the karaṇḍamudrā dhāraṇī and the bīja stryi in sanskrit (devanagari script) & roman...

7
The Karaṇḍamudrā Dhāraṇī and the bīja stryi in Sanskrit (Devanagari Script) & Roman Script .

Upload: vishnu-arya

Post on 23-Oct-2015

94 views

Category:

Documents


5 download

DESCRIPTION

Buddhist Dharani - The Karaṇḍamudrā Dhāraṇī and the bīja stryi in Sanskrit (Devanagari Script) & Roman Script .

TRANSCRIPT

Page 1: The Karaṇḍamudrā Dhāraṇī and the bīja stryi  in Sanskrit (Devanagari  Script) & Roman Script

The Karaṇḍamudrā Dhāraṇī and the bīja stryi in Sanskrit

(Devanagari Script) & Roman Script .

Vishnu Arya

Page 2: The Karaṇḍamudrā Dhāraṇī and the bīja stryi  in Sanskrit (Devanagari  Script) & Roman Script

SANSKRIT TEXT :

नमस्त्र्यध्वि��कान� स� तथागतन� । ओं भु�वि�भु�न�रे� �चन�चवित । स�रु स�रु धरे धरे । स� तथागतधत� धरे� पद्मं� भु�वित । जय�रे� म�द्रे� । स्मरेतथागतधम चक्रप्र�त न �ज्रे� बो"धिधमण्डालङ्(कारेलङ्(का) त� । स� तथागतधिधधि*त� । बो"धय बो"धय बो"धिध बो"धिध बो��य बो��य । स�बो"धविन स�बो"धय । चल चल चलन्त� स� �रेणाविन । स� पपवि�गत� । हुरु हुरु स� शो"कावि�गत� । स� तथागतहृदय�ज्रिज्रेणिणा । स�भुरे स�भुरे । स� तथागतग�ह्यधरेणा4 म�द्रे� । भु5त� स�भु5त� । स� तथागतधिधधि*तधत� गभु6 स्�हा । समयधिधधि*त� स्�हा । स� तथागतहृदयधत� म�द्रे� स्�हा । स�प्रवितधि*तस्त5प� तथागतधिधधि*त� हुरु हुरु हूं� हूं� स्�हा । ओं स� तथागत"ष्णा4षधत� म�द्रेणिणा स� तथागतसधत� वि�भु5विषतधिधधि*त� हूं� हूं� स्�हा ॥

Page 3: The Karaṇḍamudrā Dhāraṇī and the bīja stryi  in Sanskrit (Devanagari  Script) & Roman Script

TRANSLITRATION IN ROMAN SCRIPT:

Ārya sarva tathāgata adhiṣṭhāna hṛdaya guhya dhātu karaṇḍa mudrā nāma dhāraṇī

Namas triya-dhvikānāṃ sarva tathāgatānām.Oṃ, bhuvi bhavana vare vācāle vācāṭai.Curu curu, dhara dhara, sarva tathāgata-dhātu dhare padmāṃ-bhavati jaya vare

Page 4: The Karaṇḍamudrā Dhāraṇī and the bīja stryi  in Sanskrit (Devanagari  Script) & Roman Script

mudre smara.Sarva tathāgata dharma-cakra-pravartana, vajra-bodhi-maṇḍa alaṃ-kāra alaṃ-kṛte.Sarva tathāgata adhiṣṭhite, bodhaya bodhaya, bodhi bodhi, budhya budhya, saṃ-bodhani saṃ-bodhaya.Cala cala calantu sarva ā-varaṇāni, sarva pāpa vi-gate, huru huru sarva śoka vi-ghāte.Sarva tathāgata hṛdaya vajrāṇi, saṃ-bhāra saṃ-bhāra, sarva tathāgata guhya-dhāraṇī mudre.Buddhi su-buddhi, sarva tathāgata adhiṣṭhita dhātu garbhe svāhā.Samaya adhiṣṭhite svāhā.Sarva tathāgata hṛdaya dhātu mudre svāhā. Su-pratiṣṭhita stūpe tathāgata adhiṣṭhite huru huru hūṃ hūṃ svāhā.Oṃ sarva tathāgatoṣṇīṣa dhātu mudrāṇi, sarva tathāgataṃ sad-dhātu vi-bhūṣita adhiṣṭhite hūṃ hūṃ svāhā.

NAMO BUDDHYA ||

Page 5: The Karaṇḍamudrā Dhāraṇī and the bīja stryi  in Sanskrit (Devanagari  Script) & Roman Script