ’dhok tā % māyā m evā dhok | tā % māyā m ásurā úpa jīvanty upajīvanī yo bhavati yá evá% véda ||

Page 228: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

228

16.135.2 abdf = Ś 8.10.23abdf • ce ~ Ś 8.10.23ce

°°° sā pit�0n āgachat tā% pitara upāhvayanta svadha ehīti | tasyā yamo vaivasvato vatsa āsīd rajatapātra% pātram | tām antako *mārtyavo 'dhok tā% svadhām adhok | tā% svadhā% pitara upa °°° ||

d: Bhatt. mārttayodhok (Ku fehlt).

°°° sā pit�0In ā gachat tā % pitára úpāhvayanta svádha éhī ti | tásyā yamó rā jā vatsá ā sīd rajatapātrá% pā tram | tā m ántako mārtyavó ’dhok tā % svadhā m evā dhok | tā % svadhā % pitára úpa jīvanty upajīvanī yo bhavati yá evá% véda || 16.135.3 abcef = Ś 8.10.24abcef • d ~ Ś 8.10.24d

°°° sā manu�yān āgachat tā% manu�yā upāhvayanterāvaty ehīti | tasyā manur vaivasvato vatsa āsīt p�thivī pātram | tā% p�thur vainyo 'dhok tā% k��i% ca sasya% cādhok | *te k��i% ca sasya% ca manu�yā upa °°° ||

f: Bhatt. tā% (Ku fehlt).

°°° sā manu�yā43n ā gachat tā % manu�yā43 úpāhvayantérāvaty éhī ti | tásyā mánur vaivasvató vatsá ā sīt p�thivī pā tram | tā % p�#thī vainyò ’dhok tā % k��í% ca sasyá% cādhok | té k��í% ca sasyá% ca manu�yā43 úpa jīvanti k��.árādhir upajīvanī yo bhavati yá evá% véda || 16.135.4 ab = Ś 8.10.26ab • cdef ~ Ś 8.10.26cdef

°°° sā devān āgachat tā% devā upāhvayantorja ehīti | tasyā indro vatsa āsīd dārupātra% pātram | tā% savitādhok tām ūrjam adhok | tām ūrja% devā upa °°° ||

°°° sā devā n ā gachat tā % devā úpāhvayantórja éhī ti | tásyā índro vatsá ā sīc camasá� pā tram | tā % devá� savitā dhok tā m ūrjā m evā dhok | tā m ūrjā % devā úpa jīvanty upajīvanī yo bhavati yá evá% véda || 16.135.5 abdef = Ś 8.10.25abdef • c ~ Ś 8.10.25c

°°° sā sapta��īn āgachat tā% sapta��aya upāhvayanta brahma�vaty ehīti | tasyā� somo vatsa +āsīc chanda� pātram | tā% b�haspatir ā2giraso 'dhok tā% brahma ca tapaś cādhok | tad brahma ca tapaś ca sapta��aya upa °°° ||

Page 229: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

229

°°° sā sapta��ī n ā gachat tā % sapta��áya úpāhvayanta bráhma�vaty éhī ti | tásyā� sómo rā jā vatsá ā sīc chánda� pā tram | tā % b�#haspátir ā2girasó ’dhok tā % bráhma ca tápaś cādhok | tád bráhma ca tápaś ca sapta��áya úpa jīvanti brahmavarcasy ùpajīvanī yo bhavati yá evá% véda || 16.135.6 abcdf = Ś 8.10.27abcdf • e ~ Ś 8.10.27e

°°° sā gandharvāpsarasa āgachat tā% gandharvāpsarasa upāhvayanta pu�yagandha ehīti | tasyāś citraratha� sauryavarcaso vatsa āsīd pu�karapar�a% pātram | tā% vasuruci� sauryavarcaso 'dhok tā% pu�ya% gandham adhok | ta% pu�ya% gandham gandharvāpsarasa upa °°° ||

°°° sā gandharvāpsarása ā gachat tā % gandharvāpsarása úpāhvayanta pú�yagandha éhī ti | tásyāś citráratha� sauryavarcasó vatsá ā sīt pu�karapar�á% pā tram | tā % vásuruci� sauryavarcasó ’dhok tā % pú�yam evá gandhám adhok | tá% pú�yam gandhá% gandharvāpsarása úpa jīvanti pú�yagandhir upajīvanī yo bhavati yá evá% véda || 16.135.7 abef ~ Ś 8.10.28abef • cd = Ś 8.10.28cd

°°° sā pu�yajanān āgachat tā% pu�yajanā upāhvayanta tirodha ehīti | tasyā� +kubero vaiśrava�o vatsa āsīd āmapātra% pātram | tā% rajatanābhi� +kāberako 'dhok tā% tirodhām adhok | tā% tirodhā% pu�yajanā upa °°° ||

c: Bhatt. kuvero (Ku fehlt); d: Bhatt. kāverakodhok (Ku fehlt).

°°° sétarajanā n ā gachat tā m itarajanā úpāhvayanta tírodha éhī ti | tásyā� kúbero vaiśrava�ó vatsá ā sīd āmapātrá% pā tram | tā % rajatánābhi� kāberakó ’dhok tā % tirodhā m evā dhok | tā % tirodhā m itarajanā úpa jīvanti tiró dhatte sárva% pāpmā nam upajīvanī yo bhavati yá evá% véda || 16.135.8 abcdfg = Ś 8.10.29abcdfg • e ~ Ś 8.10.29e

sod akrāmat sā sarpān āgachat tā% sarpā upāhvayanta vi�avaty ehīti | tasyās tak�ako vaiśāleyo vatsa āsīd alābupātra% pātram | tā% dh�tarā�.ra airāvato 'dhok tā% vi�am adhok | tad vi�a% sarpā upa jīvanty upajīvanīyo bhavati ya eva% veda ||

sód akrāmat sā sarpā n ā gachat tā % sarpā úpāhvayanta ví�avaty éhī ti | tásyās tak�akó vaiśāleyó vatsá ā sīd alābupātrá% pā tra% | tā % dh�tárā�.ra airāvató ’dhok tā % vi�ám evā dhok | tád vi�á% sarpā úpa jīvanty upajīvanī yo bhavati yá evá% véda || 16.135.9 a ~ Ś 8.10.30 • b ~ Ś 8.10.31 • c ~ Ś 8.10.32 • de ~ Ś 8.10.33

tasmād *yasmā alābunābhi�iñcen manasā tvā pratyāhanmīty ena% pratyāhanyāt |

Page 230: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

230

yat pratyāhanti vi�a% pratyāhanti na ca pratyāhanti vi�am anuprasicyate | vi�am asyāpriya% bhrāt�vya% hanti ya eva% veda || 135 || a 19 ||

a: Bhatt. yasmādalābunā mit „u. ... yakMmād“ (Ku fehlt).

30: tád yásmā evá% vidú�e ’lā bunābhi�iñcét pratyā hanyāt || 31: ná ca pratyāhanyā n mánasā tvā pratyā hanmī ti pratyā hanyāt || 32: yát pratyāhánti vi�ám evá tát pratyā hanti || 33: vi�ám evā syā priya% bhrā t�vyam anuví�icyate yá evá% véda || 16.136.1 abc = Ś 10.9.1abc • d ~ Ś 10.9.1d

aghāyatām api nahyā mukhāni sapatne�u vajram +arpayaitam | indre�a dattā prathamā śataudanā bhrāt�vyaghnī yajamānāya gātu� ||

b: Bhatt. „u. ... arpyayaita�“ (Ku fehlt).

aghāyatā m ápi nahyā múkhāni sapátne�u vájram arpayaitám | índre�a dattā prathamā śatáudanā bhrāt�vyaghnī yájamānasya gātú� || 16.136.2 abd = Ś 10.9.2abd • c ~ Ś 10.9.2c

vedi� .e carma bhavatu barhir lomāni yāni te | e�ā tvā raśanāgrahīd grāvā +tvai�o 'dhi n�tyatu ||

d: Bhatt. tve�odhi (Ku fehlt).

védi� .e cárma bhavatu barhír lómāni yā ni te | e�ā tvā raśanā grabhīd grā vā tvai�ó ’dhi n�tyatu || 16.136.3 = Ś 10.9.3

bālās te prok�a�ī� santu jihvā sa% +mār�.v aghnye | śuddhā tva% yajñiyā bhūtvā diva% prehi śataudane ||

b: Bhatt. „u. ... māXMVv aghnye“ (Ku fehlt).

bā lās te prók�a�ī� santu jīhvā sá% mār�.v aghnye | śuddhā tvá% yajñíyā bhūtvā díva% préhi śataudane || 16.136.4 = Ś 10.9.4

ya� śataudanā% pacati kāmapre�a +sa kalpate | prītā hy asya �tvija� sarve yanti yathāyatham ||

b: Bhatt. kāmapre�asi (Ku fehlt).

Page 231: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

231

yá� śatáudanā% pácati kāmapré�a sá kalpate | prītā hy àsya �tvíja� sárve yánti yathāyathám || 16.136.5 = Ś 10.9.7

ye te devi śamitāra� paktāro ye ca te janā� | te tvā sarve +gopsyanti maibhyo bhai�ī� śataudane ||

c: Bhatt. ete ... gopsanti (Ku fehlt).

yé te devi śamitā ra� paktā ro yé ca te jánā� | té tvā sárve gopsyanti máibhyo bhai�ī� śataudane || 16.136.6 ab = Ś 10.9.5ab • cd = Ś 10.9.6cd

sa svargam ā rohati yatrādas tridiva% diva� | hira�yajyoti�a% k�tvā yo dadāti śataudanām ||

5ab: sá svargám ā rohati yátrādás tridivá% divá� | 6cd: híra�yajyoti�a% k�tvā yó dádāti śatáudanām || 16.136.7 a = Ś 10.9.6a • b nur hier • cd = Ś 10.9.5cd • d = 16.136.6d = Ś 10.9.6d

sa +tā%l lokān sam āpnoti ye�u devā� samāsate | +apūpanābhi% k�tvā yo dadāti śataudanām ||

a: Bhatt. tā% (Ku fehlt): c: Bhatt. apūpa% nābhi%.

6ab: sá tā %l lokā n sám āpnoti yé divyā yé ca pā rthivā� | 5cd: apūpánābhi% k�tvā yó dádāti śatáudanām || 16.136.8 = Ś 10.9.8

vasavas tvā dak�i�ata uttarān marutas tvā | ādityā� paścād +gopsyanti sāgni�.omam ati +drava ||

c: Bhatt. gopsanti; d: Bhatt. sātirātram agni�.omam ati bhruva (drava+?) mit „ja2. ... bhXva“ (Ku fehlt).

vásavas tvā dak�i�atá uttarā n marútas tvā | ādityā � paścā d gopsyanti sā gni�.omám áti drava || 16.136.9 a ~ Ś 10.9.9b • b nur hier • cd = Ś 10.9.9cd • c = 16.136.5c = Ś 10.9.7c

gandharvā apsaraso devi rudrā a2girasas tvā | te tvā sarve +gopsyanti sātirātram ati +drava ||

Page 232: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

232

c: Bhatt. ete ... gopsanti; d: Bhatt. sātirātram agni�.omam ati drava� mit „ja2. ... bhXva“ und „ma. ... dra(←dbhra)vaW“ (Ku fehlt).

devā � pitáro manu�yā4 gandharvāpsarásaś ca yé | té tvā sárve gopsyanti sā tirātrám áti drava || 16.136.10 = Ś 10.9.10 • d = 16.136.6d = 16.136.7d = Ś 10.9.5d = Ś 10.9.6d

antarik�a% diva% bhūmim ādityān maruto diśa� | lokān *sa sarvān āpnoti yo dadāti śataudanām || 136 ||

c: sa fehlt bei Bhatt.

antárik�a% díva% bhū mim ādityā n marúto díśa� | lokā n sá sárvān āpnoti yó dádāti śatáudanām || 16.137.1 acd = Ś 10.9.11acd • b ~ Ś 10.9.11b

gh�ta% prok�antī subhagā devān devī gami�yati | paktāram aghnye mā hi%sīr diva% prehi śataudane ||

gh�tá% prok�ántī subhágā devī devā n gami�yati | paktā ram aghnye mā hi%sīr díva% préhi śataudane || 16.137.2 a ~ Ś 10.9.12a • bcde = Ś 10.9.12bcde

ye pitaro divi�ado antarik�asadaś ca ye ye ceme bhūmyām adhi | tebhyas tva% *dhuk�va sarvadā k�īra% sarpir atho madhu ||

d: Bhatt. dhuk�a(k�va?) (Ku fehlt).

yé devā divi�ádo antarik�asádaś ca yé yé cemé bhū myām ádhi | tébhyas tvá% dhuk�va sarvadā k�īrá% sarpír átho mádhu || 16.137.3 ab ~ Ś 10.9.13ab • cd = Ś 10.9.13cd • d = 16.137.2e = Ś 10.9.12e

yat te śiro ye ca ś�2ge yau kar�au yau ca te ak�yau | āmik�ā% duhratā% dātre k�īra% sarpir atho madhu ||

yát te śíro yát te múkha% yáu kár�au yé ca te hánū | āmík�ā% duhratā% dātré k�īrá% sarpír átho mádhu || 16.137.4 ab ~ Ś 10.9.14ab

yat te mukha% yā jihvā

Page 233: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

233

ye dantā ye ca te hanū | °°° ||

yáu ta ó�.hau yé nā sike yé ś�#2ge yé ca té ’k�i�ī | āmík�ā% °°° || 16.137.5 ab = Ś 10.9.15ab

yat te klomā yad dh�daya% purītat sahaka�.hikā | °°° ||

yát te klomā yád dh�#daya% purītát saháka�.hikā | āmík�ā% °°° || 16.137.6 a = Ś 10.9.16a • b ~ Ś 10.9.16b

yat te *yak�d ye matasne āntrā�i yāś ca te *gudā� | °°° ||

a: Bhatt. „u. ... cakXh ye“ (Ku fehlt); b: Bhatt. gudā mit „u. ... gudā�“ (Ku fehlt).

yát te yák�d yé mátasne yád āntrám yā ś ca te gúdā� | āmík�ā% °°° || 16.137.7 a = Ś 10.9.17a • b ~ Ś 10.9.17b

yas te plāśir yo *vani�.hur yau kuk�ī yac ca ta udaram | °°° ||

ab: Bhatt. +vani�.ur mit „u. ... vaniMVu yau“ (Ku fehlt).

yás te plāśír yó vani�.húr yáu kuk�ī yác ca cárma te | āmík�ā% °°° || 16.137.8 a ~ Ś 10.9.18a • b = Ś 10.9.18b

*yas te majjā yāny asthīni yan mā%sam yac ca lohitam | °°° ||

a: Bhatt. yat te (Ku fehlt).

*yás te majjā yád ásthi yán ma%sá% yác ca lóhitam | āmík�ā% °°° || 16.137.9 ab ~ Ś 10.9.19ab

yau te bāhū yau te a%sau do�a�ī yā ca te kakut | °°° ||

yáu te bāhū yé do�á�ī yā v á%sau yā ca te kakút | āmík�ā% °°° ||

Page 234: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

234

16.137.10 a ~ Ś 10.9.20a • b = Ś 10.9.20b

*ye te skandhā yā grīvā yā� p��.īr yāś ca parśava� | °°° || 137 ||

a: Bhatt. yatte (Ku fehlt).

yā s te grīvā yé skandhā yā � p��.ī r yā ś ca párśava� | āmík�ā% °°° || 16.138.1 ab = Ś 10.9.21ab

yau ta ūrū a�.hīvantau ye śro�ī yā ca te bhasat | °°° ||

a: Bhatt. ūru mit „u. ... urū“ (Ku fehlt).

yáu ta ūrū a�.hīvántau yé śró�ī yā ca te bhasát | āmík�ā% °°° || 16.138.2 a ~ Ś 10.9.22a • b = Ś 10.9.22b

yat te pucha% ye bālā yad ūdho ye ca te stanā� | °°° ||

a: te vor bālā ausgefallen? (Ku fehlt).

yát te púcha% yé te bā lā yád ū dho yé ca te stánā� | āmík�ā% °°° || 16.138.3 a = Ś 10.9.23a • b ~ Ś 10.9.23b

yās te ja2ghā yā� ku�.hikā *�tsarā ye ca te śaphā� | °°° ||

b: Bhatt. hritsarā (Ku fehlt).

yā s te já2ghā yā � kú�.hikā �chárā yé ca te śaphā � | āmík�ā% °°° || 16.138.4 = Ś 10.9.24 • cd = 16.137.3cd = Ś 10.9.13cd

yat te carma śataudane yāni lomāny aghnye | āmik�ā% duhratā% dātre k�īra% sarpir atho madhu ||

yát te cárma śataudane yā ni lómāny aghnye | āmík�ā% duhratā% dātré k�īrá% sarpír átho mádhu ||

Page 235: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

235

16.138.5 nur hier

aya% te stana āmik�ām aya% sarpir aya% madhu | aya% te sarvān kāmān duhā% devi śataudane ||

16.138.6 abc = Ś 10.9.25abc • b ~ Ś 5.21.3d • d ~ Ś 10.9.25d

kro,au te stā% puro,āśāv ājyenābhighāritau | tau pak�au devi k�tvā sā dātāra% diva% vaha ||

kro,áu te stā% puro,ā śāv ā jyenābhíghāritau | táu pak�áu devi k�tvā sā paktā ra% díva% vaha || 16.138.7 abc ~ Ś 10.9.26abc • d = 1.81.3d = 5.28.5d = 5.28.8d = 5.28.9d = Ś 6.71.1d = 6.71.2d = 10.9.26d

ulūkhale musale ye ca carma�i ye vā śūrpe ta�,ulā� ka�ā� | yad vā vāto mātariśvā mamātha- -agni� .ad dhotā suhuta% k��otu ||

ulū khale músale yáś ca cárma�i yó vā śū rpe ta�,ulá� ká�a� | yá% vā vā to mātaríśvā pávamāno mamā thāgní� .ád dhótā súhuta% k��otu || 16.138.8 a = Ś 10.9.27a • bc = 16.91.7bc = Ś 10.9.27bc = Ś 11.1.27bc • d nur hier • e = 1.105.1d = 2.39.5d = 4.9.1d = 19.30.6d = 20.32.10d = Ś 3.10.5d = Ś 6.62.2d = Ś 7.79.4d = Ś 7.80.3d = Ś 7.109.6d = Ś 10.9.27e = Ś 20.88.6d

apo devīr madhumatīr gh�taścuto brahma�ā% haste�u prap�thak sādayāmi | yatkāma idam abhi�iñcāmi vo 'ha% tan no astu vaya% syāma patayo rayī�ām || 138 ||

apó devī r mádhumatīr gh�taścúto brahmá�ā% háste�u prap�thák sādayāmi | yátkāma idám abhi�iñcā mi vo ’há% tán me sárva% sá% padyatā% vayá% syāma pátayo rayī�ā m || 16.139.1 ab = Ś 9.7.1-2a • c nur hier • d ~ Ś 9.7.2b

prajāpatiś ca parame�.hī ca ś�2ge indra� śiro agnir lalā.am yama� k�kā.am somo rājā masti�ka� | satya% +cak�ur �ta% śrotre prā�āpānau nāsike dyaur uttarā hanu� p�thivy adharā ||

c: Bhatt. cak�u (Ku fehlt).

1: prajā patiś ca parame�.hī ca ś�#2ge índra� śíro agnír lalā .a% yamá� k�#kā.am || 2: sómo rā jā mastí�ko dyáur uttarahanú� p�thivy àdharahanú� ||

Page 236: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

236

16.139.2 ab ~ Ś 9.7.3a • cd ~ Ś 9.7.4

agnir āsya% vidyuj jihvā maruto dantā� pavamāna� prā�a� | viśva% vāyu� ka�.ha� svargo loka� +k���adra% vidhara�ī vikeśya� ||

d: Bhatt. „ja2. kXMVadda�“ und „ma. kXM�adda�“ (Ku fehlt); Bhatt. vikeśya� mit „ma. ... vike(→de?)śyaW“ (Ku fehlt).

3a: vidyúj jihvā marúto dántā� ... || 4: víśva% vāyú� svargó loká� k���adrá% vidhára�ī nive�yà� || 16.139.3 a = Ś 9.7.3b • b = Ś 9.7.5a • cd = Ś 9.7.7ab

*revatīr grīvā� k�ttikā skandhā gharmo vaha� śyena� kro,o antarik�a% pājasyam | mitraś ca varu�aś cā%sau tva�.ā cāryamā ca do�a�ī ||

a: Bhatt. revatī (Ku fehlt).

3b: ... revátīr *grīvā � k�#ttikā skandhā gharmó váha� || 5: śyená� kro,ó ’ntárik�a% pājasyà1m ... || 7: mitráś ca váru�aś cā %sau tvá�.ā cāryamā ca do�á�ī ... || 16.139.4 a = Ś 9.7.7c • b = Ś 9.7.5b • c = Ś 9.7.6

mahādevo bāhū b�haspati� kakud b�hatī� kīkasā� | devānā% patnī� p��.aya upasada� parśava� ||

7c: ... mahādevó bāhū || 5b: ... b�#haspáti� kakúd b�hatī � kī kasā� || 6: devā nā% pátnī� p��.áya upasáda� párśava� || 16.139.5 a ~ Ś 9.7.8 • b = Ś 9.7.9 • c = Ś 9.7.10a

indrā�ī bhasad vāta� pucha% pavamāno bālā� | brahma ca k�atra% ca śro�ī balam ūrū dhātā ca savitā cā�.hīvantau ||

8: indrā�ī bhasád vāyú� púcha% pávamāno bā lā� || 9: bráhma ca k�atrá% ca śró�ī bálam ūrū || 10a: dhātā ca savitā cā�.hīvántau ... || 16.139.6 ab = Ś 9.7.10bc • c = Ś 9.7.11a • d ~ Ś 9.7.11b

ja2ghā gandharvā +apsarasa� ku�.hikā aditi� śaphā� | ceto h�daya% yak�n medhā harimā pitta% vrata% purītat ||

a: Bhatt. (a)psarasa�.

10bc: ... já2ghā gandharvā apsarása� kú�.hikā áditi� śaphā � ||

Page 237: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

237

11: céto h�#daya% yák�n medhā vratá% purītát || 16.139.7 a ~ Ś 9.7.12 • b = Ś 9.7.16 • c ~ Ś 9.7.17 • d = Ś 9.7.13

*k�ut kuk�ir irā +vani�.hu� parvatā� plāśir devajanā gudā manu�yā āntrā�y atrā udaram itarajanā ūbadhya% rak�ā%si lohitam | +krodho v�kkau manyur ā�,au prajā śepa� ||

a: Bhatt. k�uta (Ku fehlt); Bhatt. „u. ... vaniMVuW“ (Ku fehlt); d: Bhatt. „u. krodhau“ (Ku fehlt).

12: k�út kuk�ír írā vani�.hú� párvatā� plāśáya� || 16: devajanā gúdā manu�yā4 āntrā �y atrā udáram || 17: rák�ā%si lóhitam itarajanā ū badhyam || 13: kródho v�kkáu manyúr ā�,áu prajā śépa� || 16.139.8 ab ~ Ś 9.7.14 • c = Ś 9.7.15

samudro vastir nadī sūtrī stanayitnur ūdho var�asya pataya� stanā� | viśvavyacāś carmau�adhayo lomāni nak�atrā�i rūpam ||

14: nadī sūtrī var�ásya pátaya stánā stanayitnúr ū dha� || 15: viśvávyacās cármáu�adhayo lómāni nák�atrā�i rūpám || 16.139.9 a = Ś 9.7.18a • b nur hier

abhra% pīvo majjā nidhanam | nidhana% bhūtyā� prajāyā� paśūnā% bhavati ya eva% veda ||

abhrá% pī vo majjā nidhánam || 16.139.10 a = Ś 9.7.20 • b = Ś 9.7.21 • c = Ś 9.7.22 und Ś 9.7.23b

indra� prā2 ti�.han dak�i�ā ti�.han yama� pratya2 ti�.han dhātoda2 ti�.han savitā | t��āni prāpta� somo *rājāv�tta +ānanda� ||

c: Bhatt. rājā v�trahānanda� mit „ja2. ... vXtrahandaW“ (Ku fehlt).

20: índra� prā 2 tí�.han dak�i�ā tí�.han yamá� || 21: pratyá2 tí�.han dhātóda2 tí�.han savitā || 22: t�#�āni prā pta� sómo rā jā || 23b: ... ā v�tta ānandá� || 16.139.11 a ~ Ś 9.7.23a und 24 • b ~ Ś 9.7.25 • c ~ Ś 9.7.26

īk�amā�o mitro yujyamāno vaiśvadevo yukta� prajāpatir vimukta� sarvam | etad vai gorūpam | upaina% +rūpavanta� paśavas ti�.hanti ya eva% veda || 139 ||

c: rūpavanta� nach Barret, Bhatt. rūpa%�vanta� mit „ja2. ... rūpa��yantaW“ (Ku fehlt).

23a: mitrá ī k�amā�a ... || 24: yujyámāno vaiśvadevó yuktá� prajā patir vímukta� sárvam || 25: etád vái viśvárūpa% sárvarūpa% gorūpám ||

Page 238: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

238

26: úpaina% viśvárūpā� sárvarūpā� paśávas ti�.hanti yá evá% véda || 16.140.1 ab = Ś 12.5.1ab • c = Ś 12.5.2 • de = Ś 12.5.3ab

śrame�a tapasā s��.ā brahma�ā vitta rte śritā | satyenāv�tā śriyā prāv�tā yaśasā parīv�tā svadhayā parihitā śraddhayā paryū,hā dīk�ayā guptā yajñe prati�.hitā loko nidhanam ||

c: Bhatt. pariv�tā mit „ja2. ... parīvXtā“ (Ku fehlt).

1: śráme�a tápasā s��.ā bráhma�ā vittá rté śritā || 2: satyénā v�tā śriyā prā v�tā yáśasā párīv�tā || 3: svadháyā párihitā śraddháyā páryū,hā dīk�áyā guptā yajñé práti�.hitā lokó nidhánam || 16.140.2 a nur hier • b = Ś 12.5.4 • cd = Ś 12.5.5ab • e = Ś 12.5.6

chandā%si rūpam a2girasa� +sa%tāpā brahma padavāya% brāhma�o 'dhipati� | tām +ādadānasya brahmagavī% jinato brāhma�a% k�atriyasya | apa krāmati sūn�tā vīrya% pu�yā lak�mī� || 140 ||

a: Bhatt. santāpā (Ku fehlt); c: Bhatt. „u. tām ātadānasya“ (Ku fehlt).

4: bráhma padavāyá% brāhma�ó ’dhipati� || 5: tā m ādádānasya brahmagavī % jinató brāhma�á% k�atríyasya || 6: ápa krāmati sūn�#tā vīryà1% pú�yā lak�mī � || 16.141.1 = Ś 12.5.7a

ojaś ca tejaś ca sahaś ca bala% ca || ójaś ca téjaś ca sáhaś ca bála% ca ... || 16.141.2 = Ś 12.5.7b

vāk cendriya% ca śrīś ca dharmaś ca || ... vā k cendriyá% ca śrī ś ca dhármaś ca || 16.141.3 = Ś 12.5.8a

brahma ca k�atra% ca rā�.ra% ca viśaś ca || bráhma ca k�atrá% ca rā�.rá% ca víśaś ca ... || 16.141.4 = Ś 12.5.8b

tvi�iś ca yaśaś ca varcaś ca dravi�a% ca || ... tví�iś ca yáśaś ca várcaś ca drávi�a% ca ||

Page 239: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

239

16.141.5 = Ś 12.5.9a

āyuś ca rūpa% ca nāma ca kīrtiś ca || ā yuś ca rūpá% ca nā ma ca kīrtíś ca ... || 16.141.6 = Ś 12.5.10a

payaś ca rasaś cānna% cānnādya% ca || páyaś ca rásaś cā nna% cānnā dya% ca ... || 16.141.7 = Ś 12.5.9b

prā�aś cāpānaś ca cak�uś ca śrotra% ca || ... prā�áś cāpānáś ca cák�uś ca śrótra% ca || 16.141.8 = Ś 12.5.10b

�ta% ca satya% ce�.a% ca pūrta% ca prajā ca paśavaś ca || ... �tá% ca satyá% ce�.á% ca pūrtá% ca prajā ca paśávaś ca || 16.141.9 ~ Ś 12.5.11

tāni sarvā�y apa krāmanti k�atriyasya brahmagavīm ādadānasya || 141 || tā ni sárvā�y ápa krāmanti brahmagavī m ādádānasya jinató brāhma�á% k�atríyasya || 16.142.1 a = Ś 12.5.12a • b ~ Ś 12.5.12b • c ~ Ś 12.5.13 • d ~ Ś 12.5.14

sai�ā bhīmā brahmagavy aghavi�ā k�tyā +kūlbajam āv�tā | sarvā�y asyā% +krūrā�i sarve ca m�tyava� sarvā�y asyā% ghorā�i sarve puru�avadhā� ||

b: Bhatt. kulvajamābh�tā, kulbajam ā•• Ku; c: Bhatt. *krūrā�i mit „u. ... kXrā�i“ (Ku unleserlich).

12: sái�ā bhīmā brahmagavy à1ghávi�ā sāk�ā t k�tyā kū lbajam ā v�tā || 13: sárvā�y asyā% ghorā �i sárve ca m�tyáva� || 14: sárvā�y asyā% krūrā �i sárve puru�avadhā � || 16.142.2 a ~ Ś 12.5.15a • b = Ś 12.5.15b • cd = Ś 12.5.16ab

sā brahmajya% brahmagavy ādīyamānā m�tyo� pa,vīśa ā dyati | meni� śatavadhā hi sā brahmajyasya k�itir hi sā ||

15: sā brahmajyá% devapīyú% brahmagavy ā4dīyámānā m�tyó� pádvī�a ā dyati || 16: mení� śatávadhā hí sā brahmajyásya k�ítir hí sā ||

Page 240: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

240

16.142.3 ab = Ś 12.5.17ab • c = Ś 12.5.18b • d = Ś 12.5.19b • e = Ś 12.5.18a • f = Ś 12.5.19a

tasmād vai brāhma�ānā% gaur durādhar�ā vijānatā | vaiśvānara *udvītā mahādevo 'pek�amā�ā vajro +dhāvantī heti� śaphān utkhidantī ||

c: Bhatt. udgīthā (Ku unleserlich); d: Bhatt. (')pek�amā�ā; e: Bhatt. dhāvanti (Ku unleserlich).

17: tásmād vái brāhma�ā nā% gáur durādhár�ā vijānatā || 18: vájro dhā vantī vaiśvānará údvītā || 19: hetí� śaphā n utkhidántī mahādevò3 ’pék�amā�ā || 16.142.4 a = Ś 12.5.20a • b = Ś 12.5.21a • c = Ś 12.5.20b • d nur hier

k�urapavir īk�amā�ā m�tyur hi2k��vatī | *vāśyamānābhi sphūrjati brahmagavī brahmajyam || 142 ||

c: Bhatt. +vāśyamānā +visphūrjati mit „u. ... vāsyamānā“ und „ja. ... visphūrjatī“ (Ku unleserlich).

20: k�urápavir ī k�amā�ā vā śyamānābhí sphūrjati || 21: m�tyúr hi2k��vatN ... || 16.143.1 a = Ś 12.5.21b • b = Ś 12.5.22 • c = Ś 12.5.23 • d = Ś 12.5.24 • e = Ś 12.5.25a

ugro deva� pucha% paryasyantī sarvajyāni� kar�au +varīvarjayantī rājayak�mo mehantī menir duhyamānā śīr�aktir dugdhā | *sedir upati�.hantī mithoyodha� parām��.ā śaravyā mukhe 'pinahyamāne ||

b: Bhatt. „u. ... parivarjayantī“ (Ku unleserlich); d: Bhatt. setadir (Ku unleserlich).

21b: ... ugró devá� púcha% paryásyantī || 22: sarvajyāní� kár�au varīvarjáyantī rājayak�mó méhantī || 23: menír duhyámānā śīr�aktír dugdhā || 24: sedír upatí�.hantī mithoyodhá� párām��.ā || 25a: śaravyā43 múkhe ’pinahyámāne ... || 16.143.2 a = Ś 12.5.25b und 29b • b = Ś 12.5.26 • c = Ś 12.5.27

*�tir hanyamānā vy�ddhir *h�tā- -aghavi�ā nipatantī tamo nipatitā | anugachantī prā�ān upa dāsayati brahmagavī brahmajyasya || 143 ||

a: Bhatt. �tur ... vy�ddhir hitā- mit „ma. XtuhanyamāvyXddhi“ und „ja2. XtuhanyamānāvvXddhi“ (Ku unleserlich).

25b: ... �#tir hanyámānā || 29b: ... vy�Fddhír h�tā || 26: aghávi�ā nipátantī támo nípatitā ||

Page 241: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

241

27: anugáchantī prā�ā n úpa dāsayati brahmagavī brahmajyásya || 16.144.1 a = Ś 12.5.28 • b ~ Ś 12.5.29a • c = Ś 12.5.30a • d ~ Ś 12.5.30b

vaira% vik�tyamānā pautrādya% vibhajyamānā devahetir +hriyamā�āmatir *h�tā nir�tir *nih�tā | *pāpmādhidhīyamānā pāru�yam +avadhīyamānāprajastāvahitā ||

b: Bhatt. hrīyamā�āmatir hitā nir�tir nihitā (Ku unleserlich); c: Bhatt. pāpmādidhīyamānā (Ku unleserlich); d: Bhatt. avadhīyamānāprajastāvihitā (Ku unleserlich).

28: váira% vik�tyámānā páutrādya% vibhajyámānā || 29a: devahetír hriyámā�ā ... || 30: pāpmā dhidhīyámānā pā ru�yam avadhīyámānā || 16.144.2 ab nur hier • c = Ś 12.5.31 • d = Ś 12.5.33

gharma� +paryādhīyamānā vaiśvānara� paryāhitā vi�a% prayasyantī takmā prayastā | mūlabarha�ī +paryākriyamā�ā k�iti� paryāk�tā ||

a: Bhatt. „u. ... paryādīyamānā“ (Ku unleserlich); d: Bhatt. „u. ... paryākrīyamā�ā“ (Ku unleserlich).

31: vi�á% prayásyantī takmā práyastā || 33: mūlabárha�ī paryākriyámā�ā k�íti� paryā k�tā || 16.144.3 a ~ Ś 12.5.32 • b ~ Ś 12.5.34

agha% pacyamānā parābhūti� pakvā | +śug +uddhriyamā�āśīvi�a uddh�tāsa%jñā gandhena ||

b: Bhatt. sugudhriyamā�āśīvi�a* mit „ja2. suśudhriyamā�āsīviMa“ und „ma. ... �āsāviMa uddhra(→ddhX)tā“ (Ku unleserlich).

32: aghá% pacyámānā du�vápnya% pakvā || 34: ása%jñā gandhéna śúg uddhriyámā�āśīvi�á úddh�tā || 16.144.4 a = Ś 12.5.35 • b = Ś 12.5.36

abhūtir upahriyamā�ā parābhūtir upah�tā | +śarva� kruddha� +piśyamānā śimidā piśitā ||

b: Bhatt. sarva� ... pi�yamā�ā (Ku unleserlich).

35: ábhūtir upahriyámā�ā párābhūtir úpah�tā || 36: śarvá� kruddhá� piśyámānā śímidā piśitā || 16.144.5 a ~ Ś 12.5.37 • b = Ś 12.5.38

ārtir +aśyamānā +vaikarto +aśitā | +aśitā lokāc chinatti brahmagavī brahmajyam asmāc cāmu�māc ca || 144 ||

Page 242: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

242

a: Bhatt. asyamānā vīkartositā mit „ja2. ārttisamānā“ und „ma. ārttiśamānā“ (Ku unleserlich); b: Bhatt. asitā (Ku unleserlich); b: Bhatt. +lokācchinatti ... asmāc+ mit „ja2. ... lokā� chinatti ... uMmāc“ und „ma. ... lokā(←kā�) chinatti ... uMmāc“ (Ku unleserlich).

37: ávartir aśyámānā nír�tir aśitā || 38: aśitā lokā c chinatti brahmagavī brahmajyám asmā c cāmú�māc ca ||

16.145.1 a = Ś 12.5.39 • b = Ś 12.5.40 • c = Ś 12.5.41

tasyā āhanana% k�tyā menir āśasana% valaga +ūbadhyam +asvagatā *parih�utā | agni� kravyād bhūtvā brahmagavī brahmajya% +praviśyātti ||

a: Bhatt. „u. ... upadhyam“ (Ku unleserlich); b: Bhatt. pariddnutā (Ku unleserlich); Bhatt. „u. ... praviśyārtti“ (Ku unleserlich).

39: tásyā āhánana% k�tyā menír āśásana% valagá ū badhyam || 40: asvagátā párih�utā || 41: agní� kravyā d bhūtvā brahmagavī brahmajyá% pravíśyātti || 16.145.2 a ~ Ś 12.5.42 • b = Ś 12.5.43 • c ~ Ś 12.5.44

sarvāsyā2gāni mūlāni +v�ścati chinatty asya *pit�bandhu parā bhāvayati māt�bandhu | vivāhā% +jñātīn *sarvān api k�āpayati brahmagavī k�atriyasyāpunardīyamānā ||

a: Bhatt. v�ścyati (Ku unleserlich); b: Bhatt. chinatty+ asya pit�bandhūn ... māt�bandhūn mit „u. ... chinaty asya“ und „ja2. ... pitXbandhū(+n) ... mātXbandhu (→ndhū)“ (Ku unleserlich); c: Bhatt. jñātī% sarvam (Ku unleserlich).

42: sárvāsyā 2gā párvā mū lāni v�ścati || 43: chinátty asya pit�bandhú párā bhāvayati māt�bandhú || 44: vivāhā % jñātī n sárvān ápi k�āpayati brahmagavī brahmajyásya k�atríye�ā punardīyamānā || 16.145.3 a = Ś 12.5.45 • b = Ś 12.5.46

avāstum enam asvagam *aprajasa% karoty +aparāpara�o bhavati k�īyate | ya eva% vidu�o brāhma�asya k�atriyo gām ādatte ||

a: Bhatt. apratisa% ... aparāpari�o mit „u. ... parāvaX�o“ (Ku unleserlich).

45: avāstúm enam ásvagam áprajasa% karoty aparāpara�ó bhavati k�īyáte || 46: yá evá% vidú�o brāhma�ásya k�atríyo gā m ādatté || 16.145.4 a = Ś 12.5.47a • b ~ Ś 12.5.47b • c ~ Ś 12.5.48a • de = Ś 12.5.48bc • f ~ Ś 12.5.48d

k�ipra% vai tasyāhanane g�dhrā� kurvata ailavam | °°° tasyādahana% pari n�tyanti keśinīr āghnānā� pā�inorasi kurvā�ā� pāpam ailavam ||

47: k�iprá% vái tásyāhánane g�#dhrā� kurvata ailabám || 48: k�iprá% vái tásyādáhana% pári n�tyanti keśínīr āghnānā � pā�ínórasi kurvā�ā � pāpám ailabám ||

Page 243: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

243

16.145.5 ab ~ Ś 12.5.49ab • c = Ś 12.5.50a • d ~ Ś 12.5.50b

°°° tasya vāstu�u ga2ga�a% kurvate v�kā� | k�ipra% vai tasya p�chanti yat tad āsīd idam nu tāt || 145 ||

49: k�iprá% vái tásya vā stu�u v�#kā� kurvata ailabám || 50: k�iprá% vái tásya p�chanti yát tád ā sī3d idá% nú tā 3d íti || 16.146.1 ab = Ś 12.5.51 • cd = Ś 12.5.52

chindhy ā chindhi pra chindhy api k�āpaya k�āpaya | ādadānam ā2girasi brahmajyam upa dāsaya ||

51: chindhy ā chindhi prá chindhy ápi k�āpaya k�āpáya || 52: ādádānam ā2girasi brahmajyám úpa dāsaya || 16.146.2 ab = Ś 12.5.53 • c = Ś 12.5.54

vaiśvadevī hy ucyase k�tyā +kūlbajam āv�tā | o�antī samo�antī brahma�o vajra� ||

b: Bhatt. „u. ... kulbajam“ (= Ku).

53: vaiśvadevī hy ù1cyáse k�tyā kū lbajam ā v�tā || 54: ó�antī samó�antī bráhma�o vájra� || 16.146.3 a ~ Ś 12.5.55 • bc = Ś 12.5.56ab

k�urapavir m�tyur bhūtvā vi *dhāvasi | ā datse jinatā% varca i�.a% pūrta% cāśi�a� ||

a: Bhatt. bhūtvāpi dhāvati� (= Ku); b: Bhatt. varcca (= Ku).

55: k�urápavir m�tyúr bhūtvā ví dhāva tvám || 56: ā datse jinatā % várca i�.á% pūrtá% cāśí�a� || 16.146.4 ab = Ś 12.5.57 • cd = Ś 12.5.58

ādāya jīta% jītāya loke 'mu�min pra *yachasi | aghnye *padavīr bhava brāhma�asyābhiśastyā ||

b: Bhatt. +yacchati (= Ku: yachati); c: Bhatt. padavī bhava (= Ku).

57: ādā ya jītá% jītā ya lokè3 ’mú�min prá yachasi || 58: ághnye padavī r bhava brāhma�ásyābhíśastyā ||

Page 244: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

244

16.146.5 ab = Ś 12.5.59ab • cd = Ś 12.5.60ab

meni� śaravyā bhava- -aghād aghavi�ā bhava | agnhye pra śiro jahi brahmajyasya k�tāgasa� ||

59: mení� śaravyā4 bhavāghā d aghávi�ā bhava || 60: ághnye prá śíro jahi brahmajyásya k�tā gasa� devapīyór arādhása� || 16.146.6 ab ~ Ś 12.5.61 • c nur hier • de ~ Ś 12.5.62 • fg = Ś 12.5.63

tvayā +prav�k�a% +rujitam agnir dahatu du�k�ta% +devapīyum arādhasam | +v�śca pra +v�śca chindhi pra chindhi k�nta pra k�nta pi%śa pra pi%śau�a sam o�a daha pra daha | brahmajya% devi aghnya ā mūlād anusa%daha || 146 ||

a: rujitam nach Barret, Bhatt. prav�kta% rajatam (= Ku); c: Bhatt. devapīyūm (= Ku); d: Bhatt. v�ścya pra v�ścya (= Ku) pra +cchindhi.

61: tváyā prámūr�a% m�ditám agnír dahatu duścítam || 62: v�ścá prá v�śca sá% v�śca dáha prá daha sá% daha || 63: brahmajyá% devy aghnya ā mū lād anusá%daha || 16.147.1 nur hier

yat te śīr�a�i daurbhāgya% sakta% keśe�u nihita% lalā.e | aya% tad viśvabhe�ajo apāmārgo 'pa lumpatu ||

b: śakti% Ku; d: Bhatt. „u. lu�patu“, lu%patu% Ku. 16.147.2 nur hier

yat te bhruvor daurbhāgya% kar�ayor ak��or hitam | °°° ||

b: Bhatt. ak��orhitam* mit „u. ... kM�ohita�“, ak��or hita% Ku. 16.147.3 nur hier

yat te mukhe nāsikāyā% daurbhāgya% vācy o�.hayo� | °°° ||

a: Bhatt. (yat) te, yat te Ku.

Page 245: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

245

16.147.4 nur hier

yat te datsu daurbhāgya% jihvāyā% chubuke hitam | °°° ||

a: te Ku (ohne yat); b: subuke Ku. 16.147.5 nur hier

*yat te manasi sa%kalpe daurbhāgya% prā�a āhitam | °°° ||

a: Bhatt. (yat) te, te Ku (ohne yat). 16.147.6 nur hier

yat te hanvor daurbhāgya% ka�.he klomasu vi�.hitam | °°° ||

a: te Ku (ohne yat). 16.147.7 nur hier

yat te skandhe�u grīvāsu daurbhāgya% kīkasāsv anūkye | °°° ||

a: te Ku (ohne yat). 16.147.8 nur hier

yat te do��or daurbhāgyam +a%sayor upapak�ayo� | °°° ||

a: te Ku (ohne yat); b: Bhatt. „ja2. ... a�(+t)sayo“ (= Ku: a%sayo) und „ma. ... atsayo“. 16.147.9 nur hier

yat te bāhvor daurbhāgya% aratnyo� *kalku�īr anu | °°° ||

a: te Ku (ohne yat); b: Bhatt. kalpu�īr, vgl. Hoffm.Aufs. I 193 Anm. kalku�ī, (Ku unleserlich). 16.147.10 nur hier

yat te hastayor daurbhāgya% pā�yor a2gulīr anu | °°° || 147 ||

a: te Ku (ohne yat).

Page 246: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

246

16.148.1 nur hier

yat te +p��.i�u daurbhāgya% jaghane sphijor hitam | °°° ||

a: Bhatt. „u. te pXMVhiMu“ (= Ku); b: Bhatt. „u. ... svajñor“ (= Ku). 16.148.2 nur hier

yat *ta urasi daurbhāgya% pārśvayo stanayor hitam | °°° ||

a: Bhatt. yat te mit „u. te“ (= Ku); b: Bhatt. pārśvayo� mit „u. ... pārśvayo“ (Ku unleserlich). 16.148.3 nur hier

yat te h�daye daurbhāgya% nābhyā% vak�a�ā anu | °°° ||

16.148.4 nur hier

yat te *plīhni daurbhāgya% yad vā yakani v�kkayo� | °°° ||

a: Bhatt. pihni (< plīhni?); b: Bhatt. „u. ... jakani“, jad vā jakani Ku. 16.148.5 nur hier

yat te gudāsv +āntre�u daurbhāgya% udare hitam | °°° ||

a: te Ku (ohne yat); Bhatt. „u. ... ānteMu“ (= Ku). 16.148.6 nur hier

yat te vastau daurbhāgya% vani�.hau plāśāv āhitam | °°° ||

a: te Ku (ohne yat). 16.148.7 nur hier

yat te bha%sasi daurbhāgya% yad vā yāśu�u mu�kayo� | °°° ||

Page 247: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

247

16.148.8 nur hier

yat te śro�yor daurbhāgyam †avacāluśayor† hitam | °°° ||

a: te Ku (ohne yat); b: Bhatt. avacāluśayor, avacālukhayor Ku (*avacū,akhayos?). 16.148.9 nur hier

yat te *bhasadi daurbhāgya% ūrvor jānunor hitam | °°° ||

a: te Ku (ohne yat); Bhatt. bhasati (= Ku). 16.148.10 nur hier

yat te ja2ghayor daurbhāgya% sthūrayo� pār��yor hitam | °°° || 148 ||

a: te Ku (ohne yat); Bhatt. ja2vayor mit „u. ... ja�ghayo“ (Ku unleserlich). 16.149.1 nur hier

yat te kulphayor daurbhāgya% pādayor a2gulīr anu | °°° ||

a: te Ku (ohne yat); Bhatt. gulphayor mit „ja2. ... kulphayo“ und „ma. kulpayo“, kulphayor Ku. 16.149.2 nur hier

yat te paru�u daurbhāgya% mā%se asthi�u majjasu | °°° ||

a: te Ku (ohne yat). 16.149.3 nur hier

yat te ki% ca daurbhāgyam a2ge-a2ge prati�.hita% yad vā lomasu vi�.hitam | °°° ||

a: te Ku (ohne yat). 16.149.4 nur hier

yat te ak�e�u daurbhāgya% prahāyām adhidevane | °°° ||

Page 248: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

248

a: te Ku (ohne yat); b: Bhatt. adhi devane. 16.149.5 nur hier

yat te paśu�u daurbhāgya% k��yām aśaner hitam | °°° ||

16.149.6 nur hier

yā te lak�mīr brū�ahatyā- -atho yā te aputratā | °°° ||

a: Bhatt. telak�mīr. 16.149.7 nur hier

yat te di�.a% pit��adyam atho yā te apatitā | °°° ||

b: Bhatt. apacitā. 16.149.8 ab nur hier • cd = 16.147.1cd

yā te kā ca pāpī lak�mīr +atho yā te apaśutā | aya% tad viśvabhe�ajo apāmārgo 'pa lumpatu ||

b: Bhatt. apaśutā (= Ku); d: lu%patu% Ku. 16.149.9 nur hier

ka�.hadaghnā *mahimnārtir n��ā% devebhya� kilbi�a% yad babhūva | imās tad āpa� pra vahantu ripra% punātu mā śatadhāra% pavitram ||

a: Bhatt. ka�.hadaghnāmahimārtti n��ā% mit „ja2. ... mahimātti mX�ā� de → �ānde“ „← mārtim��ā%?“, ka�.hadaghnā mahimārtim��ā% Ku. 16.149.10 nur hier

snāhi ripra% śamala% ca sarva% k���e cele sādayitvā pāpam | hitvāvarti% nir�ti% m�tyupāśān sūryajyotir abhy ehy agnim ||

d: Bhatt. sūrya% jyotir, sūrya% jyo• Ku.

Page 249: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

249

16.149.11 abd nur hier • c [~ VS 4.15a; ŚB 3.2.2.23]

*udyato asmān mahata� samudrān mucyamāno a%hasa� pāpmanaś ca | punar mana� punar āyur na āgan mā mā dabhan pa�ayo yātudhānā� ||

a: Bhatt. udyanto (Ku unleserlich); d: Bhatt. „u. mā dabhan“ (= Ku). 16.149.12 abcd nur hier • e = Ś 16.4.5a • f = Ś 19.61.1b

ava ripram +anik�mahy aśastim adhy ātmana� | varca ā dhīyatā% mayi teja ā dhīyatā% mayi | prā�āpānau mā mā hāsi�.a% sarvam āyur aśīya || 149 || a 21 ||

a: Bhatt. „u. ... anikMmama-“ (= Ku); ef: Bhatt. „ja2. ... hāśiMVa� ... asīya“ und „ma. ... hi�siMVa� ... asīya“ (= Ku). 16.4.5a: prā �āpanau mā mā hāsi�.am. 19.61.1b: sárvam ā yur aśīya . 16.150.1 [= 5.2.2; 6.11.1 = Ś 4.1.1: 5.6.1 usw.]

brahma jajñānam ity ekā || 16.150.2 [= KauśS 97.8]

brahma bhrājad ud agād antarik�a% diva% ca brahmāvādhū�.ām�tena m�tyum | brahmopadra�.ā suk�tasya sāk�ād brahmāsmad apa hantu śamala% *tamaś ca ||

d: Bhatt. tapaś mit „tamaś ca?“. 16.150.3 nur hier

pratīcīr āyatās tara vitatā� paśyāmahai | samudre apsu yā hitā- -asurā�ām *ayasmayī ||

a: Bhatt. āyatā stara; b: Bhatt. pāśyāmahai mit „< paśyāmahai?“ (Ku fehlt); d: Bhatt. „ja2. ... ayasmayai“ und „ma. ... ayasmayai“ (Ku fehlt). 16.150.4 abce = Ś 19.65.1abce • d ~ Ś 19.65.1d

hari� supar�o divam āruho 'rci�ā ye tvā dipsanti divam utpatantam | ava tā% jahi harasā jātavedo 'bibhyad ugro hy arci�ā

Page 250: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

250

divam ā roha sūrya || c: Bhatt. tā%.

hári� supar�ó dívam ā ruho ’rcí�ā yé tvā dípsanti dívam utpátantam | áva tā % jahi hárasā jātavedó ’bibhyad ugró3 ’rcí�ā dívam ā roha sūrya || 16.150.5 abd = Ś 19.66.1abd • c ~ Ś 19.66.1c

ayojālā asurā māyino 'yasmayai� pāśair a2kino ye caranti | tā%s te randhayāmi harase jātaveda� *sahasrabh��.i� sapatnān pram��an yāhi vajra� ||

d: Bhatt. sahasrap��.i�.

áyojālā ásurā māyíno ’yasmáyai� pā śair a2kíno yé cáranti | tā %s te randhayāmi hárasā jātaveda� sahásrabh��.i� sapátnān pram��án yāhi vájra� || 16.150.6 [= VaitS 14.1abcd]

devānām adhipā eti gharma �tena bhrājann am�ta% vi ca�.e | hira�yavar�o nabhaso deva sūrya gharmo +bhrājan divo antān pary e�i vidyutā ||

d: Bhatt. bhrāja% (Ku fehlt). 16.150.7 nur hier

vi dyotante vidyuto agnijihvā hira�yavar�ā am�tā apsv anta� samudre | rudrasya *k�ipa�u stanayitnor +vidyut tasya vaiśvānārasya heti� pari �o v��aktu ||

c: vidyut tasya nach Barret, Bhatt. k�ipno ... vidyutasya mit „< vaidyutasya?“ (Ku fehlt). 16.150.8 abcd nur hier • e = 16.152.5d

vidyutā bhrājan h�daya% yāty agnir vyāghrā apsu�ado yatra bhīmā� | vi��o� kramai stanayann eti rudro +nudañ chatrūn vim�dho bādhamāno asapatnā� pradiśo me k��otu ||

d: Bhatt. nuda% ... vi m�dho (Ku fehlt); e: Bhatt. (')sapatnā�. 16.150.9 nur hier

apo vasāna� sam aity antarik�a% diva% ca samiddho agnir divyas tapodhā� | vaiśvānara� śamayā śītarūre apā% supar�o diva eti p��.he ||

Page 251: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

251

16.150.10 [= VaitS 14.1abcd]

vaiśvānara� samudra% pary eti śukro gharmo bhrājan tejasā rocamā�a� | nuda% chatrūn pradahan me sapatnān ādityo dyām adhyaruk�ad vipaścit || 150 ||

16.151.1 a ~ 16.150.9a • b = 16.150.9b • cd nur hier

vaiśvānara� +sa% tapaty antarik�a% diva% ca samiddho agnir divyas tapojā� | śik�antv asmā abhi �u�vanti somam �tena +bhrājann am�ta% vaste atkī ||

a: Bhatt. san; c: Bhatt. sunvanti mit „ja2. ... sunvanta“ (= Ku); d: Bhatt. bhrājantam �ta% mit „ma. ... bhrāja�tam Xta�“ (= Ku). 16.151.2 nur hier

rārahyete nelayata� śītarūre tanvāv asya bhīme | rūpā�y eti bahudhā vasāno guhā k��vānas tanva� parācī� ||

16.151.3 acd = 16.67.3acd = Ś 9.9.11acd • b nur hier

pañcāre cakre parivartamāne sam ā rohanti bhuvanāni viśvā | tasya nāk�as tapyate bhūribhāra� sanād eva na chidyate sanābhi� ||

16.151.4 nur hier [zu c vgl. RV 1.50.8ab]

pañcabhis taptas tapaty e�a etat sahasradhāmānam anu ti�.hanty enam | sapta tvā sūrya harito vahanti brahma�ādityas triv�tā mukhena ||

16.151.5 [= VaitS 14.1abcd]

vi dyotate dyotata ā ca dyotate apsv antar am�to gharma *udyan | hantā v�trasya haritām anīkam anādh��.ās tanva� sūryasya ||

b: Bhatt. „u. ... uhya�“ (= Ku); d: Bhatt. „u. ... sūryaśca“ (= Ku). 16.151.6 [= VaitS 14.1abcd]

gharma� paścād uta gharma� purastād ayoda%�.rāya dvi�ato 'pi dadhma� | vaiśvānara� śītarūre vasāna� sapatnān me dvi�ato hantu sarvān ||

Page 252: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

252

16.151.7 [= VaitS 14.1abc]

�tūn �tubhi� śrapayati brahma�aikavīro gharma� śucāna� samidhā samiddha� | brahma tvā tapati brahma�ā tejasā ca ||

a: Bhatt. �tun (= Ku). 16.151.8 nur hier

brahma jajñānam prathama% sam ā dade taj jāyamāna% na bibhide na *bhidyate | tad a2ga māna% +vitara% vy *āv�ta tasya nā,ya ātatā vitatās tatā u tā� ||

a: Bhatt. „u. ... yajñāna�“ (= Ku); c: Bhatt. „u. ... vidyate“, vibhidde na vidyate Ku; d: Bhatt. a2gamāna% pitaram vyāhati (= Ku) mit „< a%hamāna%?“. 16.151.9 a [~ TĀ 3.14.4a] • b nur hier • c [= KauśS 124.4d ; VaitS 25.12c] • d [~ VaitS 25.12d]

*asaj +jajāna sata ā jabhāra ya +ī% jajāna sa id asya bhartā | prajāpati� prajābhi� sa%vidānas trī�i jyotī%�i *dadhate na pāka� ||

a: Bhatt. asayajjāna (= Ku) mit „< asajjajāna?“; b: Bhatt. īñ jajāna, iñ jajāna Ku; c: samvidānas Ku; d: Bhatt. dadate (= Ku).

TĀ: asaj jajāna sa ta ā babhūva. VaitS 25.12d: trī�i jyotī%�i dadhate sa �o,aśī. 16.151.10 a = Ś 10.8.13a • b ~ Ś 10.8.13b • c nur hier • d [= RV 1.164.14d]

prajāpatiś carati garbhe anta� sa jāyamāno bahudhā pra jāyate | tasya padam abhi paśyanti vedhasas tasminn ārpitā bhuvanāni viśvā || 151 ||

prajā patiś carati gárbhe antár ád�śyamāno bahudhā ví jāyate | 16.152.1 a ~ Ś 10.8.34a • bcd = Ś 10.8.34bcd

yasmin devā� pitaro manu�yā arā nābhāv iva śritā� | apā% tvā pu�pa% p�chāmi yatra tan *māyayā hitam ||

d: Bhatt. māyāhitam (= Ku).

yátra devā ś ca manu�yā4ś cārā nā bhāv iva śritā � | apā % tvā pú�pa% p�chāmi yátra tán māyáyā hitám ||

Page 253: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

253

16.152.2 ab nur hier • c ~ Ś 10.7.24c = Ś 11.8.3c • d = 16.102.7d = Ś 10.8.20d

yatrāpā% pu�pa% nihita% māyayātihita% guhā | yo vai tad vidyāt pratyak�a% sa vidyād brāhma�a% mahat ||

10.7.23c (=11.8.3c): yó vái tā n vidyā t pratyák�am 10.8.20d: sá vidyād brā hma�a% mahát || 16.152.3 nur hier

ma�is +trisūtro nihita� svarvid ūrdhvas tirya2 viśa eti prajānan | sa pumān pu%so janayann �tena sarvān antān gachati sadya eva ||

a: Bhatt. +tri�ūtro mit „u. ... triMutro nihita (ma.+W)“, tri�utro nihita� Ku. 16.152.4 nur hier

sarvā% rātri% saho�itvā- -ādityo jātavedasā | agner adhi divam ārohann āyu�ā sam anaktu mā varcasā sa% s�jāti mā ||

16.152.5 [~ VaitS 14.1abde] • b = 16.150.8e

gharma� sāhasra� samidhā samiddho asapatnā� pradiśo me k��otu | sapatnān sarvān me sūryo hantu vaiśvānaro hari� ||

VaitS 14.1: sapatnān sarvān me sūryo hantu vaiśvānaro hari� ... gharma� sāhasra� samidhā samiddho 'sapatnā� pradiśo me bhavantu || 16.152.6 a [= VaitS 14.1c] • b = 10.12.10b • cd nur hier

gharmas +tapta� pra dahatu bhrāt�vyān dvi�ato mama | ā dattā% chatrūn āditya udyan sūrya� p�tanyata� ||

a: Bhatt. tapta(�) (Ku fehlt). 16.152.7 a nur hier • bcd [= VaitS 14.1def]

vaiśvānara� pra dahatu bhrāt�vyān dvi�ato v��ā | udyan me śukra ādityo vi m�dho hantu sūrya� ||

Page 254: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

254

16.152.8 nur hier

śukra% supar�a% hari brahma bhrājad ajasra% jyotir divam ā tatāna | hari� supar�a� pramathi��ur āśu� sapatnān hantu mahatā vadhena ||

16.152.9 nur hier

hari� supar�a� sudino 'bhaya%karo hira�yavar�o durudāpa āśu� | sapatnān sarvān me sūrya ādityo hantu raśmibhi� ||

16.152.10 abd nur hier • c = 16.152.9c

mahāntam artha% pari sadya etv ahorātre +vidadhac chukra udyan | sapatnān sarvān me sūrya etu vaiśvānaro dahan ||

16.152.11 [= 10.10.2]

udyann adya citramaha ity ekā || 16.152.12 nur hier

tejas tapā%si mukhato bibhar�y ānanda% bhūti% mahasa� prati�.hām | paryūhamā�a� śriyam e�i sarvato amogha% satya% yaśa udyata% te || 152 ||

16.153.1 ad = Ś 11.5.1ad • bc ~ Ś 11.5.1bc • c ~ 4.1.1c

brahmacārī��a%ś carati rodasī ubhe yasmin devā� sa%manaso bhavanti | sa dādhāra p�thivī% dyām utāmū% sa ācārya% tapasā +piparti ||

d: Bhatt. pipartu (Ku fehlt).

brahmacārī ��á%ś carati ródasī ubhé tásmin devā � sá%manaso bhavanti | sá dādhāra p�thivī % díva% ca sá ācāryà1% tápasā piparti || 16.153.2 abcd = Ś 11.5.3abcd • ef ~ Ś 11.5.2abc

ācārya upanayamāno brahmacāri�a% k��ute garbham anta� | ta% rātrīs tisra udare bibharti ta% jāta% +dra�.um abhisa%yanti devā� | brahmacāri�a% pitaro manu�yā devajanā gandharvā enam +anusa%yanti sarve ||

d: Bhatt. di�.am mit „ja2. ... diMVam“ und „ma. ... diMVam“ (Ku fehlt); f: Bhatt. anu yanti.

Page 255: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

255

3: ācāryà upanáyamāno brahmacārí�a% k��ute gárbham antá� | tám rā trīs tisrá udáre bibharti tá% jātá% drá�.um abhisá%yanti devā � || 2ab: brahmacārí�a% pitáro devajanā � p�#thag devā anusá%yanti sárve | 2c: gandharvā enam ánv āyan ... 16.153.3 a ~ Ś 11.5.2d • b = Ś 11.5.2e • cdf = Ś 11.5.4abd • e ~ Ś 11.5.4c

trayastri%śata% triśatān �a.sahasrān sarvān sa devā%s tapasā piparti | iya% samit p�thivī *dyaur dvitīyā- -utāntarik�a% samidhā p��āti | brahmacārī samidhā mekhalāvī śrame�a lokā%s tapasā piparti ||

2de: tráyastri%śat triśatā � �a.sahasrā � sárvān sá devā %s tápasā piparti || 4: iyá% samít p�thivī dyáur dvitī yotā ntárik�a% samídhā p��āti | brahmacārī samídhā mékhalayā śráme�a lokā %s tápasā piparti || 16.153.4 acd = Ś 11.5.5acd • b ~ Ś 11.5.5b

pūrvo jāto brahma�o brahmacārī gharma% vasānas tapaso 'dhi ti�.hat | tasmāj jāta% brāhma�a% brahma jye�.ha% devāś ca sarve am�tena sākam ||

pū rvo jātó bráhma�o brahmacārī gharmá% vásānas tápasód ati�.hat | tásmāj jātá% brā hma�a% bráhma jye�.há% devā ś ca sárve am�#tena sākám || 16.153.5 acd ~ Ś 11.5.6acd • b = Ś 11.5.6b

brahmacārī samidhā samiddha� +kār��a% vasāno dīk�ito dīrghaśmaśru� | sa sadya eti pūrvād apara% samudra% lokān sa%rabhya muhur ācarikrat ||

brahmacāry èti samídhā sámiddha� kā r��a% vásāno dīk�itó dīrgháśmaśru� | sá sadyá eti pū rvasmād úttara% samudrá% lokā n samg�#bhya múhur ācárikrat || 16.153.6 ad ~ Ś 11.5.7ad • bc = Ś 11.5.7bc

brahmacārī janayan brahmāpo lokān prajāpati% parame�.hina% virājam | garbho bhūtvām�tasya yonāv indro bhūtvāsurā%s tatarha ||

brahmacārī janáyan bráhmāpó loká% prajā pati% parame�.hínam virā jam | gárbho bhūtvā m�#tasya yónāv índro ha bhūtvā surā%s tatarha || 16.153.7 ad = Ś 11.5.9ad • bc ~ Ś 11.5.9bc

imā% bhūmi% p�thivī% brahmacārī bhik�ā% jabhāra prathamo diva% ca | te brahma k�tvā samidhā *upāste tayor ārpitā bhuvanāni viśvā ||

Page 256: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

256

c: Bhatt. upāsate (Ku fehlt).

imā % bhū mi% p�thivī % brahmacārī bhik�ā m ā jabhāra prathamó díva% ca | té k�tvā samídhāv úpāste táyor ā rpitā bhúvanāni víśvā || 16.153.8 a = Ś 11.5.8a • bcd ~ Ś 11.5.8bcd

ācāryas *tatak�a nabhasī ubhe urvī gabhīre p�thivī% diva% ca | te brahmacārī tapasābhi rak�ati tayor devā� sadhamāda% madanti ||

a: Bhatt. tadak�a (Ku fehlt).

ācāryàs tatak�a nábhasī ubhé imé urvī gambhīré p�thivī % díva% ca | té rak�ati tápasā brahmacārī tásmin devā � sá%manaso bhavanti || 16.153.9 ac ~ Ś 11.5.10ac • bd = Ś 11.5.10bd

arvāg anya� paro anyo guhā nidhī nihitau brāhma�asya | tau brahmacārī tapasābhi rak�ati tat kevala% k��ute brahma vidvān || 153 ||

arvā g anyá� paró anyó divás p��.hā d gúhā nidhī níhitau brā hma�asya | táu rak�ati tápasā brahmacārī tát kévala% k��ute bráhma vidvā n || 16.154.1 a ~ Ś 11.5.11a • bcde = Ś 11.5.11bcde

arvāg anyo divas p��.hād ito anya� p�thivyā +agnī sameto nabhasī antareme | +tayo� śrayante raśmayo 'dhi d�,hās tān ā ti�.hati tapasā brahmacārī ||

bc: Bhatt. p�thivyāgni (Ku fehlt); d: Bhatt. tayo(�) mit „u. tayora“ (Ku fehlt).

arvā g anyá itó anyá� p�thivyā agnī saméto nábhasī antarémé | táyo� śrayante raśmáyó ’dhi d�,hā s tā n ā ti�.hati tápasā brahmacārī || 16.154.2 a ~ Ś 11.5.12a • bcd = Ś 11.5.12bcd

+abhikrandann aru�a� śiti2go b�hac chepo 'nu bhūmau jabhāra | brahmacārī siñcati sānau reta� p�thivyā% tena jīvanti pradiśaś catasra� ||

a: Bhatt. abhikrandanvaru�a� (Ku fehlt).

abhikrándan stanáyann aru�á� śiti2gó b�hác chépó ’nu bhū mau jabhāra | brahmacārī siñcati sā nau réta� p�thivyā % téna jīvanti pradíśaś cátasra� ||

Page 257: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

257

16.154.3 ad ~ Ś 11.5.14ad • bc = Ś 11.5.14bc

parjanyo m�tyur varu�a� soma o�adhaya� paya� | jīmūtā āsan satvānas tair +ida% svar ābharan ||

d: Bhatt. „u. ... ita�“ (Ku fehlt).

ācāryò m�tyúr váru�a� sóma ó�adhaya� páya� | jīmū tā āsan sátvānas táir idá% svà1r ā bh�tam || 16.154.4 acd ~ Ś 11.5.13acd • b = Ś 11.5.13b

agnau sūrye candramasi mātariśvani brahmacāry apsu samidham ā dadhāti | te�ā% arcī%�i p�thag abhre caranti te�ām ājya% puru�o var�am aśva� ||

a: Bhatt. mātariśvani (Ku fehlt).

agnáu sū rye candrámasi mātaríśvan brahmacāry à1psú samídham ā dadhāti | tā sām arcī %�i p�#thag abhré caranti tā sām ā jya% púru�o var�ám ā pa� || 16.154.5 = Ś 11.5.15

amā gh�ta% k��ute kevalam ācāryo bhūtvā varu�o yad-yad aichat prajāpatau | tad brahmacārī prāyachat svān mitro adhy ātmana� ||

amā gh�tá% k��ute kévalam ācāryò bhūtvā váru�o yád-yad áichat prajā patau | tád brahmacārī prā yachat svā n mitró ádhy ātmána� || 16.154.6 = Ś 11.5.16

ācāryo brahmacārī brahmacārī prajāpati� | prajāpatir vi rājati virā, indro 'bhavad vaśī ||

ācāryò brahmacārī brahmacarī prajā pati� | prajā patir ví rājati virā , índro ’bhavad vaśī || 16.154.7 acd = Ś 11.5.17acd • b ~ Ś 11.5.17b

brahmacarye�a tapasā rājā rā�.ra% vi rak�ate | ācāryo brahmacarye�a brahmacāri�am ichate ||

brahmacárye�a tápasā rā jā rā�.rá% ví rak�ati | ācāryò brahmacárye�a brahmacārí�am ichate ||

Page 258: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

258

16.154.8 = Ś 11.5.18

brahmacarye�a kanyā yuvāna% vindate patim | ana,vān brahmacarye�a- -aśvo ghāsa% jigīr�ati ||

brahmacárye�a kanyā43 yúvānam vindate pátim | ana,vā n brahmacárye�ā śvo ghāsá% *jigīr�ati || 16.154.9 a = Ś 11.5.19a = 16.154.7a = Ś 11.5.17a • bd ~ Ś 11.5.19bd • c = Ś 11.5.19c

brahmacarye�a tapasā devā m�tyum apājayan | indro ha brahmacarye�a- -am�ta% svar ābharat ||

brahmacárye�a tápasā devā m�tyúm ápāghnata | índro ha brahmacárye�a devébhya� svà1r ā bharat || 16.154.10 ab ~ Ś 11.5.20ab • cd = Ś 11.5.20cd • d = 16.155.1d

o�adhayo bhūtā bhavyam ahorātre vanaspataya� | sa%vatsara� saha rtubhis te jātā brahmacāri�a� || 154 ||

ó�adhayo bhūtabhavyám ahorātré vánaspáti� | sa%vatsará� sahá rtúbhis té jātā brahmacārí�a� || 16.155.1 = Ś 11.5.21 • d = 16.154.10d

pārthivā divyā� paśava āra�yā grāmyāś ca ye | apak�ā� pak�i�aś ca ye te jātā brahmacāri�a� ||

pā rthivā divyā � paśáva āra�yā grāmyā ś ca yé | apak�ā � pak�í�aś ca yé té jātā brahmacārí�a� || 16.155.2 abd = Ś 11.5.22abd • c ~ Ś 11.5.22c

p�thak sarve prājāpatyā� prā�ā; ātmasu bibhrati | sarvā%s tān brahma rak�ati brahmacāri�y +ābh�tam ||

d: Bhatt. ābh�tā% (Ku fehlt) mit „< ābh�tān?“.

p�#thak sárve prājāpatyā � prā�ā n ātmásu bibhrati | tā n sárvān bráhma rak�ati brahmacārí�y ā bh�tam ||

Page 259: Ka??a 16 Neu - uni-wuerzburg.de · 2016. 12. 6. · divyas tvā mā pra dhāg vidyutā saha || rák˘antu tvāgnáyo yé apsv àntā rák˘atu tvā manu˘yā43 yám indháte | vaiśvānaró

259

16.155.3 ab = Ś 11.5.24ab • cd = Ś 11.5.26cd

brahmacārī brahma bhrājad bibharti tasmin devā adhi viśve *samotā� | sa snāto babhru� pi2gala� p�thivyā% bahu rocate ||

b: Bhatt. samotā(�) mit „u. ... samotā“ (Ku fehlt); c: Bhatt. brabhru�.

24ab: brahmacārī bráhma bhrā jad bibharti tásmin devā ádhi víśve samótā� | 26cd: sá snātó babhrú� pi2galá� p�thivyā % bahú rocate || 16.155.4 ab = Ś 11.5.23ab • cd [= GB 1.2.7cd]

devānām etat +pari�ūtam anabhyārū,ha% carati rocamānam | tasmin sarve paśavas tatra yajñās tasminn anna% saha devatābhi� || a: Bhatt. pari�utam; d: Bhatt. tasinna%.

23ab: devā nām etát pari�ūtám ánabhyārū,ha% carati rócamānam | 16.155.5 a = Ś 11.5.24c • b ~ Ś 11.5.24d • c ~ Ś 11.5.25a

prā�āpānau janayann ād vyāna% cak�u� śrotra% janayan brahma medhām | vāca% śre�.hā% yaśo asmāsu dhehi ||

24cd: prā�āpānáu janáyann ā d vyāná% vā ca% máno h�#daya% bráhma medhā m || 25a: cák�u� śrótra% yáśo asmā su dhehi ... 16.155.6 a = Ś 11.5.25b und 26a • bc = Ś 11.5.26ab

anna% reto lohitam udara% tāni +kalpan | brahmacārī salilasya p��.he tapo 'ti�.hat tapyamāna� samudre || 155 || a 22 ||

a: Bhatt. kalpam.

25b: ánna% réto lóhitam udáram || 26ab: tā ni *kálpan brahmacārī salilásya p��.hé tápo ’ti�.hat tapyámāna� samudré |