ram raksha

2
II Įीरामराèतो II II Įीगणेशाय नमः II अèय Įीरामराèतोमंèय I बुधकौिशक ऋिषः I Įीसीतारामचंो देवता I अनुƴु प ् छं दः I सीता शिः I Įीमɮ हनुमान कीलकम ् I Įीरामचंी×यथȶ रामराèतोजपे िविनयोगः II II अथ Úयानम ् II Úयायेदाजानुबाह तशरधनुषं बपासनèथम ् I पीतं वासो वसानं नवकमलदलèपिधनें सÛनम ् I वामांकाǾढ सीतामुखकमलिमलãलोचनं नीरदाभम ् I नानालंकारदीƯं दधतमुǽजटामंडनं रामचंम ् II II इित Úयानम ् II चिरतं रघुनाथèय शतकोिट िवèतरम ् I एकै कमरं पुंसां महापातकनाशनम ् II II Úया×वा नीलो×पलæयामं रामं राजीवलोचनम ् I जानकीलêमणोपेतं जटामुक टमंिडतम ् II II सािसतूणधनुबाणपािणं नं चराÛतकम् I èवलीलया जगातुआिवभूतं अजं िवभुम ् II II रामरां पठे×ाः पापनीं सवकामदाम ् I िशरोमे राघवः पातु भालं दशरथा×मजः II II कौसãयेयो Ǻशौ पातु िवƳािमियĮुती I ाणं पातु मखाता मुखं सौिमिव×सलः II II िजåहां िवािनिधः पातु कं ठं भरतवंिदतः I èकं धौ िदåयायुधः पातु भुजौ भनेशकामुकः II II करौ सीतापितः पातु ǿदयं जामदÛयिजत ् I मÚयं पातु खरÚवंसी नािभं जाàबवदाĮयः II II सुीवेशः कटी पातु सिथनी हनुम×भुः I ऊǾ रघूƣमः पातु रःक लिवनाशक त् II II जानुनी सेतुक ×पातु जंघे दशमुखाÛतकः I पादौ िबभीषणĮीदः पातु रामोिखलं वपुः II II एतां रामबलोपेतां रां यः सुक ती पठे त ् I िचरायुः सुखी पुी िवजयी िवनयी भवेत ् II १०II पातालभूतलåयोमचािरणæछचािरणः I ƴु मिप शाèते रितं रामनामिभः II ११II रामेित रामभेित रामचंेित वा èमरन ् I नरो िलÜयते पापैः भुिं मुिं िवÛदित II १२II जगजैैकमंेण रामनाàनािभरितम ् I यः कं ठे धारयेƣèय करèथाः सविसयः II १३II वपंजरनामेदं यो रामकवचं èमरेत ् I अåयाहताः सव लभते जयमंगलम ् II १४II आिदƴवान ् यथा èवÜने रामरांिममां हरः I तथा िलिखतवान ् ातः भुो बुधकौिशकः II १५II आरामः कãपव ाणां िवरामः सकलापदाम ् I अिभरामिƸलोकानां रामः Įीमान ् नः भुः II १६II तǽणौ ǾपसंपÛनौ सुक मारौ महाबलौ I पुंडरीकिवशालाौ चीरक çणािजनाàबरौ II १७II फलमूलािशनौ दाÛतौ तापसौ ƺचािरणौ I पुौ दशरथèयैतौ ातरौ रामलêमणौ II १८II शरÖयौ सवसǂवानां ĮेƵौ सवधनुçमताम ् I रः लिनहंतारौ ायेतां नो रघूƣमौ II १९II आƣसÏजधनुषािवषुèप शावयाशुगिनषंगसंिगनौ I रणाय मम रामलêमणावतः पिथ सदैव गÍछताम ् II२०II सÛनः कवची खɬगी चापबाणधरो युवा I गÍछÛमनोरथोèमाकं रामः पातु सलêमणः II २१II रामो दाशरिथः शूरो लêमणानुचरो बली I काक ×èथः पुǽषः पूणः कौसãयेयो रघुƣमः II २२II वेदाÛतवेो येशः पुराणपुǽषोƣमः I जानकीवãलभः Įीमान ् अमेय परामः II २३II इ×येतािन जपिÛन×यं मः ĮयािÛवतः I अƳमेधािधकं पुÖयं संाÜनोित संशयः II २४II रामं दुवादलæयामं पां पीतवाससम ् I èतुवंित नामिभिदåयैः ते संसािरणो नरः II २५II रामं लêमणपूवजं रघुवरं सीतापितं सुंदरम ् I काक ×èथं कǽणाणवं गुणिनिधं िवियं धािमकम ् I राजɅं स×यसंधं दशरथतनयं æयामलं शांतमूितम ् I वंदे लोकािभरामं रघुक लितलकं राघवं रावणािरम ् II २६II रामाय रामभाय रामचंाय वेधसे I रघुनाथाय नाथाय सीतायाः पतये नमः II २७II

Upload: prashant

Post on 05-Jan-2016

8 views

Category:

Documents


2 download

DESCRIPTION

Ramrakasha

TRANSCRIPT

Page 1: Ram Raksha

II ीरामरक्षा तोत्र II

II ॐ ीगणेशाय नमः II

अ य ीरामरक्षा तोत्रमंत्र य I बुधकौिशक ऋिषः I ीसीतारामचदं्रो देवता I अनु ु प ्छंदः I

सीता शिक्तः I ीम हनुमान कीलकम ्I ीरामचंद्रप्री यथ रामरक्षा तोत्रजपे िविनयोगः II

II अथ यानम ्II यायेदाजानुबाहंु धतृशरधनुषं बद्धपद्मासन थम ्I पीतं वासो वसानं नवकमलदल पिधर्नेत्रं प्रस नम ्I वामांका ढ सीतामुखकमलिमल लोचनं नीरदाभम ्I नानालंकारदी ंदधतमु जटामंडनं रामचदं्रम ्II II इित यानम ्II चिरतं रघुनाथ य शतकोिट प्रिव तरम ्I एकैकमक्षरं पुंसां महापातकनाशनम ्II १II या वा नीलो पल यामं रामं राजीवलोचनम ्I जानकील मणोपेत ंजटामुकुटमंिडतम ्II २II सािसतूणधनुबार्णपािण ंनकं्तचरा तकम ्I वलीलया जगत्रातुं आिवभूर्तं अजं िवभुम ्II ३II रामरक्षा ंपठे प्राज्ञः पापघ्नीं सवर्कामदाम ्I िशरोमे राघवः पातु भाल ंदशरथा मजः II ४II कौस येयो शौ पात ुिव ािमत्रिप्रय ुती I घ्राणं पातु मखत्राता मुख ंसौिमित्रव सलः II ५II िज हां िवद्यािनिधः पातु कंठं भरतवंिदतः I कंधौ िद यायुधः पात ुभुजौ भग्नेशकामुर्कः II ६II करौ सीतापितः पातु दयं जामदग् यिजत ्I म यं पात ुखर वंसी नािभ ंजा बवदा यः II ७II सुग्रीवेशः कटी पातु सिक्थनी हनुम प्रभुः I ऊ रघू मः पातु रक्षःकुलिवनाशकृत ्II ८II जानुनी सेतुकृ पातु जंघे दशमुखा तकः I पादौ िबभीषण ीदः पातु रामोिखलं वपःु II ९II एतां रामबलोपेतां रक्षा ंयः सुकृती पठेत ्I स िचरायुः सखुी पुत्री िवजयी िवनयी भवेत ्II १०II पातालभूतल योमचािरण छद्मचािरणः I न द्र ुमिप शक्ता ते रिक्षतं रामनामिभः II ११II

रामेित रामभदे्रित रामचंदे्रित वा मरन ्I नरो न िल यते पापैः भुिकं्त मुिकं्त च िव दित II १२II जगजैत्रकैमंत्रेण रामना नािभरिक्षतम ्I यः कंठे धारये य कर थाः सवर्िसद्धयः II १३II वज्रपंजरनामेदं यो रामकवचं मरेत ्I अ याहताज्ञः सवर्त्र लभते जयमंगलम ्II १४II आिद वान ्यथा व ने रामरक्षांिममा ंहरः I तथा िलिखतवान ्प्रातः प्रभुद्धो बुधकौिशकः II १५II आरामः क पवकृ्षाणा ंिवरामः सकलापदाम ्I अिभरामि लोकानां रामः ीमान ्स नः प्रभुः II १६II त णौ पसंप नौ सुकुमारौ महाबलौ I पुंडरीकिवशालाक्षौ चीरकृ णािजना बरौ II १७II फलमूलािशनौ दा तौ तापसौ ब्र चािरणौ I पुत्रौ दशरथ यैतौ भ्रातरौ रामल मणौ II १८II शर यौ सवर्स वानां े ौ सवर्धनु मताम ्I रक्षः कुलिनहंतारौ त्रायेतां नो रघू मौ II १९II आ स जधनुषािवषु पशृावक्षयाशगुिनषंगसंिगनौ I रक्षणाय मम रामल मणावग्रतः पिथ सदैव ग छताम ्II२०II स नद्धः कवची ख गी चापबाणधरो युवा I ग छ मनोरथो माकं रामः पातु सल मणः II २१II रामो दाशरिथः शरूो ल मणानुचरो बली I काकु थः पु षः पूणर्ः कौस येयो रघु मः II २२II वेदा तवेद्यो यज्ञेशः पुराणपु षो मः I जानकीव लभः ीमान ्अप्रमेय पराक्रमः II २३II इ येतािन जपि न यं मद्भक्तः द्धयाि वतः I अ मेधािधकं पु यं संप्रा नोित न संशयः II २४II रामं दवुार्दल यामं पद्माक्षं पीतवाससम ्I तुवंित नामिभिदर् यैः न ते संसािरणो नरः II २५II रामं ल मणपवूर्जं रघुवरं सीतापित ंसुंदरम ्I काकु थं क णाणर्व ंगुणिनिध ंिवप्रिप्रयं धािमर्कम ्I राजदं्र स यसंधं दशरथतनयं यामलं शांतमूित र्म ्I वंदे लोकािभरामं रघुकुलितलकं राघवं रावणािरम ्II २६II रामाय रामभद्राय रामचंद्राय वेधसे I रघुनाथाय नाथाय सीतायाः पतये नमः II २७II

Page 2: Ram Raksha

ीराम राम रघुनंदन राम राम I ीराम राम भरताग्रज राम राम I ीराम राम रणककर् श राम राम I ीराम राम शरण ंभव राम राम II २८II ीरामचंद्रचरणौ मनसा मरािम I ीरामचंद्रचरणौ वचसा गणृािम I ीरामचंद्रचरणौ िशरसा नमािम I ीरामचंद्रचरणौ शरणं प्रपदे्य II २९II

माता रामो मि पता रामचदं्रः I वामी रामो म सखा रामचंद्रः I सवर् वं मे रामचंद्रो दयालुः I ना यं जाने नैव जाने न जाने II ३०II दिक्षणे ल मणो य य वामे तु जनका मजा I पुरतो मा ितयर् य तं वंदे रघुनंदनम ्II ३१II लोकािभरामं रणरंगधीरम ्I राजीवनेत्र ंरघुवंशनाथम ्I का य पं क णाकरं तम ्I ीरामचंद्रम ्शरणं प्रपदे्य II ३२II

मनोजवं मा ततु यवेगम ्I िजतेि द्रयं बुिद्धमतां विर म ्I वाता मजं वानरयूथमुख्यम ्I ीरामदतूं शरणं प्रपदे्य II ३३II

कूजंतं राम रामेित मधुरं मधुराक्षरम ्I आ किवताशाखां वंदे वा मीिककोिकलम ्II ३४II आपदां अपहतार्रं दातारं सवर्संपदाम ्I लोकािभरामं ीरामं भूयो भूयो नमा यहम ्II ३५II भजर्नं भवबीजानां अजर्नं सुखस पदाम ्I तजर्नं यमदतूानां राम रामेित गजर्नम ्II ३६II रामो राजमिणः सदा िवजयते रामं रमेशं भजे I रामेणािभहता िनशाचरचमू रामाय त मै नमः I रामा नाि त परायणं परतरं राम य दासो यहम ्I रामे िच लयः सदा भवतु मे भो राम मामुद्धर II ३७II राम रामेित रामेित रमे रामे मनोरमे I सह नाम त ु यं रामनाम वरानने II ३८II इित ीबुधकौिशकिवरिचतं ीरामरक्षा तोत्र ंसंपूणर्म ्II

II ीसीतारामचंद्रापर्णम तु II