shri subrahmanya trishati in devanagari

16
Page 1 of 16 Raja Gopal Sishtla shatRu samhAra subrahmaNya trishati (shiva subrahmanya trishati) ( strictly prohibited for women) शतृ सहार सुय (िशव शुय) िशती नामाचन ( गु अनुमित सॆ कना चािहयॆ – औरत् नही कना चािहयॆ )

Upload: rg-sishtla

Post on 30-Oct-2014

913 views

Category:

Documents


153 download

DESCRIPTION

Sanskrit

TRANSCRIPT

Page 1: Shri Subrahmanya Trishati in Devanagari

Page 1 of 16

��� ����� ��� Raja Gopal Sishtla

shatRu samhAra subrahmaNya trishati

(shiva subrahmanya trishati) ( strictly prohibited for women)

शतृ स�हार सु�� य (िशव शु�� य) ि�शती नामाच�न

( गु� अनुमित सॆ कना� चािहयॆ – औरत् नही कना� चािहयॆ)

Page 2: Shri Subrahmanya Trishati in Devanagari

Page 2 of 16

��� ����� ��� Raja Gopal Sishtla

“ ॐ का�तकॆयाय िवह ॆशि ह�ताय धीमिहः त�ॊ �क�द �चॊदयात् ” षडाननम् च�दन लॆिपतांगम्

महॊरसम् #द$ मयूर वाहनम् &'�य शूनम् सुरलॊक नाथम् *+,य दवॆम् शरणम् �प.ॆ

�ी सु���य ि�शती नामाच�नम् � नं स� � नं ळं �� शरवणभव ह ंस ोजात हां #दय ��सृि& कारण सु���य 'वािम : १) िशवनाथाय नमः

२) िनल/भाय नमः

३) िनम0याय नमः

४) िन1कलाय नमः

५) िनम/हाय नमः

६) िनम0लाय नमः

७) िन�वकाराय नमः

८) िनराभासाय नमः

९) िन�वक2पाय नमः

१०) िन3यतृ5ाय नमः

११) िनरव.ाय नमः

१२) िन&प'वाय नमः

१३) िनधीशाय नमः

१४) िनण0यि�याय नमः

१५) िन3ययोिगन ेनमः

Page 3: Shri Subrahmanya Trishati in Devanagari

Page 3 of 16

��� ����� ��� Raja Gopal Sishtla

१६) िन3यिस8ाय नमः

१७) िनधीनां पतये नमः

१८) िन3यिनयमाय नमः

१९) िन1कारणाय नमः

२०) िनःस9गाय नमः

२१) िनिधि�याय नमः

२२) िन3यभूताय नमः

२३) िन3यव�तुने नमः

२४) िन3यान�दगुरवे नमः

२५) िन3यक2याणाय नमः

२६) िनधा;े नमः

२७) िनरामाय नमः

२८) िन3ययोिगसाि<ि�यवादाय नमः

२९) नागे�'सेिवताय नमः

३०) नारदोपदशेकाय नमः

३१) न=>पाय नमः

३२) नानापाप?वंिसने नमः

३३) नादपीठ�थाय नमः

३४) नादा�तगुरवे नमः

३५) नाद�वरAासाय नमः

३६) नादसाि<णे नमः

३७) नागपाशहराय नमः

३८) नागाBधराय नमः

Page 4: Shri Subrahmanya Trishati in Devanagari

Page 4 of 16

��� ����� ��� Raja Gopal Sishtla

३९) नटनि�याय नमः

४०) नि�द?वंिसने नमः

४१) नवरDोEवल3पादकटकाय नमः

४२) नटेशि�याय नमः

४३) नववैय0हारकेयूरकु,डलाय नमः

४४) िनिमषा3मने नमः

४५) िन3यबु8ाय नमः

४६) नम�कारि�याय नमः

४७) नादिब�दकुलामूत0ये नमः

४८) िन3यकौमारवीरबाहवे नमः

४९) िन3यमु ोपदशेकाय नमः

५०) नकारा.�तसIपूणा0य नमः 2. � मं स� � नं ळं )� रवणभवश ह� वामदवे )� िशरिस िव*णिु'थितकारण सु���य 'वािम

५१) महाबलाय नमः

५२) महो3साहाय नमः

५३) महाबु8ये नमः

५४) महाबाहवे नमः

५५) महामायाय नमः

५६) महा.ुतये नमः

५७) महाधनुषे नमः

५८) महाबाणाय नमः

५९) महाखेटाय नमः

Page 5: Shri Subrahmanya Trishati in Devanagari

Page 5 of 16

��� ����� ��� Raja Gopal Sishtla

६०) महाशूलाय नमः

६१) महाधनुध0राय नमः

६२) महामयूरा>ढाय नमः

६३) महादवेि�या3मजाय नमः

६४) महास3वाय नमः

६५) महासौIयाय नमः

६६) महाश ये नमः

६७) महामाया�व>पाय नमः

६८) महानुभावाय नमः

६९) महा�भवे नमः

७०) महागुरवे नमः

७१) महारसाय नमः

७२) महारथा>ढाय नमः

७३) महाभागाय नमः

७४) महामकुटाय नमः

७५) महागुणाय नमः

७६) म�दारशेखराय नमः

७७) महाहाराय नमः

७८) महामात9गगमनाय नमः

७९) महास9गीतरिसकाय नमः

८०) महाशि धराय नमः

८१) मधुसूदनि�याय नमः

८२) महा�श�ताय नमः

Page 6: Shri Subrahmanya Trishati in Devanagari

Page 6 of 16

��� ����� ��� Raja Gopal Sishtla

८३) महा$ ये नमः

८४) महावM;ाय नमः

८५) महायशसे नमः

८६) महामा;ाय नमः

८७) महामिणगजा>ढाय नमः

८८) महारा3मने नमः

८९) महाहिवषे नमः

९०) मिहमाकाराय नमः

९१) महामागा0य नमः

९२) मदो�मNभैरवपूिजताय नमः

९३) महाव2लीि�याय नमः

९४) म�दारकुसुमि�याय नमः

९५) मदनाकारव2लभाय नमः

९६) मांसधष0णाय नमः

९७) म,डल;यवािसने नमः

९८) महाभोगाय नमः

९९) महासेना�ये नमः

१००) मकारा.�तसIपूरणाय नमः 3. � -श स� � नं ळं .ल� वणभवशर 0 ंअघोर 2 ं िशखा �3 संहारकारण सु���य 'वािम १०१) िशवान�दगुरवे नमः

१०२) िशवसिOदान�द�व>पाय नमः

१०३) िशख,डीम,डलवासाय नमः

Page 7: Shri Subrahmanya Trishati in Devanagari

Page 7 of 16

��� ����� ��� Raja Gopal Sishtla

१०४) िशवि�याय नमः

१०५) शरवणोPभूताय नमः

१०६) िशवशि वदनाय नमः

१०७) श9करि�यसुताय नमः

१०८) शूरपासुरQिेषणे नमः

१०९) शूरपासुरह�;े नमः

११०) शूरान�दिव?वंिसन ेनमः

१११) शुMल>पाय नमः

११२) शु8वीरधराय नमः

११३) शु8वीरि�याय नमः

११४) शु8वीरयु8ि�याय नमः

११५) शु8ायुधधराय नमः

११६) शू�यषRगव�जताय नमः

११७) शु8त3वसIपूणा0य नमः

११८) श9खचSकुिलश?वजरेखाि9Tप9कजाय नमः

११९) शु8योिगिनधा;े नमः

१२०) शु8ा9गनापूिजताय नमः

१२१) शु8रणि�यपि,डताय नमः

१२२) शरभवेगायुधधराय नमः

१२३) शरपतये नमः

१२४) शा#कनीढा#कनीसेिवतपादाUजाय नमः

१२५) श9कपिनिधसेिवताय नमः

१२६) शतसहVायुधधरमूत0ये नमः

Page 8: Shri Subrahmanya Trishati in Devanagari

Page 8 of 16

��� ����� ��� Raja Gopal Sishtla

१२७) िशवपूजामानसीकिनलयाय नमः

१२८) िशवदी<ागुरवे नमः

१२९) शूरवाहनािध>ढाय नमः

१३०) शोकरोगा#द?वंिसन ेनमः

१३१) शुचये नमः

१३२) शु8ाय नमः

१३३) शु8कWत0ये नमः

१३४) शुिचXवस ेनमः

१३५) श ये नमः

१३६) श;ुSोधिवमद0नाय नमः

१३७) श9करा9गिवभूषणाय नमः

१३८) Yेतमूत0ये नमः

१३९) शतवृNाय नमः

१४०) शारणकुला�तकाय नमः

१४१) शतमूत0ये नमः

१४२) शतायुधाय नमः

१४३) शरसIभूताय

१४४) शरीर;यनायकाय नमः

१४५) शुभल<णाय नमः

१४६) शुभाशुभवी<णाय नमः

१४७) शुMलशोिणतम?य�थाय नमः

१४८) शु,डाद,डभू3कारसोदराय नमः

१४९) शू�यमाग0त3पराय नमः

Page 9: Shri Subrahmanya Trishati in Devanagari

Page 9 of 16

��� ����� ��� Raja Gopal Sishtla

१५०) िशकारा.�तसIपूणा0य नमः 4. � वं स� � नं ळं 4 णभवशरव ह5 त6पु�ष ह9 कवच मह;ेर ितरोभव कारण सु���य 'वािम १५१) व2लीमानसहिंसकाय नमः

१५२) िव1णवे नमः

१५३) िवदषुे नमः

१५४) िवQZनि�याय नमः

१५५) वेगायुधधराय नमः

१५६) वेगवाहनाय नमः

१५७) वामदवेमुखो3प�ाय नमः

१५८) िवजयाSा�ताय नमः

१५९) िवY>पाय नमः

१६०) िव�?य�क�दा#'नटनाय नमः

१६१) िवYभेषजाय नमः

१६२) वीरशि मानसिनलयाय नमः

१६३) िवमलासनो3कृ[ाय नमः

१६४) वा\दवेीनायकाय नमः

१६५) वौषड�तसIपूणा0य नमः

१६६) वाचामगोचराय नमः

१६७) वासना#दग�ध'$ि�याय नमः

१६८) वादबोधकाय नमः

१६९) वादिव.ागुरवे नमः

१७०) वायुसार]यमहारथा>ढाय नमः

Page 10: Shri Subrahmanya Trishati in Devanagari

Page 10 of 16

��� ����� ��� Raja Gopal Sishtla

१७१) वासुकWसेिवताय नमः

१७२) वातुलागमपिूजताय नमः

१७३) िविधब�धनाय नमः

१७४) िवYािम;मखरि<ताय नमः

१७५) वेदा�तवे.ाय नमः

१७६) वीरागमसेिवताय नमः

१७७) वेदचतु[य�तुताय नमः

१७८) वीर�मुखसेिवतXीमPगुरवे नमः

१७९) िवYभोM;े नमः

१८०) िवशां पतये नमः

१८१) िवYयोनये नमः

१८२) िवशाला<ाय नमः

१८३) वीरसेिवताय नमः

१८४) िवSोमोप^रवेषाय नमः

१८५) वरदाय नमः

१८६) वर�दाय नमः

१८७) वत0मानाय नमः

१८८) वा^रसुताय नमः

१८९) वान��थसेिवताय नमः

१९०) वीरबा_वा#दसेिवताय नमः

१९१) िव1णु*+ा#दपूिजताय नमः

१९२) वीरयुधसमावृताय नमः

१९३) वीरशूरिवमद0नाय नमः

Page 11: Shri Subrahmanya Trishati in Devanagari

Page 11 of 16

��� ����� ��� Raja Gopal Sishtla

१९४) $ासा#दमुिनपूिजताय नमः

१९५) $ाकरणनवो3कृ[ाय नमः

१९६) िवYतोमुखाय नमः

१९७) वासवा#दपूिजतपादाUजाय नमः

१९८) विस`aदयाIबोजिनलयाय नमः

१९९) वािbताथ0�दाय नमः

२००) वकारा.�तसIपूणा0य नमः 5. � यं स� � नं ळं स� भवशरवण ह< ईशान ह� ने��य सदािशवानु=ह कारण सु���य 'वािम २०१) योिगaPपवािसन ेनमः

२०२) यािcकव�धने नमः

२०३) यजना#दषdकम0त3पराय नमः

२०४) यजुवeद�तुताय नमः

२०५) यजुषे नमः

२०६) यcेशाय नमः

२०७) यcगIयाय नमः

२०८) यcमहत ेनमः

२०९) यcानां पतये नमः

२१०) यcफल�दाय नमः

२११) यcभूषणाय नमः

२१२) यमा.[ा9गसाधकाय नमः

२१३) यcा9गभुवे नमः

२१४) यcभूताय नमः

Page 12: Shri Subrahmanya Trishati in Devanagari

Page 12 of 16

��� ����� ��� Raja Gopal Sishtla

२१५) यcसंरि<णे नमः

२१६) यcिव?वंिसन ेनमः

२१७) यcपि,डताय नमः

२१८) यcमेषगव0हराय नमः

२१९) यजमान�व>पाय नमः

२२०) यमाय नमः

२२१) यमधम0पूिजताय नमः

२२२) यजमान>पाय नमः

२२३) यु8गIभीराय नमः

२२४) यु8हरणाय नमः

२२५) यु8श;ुभय9कराय नमः

२२६) युगा�तकृतॆ नमः

२२७) युगावृNाय नमः

२२८) युगनाथाय नमः

२२९) युगधम0�वत0काय नमः

२३०) युगमालाधराय नमः

२३१) योिगने नमः

२३२) योगवरदाय नमः

२३३) योिगनां वर�दाय नमः

२३४) योगीशाय नमः

२३५) योगान�दाय नमः

२३६) योगभोगाय नमः

२३७) योगा[ा9गसाि<णे नमः

Page 13: Shri Subrahmanya Trishati in Devanagari

Page 13 of 16

��� ����� ��� Raja Gopal Sishtla

२३८) योगमाग0त3परसेिवताय नमः

२३९) योगयु ाय नमः

२४०) योगपु&षाय नमः

२४१) योगिनधये नमः

२४२) योगिवद ेनमः

२४३) युग�ळयसाि<णे नमः

२४४) यु8शूरमद0नाय नमः

२४५) यो�यामाग0त3पराय नमः

२४६) यशि�वने नमः

२४७) यश�कराय नमः

२४८) यि�;णे नमः

२४९) य�;नायकाय नमः

२५०) यकारा.�तसIपूणा0य नमः 5. ॐ नमि>शवाय स� � नं ळं �� .ल� 4 स� वशरणवभ हम् अधोमुख अ? पर�� प@.A6यकारण सु���य 'वािम २५१) आम् अB िशवाB पाशुपत वै1णव *+ाB दतृ ॆनमः

२५२) आम् आन�दसु�दराकाराय नमः

२५३) इम् इ�'ाणीमा9ग2यरि<ताय नमः

२५४) ईम् ईषण;यव�जताय नमः

२५५) उम् उमासुताय नमः

२५६) ऊम् ऊ?व0रेत�सुताय नमः

२५७) ऋम् ऋण;यिवमोचनाय नमः

२५८) ॠ̄म् ̄तं परमा3मEयोितष ेनमः

Page 14: Shri Subrahmanya Trishati in Devanagari

Page 14 of 16

��� ����� ��� Raja Gopal Sishtla

२५९) ऌम् लु5ाचारमनोदरूाय नमः

२६०) ॡम् लूतभवपाश�पbनाय नमः

२६१) एम् एणा9कत स3पु;ाय नमः

२६२) ऐम् ऐशानपदस�धाियने नमः

२६३) ओम् ओ9काराथ0XीमPगुरवे नमः

२६४) औम् औ�3य�दायकाय नमः

२६५) अम् अB कुMकुट <ु^रका वृषभ शु8ाBधराय नमः

२६६) अः अQतैपरमान�द िचिQलास महािनधये नमः

२६७) कं काय0कारणिनमु0 ाय नमः

२६८) खं ख,डे�दमुौिळतनयाय नमः

२६९) गं ग.प.�ितcाय नमः

२७०) घं घनगIभीरभूषणाqाय नमः

२७१) ङं ङि�याय नमः

२७२) चं िचदान�द महािस�धु म?यरDिशखामणये नमः

२७३) छं छे#दताशषेद3ैयौघाय नमः

२७४) जं जरामरणिनवत0काय नमः

२७५) झं झ2लरीवा.सुि�याय नमः

२७६) ञं cानोपदशेक;e नमः

२७७) टं टि9कतािखललोकाय नमः

२७८) ठं ठकारम?यिनलयाय नमः

२७९) डं ड9कानादि�याय नमः

२८०) ढं ढाळीदासुरस9कुलाय नमः

२८१) णं णगIयाय नमः

Page 15: Shri Subrahmanya Trishati in Devanagari

Page 15 of 16

��� ����� ��� Raja Gopal Sishtla

२८२) तं तुIबु&नारदा�चताय नमः

२८३) थं �थूलसूvम�दश0काय नमः

२८४) द ंद,डपाणये नमः

२८५) धं धनुबा0णनाराचा.Bधराय नमः

२८६) नं िन1क,ठकाय नमः

२८७) पं िपि,डपालमुसलखRगखेटकधराय नमः

२८८) फं फणीलोकिवभूषणाय नमः

२८९) बं बwद3ैयिवनाशकाय नमः

२९०) भं भ सायुEयदाियन ेनमः

२९१) मं महापासुरभागधेयAासाय नमः

२९२) यं य�;म�;त�;भे#दने नमः

२९३) रं रज�स3वगुणाि�वताय नमः

२९४) लं लIबोदरानुजाय नमः

२९५) वं िवक2पप^रव�जताय नमः

२९६) शं श9खचSकुिलश?वजधराय नमः

२९७) षं षRचS�थाय नमः

२९८) सं सव0म�;ाथ0बीजमुxय�व>पाय नमः

२९९) ह ंaदयाIबोजम?यिवरज$ोमनायकाय नमः

३००) ळं सव0श;ुनाशकाय नमः

३०१) <ं एकपbदशा<र सIपूणा0य नमः अं आं इं y उं ऊं ऋं ॠं ऌं ॡं एं z { | अं अः कं खं गं घं ङं चं छं जं झं ञं टं ठं डं ढं णं तं थ ंद ंधं नं प ंफं बं भं मं यं रं लं वं श ंषं सं ह ंळं <ं

Page 16: Shri Subrahmanya Trishati in Devanagari

Page 16 of 16

��� ����� ��� Raja Gopal Sishtla

नमि}शवाय X~ �~ Mलीम् z y न ंळं स� वणभवशर ह ंह~ ह� ह� ह ंaदय िशरिस िशखा कवच ने;�याB स.ोजात वामदवे अघोर त3पु&ष ईशान अधोमुख हां w ं� ंह� ह� ह� हः *+ िव1णु &' महYेर सदािशव पर*+ शृि[ ि�थित संहार ितरोभव अनुAह पbकृ3य कारणाय जगPभुवे वश3भुवे िवYभवेु &'भुवे *+भुवे अि=भुवे लं वं रं यं ह ंसं सवा03मकाय { �~ �~ स� शरवणभव { सव0लोकं मम वशमानय मम श;ून ्<ोभनं कु& कु& ष,मुखाय मयूरवाहनाय सव0राजभयनाशनाय �क�दYेराय वभणवरश <ां <~ <ूं <� <� <ः � ंफट् �वाहा अकारा#द<कारा�त सव0 मातृका<र�व>प Xी सु*+,य�वािमन ेनमः

इित �ी सु�� य ि�श�यच�ना स�पूणा�