svaramelakalanidhi¯h˙ - ibiblio · sr´ ¯ıra ngadvipadasvar˙ a¯ngasahit˙ ansa¯ sr´ ¯ıvil...

42
|| ´ sr¯ ı ˙ h || ´ sr¯ ır¯ am¯ am¯ atyaviracita ˙ h svaramelakal¯ anidhi ˙ h | Typeset using L A T E X2 ε and pdfL A T E X c November 2006

Upload: dinhnga

Post on 28-Apr-2018

221 views

Category:

Documents


1 download

TRANSCRIPT

Page 1: svaramelakalanidhi¯h˙ - ibiblio · sr´ ¯ıra ngadvipadasvar˙ a¯ngasahit˙ ansa¯ sr´ ¯ıvil as ... k˙rs.n.asarpo’pi tadg¯ıtam˙ srutv´ a ... yatra laks.maparity¯ age

|| srıh ||

srıramamatyaviracitah

svaramelakalanidhih |

Typeset using LATEX 2ε and pdfLATEXc© November 2006

Page 2: svaramelakalanidhi¯h˙ - ibiblio · sr´ ¯ıra ngadvipadasvar˙ a¯ngasahit˙ ansa¯ sr´ ¯ıvil as ... k˙rs.n.asarpo’pi tadg¯ıtam˙ srutv´ a ... yatra laks.maparity¯ age

upodghataprakaran. am || 1 ||

srıragaikanidhirgabhıralalitakarah svaraptisruti-gramodarapadaikatanavilasadbhaktipravın. avrtah |srırangapran. ayo sanatanasamuttalabhiramakriyo

nadabrahmamayah prasadhitavapurnarayan. astrayatam || 1 ||

pura puran. o muniravirasınmurarinabhınalinantaralat |samgıtasarah kila samavedadvadantasastradiva tattvabodhah || 2 ||

asmadabhudatriramus.ya netradamartyabandhurvidhuravirasıt |yatpadasangadakhilasca ganga nadyo ’bhavansahyakrte payodheh || 3 ||

aks.obhavankuks.ibhuvo murareradarsayatkaran. akaryasadhyam |kalanidhiryo ’navagıtaratnakaram ca pus.n. ati kanatpravalam || 4 ||

tato budho ’bhuttanayasya tasmatpururavah pun. yakrdayurasmat |yayatitato nahus.o ’pi tasya vamse babhuvurbharatadayo ’nye || 5 ||

es.am kulalamkrtires.a jajne srırangarajo jitarajarajah |taya sadacaradrsa vivinte rajars.ibhavam ramitaks.amo yah || 6 ||

timmambika tasya babhuva devı sadhvı gun. anamiva ya samas.t.ih |sato yasoda vinatanasuya sudaks.in. a satyavatı subhadra || 7 ||

tapovises.en. a tayorases.arajadhirajo ’jani ramarajah |kanyaprado ’smai sa hi krs.n. arayah kanyapitrtvam bahumanyate sma || 8 ||

tasyanujau visrutatimmarajasrıvenkat.adriks.itipavabhutam |ajatasatrorabhijatavrtterbhımarjunau bhımabhujavivaryau || 9 ||

bhujo yadıyo bhujagendrajeta bhuvam bibhartıti na vismayaya |ceto ’n. umatram jagadekadhuryam ses.acalesam vahatıva citram || 10 ||

1

Page 3: svaramelakalanidhi¯h˙ - ibiblio · sr´ ¯ıra ngadvipadasvar˙ a¯ngasahit˙ ansa¯ sr´ ¯ıvil as ... k˙rs.n.asarpo’pi tadg¯ıtam˙ srutv´ a ... yatra laks.maparity¯ age

yah khad. gaikasukhah sahanujayugo nirgatya vidyapura-llabdhva guttigirau sadasivamahıpalam niralambanam |

svamidrohakrtah pratıpanrpatınnirjitya bhadrasanekarn. at.e bhagavaniva dhruvamamum kırtya sahasthapayat || 11 ||

dadhıciradheyasibiks.itısajımutavahadimajıvanangaih |avaptamurteriha yena kırtterbhati pran. ıtam bhuvi vallabhatvam || 12 ||

amuktaparsvadvitayo ’nujabhyam ramavataro bhuvi ramarajah |divanisam dıvyati sıtabhanudivakarabhyamiva ratnasanuh || 13 ||

vijitya sarvanapi parasıkanran. es.u tatkırttipat.accaran. i |adhuya bhuyo harito vadhut.ırvisobhayatyes.a yasodukulaih || 14 ||

srıramayamatyavaren. a ratnakut.abhidham karitames.a saudham |alokayannirjitavaijayantam hars.oddhuro vismitamanaso ’bhut || 15 ||

anekatejonidhirajahamsasamakulam nityamanantajis.n. um |nanasudharmavalinarmavasamanyam sumerum sumudaharanti || 16 ||

mandanilakampitavaijayantımandarasakhavyatighat.t.anena |aramalaks.mya marutam tanoti hallısalılamiva yasya laks.mıh || 17 ||

parvendubimbopalasımni padanaropya yasminnadhivasavatyah |pancalikanam mithunani kanyah pan. igraham prapayitum yatante || 18 ||

saudhantare ’sminkurute pramodatsa ramarajah samayapanodam |samgıtasahityakalavises.ases. avatarairvibudhairrupetah || 19 ||

sailaragakadambamatrkalasadgadyaprabandhadima-dvavimsadvarasud. akanadhigatasrıpancatalesvaran |

srırangadvipadasvarangasahitansasrıvilasadikam-strimsadbhasuraviprakırn. akamahanarghaprabandhadiman || 20 ||

cetoranjanas.od. asadhruvamukhanekarthagambhıras.at.-

2

Page 4: svaramelakalanidhi¯h˙ - ibiblio · sr´ ¯ıra ngadvipadasvar˙ a¯ngasahit˙ ansa¯ sr´ ¯ıvil as ... k˙rs.n.asarpo’pi tadg¯ıtam˙ srutv´ a ... yatra laks.maparity¯ age

catvarimsadudarasalagamahasud. aprabandhanvitan |anyanvimsatiragavisrutatamasrıpancaratnasphura-

dgıtalamkrtasaks.aralapanaparyayairupetanapi || 21 ||

sa vain. ikaih samsadi gıyamanansamanjasasravakakan. t.hanadaih |srıramayamatyakrtaprabandhanakarn. ya karn. abharan. anyanandat || 22 ||

atrantare samsadi ramarajam samgıtasahityavinodabhajam |velanurupam vinayadavadıcchrıvenkat.adriks.itipalasimhah || 23 ||

samgıtasastre bahudha virodhah santyeva laks.yes.u ca laks.an. es.u |sarvam samıkrtya sa ramamantrı tanotu sastram vacasa taveti || 24 ||

athasanasyantikabhajamenamadhıtasamgıtakalarahasyam |srıramayamatyamidam babhas.e srırangarajadhiparamarajah || 25 ||

vijanate laks.an. amatrameke vidanti laks.yam katijijjagatyam |sallaks.yalaks.mobhayasaravedı samdrsyate naiva bhavanivanyah || 26 ||

vidyanidhih kallapadesikaste matamaho dattilavanmahıyan |gandharvasastres.u tato ’pi tani tatsampradayena tava sphuranti || 27 ||

samgıtasastres.u matantaran. i satyes.u saransamupadadanah |samgrhya sallaks.an. alaks.yayuktam samgıtasastram sarasam vidhehi || 28 ||

matanuvrttya bharatadimanam svarapraman. am sulabham kurus.va |patanjalih pan. inisastradrs.t.ya sabdavyavastham krtavanyatadau || 29 ||

hrtpuritanandamiti bruvan. ah karpuravıt.ımadadadamus.mai |adaya tamaracitanumodo vicarayamasa sa rajamantrı || 30 ||

sa eva sarvadhikakon. d. avıt.apradhanadurgapratipadanenapurvarn. avenaiva parıtamurtervibhutvamurvyam vitatara mahyam || 31 ||

asya prasadadamitagraharapratis.t.hayanekamahısuran. am |

3

Page 5: svaramelakalanidhi¯h˙ - ibiblio · sr´ ¯ıra ngadvipadasvar˙ a¯ngasahit˙ ansa¯ sr´ ¯ıvil as ... k˙rs.n.asarpo’pi tadg¯ıtam˙ srutv´ a ... yatra laks.maparity¯ age

alambanam tatra vidhaya tes.amanugrahadapadaparakırttim || 32 |

jelurisimhasanapat.t.an. ena yuktam saratnamiva haravallım |vitırya me ’pascimavariraseradhısatamasya tulamatanıt || 33 ||

prayacchati pratyahamatyudaram sammananam sadarames.a mahyam |sannam jagatyamupakartukamah sa rajabhurasya pat.urmude ’ham || 34 ||

aciradviracayyaham svaramelakalanidhim |tamasmai copadıkrtya gamyasam krtakrtyatam || 35 |

so ’ham samgıtasahityalaks.mıdaks.in. anayakah |ittham vicintya tam ramamantrı vaktum pracakrame || 36 ||

ramamatyapran. ıte ’smin svaramelakalanidhau |upodghataprakaran. am svaraprakaran. am tatah || 37 ||

vın. aprakaran. am cato melaprakaran. am param |ragaprakaran. am ceti pancaprakaran. o mata || 38 ||

upodghataprakaran. anantaram ramamantrin. a |tatra svaraprakaran. e dvitıye pratipadyate || 39 ||

gıtaprasamsa gandharvaganabhedo tatah param |sthanani srutayah suddhah svarasca vikrta api || 40 ||

sakalasvarasamjnasca laks.yalaks.an. asammatah |atha vın. aprakaran. e trtıye pratipadyate || 41 ||

vın. aprasamsa vın. aya melanaprakriya tatah ||praman. akaran. am suddhavikrtasvarasamhateh || 42 ||

suddhamelakhyavın. adau madhyamelahvaya tatah |trtıyacyutarajendramelavın. eti laks.ita || 43 ||

atha melaprakaran. e turıye pratipadyate |

4

Page 6: svaramelakalanidhi¯h˙ - ibiblio · sr´ ¯ıra ngadvipadasvar˙ a¯ngasahit˙ ansa¯ sr´ ¯ıvil as ... k˙rs.n.asarpo’pi tadg¯ıtam˙ srutv´ a ... yatra laks.maparity¯ age

melanam vimsatirbheda ragastanmelasambhavah || 44 ||

tes.am namani ca prthagyantre paks.antare tatah |melah pancadasetyevam gatre vimsatireva tu || 45 ||

uttame tu prakaran. e pancame pratipadyate |ragan. am ca trayo bheda uttamadhamamadhyamah || 46 ||

uttamanam madhyamanam ragan. am laks.an. am tatah |adhamanam tu kes.amcidetavanvastusamgrahah || 47 ||

iti srımadabhinavabharatacaryavaggeyakaratod. aramallatimmamatya-nandanaramamatyanirmite svaramelakalanidhavupodghata-

prakaran. am prathamam sampurn. am |

zzzzzzzzzzzzzzz

5

Page 7: svaramelakalanidhi¯h˙ - ibiblio · sr´ ¯ıra ngadvipadasvar˙ a¯ngasahit˙ ansa¯ sr´ ¯ıvil as ... k˙rs.n.asarpo’pi tadg¯ıtam˙ srutv´ a ... yatra laks.maparity¯ age

svaraprakaran. am || 2 ||

samavedadidam gıtam samjagraha pitamahah |gıtena prıyate devah sarvajnah parvatıpatih. || 1 ||

gopıpatirananto ’pi gıtadhvanivasam gatah |samagıtirato brahma vın. asakta sarasvatı || 2 ||

kimanye yaks.agandharvadevadanavamanavah |ajnatavis.ayasvado balah paryankikatale || 3 ||

rudangıtamrtam pıtva hars.otkars.am prapadyate |vane caramstrn. aharascitram mrgasisuh pasuh || 4 ||

lubdho lubdhakasamgıte gıte yacchati jıvitam |krs.n. asarpo ’pi tadgıtam srutva hars.am prapadyate || 5 ||

tasya gıtasya mahatmyam ke prasamsitumısate |

iti gıtaprasamsa |

� � � � # # # � � � �

ranjakah svarasamdarbho gıtamitabhidhıyate || 6 ||

gamdharvam ganamityasya bhedadvayamudıritam |anadisampradayam yadgandharvaih samprayujyate || 7 ||

niyatam sreyaso hetustadgamdharvam pracaks.ate |yattu vaggeyakaren. a racitam laks.ananvitam || 8 ||

desıragadibhih proktam tadganam janaranjanam |tatra laks.manurodhena gamdharvam samprayujyate || 9 ||

yatra laks.maparityage pratyavayo na vidyate |

6

Page 8: svaramelakalanidhi¯h˙ - ibiblio · sr´ ¯ıra ngadvipadasvar˙ a¯ngasahit˙ ansa¯ sr´ ¯ıvil as ... k˙rs.n.asarpo’pi tadg¯ıtam˙ srutv´ a ... yatra laks.maparity¯ age

tasmallaks.yapradhanam tanna tu laks.mapradhanakam || 10 ||

ganam laks.yapradhanam syanna tu laks.mapradhanakam |parityage ’tra laks.yasya ranjanam naiva jayate || 11 ||

tasmallaks.manurodhena ganam loke pravartate |sarvasamgıtasastrarthavedina sarngasurin. a || 12 ||

gane laks.yapradhanatvam vadyadhyaye nirupitam |yadva laks.yapradhanani sastran. yetani manvate || 13 ||

tasmalaks.yaviruddham yattacchastram neyamanyatha |grahamsanyasaniyamo yadva sastraya gocarah || 14 ||

gumphah svarantaran. am tu laks.yatho na viridhyate |sarvatra pariharo ’yam laks.ye laks.mavirodhini || 15 ||

desırages.u nirn. ıtah sarngadevena surin. a |tenaiva kathita gane laks.an. anvitatapi ca || 16 ||

tasmallaks.yapradhanatvam krtva vaks.ye ’sya laks.an. am |iti gıtasya sarvasya vibhavyam syadbhidadvayam || 17 ||

iti gıtabhedau |

� � � � # # # � � � �

atma vivaks.aman. o ’yam manah prerayate manah |dehastham vanhimahanti sa prerayati marutam || 18 ||

brahmagramthisthitah so ’tha kramadurdhvapathe caran |nabhihrtkan. t.hamurdhasyes.vavirbharvayati dhvanim || 19 ||

nado ’tisuks.mah suks.masca pus.t.o ’pus.t.asca krtrimah |iti pancabhidha dhatte pancasthanasthitah kramat || 20 ||

7

Page 9: svaramelakalanidhi¯h˙ - ibiblio · sr´ ¯ıra ngadvipadasvar˙ a¯ngasahit˙ ansa¯ sr´ ¯ıvil as ... k˙rs.n.asarpo’pi tadg¯ıtam˙ srutv´ a ... yatra laks.maparity¯ age

vyavahare tvasau tredha hrdi mandro ’bhidhıyate |kan. t.he madhyo murdhni taro dvigun. ascottarottarah || 21 ||

iti stanani |

� � � � # # # � � � �

tasya dvavimsatirbhedah sravan. acchrutayo matah |hrdurdhvanad. ısamlagna nad. ya dvavimsatirmatah || 22 ||

tirascyastasu tavatyah srutayo marutahatah |uccoccataratam yatah prabhavantyuttarottaram || 23 ||

evam kan. t.he tatha sırs.e srutidvavim. satirmata |

iti srutayah |

� � � � # # # � � � �

srutibhyah syuh svarah s.ad. jars.abhagam. dharamadhyamah || 24 ||

pancamo dhaivatascatha nis.ada iti sapta te ||tes.am samjnah sarigamapadhanıtyapara matah. || 25 ||

srutyanantarabhavı yah snigdho ’nuran. anatmakah |svato ranjayati srotrcittam sa svara ucyate || 26 ||

suvyaktameva vın. ayamasyarthasya nidarsanam |tatra turyasrutau s.ad. jah saptamyamrs.abho matah || 27 ||

tato navamyam gamdharastrayodasyam tu madhyamah |pancamah saptadasyam tu dhaivato vimsatisrutau || 28 ||

dvavimse tu nis.adah syacchrutis.vittham svarodbhavah |dvabhyam nis. adhagamdharau tisrbhyo dhaivatrs.abhau || 29 ||

catasrbhyastrayastu syuh s.adjamadhyamapancamah |

8

Page 10: svaramelakalanidhi¯h˙ - ibiblio · sr´ ¯ıra ngadvipadasvar˙ a¯ngasahit˙ ansa¯ sr´ ¯ıvil as ... k˙rs.n.asarpo’pi tadg¯ıtam˙ srutv´ a ... yatra laks.maparity¯ age

nanu srutiscaturthyadirastvevam svarakaran. am || 30 ||

tryadınam tatra purvasam srutınam hetuta katham |brumasturyatrtiyadisrutih purvabhikanks.aya || 31 ||

nirdharyate ’tah srutayah purva apyatra hetavah |ete s.ad. jadayah sapta svarah suddhah prakırtitah || 32 ||

vikrtascapi saptaivetyevam sarve caturdasa |nanu ratnakare sarngadevena vikrtah svarah || 33 ||

dvadasoktah katham te tu saptaiva kathitastvaya |satyam laks.an. ato bhedo dvadasanamapıs.yate || 34 ||

suddhebhyastatra bhedastu saptanameva laks.itah |adharasrutisamtyagaddhvanibhedapratıtitah || 35 |

pancanam parisis.t.anam svaran. am vikrtatmanam |purvasvarasrutigrahatsvapurvasrutivarjanat || 36 ||

api laks.an. ato bhede purvoktasvarasamhateh |adharasrutinis.t.hatvallaks.yabhedo na vidyate || 37 ||

katham na bheda iti cetsa laks.yastho nirupyate |suddhas.ad. jadacyutastu s.ad. jo naiva vibhidyate || 38 ||

acyuto madhyamah suddhanmadhyamanna bhidam bhajet |suddhars.abhacca vikrta rs.abho na prthagbhavet || 39 ||

vikrto dhaivatah suddhaddhaivatannatiricyate |madhyamasrutyupadane vikrtah pancamastu yah || 40 ||

visrutervikrtannaiva pancamadbhedamasnute |tasmaccaturdasasvevam purvoktes.veva pancakah || 41 ||

antarbhuto yatastasmanna prthakkathito maya |

9

Page 11: svaramelakalanidhi¯h˙ - ibiblio · sr´ ¯ıra ngadvipadasvar˙ a¯ngasahit˙ ansa¯ sr´ ¯ıvil as ... k˙rs.n.asarpo’pi tadg¯ıtam˙ srutv´ a ... yatra laks.maparity¯ age

saptanam vikrtanam tu soddesam laks.ma caks.mahe || 42 ||

cyutah s.ad. jascuto madhyamascyutah pancamastatha |syatsadharan. agamdharo ’ntaragam. dhara ityapi || 43 ||

syatkaisikanis.ado ’thanyah kakalinis. adakah |hitva caturthım svadharasrutim s.ad. jo yada srutim || 44 |

trtıyamasrayedes.a cyutas.ad. jo ’bhidhıyate |evamlaks.an. akaveva cyutamadhyamapancamau || 45 ||

suddhasya madhyamasyatha gamdharah srutimasritah |sa sadharan. agamdharo ’ntaragam. dhara ucyate || 46 ||

yo madhyamasya suddhasya srutidvayamupasritah |prathamam suddhas.ad. jasya nis.adascecchrutim sritah || 47 ||

sa kaisikanis.adakhyah kathito gıtavedibhih |nis.adah suddhas.ad. jasya kramate cecchrutidvayam || 48 ||

sa kakalınis. adah syadevam saptapi laks.itah |caturdasasvares.ves.u vaks.ye laks.yanusaratah || 49 ||

namantaran. i kes.amcidvyavaharaprasiddhaye |cyutas.ad. jastu loke ’sminnis.adatvena kırtitah || 50 ||

cyutas.ad. janis. adabhidhanam tasya vidhıyate |cyutasya madhyamasyapi gamdharavyavaharatah || 51 ||

cyutamadhyamagamdharasamjnasya kriyate maya |cyutapancamamacas.t.e loko madhyamasamjnaya || 52 ||

asmabhih kathyate so ’tascyutapancamamadhyamah |laks.ye tu kutracicchuddhagamdharasthanamasrayan || 53 ||

ris.abhah kırtyate ’smabhih pancasrutyrs.abhahvayah |

10

Page 12: svaramelakalanidhi¯h˙ - ibiblio · sr´ ¯ıra ngadvipadasvar˙ a¯ngasahit˙ ansa¯ sr´ ¯ıvil as ... k˙rs.n.asarpo’pi tadg¯ıtam˙ srutv´ a ... yatra laks.maparity¯ age

sa sadharan. agamdharasthanastha rs.abho yadi || 54 ||

laks.yanusaratah proktastada s.at.srutikars.abhah |evam suddhanis.adasya sthane dhaivata asthitah || 55 ||

laks.yanurodhadgatitah sa pancasrutidhaivatah |cetkaisikanis.adasya sthane tis.t.hati dhaivatah || 56 ||

kascitsa kathito ’smabhistada s.at.srutidhaivatah |athanuvadah kriyate kramaduktasvaravaleh || 57 ||

vaks.yaman. e ’grato ragamelane sukhabuddhaye |suddhah sapta svarah suddhapurvaya tattadakhyaya || 58 ||

vijneyah kramasah suddhas.ad. jah suddhars.abhastatha |suddhagamdhara iti ca suddhamadhyama ityapi || 59 ||

suddhapancama ityevam suddhadhaivata ityapi |tatah suddhanis.adascetyevam suddhasvarabhidhah || 60 ||

vikrtah sapta kathyante cyutas.adjanis. adakah |cyutamadhyamagamdharascyutapancamamadhyamah || 61 ||

sasadharan. agamdharah syatkaisikinis. adakah |syatkakalinis. ado ’thantaragamdhara ityapi || 62 ||

suddhagamdharake tvasya pancasrutyrs.abhabhidha |sadharan. e ’pi gamdhare s.at.srutyrs.abhanama ca || 63 ||

anyadasti kvacidragamelane ganasammitam |suddhe nis.ade namanyatsyatpancasrutidhaivatah || 64 ||

syatkaisikanis.ade ’nyannama s.at.srutidhaivatah |caturdasa svara hyete rage rage bhavantyamı |

paryayen. a svarah sapta tristhane nadhikah kvacit || 65 ||

11

Page 13: svaramelakalanidhi¯h˙ - ibiblio · sr´ ¯ıra ngadvipadasvar˙ a¯ngasahit˙ ansa¯ sr´ ¯ıvil as ... k˙rs.n.asarpo’pi tadg¯ıtam˙ srutv´ a ... yatra laks.maparity¯ age

iti suddhavikrtasvarastatsamjnasca |

iti srımadabhinavabharatacaryavaggeyakaratod. aramallatimmamatya-nandanaramamatyanirmite svaramelakalanidhau

svaraprakaran. am dvitıyam sampurn. am |

zzzzzzzzzzzzzzz

12

Page 14: svaramelakalanidhi¯h˙ - ibiblio · sr´ ¯ıra ngadvipadasvar˙ a¯ngasahit˙ ansa¯ sr´ ¯ıvil as ... k˙rs.n.asarpo’pi tadg¯ıtam˙ srutv´ a ... yatra laks.maparity¯ age

vın. aprakaran. am || 3 ||

svaran. amatha vaks.yante ye melah ragahetavah |abhivyaktih sphut.a tes. am vın. ayameva drsyate || 1 ||

tasmannirupyate vın. a laks.yalaks.manusaratah |dan. d. ah sambhuruma tantrı kakubhah kamalapatih || 2 ||

indira patrika brahma tumbo nabhih sarasvatı |dorako vasukirjıva sudhamsuh sarika ravih || 3 ||

sarvadevamayı tasmadvın. eyam sarvamangala |punıte viprahatyadipatakaih patitam janam || 4 ||

darsanasparsane casya bhogasvargapavargade |iti samgıtanipun. airmunibhirbharatatibhih || 5 ||

vın. a prasamsita tasmacchlaghanıyatama mata |dharmarthakamamoks.an. amiyameva hi sadhanam || 6 ||

gayato brahman. au vın. agathinaviti ca srutih |asvamedhaprakaran. e vın. okta dharmasadhanam || 7 ||

vın. avadanaraktebhyo rajabhyo vain. ika janah |labhante kanks.itanarthamsthasmadvın. arthasadhanam | 8 ||

kamayante hi gayantam striya ityuditam srutau |ganasya kamahetutvam ganotpattistu vın. aya || 9 ||

vın. avadanatatvajnah srutijativisaradah |talajnaprayasena moks.amargam sa gacchati || 10 ||

ityevam yajnavalkyena vın. a moks.aya samsita |sa ca rudrapriyatvena rudravın. eti gıyate || 11 ||

13

Page 15: svaramelakalanidhi¯h˙ - ibiblio · sr´ ¯ıra ngadvipadasvar˙ a¯ngasahit˙ ansa¯ sr´ ¯ıvil as ... k˙rs.n.asarpo’pi tadg¯ıtam˙ srutv´ a ... yatra laks.maparity¯ age

iti vın. aprasamsa |

� � � � # # # � � � �

sa ca vın. a tribhirbhedairyukta laks.ye pravartate |tartadya suddhamelakhya madhyamela dvitıyaka || 12 ||

trtıyacyutarajendramelavın. eti laks.ita |tisro ’pi caita vın. astu pratyekam dvividha matah || 13 ||

sarvasthanes.u nikhilaih svarairyukta tu ya bhavet |sa sarvaragamelakhyavın. aika parikırtita || 14 ||

ekaikaragasambandhisvarasammelanam yatha |madhye sarıs.vasavekaragamela dvitıyaka || 15 ||

madhyamelakhyavın. ayam trtıyo bheda is.yate |tyakva tisrah purvatantroh s.ad. jayukta caturthika || 16 ||

tantro tristhanasarıbhiryojita saikatantrika |sa madhyamelantarbhavatprthaglaks.ye na grhyate || 17 |

suddhamela madhyamelacyutarajendramelaka |etasam tisrn. am laks.ma kathyate laks.yamargatah || 18 ||

tatradau suddhamelakhyavın. alaks.an. amucyate |nirmitayam pravın. ena silpina laks.yavedina || 19 ||

vın. ayamuparusthane catasro lohatantrikah |bandhıyatparsvatastisro ’dhastaddaks.in. abhagatah || 20 ||

saptasvetasu tantrıs.u vaks.yamah svarayojanam |tatroparisthitanam tu vame catasrn. amapi || 21 |

adyayam sthapayets.ad. jamanumandrabhidhanakam |anumandram pancamam tu dvitıyayam nivesayet || 22 ||

14

Page 16: svaramelakalanidhi¯h˙ - ibiblio · sr´ ¯ıra ngadvipadasvar˙ a¯ngasahit˙ ansa¯ sr´ ¯ıvil as ... k˙rs.n.asarpo’pi tadg¯ıtam˙ srutv´ a ... yatra laks.maparity¯ age

trtıyayam tantrikayam mandras.ad. jam prayojayet |kalpayecca svaram tantryam caturthyam mandramadhyamam || 23 |

adhahsthanam tritantrın. am svarayojanamucyate |prathama madhyas.ad. jena samanasrutiris.yate || 24 ||

dvitıya tantrika jneya mandrapancamasammitah |trtıya mandras.ad. jena sammita kathita budhaih || 25 ||

etastisro ’pi tantryastu kathyante srutisamjnakah |atha sarısamnivesam vaks.ye vain. ikasammatam || 26 |

adyanumandras.ad. jakhyatantryam suddhars.abho yatha |syattatha sarika sthapya prathamatha dvitıyaka || 27 ||

tattantryam suddhagamdharasiddhyai sthapya ca sarika |trtıya sarika sthapya purvatantryam yatha sphut.ah || 28 ||

syatsadharan. agamdharah sthapya sarı caturthika |cyutamadhyamagamdharah purvatantryam yatha bhavet || 29 ||

suddhamadhyamasiddhyartham pancamı sarika tatah |nivesya purvatantryam ca s.as.t.hı sthapyatha sarika || 30 ||

yatha vyaktastatha tantryam cyutapancamamadhyamah |athaparabhistisrbhistantrıbhirye svarah kramat || 31 ||

etasu s.at.su sarıs.u jaynate tanpravaks.mahe |pancamenanumantren. a yuktatantrya dvitıyaya || 32 |

suddhah syaddhaivatah suddho nis.adasca tatah param |kaisikakhyanis.ado ’tha cyutas.ad. janis. adakah | 33 ||

suddhas.ad. jastatah suddharis.abhah s.at. svara amı |purvaks.iptasu sarıs.u s.at.su jata yathakramam || 34 |

15

Page 17: svaramelakalanidhi¯h˙ - ibiblio · sr´ ¯ıra ngadvipadasvar˙ a¯ngasahit˙ ansa¯ sr´ ¯ıvil as ... k˙rs.n.asarpo’pi tadg¯ıtam˙ srutv´ a ... yatra laks.maparity¯ age

dvitıyayanaya tantrya jatau s.ad. jars.abhavubhau |suddho mandro prajayete punastantrya trtıyaya || 35 ||

tasmatprayoge na grahyau jatau tantrya dvitıyaya |anumandrasvarah prokta vaks.ye mandrasvaranatha || 36 ||

trtıyaya mandras.ad. jatantrya syuranumandravat |purvasu s.at.su sarıs.u kramacchuddhars.abhastatha || 37 ||

suddhagamdharakah sadharan. agamdharakastatha |cyutamadhyamagamdharah suddhsmadhyamasamjnakah || 38 |

anantarah svarah proktascyutapancamamadhyamah |ayam suddho madhyamasca cyutapancamamadhyamah || 39 ||

trtıyatantrya jato ’pi prayoge naiva grhyate |jayete tau punastantrya caturthyapi svaro yatah || 40 ||

mandramadhyamatantrya tu caturthyam syuramı svarah |purvasu s.at.su sarıs.u cyutapancamamadhyamah || 41 ||

suddhapancamanama ca hyuttaram suddhadhaivatah |tatah suddhanis.adakhyah kaisikyakhyanis.adakah || 42 ||

cyutas.ad. janis. adakhya ete mandrasvara matah |cyutatantrıbhiretabhih sarıs.at.ke purodite || 43 ||

anumandrasca mandrasca sarve jatah svarah kramat |

iti melaprakarah |

� � � � # # # � � � �

svayambhuvah svara hyete na svabuddhya prakalpitah || 44 ||

tasmatpraman. ayuktatvam kartum margo nirupyate |

16

Page 18: svaramelakalanidhi¯h˙ - ibiblio · sr´ ¯ıra ngadvipadasvar˙ a¯ngasahit˙ ansa¯ sr´ ¯ıvil as ... k˙rs.n.asarpo’pi tadg¯ıtam˙ srutv´ a ... yatra laks.maparity¯ age

srutayo dvadasas.t.au va yayorantaragocarah || 45 ||

mitah samvadinau tau tu svarau sarvatra yojayet |evam ratnakaraprokto margo ’yam sam. pradarsitah || 46 ||

svarapraman. atam kartum margantaramathocyate |caturthatantryam sambhutah suddho ’yam mandrapancamah || 47 ||

dvitıyayam sarikayam svayambhuriti kathyate |tasmaddvitıyasaryam ye jatah sarve ’pi te svarah || 48 ||

svayambhuvah praman. asthah kartum sakya na canyatha |dvitıyasaryam jatasya tantrya capi dvitıyaya | 49 ||

anumandrasya suddhasya nis.adasya praman. atah |caturthasaryam samjate tantrya capi turıyaya || 50 ||

mandre suddhanis.adakhye sapraman. e krte sati |caturthasaryam samjatah svarah sarve svayam. bhuvah || 51 ||

praman. ayuktah kenapi na sakyah kartumanyatha |turıyasaryam tantrya tu samjatasya dvitıyaya || 52 |

cyutas.ad. janis. adasya canumandrapraman. atah |s.as.t.hasaryam tantrikaya caturthyam janite svare || 53 ||

cyutas.ad. janis. adakhye mandre manayute krte |s.as.t.hasaryam samutpannah svarah sarve svayambhuvah || 54 ||

praman. ayuktah sakyante nanyatha kartumanjasa |pancamyam sarikayam tu s.ad. jamadhyamasam. bhavat || 55 ||

tajjanam pratibhagasca te sarve syuh svayambhuvah |pancamyam sarikayam tu tantrya jatasya turyaya || 56 ||

mandrasya kaisikakhyasya nis.adasya praman. atah |

17

Page 19: svaramelakalanidhi¯h˙ - ibiblio · sr´ ¯ıra ngadvipadasvar˙ a¯ngasahit˙ ansa¯ sr´ ¯ıvil as ... k˙rs.n.asarpo’pi tadg¯ıtam˙ srutv´ a ... yatra laks.maparity¯ age

trtıyayam sarikayam jate tantrya dvitıyaya || 57 ||

anumandre kaisikakhye nis.ade manasamyute |krte sati tadudbhutah svarah sarve svayambhuvah || 58 ||

trtıyayam sarikayam samjatasya turıyaya |tantrya mandrasya suddhasya dhaivatasya praman. atah || 59 ||

adyasaryam samudbhute tantrya capi dvitıyaya |anumandrabhidhe suddhe dhaivate manayogini || 60 ||

krte sati samutpannah sarve praman. ikah svarah |ayam prakarah sarıs.u s.at.sutpannasvaravaleh || 61 ||

praman. anirn. ayakrte ramamatyena darsitah |

iti svarapraman. akaran. am |

� � � � # # # � � � �

etatsvarapraman. ena madhye tare ’nutarake || 62 ||

sthane sthapyah sarikah syuryathayogam vicaks.an. aih |madhyadisthanasarıs.u jatastantrya turıyaya || 63 ||

grahyah svarah prayoges.u nanyatantrıtrayodbhavah |nanu tvaya pura proktah svarah sarve caturdasa || 64 ||

svaran. am dvadasanam tu sarıks.epah krto ’dhuna |kakalyakhyanis.adasyantaragamdharakasya ca || 65 ||

utpattyartham katham nokte sarike dve taducyate |kakalyantarayorvyaktyai sthapite sarike yadi || 66 ||

tada samkırn. abhavena vadane nanukulata |tasmannokte prthaksaryau tadutpattistu kathyate || 67 ||

18

Page 20: svaramelakalanidhi¯h˙ - ibiblio · sr´ ¯ıra ngadvipadasvar˙ a¯ngasahit˙ ansa¯ sr´ ¯ıvil as ... k˙rs.n.asarpo’pi tadg¯ıtam˙ srutv´ a ... yatra laks.maparity¯ age

cyutamadhyamagamdharasaryameva srutiryatha |kakalyah syattathotpattiriti ganavidam matam || 68 ||

kakalyantarasamyukto ragah syatprastuto yada |tada tvevamprakaren. a tayorutpattiris.yate || 69 ||

cyutamadhyamagamdharacyutas.ad. janis. adakau |kramadantarakakalyoh sthane pratinidhı viduh || 70 ||

dhvaneralpavises.en. a kecillaks.aikatatparah |etadevabhisamdhaya kathitam sarngasurin. a || 71 |

alpaprayogah sarvatra kakalo cantarah svarah |laks.itaivam suddhamelavın. a laks.yavidam mata || 72 ||

iti suddhamelavın. a |

� � � � # # # � � � �

athocyate madhyamelavın. aya laks.an. am sput.am |tatraiva suddhamelakhyavın. ayamuparisthita || 73 ||

adyatantryanumandrakhyapancamena yuta yadi |dvitıya mandras.ad. jena tantrika samyuta yadi || 74 ||

mandrapancamasamyukta trtıya tantrika yadi |turıya madhyas.ad. jena‡ tantrika cetsamanvita | 75 ||

tada bhavenmadhyamelavın. a parsve tritantrika |uparisthitatantrıbhih samanasrutika yadi || 76 ||

iti madhyamelavın. a |

� � � � # # # � � � �‡The original text reads mandras. ad. jena

19

Page 21: svaramelakalanidhi¯h˙ - ibiblio · sr´ ¯ıra ngadvipadasvar˙ a¯ngasahit˙ ansa¯ sr´ ¯ıvil as ... k˙rs.n.asarpo’pi tadg¯ıtam˙ srutv´ a ... yatra laks.maparity¯ age

tadanvacyutabhupalamelavın. a vivicyate |suddhamelakhyavın. ayam caturthıtantrikopari || 77 ||

mandrapancamasamyukta ses. astantryastu purvavat |adhika parsvatantrıs.u madhyapancamatantrika |syadacyutamaharajamelavın. a mayodita || 78 ||

ityacyutarayamelavın. a |

iti srımadabhinavabharatacaryavaggeyakaratod. aramallatimmamatya-nandanaramamatyanirmite svaramelakalanidhau

vın. aprakaran. am trtıyam sampurn. am |

zzzzzzzzzzzzzzz

20

Page 22: svaramelakalanidhi¯h˙ - ibiblio · sr´ ¯ıra ngadvipadasvar˙ a¯ngasahit˙ ansa¯ sr´ ¯ıvil as ... k˙rs.n.asarpo’pi tadg¯ıtam˙ srutv´ a ... yatra laks.maparity¯ age

melaprakaran. am || 4 ||

evam prapancitam laks.ma vın. anam tisrn. amapi |anantaram pravaks.yamo ragamelanyathakramam || 1 ||

desabhas. aprasiddhena raganamna vises.itan |tattadragapradhanatvanmelanvaks.ye kramadhiman || 2 ||

laks.an. am vaks.yate pascaduddesah kriyate ’dhuna |sarves.u ragameles.u mukharirmela adimah || 3 ||

tato malavagaulasya melah srıragamelakah |saramganat.amelasca melo hindolakasyaca || 4 ||

suddharamakriyamelo desaks. ımelako ’parah |melah kannad. agaulasya suddhanat.yasca melakah || 5 ||

aharımelakascaiva nadaramakriya parah |melah suddhavaralyasca rıtigaulasya melakah || 6 ||

vasantabhairavımelo gıtajnaih samprakırtitah |kedaragaulamelasca hejujjımelakastatah || 7 ||

melah samavaralyasca revaguptesca melakah |samantanamamelasca kambhojımelakastatah || 8 ||

mela vimsatirevaite tes.am laks.an. amucyate |

iti melanamuddesah |

� � � � # # # � � � �

suddhasaptasvarairyukto mukharımelako bhavet || 9 ||

asminmele mukharı ca gramaragasca kecana |

21

Page 23: svaramelakalanidhi¯h˙ - ibiblio · sr´ ¯ıra ngadvipadasvar˙ a¯ngasahit˙ ansa¯ sr´ ¯ıvil as ... k˙rs.n.asarpo’pi tadg¯ıtam˙ srutv´ a ... yatra laks.maparity¯ age

sammatah suddha ityes.a sarngadevavipascitah || 10 ||

iti mukharımelah || 1 ||

� � � � # # # � � � �

suddhah sarimapah suddhadhaivatasca tatahparam |cyutamadhyamagamdharascyutas.ad. janis. adakah || 11 ||

etaih saptasvarairyuktah sammato ragavedinam |melo malavagaulasya ramamatyena laks.itah || 12 ||

asminmele sambhavanti ye ragastanatha bruve |rago malavagaulakhyo lalita baulika tatha || 13 ||

sauras.t.ro gurjarı mecabaulı ca phalamanjarı |gun. d. akrı simdhuramakrı cchayagaulah kuranjyapi || 14 ||

ragah kannad. abangalastatha mangalakausikah |rago malaharıtyadiragah kecidbhavantyatah || 15 ||

iti malavagaulamelah || 2 ||

� � � � # # # � � � �

suddhas.ad. jo ’tha pancasrutyrs.abhasca tatah param |syatsadharan. agamdharah suddhau madhyamapancamau || 16 ||

pancasrutirdhaivatasca kaisikyakhyanis.adakah |etaih saptasvarairyuktah srıragasya ca melakah || 17 ||

asminmele sambhavanti ye ragastanatha bruve |srırago bhairavı gaulı dhanyası suddhabhairavı || 18 ||

velavalı malavasrıh samkarabharan. o ’pi ca |andolı devagamdharı madhyamadistathaparah || 19 ||

22

Page 24: svaramelakalanidhi¯h˙ - ibiblio · sr´ ¯ıra ngadvipadasvar˙ a¯ngasahit˙ ansa¯ sr´ ¯ıvil as ... k˙rs.n.asarpo’pi tadg¯ıtam˙ srutv´ a ... yatra laks.maparity¯ age

evamadyasca katicidraga meladbhavantyatah |

iti srıragamelah || 3 ||

� � � � # # # � � � �

pancasrutyrs.abhah suddhs.ad. jamadhyamapancamah || 20 ||

pancasrutirdhaivatasca cyutas.ad. janis. adakah |cyutamadhyamagamdhara etaih saptasvariryutah || 21 ||

saranganat.amelo ’yam ramamatyena laks.itah |etanmelakasambhutanraganvaks.yami kamscana || 22 ||

saranganat.ah saverı tatha sarangabhairavı |nat.t.anarayan. ı suddhavasantah purvagaulakah. || 23 ||

syatkuntalavaralı ca bhinnas.ad. jastathaiva ca |narayan. ıtyevamadyah kecidraga bhavamtyatah. || 24 ||

iti saranganat.amelah || 4 ||

� � � � # # # � � � �

srıragamele yallaks.ma tatsyaddhindolamelake |dhaivatah suddha evatra vises.o ’yam pradarsitah || 25 ||

kamscittadudbhavanraganvaks.ye laks.an. asamgatan |hindolo margahindolastatha bhupala ityamı || 26 ||

anye ca katicidragah sambhavantyatra melake |

iti hindolamelakah || 5 ||

� � � � # # # � � � �

suddhah saripadhascaiva cyutapancamamadhyamah || 27 ||

23

Page 25: svaramelakalanidhi¯h˙ - ibiblio · sr´ ¯ıra ngadvipadasvar˙ a¯ngasahit˙ ansa¯ sr´ ¯ıvil as ... k˙rs.n.asarpo’pi tadg¯ıtam˙ srutv´ a ... yatra laks.maparity¯ age

cyutamadhyamagamdharascyutas.ad. janis. adakah |suddharamakriyamelah syadebhih saptabhih svaraih || 28 ||

atra mele sambhavamti ye ragastanatha bruve |suddharamakriya pad. irardradesı ca dıpakah || 29 ||

ityadyah sambhavantyatra mele ragasca kecana |

iti suddharamakriyamelah || 6 ||

� � � � # # # � � � �

s.at.srutyrs.abhakah suddhas.adjamadhyamapancamah || 30 ||

pancasrutirdhaivatasca cyutas.ad. janis. adakah |cyutamadhyamagamdharascetyetatsvarasamyutah || 31 ||

desaks. ımelakah prokto ramamatyena dhımata |desaks. ıpramukha raga bhavantyatra kvacitkvacit || 32 ||

iti desaks. ımelah || 7 ||

� � � � # # # � � � �

desaks. ıragamelasya laks.an. am yadudahrtam |melah kannad. agaulasya tasmadbhedo ’sti kascana || 33 ||

kaisikyakhyanis.ado ’tra prayukto laks.yavedibhih |asmimstu mele samjatanragankaticana bruve || 34 ||

ekah kannad. agaulakhyastatha ghan. t.aravo ’pi ca |suddhabamgalanama ca cchayanat.astatah param || 35 ||

tatha turus.katod. ı ca nagadhvaniratah param |devakriya hyevamadya ragah kecidbhavantyatah || 36 ||

24

Page 26: svaramelakalanidhi¯h˙ - ibiblio · sr´ ¯ıra ngadvipadasvar˙ a¯ngasahit˙ ansa¯ sr´ ¯ıvil as ... k˙rs.n.asarpo’pi tadg¯ıtam˙ srutv´ a ... yatra laks.maparity¯ age

iti kannad. agaulamelah || 8 ||

� � � � # # # � � � �

suddhasvarastu samapah s.at.srutyrs.abhadhaivatau |cyutamadhyamagamdharascyutas.ad. janis. adakah || 37 ||

svarairamıbhih samyuktah suddhanat.yascamelakah |suddhanat.ıprabhrtayo raga ato bhavamti ca || 38 ||

iti suddhanat.ımelah || 9 ||

� � � � # # # � � � �

suddhah samapadhascaiva pamcasrutyrs.abhastatha |sadharan. o ’pi gamdharascyutas.ad. janis. adakah || 39 ||

svarairamıbhih samyukta aharımelako bhavet |aharıpramukha raga bhaveyuriha melake || 40 ||

ityaharimelah || 10 ||

� � � � # # # � � � �

suddha samapadha risca cyutas.ad. janis. adakah |sadharan. o ’pi gamdharah svarairebhih samanvitah || 41 ||

nadaramakriyamelastasmin ragasca kecana |nadaramakriyamukhyah sambhavanti kvacitkvacit || 42 ||

iti nadaramakriyamelah || 11 ||

� � � � # # # � � � �

cyutas.ad. janis. adasca cyutapancamamadhyamah |suddhars.abhastatha s.ad. jah suddhau pancamadhaivatau || 43 ||

25

Page 27: svaramelakalanidhi¯h˙ - ibiblio · sr´ ¯ıra ngadvipadasvar˙ a¯ngasahit˙ ansa¯ sr´ ¯ıvil as ... k˙rs.n.asarpo’pi tadg¯ıtam˙ srutv´ a ... yatra laks.maparity¯ age

suddhagamdhara ityetairanvito yah svarairbhavet |melah suddhvaralyasca tatra suddhvaralika || 44 ||

anye ca sambhavis.yanti raga desavibhedatah |

iti suddhavaralımelah || 12 ||

� � � � # # # � � � �

suddhah sarigamah pasca pancasrutikadhaivatah. || 45 ||

kaisikyakhyanis.adascetyetairyuktah svaraistu yah |sa rıtigaulamelah syadrıtigauladayo ’tra ca || 46 ||

ragah kecidbhavantıti sammatam ganavedinam |

iti rıtigaulamelah || 13 ||

� � � � # # # � � � �

cyutamadhyamagamdharah kaisikyakhyanis.adakah. || 47 ||

suddhah sarimapa dhasca svarairebhih samanvitah |vasantabhairavımelastasminragasca kecana || 48 ||

vasamtabhairavısomaragaprabhrtayo matah |

iti vasantabhairavımelah || 14 ||

� � � � # # # � � � �

suddhasca samapah pancasrutı cars.abhadhaivatau || 49 ||

cyutamadhyamagamdharascutas.ad. janis. adakah |kedaragaulamelah syatsvarairebhih samanvitah || 50 ||

tasminkedaragaulasca syannarayan. agaulakah |

26

Page 28: svaramelakalanidhi¯h˙ - ibiblio · sr´ ¯ıra ngadvipadasvar˙ a¯ngasahit˙ ansa¯ sr´ ¯ıvil as ... k˙rs.n.asarpo’pi tadg¯ıtam˙ srutv´ a ... yatra laks.maparity¯ age

evamadyah sambhavanti mele ragasca kecana || 51 ||

iti kedaragaulamelah || 15 ||

� � � � # # # � � � �

melah pancadasa proktah kakalyantaravarjitah |kakalyantarasamyuktanpanca melanpracaks.mahe || 52 ||

� � � � # # # � � � �

suddhau ca s.ad. jaris.abhau suddhasca mapadhastatha |gamdharo ’ntarasamjnasca kakalyakhyanis.adakah || 53 ||

etavatsvarasamyukto hejujjımelako bhavet |hejujjyadya bhavantyatra gramaragasca kecana || 54 ||

gamdharvopancamelo ’yam sarngadevasya sammatah |

iti hejujjımelah || 1 ||

� � � � # # # � � � �

suddhah sarigamascaiva suddhau pancamadhaivatau || 55 ||

nis.adah kakalo nama cairbhiryuktah svaraistu yah |melah samavaralyah syattasminsamavaralika || 56 ||

ton. d. ipurvavaralı ca gramaragasca kecana |ityes.a sarngadevasya sammato margavedinah || 57 ||

iti samavaralımelah || 2 |

� � � � # # # � � � �

suddha sarimapah suddhau dhanau gamdharako ’ntarah |etaih saptasvaraih revaguptimela udahrtah || 58 ||

27

Page 29: svaramelakalanidhi¯h˙ - ibiblio · sr´ ¯ıra ngadvipadasvar˙ a¯ngasahit˙ ansa¯ sr´ ¯ıvil as ... k˙rs.n.asarpo’pi tadg¯ıtam˙ srutv´ a ... yatra laks.maparity¯ age

tasminrage revaguptih suddharagasca kecana |ratnakare ca melotthah sarngadevena laks.itah || 59 ||

iti revaguptimelah || 3 ||

� � � � # # # � � � �

ridhau s.at.srutikau caiva kakalyantarakau nigau |suddhah s.ad. jamapa etaih svaraih sammilito yada || 60 ||

tada samantamelah syattatra ragastadadayah |

iti samantamelah || 4 ||

� � � � # # # � � � �

ganau cantarakakalyau ridhau pancasrutı tatha || 61 ||

ses. ah suddhastu samapa hyetaih kambhojimelakah |kambhojipramukha raga mele ’sminsambhavanti hi || 62 ||

iti kambhojimelah || 5 ||

� � � � # # # � � � �

laks.ita vimsatirmela gatre syurniyata amı |paks.advayam tu vın. ayam vaks.yate laks.yasam. matam || 63 ||

grahyavantarakakalyau svararupe prthakprthak |paks.o ’yam prathamastatra melah syurvimsatirdhruvam || 64 ||

antarasya ca kakalya grahyah pratinidhih kramat |cyutamadhyamagamdharascyutas.ad. janis. adakah || 65 ||

ayam dvitıyah paks.o ’tra melah pancadasa smrtah |ses. ah pancadasasves.u panca lınastaducyate || 66 ||

28

Page 30: svaramelakalanidhi¯h˙ - ibiblio · sr´ ¯ıra ngadvipadasvar˙ a¯ngasahit˙ ansa¯ sr´ ¯ıvil as ... k˙rs.n.asarpo’pi tadg¯ıtam˙ srutv´ a ... yatra laks.maparity¯ age

vasantabhairtavımele lıno hejujjimelakah |atha samavaralyasca melo yah pragudıritah || 67 |

antarbhutah sput.am suddhavaralımelake ca sah |baulyasca melake lıno revaguptestu melakah || 68 ||

mele kannad. agaulasya lınah samantamelakah |saranganat.amele ca lınah kambhojimelakah || 69 ||

atra pratinidheh paks.e mukharımelapurvakah |kedaragaulamelanta melah pancadasa sthitah || 70 ||

iti srımadabhinavabharatacaryavaggeyakaratod. aramallatimmamatya-nandanaramamatyanirmite svaramelakalanidhau

melaprakaran. am caturtham sampurn. am |

zzzzzzzzzzzzzzz

29

Page 31: svaramelakalanidhi¯h˙ - ibiblio · sr´ ¯ıra ngadvipadasvar˙ a¯ngasahit˙ ansa¯ sr´ ¯ıvil as ... k˙rs.n.asarpo’pi tadg¯ıtam˙ srutv´ a ... yatra laks.maparity¯ age

ragaprakaran. am || 5 ||

etes.u raga ye jata uttama madhyama api |adhamascapi sakalah kathyante te vivekatah || 1 ||

mukharı suddhanat.ıca rago malavagaulakah |tatah suddhavaralıca ghurjarı lalitastatha || 2 ||

suddharamakriya suddhavasanto bhairavı tatha |hindolaragah srırago ragah kannad. agaulakah || 3 ||

samantarago desaks. ı dhanyası bauliketi ca |aharı capi malharı malavasrıstatah param || 4 ||

saranganat.a ityete kathitascottamottamah |asamkırn. ataya loke raga vimsatireva ca || 5 ||

gıtaprabandhakalapat.hayayogya bhavanti hi |

ityuttamaragah |

� � � � # # # � � � �

kedaragaulah kambhojı bangalah kannad. ahvayah || 6 ||

velavalirmadhyamadirnaran. ı rıtigaulakah |nadaramakriya pad. irbhupalı revaguptikah || 7 ||

gun. d. akriya hijujı ca vasantadisca bhairavı |ragah samavaraliscetyete pancadasaiva ca || 8 ||

ragah prabandhakhan. d. arha madhyamascalpakastatha |

iti madhyamaragah |

� � � � # # # � � � �

30

Page 32: svaramelakalanidhi¯h˙ - ibiblio · sr´ ¯ıra ngadvipadasvar˙ a¯ngasahit˙ ansa¯ sr´ ¯ıvil as ... k˙rs.n.asarpo’pi tadg¯ıtam˙ srutv´ a ... yatra laks.maparity¯ age

sauras.t.ro mecabaulı ca cchayagaulah kuranjika || 9 ||

sindhuramakriya gaud. ı desı mangalakausikah |purvagaulah somaraga andolı phalamanjarı || 10 ||

samkarabharan. am devagamdharı dıpakastatha |nat.t.anarayan. ı suddhabhairavı bhinnas.ad. jakah || 11 ||

syatkuntalavaralı ca ragah sarangabhairavı |suddhabangalako nagadhvanirghan. t.aravastatha || 12 ||

margahimdolakaschayanat.ı devakriyapi ca |narayan. ı gaularagastatastod. ı varalika || 13 ||

turus.katod. ıragasca ragah saverika tatha |ardradesıtyadayasca ragah syuradhamah kramat || 14 ||

ityadhamaragah |

� � � � # # # � � � �

sarves.vetatpuroktes.u madhyames.uttames.u ca |antarbhutasca samkırn. ah pamarabhramakasca te || 15 ||

t.hayalapaprabandhanamayogya bahulasca te ||tasmanna te parigrahya ragah sangıtakovidaih || 16 ||

� � � � # # # � � � �

desıragasca sakalah s.ad. jagramasamudbhavah |grahamsanyasamandradis. ad. avaud. uvapurn. akah || 17 ||

� � � � # # # � � � �

desıtvatsarvarages.u bhavanti na bhavanti va |tathapi laks.yamasritya ganalaks.manusrtya ca || 18 ||

31

Page 33: svaramelakalanidhi¯h˙ - ibiblio · sr´ ¯ıra ngadvipadasvar˙ a¯ngasahit˙ ansa¯ sr´ ¯ıvil as ... k˙rs.n.asarpo’pi tadg¯ıtam˙ srutv´ a ... yatra laks.maparity¯ age

vimsatyuttamaragan. amasamkırn. asvarupin. am |madhyamanam tatha pancadasanam ca tatah param || 19 ||

adhamanam ca kes.amcillaks.an. am laks.yate ’dhuna |

� � � � # # # � � � �

sampurn. asvarasamyuktah s.ad. janyasagraham. sakah || 20 ||

yo geyah pascime yame nat.ıragah sa ucyate |

iti nat.ıragah || 1 ||

� � � � # # # � � � �

s.ad. jamsa sagraha s.ad. janyasa sam. purn. atam gata || 21 ||

sarvayames.u ya geya sa varalıti kırtita |

iti varalıragah || 2 ||

� � � � # # # � � � �

saranganat.ı sampurn. a sanyasa sagrahapi ca || 22 ||

s.ad. jamsa pascime yame geya sa kathita budhaih |

iti saranganat.ıragah || 3 ||

� � � � # # # � � � �

suddharamakriyaragah sampurn. ah sagraho ’pi ca || 23 ||

s.ad. jamsanyasasamyukto geyo madhyamdinatparam |

iti suddharamakriyaragah || 4 ||

� � � � # # # � � � �

32

Page 34: svaramelakalanidhi¯h˙ - ibiblio · sr´ ¯ıra ngadvipadasvar˙ a¯ngasahit˙ ansa¯ sr´ ¯ıvil as ... k˙rs.n.asarpo’pi tadg¯ıtam˙ srutv´ a ... yatra laks.maparity¯ age

sagraha samsika s.ad. janyasa sampurn. atayuta || 24 ||

mukharı sarvakale ’pi gatum yogya prakırtita |

iti mukharıragah || 5 ||

� � � � # # # � � � �

sampurn. o bhairavıragah sanyasah sam. sako matah || 25 ||

s.ad. jagrahastatha geyo yame ’hnah pascime ca sah |

iti bhairavıragah || 6 ||

� � � � # # # � � � �

sanyasa aharıragah samsah s.ad. jagraho ’pica || 26 ||

sampurn. ascarame yame gatavyo ’sau vicaks.an. aih |

ityaharıragah || 7 ||

� � � � # # # � � � �

samantaragah s.ad. jamsah s.ad. janyasasca sagrahah || 27 ||

dinasya carame yame geyah sampurn. atayutah |

iti samantaragah || 8 ||

� � � � # # # � � � �

ninyasamsagrahopeto ragah kannad. agaulakah || 28 ||

sampurn. o ’pi kadacitsyadarohe tyaktadhaivatah |geyo ’hnah pascime yama utkalanamatipriyah || 29 ||

33

Page 35: svaramelakalanidhi¯h˙ - ibiblio · sr´ ¯ıra ngadvipadasvar˙ a¯ngasahit˙ ansa¯ sr´ ¯ıvil as ... k˙rs.n.asarpo’pi tadg¯ıtam˙ srutv´ a ... yatra laks.maparity¯ age

iti kannad. agaularagah || 9 ||

� � � � # # # � � � �

sanyasamsagrahah purn. o desaks. ıraga ucyate |arohe manivarjo ’sau purvayame ca gıyate || 30 ||

iti desaks. ı || 10 ||ityuttamasampurn. a dasa |

� � � � # # # � � � �

madhyamamsagrahanyasa baulı pancamavarjita |s.ad. vı sa ca gatavya divasasyadibhagatah || 31 ||

iti baulıragah || 1 ||

� � � � # # # � � � �

ragah suddhavasantakhyah samsah syatsagrahastatha |pavarjitah s. ad. avo ’pi hyavarohe pasamyutah || 32 ||

evam laks.ye prasiddho ’sau geyo yame turıyake |

iti suddhavasantah || 2 ||

� � � � # # # � � � �

rivarjito malavasrıh samsah syatsagraho ’pi ca || 33 ||

gıyate sarvayames.u sarvada mangalapradah |

iti malavasrıh || 3 ||

� � � � # # # � � � �

pavarjita rigrahamsanyasa s. ad. avika mata || 34 ||

34

Page 36: svaramelakalanidhi¯h˙ - ibiblio · sr´ ¯ıra ngadvipadasvar˙ a¯ngasahit˙ ansa¯ sr´ ¯ıvil as ... k˙rs.n.asarpo’pi tadg¯ıtam˙ srutv´ a ... yatra laks.maparity¯ age

kadacidavarohe sa payuta ghurjarı bhavet |dinasya prathame yame geya sa ganakovidaih || 35 ||

iti ghurjarı || 4 ||

� � � � # # # � � � �

sagrahamsanyasayukta lalita pancamojjhita |s.ad. avı prathame yame geya sa sobhanaprada || 36 ||

iti lalita || 5 ||ityuttamas. ad. avah panca |

� � � � # # # � � � �

hindolako ridhatyakta aud. uvah sagrahamsakah |sanyasah subhado geyah sa ragah sarvakalikah || 37 ||

iti hindolah || 1 ||

� � � � # # # � � � �

dhaivatamsagrahanyaso rago malharisamjnakah |aud. uvo ganivarjo ’sau prabhate gıyate budhaih || 38 ||

iti malharı || 2 ||

� � � � # # # � � � �

rago dhanyasisamjno yo bahuso ridhavarjitah |geyah pratarasau tajjnaih sanyasamsagrahaud. uvah. || 39 ||

iti dhanyası || 3 ||

� � � � # # # � � � �

rago malavagaulasca ninyasamsagraho matah |

35

Page 37: svaramelakalanidhi¯h˙ - ibiblio · sr´ ¯ıra ngadvipadasvar˙ a¯ngasahit˙ ansa¯ sr´ ¯ıvil as ... k˙rs.n.asarpo’pi tadg¯ıtam˙ srutv´ a ... yatra laks.maparity¯ age

aud. uvo ripavarjasca kadacidripasamyutah || 40 ||

geyah sayahnasamaye ragan. amuttamottamah |

iti malavagaulah || 4 ||

� � � � # # # � � � �

srıragah sagrahah samsah sanyaso gadhavarjitah || 41 ||

aud. uvo ’pi bhavedragah kadacidgadhasamyutah |sayanhe gıyatames.a sarvasampatpradayakah || 42 ||

iti srıragah || 5 ||ityuttamaud. uvah panca |

� � � � # # # � � � �

kedaragaulah sampurn. o ninyaso nigraho ’pi ca |nis.adamsascaturthe ’hnah prahare gıyate budhaih || 43 ||

iti kedaragaulah || 1 ||

� � � � # # # � � � �

nadaramakriyaragah s.ad. janyasastu sagrahah |s.ad. jamsakasca sampurn. o geyo yame turıyake || 44 ||

iti nadaramakriya || 2 ||

� � � � # # # � � � �

sanyasa sagraha samsa sampurn. a ’pi kacidbhavet |arohe manivarjasau kambhojı sayamırita || 45 ||

iti kambhojı || 3 ||

� � � � # # # � � � �

36

Page 38: svaramelakalanidhi¯h˙ - ibiblio · sr´ ¯ıra ngadvipadasvar˙ a¯ngasahit˙ ansa¯ sr´ ¯ıvil as ... k˙rs.n.asarpo’pi tadg¯ıtam˙ srutv´ a ... yatra laks.maparity¯ age

s.ad. jamsa sagraha s.ad. janyasa samavaralika |sampurn. a sarvada geya samavedasamudbhava || 46 ||

iti samavaralı || 4 ||

� � � � # # # � � � �

rıtigaulo nis.adamso ninyasagraha eva ca |sampurn. o gıyate sayam mukharımelamasritah || 47 ||

iti rıtigaularagah || 5 ||

� � � � # # # � � � �

hejujjıragah sampurn. o manyaso magrahamsakah |geyo ’hnah pascime yame kakalyantarabhus.itah || 48 ||

iti hejujjıragah || 6 ||

� � � � # # # � � � �

gamso narayan. ırago gamdharanyasakagrahah |sampurn. ah pratarudgeyo ’varohe ricyutah kvacit || 49 ||

iti narayan. ı || 7 ||

� � � � # # # � � � �

purn. o velavalırago dhamsanyasastu dhagrahah |kvacidripabhyam nyunah syadavarohe prabhatajah || 50 ||

iti velavalı || 8 ||

iti madhyamarages.u sampurn. a as.t.au |

� � � � # # # � � � �

37

Page 39: svaramelakalanidhi¯h˙ - ibiblio · sr´ ¯ıra ngadvipadasvar˙ a¯ngasahit˙ ansa¯ sr´ ¯ıvil as ... k˙rs.n.asarpo’pi tadg¯ıtam˙ srutv´ a ... yatra laks.maparity¯ age

ragah kannad. abangalo gamdharagrahagamsakah |ganyasa scars.abhanyunah pratargeyah sa s.ad. avah || 51 ||

iti kannad. abangalah || 1 ||

� � � � # # # � � � �

pad. ıragastu sanyasah samsah s.ad. jagrahah smrtah |turıyayame geyo ’sau gahınah s. ad. avo matah || 52 ||

iti pad. ıragah || 2 ||

� � � � # # # � � � �

vasantabhairavıragah sanyasah pancamojjhitah |sagrahah s.ad. jakamsasca pratargeyah sa s.ad. avah || 53 ||

iti vasantabhairavı || 3 ||

� � � � # # # � � � �

samso gun. d. akriyaragah sagrahanyasas.ad. avah |dhavarjitah purvayame geyo dhaivatayuk kvacit || 54 ||

iti gun. d. akriya || 4 ||

iti madhyamarages.u s. ad. avascatvarah |

� � � � # # # � � � �

madhyamadirmagrahamso manyaso ridhavarjitah |aud. uvah pascime yame dinasya parigıyate || 55 ||

iti madhyamadiragah || 1 ||

� � � � # # # � � � �

38

Page 40: svaramelakalanidhi¯h˙ - ibiblio · sr´ ¯ıra ngadvipadasvar˙ a¯ngasahit˙ ansa¯ sr´ ¯ıvil as ... k˙rs.n.asarpo’pi tadg¯ıtam˙ srutv´ a ... yatra laks.maparity¯ age

bhupalaragah sanyasah samsah sagraha eva ca |manilopadaud. uvah syatpratah kale ca gıyate || 56 ||

iti bhupalah || 2 ||

� � � � # # # � � � �

rigraho revaguptih syadrinyaso manivarjitah |aud. uvascarame yame divasasya sa gıyate || 57 ||

iti revaguptih || 3 ||

iti madhyamarages.vaud. uvaragastrayah |

� � � � # # # � � � �

athadhamanam ragan. am kes.amcillaks.ma kathyate |

� � � � # # # � � � �

sauras.t.raragah sampurn. ah s.ad. janyasasca sagrahah |s.ad. jamso gıyate sayamsamaye gıtakovidaih. || 58 ||

iti sauras. t.raragah || 1 ||

� � � � # # # � � � �

rago nagadhvanih purn. ah s.ad. jamsah sagraho ’pi ca |s.ad. janyaso gıyate ’sau sarvada gıtakovidaih || 59 ||

iti nagadhvanih || 2 ||

� � � � # # # � � � �

sanyasah sagrahascaiva samsah sampurn. a eva ca |somaragah sada geyo mandramadhyamabhus.itah || 60 ||

39

Page 41: svaramelakalanidhi¯h˙ - ibiblio · sr´ ¯ıra ngadvipadasvar˙ a¯ngasahit˙ ansa¯ sr´ ¯ıvil as ... k˙rs.n.asarpo’pi tadg¯ıtam˙ srutv´ a ... yatra laks.maparity¯ age

iti somaragah || 3 ||

� � � � # # # � � � �

samkarabharan. o ragah sampurn. ah samsakah smrtah |s.ad. janyasagrahah so ’yam samantacchayayasritah || 61 ||

iti samkarabharan. ah || 4 ||

ityadhamarages.u sampurn. ascatvarah |

� � � � # # # � � � �

ghan. t.aravo dhaivatamso dhagrahanyasa eva ca |galopats. ad. avah proktah sarvakale pragıyate || 61 ||

iti ghan. t.aravah || 1 ||

� � � � # # # � � � �

bhinnas.ad. jakhyarago ’yam sagrahah parikırtitah |s.ad. janyasah s. ad. avo ’yam malopadgıyate sada || 63 ||

iti bhinnas.ad. jah || 2 ||

ityadhamarages.u s. ad. avau dvau |

� � � � # # # � � � �

saverirago dhanyaso dhamso dhagraha eva ca ||aud. uvo ganilopena prage geyo vicaks.an. aih || 64 ||

iti saveriragah || 1 ||

� � � � # # # � � � �

pancamamsagrahanyasa andolıraga ıritah |

40

Page 42: svaramelakalanidhi¯h˙ - ibiblio · sr´ ¯ıra ngadvipadasvar˙ a¯ngasahit˙ ansa¯ sr´ ¯ıvil as ... k˙rs.n.asarpo’pi tadg¯ıtam˙ srutv´ a ... yatra laks.maparity¯ age

nigalopadaud. uvo ’yam madhyamadivadujjvalah || 65 ||

ityandolı || 2 ||

iyadhamarages.vaud. avau dvau |

ityadhamaragah kecit |

� � � � # # # � � � �

evamprakaran. onneyah ses. a raga vicaks.an. aih |atisamkırn. abhavena nasmabhirlaks.itah prthak || 66 ||

ganopayoginam talaprabandhanam tu laks.an. am |ratnakare sarngadevasurin. a kathitam sphut.am ||

gamdharvamakhilam capi tatraiva spas.t.amıritam |tata evavagantavyam tasmanna kathitam maya || 67 ||

sake netradharadharabdhidharan. ıgan. ye ’tha sadharan. evars.e sravan. amasi nirmalatare paks.e dasamyam tithau |ramamatyavinirmitah svarataternirmathya ratnakaram |

so ’yam melakalanidhirmatimatamakalpamakalpatam || 68 ||

� � � � # # # � � � �

iti srımadabhinavabharatacaryavaggeyakaratod. aramallatimmamatya-nandanaramamatyanirmite svaramelakalanidhau

ragaprakaran. am pancamam sampurn. am |

� � � � # # # � � � �

samaptascayam granthah ||| srırastu ||

zzzzzzzzzzzzzzz

Please send corrections to Dr. P. P. Narayanaswami ([email protected]).

41