peddibho kathalu – 2

15

Upload: others

Post on 29-Apr-2022

46 views

Category:

Documents


0 download

TRANSCRIPT

Page 1: PEDDIBHO KATHALU – 2
Page 2: PEDDIBHO KATHALU – 2

1

PEDDIBHOṬLA SUBBARĀMAYYA KATHALU – 2

PEDDIBHOṬLA SUBBARĀMAYYA

Page 3: PEDDIBHO KATHALU – 2

2

heccarika – ī pustakaṃlō ē bhāgānni kūḍā pūrtigā gānī, koṃta gānī kāpīraiṭ hōlḍaru mariyu pracuraṇa kartala nuṃḍi muṃdugā rātamūlakaṃgā anumati poṃdakuṃḍā ē rūpaṃgā vāḍukunnā kāpīraiṭ caṭṭarityā nēraṃ. – pracuraṇakartalu.

Page 4: PEDDIBHO KATHALU – 2

3

ī pustakānni ḍijiṭal pablish cēsinavāru Kinige Digital Technologies Pvt. Ltd. (http://kinige.com )

kṛtajñatalu :

viśālāṃdhra pablishiṃg haus, haidarābād – 01

Page 5: PEDDIBHO KATHALU – 2

Tenglish Pronunciation Table

Telugu Tenglish Example Remarks

(if any)

అరసున్న

సున్న ṃ kaṃ A dot below m.

ర ెండు సున్ననలు

ḥ A dot below h

అ a amma

ఆ ā āvu

ఇ i illu

ఈ ī īga

ఉ u uḍuta

ఊ ū ūyala

ఋ ṛ ṛshi

ౠ ṛu

అలు l

అలూ lu

ఎ e eluka

ఏ ē ēnugu

ఐ ai aidu

ఒ o oṃṭe

ఓ ō ōḍa

ఔ au aunu

Telugu Tenglish Example Remarks (if any)

క k kalamu

ఖ kh kharamu

గ g gaṃṭa

ఘ gh ghaṭamu

ఙ ṅ

చ c cadaraṃgamu

ఛ ch chatramu

జ j jaṃḍā

ఝ jh jharamu

ఞ ñ yajñamu

ట ṭ ṭa āṭa

ఠ ṭh kaṃṭhamu

డ ḍ ḍabbā

ఢ ḍh ḍhaṃkā

ణ ṇ bāṇamu

త t tala

థ th pathamu

ద d daṃḍa

ధ dh dhanamu

న్ n nakka

Page 6: PEDDIBHO KATHALU – 2

ప p palaka

ఫ f falamu

బ b baṃḍi

భ bh bhavanamu

మ m ayūra u

య y yaṃtramu

ర r raṃpamu

ల l lata

వ v vaṃtena

శ ś śara u

ష sh sharāyi

స s sarpamu

హ h haṃsa

ళ ḷ tāḷamu

క్ష kṣ vṛkshamu

ఱ r gurramu

౧ 1

౨ 2

౩ 3

౪ 4

౫ 5

౬ 6

౭ 7

౮ 8

౯ 9

౦ 0

కా kā kānuka

క ి ki kiṭiki

క ీ kī kīṭakaṃ

కు ku kuṃkuḍu

కూ kū kūḍika

కృ kṛ kṛttika

క ke keṃpu

క ే kē kēraḷa

క ై kai kaikēyi

కొ ko kolanu

కో kō kōḍalu

కౌ kau kaugili

కఁ ka

కెం kaṃ kaṃdena

కః kaḥ

Page 7: PEDDIBHO KATHALU – 2

4

ātmīya mitrulu

vitaraṇaśīli

sāmājika caitanyaṃ guṃḍelaniṃḍā niṃpukunna

sāhitī priyaṃbhāvukulu jana gaṇa hitaishi

śrī nannapanēni nāgēśvararāvu gāriki

āśīraḥbhinaṃdana purashkaraṃgā

ī nā ishṭa kathā sumamāla ....

racayita ...

Page 8: PEDDIBHO KATHALU – 2

5

Page 9: PEDDIBHO KATHALU – 2

6

IṂDULŌ...

jīvana kallōla dṛśyāla citrakāruḍu ……………………………… 8

kṛtajñatalu ……………………………………………………….. 11

tana jīvitaṃ vaipu …………………..……………………………. 12

pīṭa ……………………………………………………………. 19

pūraya mama kāmaṃ …………………………………………..... 24

cinnamma navviṃdi…………………………………………….. 31

śani dēvata pada dhvanulu ……………………………………… 36

gāṃdhīni cūsinavāḍu ……………………………………………. 46

iṃguva …………………………………………………………. 58

tātigāḍi cokkā …………………………………………………… 66

ōḍa - baṃḍi …………………………………………………….. 73

maṃcubomma ………………………………………………….. 84

dayyaṃ paṭṭinavāḍu …………………………………………….. 91

mukhacitraṃ ……………………………………………………… 98

aṃdani ā reṃḍu falālu ………………………………………… 105

shāk^ ……………………………………………….…………… 109

sunnā śātaṃ skūlu ……………………………………………….. 116

koṃpa mātraṃ migiliṃdi ……………………………………… 123

mustafā ……………………………………………………….. 130

bhrama …………………………………………………………… 137

draṇēvuḍu ……………………………………………………… 145

ceppula jata …………………………………………………… 152

Page 10: PEDDIBHO KATHALU – 2

7

pagilina gālibuḍaga …………………………………………. 159

likkar^ gāṃdhī ………………………………………………. 166

guṃḍelō pāmu ………………………………………………. 171

annadātā sukhībhava ………………………………………… 179

marō vīdhi papa ……………………………………………….. 185

oka fōṭō katha ………………………………………………… 190

manīplāṃṭ^ ………………………………………………… 197

pai kōrṭu... …………………………………………………… 203

nīḍa …………………………………………………………….. 210

kālutunna pūlatōṭa …………………………………………… 224

Page 11: PEDDIBHO KATHALU – 2

8

JĪVANA KALLŌLA DṚŚYĀLA CITRAKĀRUḌU

gāṃdhīni cūsinavāḍu anē peddibhoṭla subbarāmayya kathalō bōṭsvānā nuṃci tātagāri grāmāniki annācelleḷlu iddarū vastāru. adi ennikala samayaṃ kūḍā, ā saṃdarbhaṃlō vāḷḷu ā grāmaṃlōni ennikala nirvahaṇa tīrutennulaku vistupōtāru. vāḷḷu "vinnadānnibaṭṭi, cadivinadānni baṭṭi ikkaḍa bahuśā prapaṃcaṃlō ekkaḍa lēnaṃta goppagā prajāsvāmyaṃ ennikala paddati amallō uṃdi... kāni ācaraṇalō jarugutunnadi ēmiṭi?... ī dēśaṃ eṃta goppadi.... ikkaḍa enni puṇyanadulu, enni eḍārulu... eṃta dākshiṇyaṃ...eṃta krauryaṃ... eṃtajñānaṃ... eṃta ajñānaṃ... enni nīḷḷu... eṃta nīḷḷakaruvu... enni kulālenni, matālu enni guḍulenni, gōpurālenni, kshētrāluenni, pūjāgṛhālenni, pūjāvidhānāluenni, eṃta aiśvaryaṃ eṃta ākali! eṃdareṃdaru maṭhādhipatulenni ārādhana paddatulu... enni bhāshalu... eṃta niśśabdaṃ... eṃta vaividhyaṃ... maḷḷī eṃta ēkatvaṃ! ālōcistūvuṃṭē āścaryamanipiṃciṃdi. okappaṭicappannāru dēśālu, marokappaṭi aiduvaṃdala paicilukunnā peddarājyālannī kalipi appaṭi dāri puṇyamāani ēkakhaṃtamai bhāsilliṃdi ī bhūmi!"

ī kathalō ḍrāyiṃg māsṭāru goppa āśāvādi. āyana annā, celleḷḷaku ceppiṃdi: "ī dēśaṃ tīrē aṃta! eṃta śāṃti uṃdō aṃta aśāṃta uṃdi. eṃta saṃtṛpti uṃdō aṃta asaṃtṛpti uṃdi. eṃta jīvakāruṇyaṃ uṃdō aṃta karkaśatvamū uṃdi. enni raṃgula carmālunnāyō aṃta aikamatyamū uṃdi. ī vyavasthaku yābhai ēḷḷa vayassu vacciṃdi. ika ippuḍē pramādamūrādu. bālārishṭālannī dāṭāyanē anukōvaccu. vyaktulavalla lōlōpala muriki, amānushatvaṃ, kaltī, avinīti, laṃcagoṃḍitanaṃ, bāṃbula saṃskṛtī annī uṃṭāyi. ivannī paiporalu... samudraṃlō paipai rodalāgā! lōpala aṃtā praśāṃtatē!"-

ḍrāyiṃgu māsṭāru lāgē peddibhōṭla subbarāmayya pai poralni cūśāḍu. samudraṃlō paipai rodalāgā praśāṃtatanū cūśāḍu. reṃḍū ishṭamē. ayitē oka bhāvukuḍigā, oka sāmājika anubhavajñuḍigā sāmājika parivartananu gamanistū aṃtaḥ saṃgharshaṇakulōnai oka sṛjanātmaka jīvigā lōlōpala poralapaiki kūḍā dṛshṭisāriṃcāḍu. praśāṃtata venuka unna jīvana saṃgharshaṇanu gamaniṃcāḍu. āyananu ēkakhaṃtaṃgā bāsillina ī bhūmi āścaryānikī lōnucēsiṃdi. jīvitaṃlōni aśāṃtī, asaṃtṛptī, karkaśatvamū, vyaktula lōlōpala murikī,

Page 12: PEDDIBHO KATHALU – 2

9

amānushatvamū, kaltī, avinītī, laṃcagoṃḍitanamu, bāṃbula saṃskṛtī, kalacivēśāyi. svātaṃtryānaṃtaraṃ likkarugāṃdhīla puṭṭuka digrbāṃtikī, kōpānikī guricēśāyi.

dādāpu ayidu daśābdālugā kathalurāstunna peddibhōṭla kathāraṃgasthalaṃ guṃṭūru, vijayavāḍa cuṭṭu pakka parisarālē. madhyataragati, kiṃdi madhyataragati manushulu, pēdalu-kaḍupēdalu, jīvitaṃlō kāṭlāḍi paikegabākutū pōtunna kottataraṃ dhanikulu- vīḷḷu āyana kathalō pātralu, eṃḍā, vānā, mabbulu, nēpathyaṃlō oka vishāda bībhatsavātāvaraṇaṃlō cālā kathalu naḍustāyi. aṃtarlīnaṃgā jīvana vishādaṃ paracukoni uṃṭuṃdi. sāmānyuḍi dusthitilōni sāmānyuḍilāgā aḍapādaḍapā kaṃṭhasvaraṃlō vyaṃgyaṃ toṃgicūstū uṃṭuṃdi. idi vishāda janita vyaṃgyaṃ. samājaṃlōni kshaiṇyata paṭla dharmāgrahaṃtō kūḍina vyaṃgyaṃ.

peddibhōṭla nālgavataraṃ kathakuḍu. svātaṃtryānaṃtaraṃ vaccina sāmājika mārpunu, parivartananu anubhaviṃcina vāḍu. digajāripōtunna ārthikasthitigatulni, paṭṭaṇīkaraṇa amānavīya paristhitulni gamaniṃcina peddibhōṭla baḍugujīvula batuku bādhalni vinnaṃta kannaṃta aksharīkariṃcāḍu. paṭṭaṇīkaraṇa nijamaina abhivṛddiki cihnaṃkādu. paṭṭaṇīkaraṇa kramaṃlōni adhōjagattu vistaraṇa, cīkaṭi nēra sāmrājya vikāsaṃ, sanātana vṛttullōnivāru kūḍā krūravāṇijya saṃskṛti muṃdu mōkarillēsthiti, vishamayavastu saṃskṛti- kathakuḍigā peddibhoṭlanu kalicivēsina aṃśālu. ayitē peddibhoṭla racayitagā nirāśāvādi kādu. okarakaṃgā ceppālaṃṭē vimarśanātmaka vāstavikavādi.

subbarāmayya nāku dādāpu nālgu daśābdālakupaigā mitruḍu. maṃci māṭakāri, pragatiśīlavādi, abhyudayaracayitala udyamaṃlō sānnihityaṃ kalavāḍu. abhyudaya vādigā śrōtalamanassulanu ākaṭṭukunē sātvikōdvēga upanyāsakuḍu. paricayastulaku āyana mukhaṃlō, māṭallō utsāhamē kanpistuṃdi. madilō niṃpukunna vyadhakanpiṃcadu.

oka sīriyas kathakuḍigā telugu kathānikā sāhityaṃlō subbarāmayyadi oka pratyēka mudra. samājaṃlō eṃdarō sādhāraṇaṃgā gamaniṃcani vibhinna jīvana pārśvālanu oka

Page 13: PEDDIBHO KATHALU – 2

10

anukaṃpatō āvishkariṃcina kathā sṛjanakāruḍu. kathana kauśalāniki nidarśanaṃ.

- kētu viśvanātha reḍḍi

sthalaṃ: haidarābād

tēdi: 12, jūlai, 2010

Page 14: PEDDIBHO KATHALU – 2

11

KṚTAJÑATALU

ī kathalannī “bhāratī”tyādi vividha prasiddha māsa, vāra patrikalō pracuriṃpabaḍi, telugu kathānikā priyulana alariṃci, bādhiṃci, visigiṃci, vēdhiṃci, praśasti ceṃdāyi. vāṭini amita prēmatō pracuriṃcina āyā patrikala saṃpādakulakū, yājamānyālakū, kṛtajñatalu. nāmīda amita ādaraṇatō nā reṃḍu kathā saṃpuṭālaku muṃdu māṭalu vrāsina śrī munipallerāju gārikī, profesar kētu viśvanāthareḍḍi gāriki nā pratyēka kṛtajñatalu. konni kathalu rashyan^lōki, iṃglīshulōki, hiṃdīlōki iṃkā itara bhāratīya bhāshalalōki anuvadiṃcina mitrulunnāru. vārikī racayita vinamruḍu. nannu modaṭi nuṃcī ādaristū nā racanalanu pracuristunna viśālāṃdhra pablishiṃg haus vāriki kṛtajñatalu.

- peddibhoṭla subbarāmayya

Page 15: PEDDIBHO KATHALU – 2

End of Preview.

Rest of the book can be read @

http://kinige.com/kbook.php?id=341