4, aranya kanda - nagesh sondenageshsonde.com/images/aranya-kanda-4.pdfjaast dukacaao aaina asa(...

56
122 EaImad\ vaalmaIkI ramaayaNa || EaI saItaramaaByaaM nama: || ArNyakaND AQyaaya 1

Upload: others

Post on 14-Nov-2020

0 views

Category:

Documents


0 download

TRANSCRIPT

Page 1: 4, Aranya Kanda - Nagesh Sondenageshsonde.com/images/Aranya-Kanda-4.pdfjaast duKacaao Aaina Asa( Asalaao AnauBava Aasaa”. ramaana ho trona du:KI jaailalaoM paoLaovanauM laxmaNaana

122

Ea Im ad \ v a alm a IkI ram a a y aN a

|| Ea I sa It ar am a aBy a a M n am a : ||

ArNy akaND

AQy a a y a 1

Page 2: 4, Aranya Kanda - Nagesh Sondenageshsonde.com/images/Aranya-Kanda-4.pdfjaast duKacaao Aaina Asa( Asalaao AnauBava Aasaa”. ramaana ho trona du:KI jaailalaoM paoLaovanauM laxmaNaana

123

janasaamaanyaaMlao vasatIna sada gajabajacao nagaraM pasaUna dNDkarNya dUr AaiSalyaana svaaQyaaya,

ya& Aaina tp krcao Kaitr ekaMt SaaoQacao ?YaIMk AaEama baaMdUna inavaasa krcaak inasagaa-cao

rmya Aaina SaaMt vaatavarNaaMtlaoM to sqaL ]%kRST Aaina pirpUNa- AaiSallaoM. ya&kuMDaMtlyaana Anaok

AaOYaQaIyau> d`vyaana ]zcaao Qauvaraana saugaMiQat jaailalao vaatvarNa, vaodman~aMcao gaMBaIr Aaina EavaNaIya

Avaajaana dumadumacao ya& samaarMBa, vaod &aanaana inaYNaat Aaina ba`*maiva&anaana saMpnna ?YaIMlao

vaastvyaana punaIt piva~ Aina pavana jaailalaao tao p`doSa idsacaak saUya-maNDlatrona ivalaaoBanaIya Aaina

AnauBavacaak svagaa-trona AiSallao ?YaIMlao Anaok AaEamaM ica~kUTacao pirsaraMtu AaiSallao Ai~

?YaIlao AaEamaaMtlyaana dNDkarNyaaMtu p`vaosa kolaoM kIM ramaalao nadrok pDilaM. manaaMtu Asaamaanya

SaaMtta Aaina kaLjaaMtu AvaNa-naIya samaaQaana inamaa-Na krcao to p`doSaMtu p`vaoSa krtanaa qaMyacao

vaatavarNaana p`Baaivat jaailalao ramaalao hat jaonnaaM QanauYyaaica daoir samajalao iSavaaya sahja saZL

krt AaiSalloa Aaina jaonnaaM SarNa$pana natmastk jaalaoM, hoM jaaNavalaoM sauwaM naa.

puNa sava- gauNaaMna SaaoBacao saItok Aaina itgaolao sayat AaiyallaoM xaa~ laxaNaaMna tojasvaI Aaina

AaojasvaI idsacao rama Aaina laxmaNaaMk paoLovanauM qaMyacao sava- ?YaIMonaIM taMgaolao mana:pUva-k Aaina sahYa-

svaagat kolaoM. taMka maana sanmaana, Aadr sa%kar dIvanauM tdnaMtr fla fUla Ap-Na kolaoM.

maaigar to ?YaIMina vaInaMit$pana saaMgalaoM, “rajaa Qamaa-caoM palana Aaina p`jaolao rxaNa krt

AaiSalyaana tao sada pUjanaIya Aasata. AimaM sava- tugaolao rajaQama- palana Aaina raxaNa jaavacao

[cCona tumakaM SarNa Aaiyallao Aasaaica. nagaraMtu AasaUM ikMvaa vanaaMtu AasaUM rajaa saavaMa-laao rxak

Aasata. iSaxaa idtanaa rajaana AapNyaalao [ind`yaaMvayar inayaM~Na dvarnauM manaaMtu k`aoQa naasatanaa

p`jaolao rxaNa krcaoM Aasata, jao trona ApNyaalao gaBaMa-tlao iSaSaUlao rxaNa Aavaya krt Aasata”.

AaEamaacao piva~ vatavarNaaMtu AAina puNyaSlaaok ?YaI samadayaoMtu maana sanmaana, Aadr sa%karana

Anaga`iht jaailalao rama saIta Aaina laxmaNaaMina tao idvasa Aaina ra~ to ?YaIMlao sahvaasaaMtu

kaDila.

dusaro idvasa pUva- idSaoMtu saUya- ]dya jaalaao kIMM sava- AaEamavaasaI ?YaIMila Anaumait GaovanauM rama

saIta Aaina laxmaNaaMina to Gaaor dNDkarNyaacao iBatr p`vaoSa kolaao. qaMya taMka jao trona Anaok

inaYpap pSau, pxaI Aaina ihMsaa krnauM jaIva saaMBaaLcao isaMh, vaaGa` idsalao to trona Anaok saaQau saMt

Aaina k`Ur raxasa Aaina inaSaacar sauwaM id`STIk pDlao.taMtUtlao ek raxasaana ramaak paoLaovanauM

taMgaolao idSaona ragaana QaaMvat yaovanauM saItolaao hat QarnauM mhLLoM. “?YaIMlaao vaoSa QaarNa krnauM,

hataMtu QanauYya baaNa QarnauM ho dNDkarNyaaMtu Aiyaslsao tuimaM kaoNa ? iSavaaya sanyaasaIMk s~Iila

saMgat tr AjaUna ivasaMgat Aasaa. AsalaoM Anauicat Aaina Ayaaogya kma- krcaoM tpsvaIMk SaaoBanaa.

haMvau ivaraQa naaMvaacaao raxasa AasaUna ho duga-ma vanaaMtlaao inavaasaI Aasaa. haMvau ho sauuMdr s~Ik

ApNyaaila pi%na krnauM tumagaoila h%yaa krnauM r> ipvacaao Aasaa”.

to duST, dura%maa raxasaailaM ]~M AayakUna koLIcao JaaD halacao trona saIta BaItIna qarqarcaak

laagaila. saItok to raxasaalao hataMtu paoLovanauM ramaana laxmaNaak mhLLoM “laxmaNaa janakrajapu~Ik

Page 3: 4, Aranya Kanda - Nagesh Sondenageshsonde.com/images/Aranya-Kanda-4.pdfjaast duKacaao Aaina Asa( Asalaao AnauBava Aasaa”. ramaana ho trona du:KI jaailalaoM paoLaovanauM laxmaNaana

124

to raxasaalao hataMtu paoLaovanauM kOkoyaIna ApNyaalao pu~a Kaitr rajya p`aPtIcao sauKana samaaQaana

pavat nasatanaa AamakaM vanaaMtu QaaDnauM jaMo saMkTM Aamagaolao vayar haDlyaaM mhNNauM manaaMtu ivacaar yaot

Aasaa. jagaaMtu Anya kaoiNaMyaI saItok spSa- koilalaoM maaka iptR marNa Aina rajya hrNa poxaa

jaast duKacaao Aaina Asa( Asalaao AnauBava Aasaa”. ramaana ho trona du:KI jaailalaoM paoLaovanauM

laxmaNaana SaopTIvayar paya dvairlao sapa- trona fU%kart fusafusat saaMgalaoM, “[nd`atrona sava-

ivaSvaacaao AiQapit tUM AasaUna Aaina maogaolao tsalaao Baava tugalao saovak AasaUna tUM Anaaqaalao trona

ik%yaak manastap krnauM Gaot Aasaa ? Aayaja sava- ivaSva ivaraQa raxasa maogaolao tIxNa baaNaana

r>baMbaaL jaavanauM maR%yaumauKaMtu piDlao pLyatalaMo. jaao ka`oQa Barta Kaitr haMvao raKUna dvairlaao tao

AataM ivaraQa raxasaalao idSaona koind`t krcaao samaaQaana haMvau krnauM GaotaM”.

tonnaaM ivaraQa raxasaana taMka ]_oSaUna prt ivacaarlaoM, “tuimaM kaoNa, ? KMyacaana Aayalyaaica, ? KMya vacat Aasaaica ?”. ramaana tonnaaM to raxasaak saaMgalaoM, “AaimaM [-xvaaku kuLaMtu janmaak

Aaiyalao xai~ya rajapu~ Aasaaica. puNa tUM kaoNa, ho dNDkarNyaatu tUM iktoM krt Aasaa ?”. to raxasaana ]<ar$pana ramaak saaMgalaMo, “haMvau jaavaa naaMvaacao raxasaalaao pUt AasaUna maogaolao AavayalaoM

naaMva Sat)da Aasaa.maogaolaoM naava ivaraQa AasaUna maaka ba`*ma p`jaaptIpaasaUna ksalaoyaI As~a

Sas~aana maR%yau yaovacaao naa mhNNauM var p`aPt jaailalaao Aasaa. haMvau tumagaolaao jaIva Gaovacaao naa, tuima

ho s~Ik maogaolao kDona saaoDnauM txaNa haMgaacaana vacaa”. raxasaalao to wT Sabd AayakUna kaoQaana

saMtPt jaailalao ramaana mhLLoM, “xaud` raxasaa, tugaolaao iQa@kar AasaUMM. tuka maR%yau svaIkarica [cCa

jaailaila idsata. raba, tugaoila [cCa hoica xaNa haMvau pUNa- krtaM. tUM AataM jaIvaMt vaccaao naa”.

SaIGa` ramaana saPtbaaNaana sausaijjat jaailaloMa As~ AapNyaalao QanauYyaavaayar caDyalaao Aaina tM

ivaraQaa vayar saaoDlaao. to As~aana GaayaaL jaailalaao tao raxasa r>baMbaaL jaalaao. taNaoM saItok

sakyala dvarlaoM Aaina to r>baMbaaL isqatIMtUica rama laxmaNaalao idSaona QaaMvat gaolaao. [nd``alao

vaja`ayauQaa trona idsacao As~ hataMtu QarnauM Aaina taoMD yamasadnaacao ]GaDo Wara trona ]GaDUna ramaalao

vayar ]DyalaoM. p`it$pana rama laxmaNaaMina tagaolao vayar Anaok As~aMcaao vaYaa-va kolaao. puNa to

As~aMcaao p`Baava to raxasaa vayar jaalaao naa. tao hasat jaaMBayaao idvacaak laagalaao Aaina jaaMBaya

dIt Aasatanaa tagaolao SarIraMtlyaana rama laxmaNaana mairllao AsaM#ya baaNa sahja inasaTUna

pDcaak laagalao. taka p`aPt jaailalao varp`saadaak laagaUna tao AapNyaalaao p`aNavaayau saaMBaaaLnauM

dvart AaiSallaao. naMtr jaonnaa taNaoM to daona rajapu~aMvayar ek Sai>SaalaI SaUla hataMtu GaovanauM

p`har krcaak QaaMvalaao jaoM As~ ramaana ek baaNaanaica ca@kacaUr kolaoM. maaigar tIxNa tlavaarIna

to doggaaMnayaI tagaolao vayar p`har kolaao. puNa to p`haraMcaao priNaama to raxasaavaayar kaMyaIM jaailallao

idsalaao naa. tajao ]laT to raxasa to daoinnaM rajapu~aMk sahja ]calanau GaovanauM QaaMvacaao p`ya%na kolaao.

ram,aak taka Aaina laxmaNaak inaSaacaraMlaoM inavaasa sqaanaacao idSaona Qaavacao tagaolaoM manaaogat

samajaUna toM sqaana KMya Aasata mhNNauM samajaUna Gaovacao Kaitr ksalaoyaI p`itkar koilalaao naa. to

raxasaana AKorIk taMka GaovanauM AMQakaarana kvaTailalao Gaaor dNDkarNyaaMtu p`vaoSa kolaao.

to raxasaana rama laxmaNaaMk ho trona GaovanauM vaccaoM paoLaovanauM ibacaarI saIta BaItIna kLvaLt,

“tao k`Ur raxasa maogaolao pit rama Aaina dIr laxmaNaak GaovanauM gailalaao Aasaa . AataM maaka ihMsa

Page 4: 4, Aranya Kanda - Nagesh Sondenageshsonde.com/images/Aranya-Kanda-4.pdfjaast duKacaao Aaina Asa( Asalaao AnauBava Aasaa”. ramaana ho trona du:KI jaailalaoM paoLaovanauM laxmaNaana

125

pSaU pasaUna kaoNa rxaNa krtalao ?” mhNat Ak`aoSa krcaak laagaila. itgaolaao tao kLkLIcaao

ikMkaLI Aayakuna lxmaNaana to raxasaalaao davvaao hat Aaina ramaana ]javaao hat kapUna kaDlaao.

hat kaiplyana tao raxasa ZgaaMk ica$na piDllao vaIjao trona BayaMkr Avvaaja krt kaosaLlaao.

hat naasatanaa tDfDcaao tao raxasa pDlaao Krao, puNa marNa pavalaao naa. to raxasaak AjaUna yauw

krcaak Sai> naa mhNNauM jaonnaaM ramaak jaaNavalaoM tonnaaM tagaolao kaLjaaMtu dyaocaoM baIMya AMkur

icagaurnauM Aina laxmaNaak ]_oSaUna saMgallaoMM, “ho raxasaak p jaaptIlaao var p`aPt jaailalyaana marNa

yaovacaao naa. dokUna jamaIna KMDuna to faoMDaMtu taka QaukLcaoMica ]icat AasatalaoM”. raamaalao Sabd

AayakUna to raxasaana mhLLoM, “haMvau tugaolao kDcaana praijat jaailalaaoM Aasaa. saurvatIk A&anaak

laagaUna haMvau tuka AaoLKlaao naa. puNa AataM haMvau jaaNataM kIM tUM rama AasaUna, hI s~I saaxaat\

ivadohpui~ saaIta tugaoila pi%na Aaina hao tugaolaao Baava p`tap//I laxmaNa jaavanauM Aasaa. pyalao haMvau

tumbaru naaMvaacaao ganQava- AasaUna kubaorana idilalao Saapak laagaUna raxasaalaao hao BayaMkr janma maaka

p`aPt jaalaao. jaonnaaM to Saapaica xamaa haMvao maagaila tonnaaM maaka ASvaasana idvacaaMtu AaiyalaoM kIM

jaonnaaM dSarqa pu~ ramaaila BaoT jaavanauM taoM maogaolao ho BayaMkr $pacao sQaUla SaraIraMtlyaana mau>

krtalaao tonnaa haMvau Saapmau> jaavanauM prt maogaolaoM pyalaocaoM $p p`aPt krtalaaoM. Ayaja haMvau

maogaolao ho BayaMkr raxasaalao $paMtlyaana mau> jaailalaaoM Aasaa. Aayaja Saapmau> jaailalaaoM haMvau

maogaolao pyalaocao ganQava- $paMtu prt svagaa-k vatalaaoM.ho rQaUvaIr, dova tuka baroM k$M. haMgaacaana

daona yaaojana AMtra vayar SarBaMga naaMvaacaao ek mahana\ tpsvaI Aasaa, tU qaMya vaca. tao tuka yaaogya

maaga-dSa-na krtalaao. AataM tUM KuSaala maaka to faoMDaMtu QauMkLnauM pUr. saMdoh krcaoM nhMya, karNa

hIica raxasaaMila An%ya saMskaraaica prMpragart p`qaa jaavanauM Aasaa”. ho trona ramaana taka to

faoMDaMtu QauMkLnauM pUrlaoM kIM to raxasaana inaiScaMt manaana Aaina svaKUSaIna AapNyaalao p`aNa %yaaga

kolao Aaina tagaolao pyalaocao ganQava- $paMtu prt svagaa-k gaolaao.

to ivaraQa raxasaana maR%yauSayyaovayar vya> koilalao SabdaMk maana dIvanauM ramaana laxmaNaak

“Sas~a As~aana marNa p`aPt jaavacao naaiSallao ho raxasaak jamaIna KNDUna purcaoMica yaaogya

AasatalaoM” mhNNaMu saaMgaUna taNaoMo saaMigallao trona raxasa jaatIcao prMprook Anausa$na jamaIna KNDUna

tagaolaoM sqaUla SarIr purlaoM. tdnaMtr “hao dNDkarNya p`doSa Apiricat AaiSalyaana AamakaM saIto

sayat SarBaMga ?YaIlao AaEamaak pavacao pyMa-t maaga-k`maNa ina%ya jaaga$k AasaUna krcaak jaaya”

mhNNauM ramaana laxmaaak saaMgat Aasatanaa taMka dUr AMtravayar ek AlaaOikk dRSya idsalaoMo.

SarBaMga ?YaI Anaok Anya dova, ganQava-, yaxa [%yaaid prmaaocca idvya pirvaara sayat AaiSallo ek

Asaamanya p`itBaona svayaMp`kaiSat dovaalao baraobar saMvaad saaQatanaa pLyalaoM. saUyaa-lao p`kaSaa trona

JagaJagacaao idvya puruYaalaao sausaijjat jaailalaao rqa Aaina p`%yaok ya&samarMBaaMtu AamaMi~t jaataica

mhNNauM maanacaaMtu yaovacao GaaoDo to rqaak jaaoDnauM sausaijjat jaailalao GaaoDo Aaina rqaacao caarI idSaona

pMcavaIsa poxaaM jaast vaya naaiSallao ina%ya truNa laxmaNaak daKaovanauM to idvya puruYaalao ivaSaya

ivastarana Kbar kaDbauM prt yaao pyMa-t taka qaMyaIica saIto baaraobar ]Ba rabacaak saaMgalaoM. Aaina

SarBaMga ?YaIlao laagaIM vaccaak laagalaao.

Page 5: 4, Aranya Kanda - Nagesh Sondenageshsonde.com/images/Aranya-Kanda-4.pdfjaast duKacaao Aaina Asa( Asalaao AnauBava Aasaa”. ramaana ho trona du:KI jaailalaoM paoLaovanauM laxmaNaana

126

ramaana yaovacaoM paoLaovanau saicapit [nd`dova Anya dovaaMtlao madlyaana vaogaLao jaavanauM qaMyacaana

sauTlaaoo. [nd`dovaana qaMyacaana gaolaokIM naMtr SarBaMga ?YaIna ya&samaarMBaaMtu sahBaaga jaavacaak

Aaiyalao Anya dova dovataMlao sayat AaEamaaMtu p`vaoSa kolaao. tonnaaM ramaana saIta Aaina laxmaNaaMk

GaovanauM ?YaIlao to AaEamaaMtu p`vaoSa kolaao Aaina ?YaIlao carNa spSa- krnauM namaskar kolaao.

p`it$pana ?YaIna taaMgaolaoM svagat kolaoM, jaoM svaIkarnauM samaarMBaaMtu sahaBaga jaavacaak to sqaanaapnna

jaalao. qaaoDo samaya naMtr ramaana kutUhlaana [nd` dovaana qaMya Aiyalao karNa SarBaMga ?YaIk

ivacaarlaoM. ?YaIna saaMgalaoM “[nd`dova maogaolao tpsaaQaanaocao fla mhNNauM maaka svaga-laaokak GaovanaUM

vaccaak Aaiyallaao. puNa tugaolaoM dSa-na AjaUna jaailalaoM naaiSalyaana haMvau svaga-laaokak yaovacaak pUNa

trona [cCuk naaiSallaaoM. AtaM haMvau tugaolaoM dSa-na jaavanauM kRtaqa- jaailalyaana manaacaao inaiScaMt

inaQaa-r krnauM savaga-laaokak vaccaak ]%sauk jaailalaaoM Aasaa. dokUna tUM maaka svagaa-caao ]GaD maaga-

daKya”.

SarBaMga ?YaIlao Sabd AayakUna ramaana taka saaMgalaoM, “haMvau tuka inaiScat prlaaokacaao ]GaD

maaga- daKyataM. AataM maagaoila tugaolao kDcaana [tlaica Apoxaa Aasaa kIM tuimaM maaka [hlaaokMtalao

ho Gaaor ArNyaaMyaaMtu inavaasa krcaao yaaogya sqaL daKyatalao”. SarBaMga ?YaIna p`%yau<ar $pana

saaMgalaoM “ramaa ho ArNyaaMtu ek Qama-inaYz Aina [ind`yaaM vayar pUNa-trona inayaM~Na AaiSallaao sautIxNa

naavaaMcaao ek mahana\ tpsvaI jaIvana krnauM Aasaa. tao piva~ vaataavarNaaMtu tugaolao vaastvyaacaoM sqaana

inadSa-na krtalaao. mandaiknaI nadIcao p`vaahacaMo idSaona tUM calat gaolaao tr tU inaiScat sautIxNa

tpsvaIlaoM AaEamaak vacaUna pavatalaao. AataM tUM haMgaa nadr Gaala. pLya jao trona sap- AapNyaalao

SarIr saaoDnauM Baayar pDta to trona haMvau maogalaoM sqaUla SarIraMtlyaana Baayar pDnauM svagaa-k vataM”.

tdnaMtr tupaaica Qaar AaotUna tyaar koilalao AgnaIcao ek icatocaoo BagaBagacao jvaalaoMtu SarBaMga

?YaIna p`vaoSa kolaao. jaonnaaM SarIravaayalao sava- kosa, cama- Aaina Aist jaLnauM gaolao tonnaa to

AgnaIMtlyaana ek tojasvaI navajaat baalakalao $paMtu SarBaMga ?YaIna prt p`gaT jaavanauM AgnaIlao

Qauvaracao maagaa-na svaga-laaokak vaccaoM idsalaoM gaolaao. qaMya vacaUna SarBaMga ?YaIna ba`*madovaaMlao dSa-na

GaotlaoM Aina to p`jaaptIlao AamaM~Na svaIkarnauM svagao sauKaacaao prmaanaMd AnauBavat ]rlaao.

SarBaMga ?YaIna svaga-laaokak gaolao naMtr qaMya inavaasa krnauM AaiSallao vaOKanasa, vaaliKlya

[%yaaid saMp`dayaocao jaavanauM Qama- inayamaaMcao palana krcao maunaIMsamaudaya ramaalao laaigaM yaovanauM mhNaalao

“[-xvaakU vaMSaaMtu janmaak Aaiyalaao tUM jao trona [nd`dova svaga-laaokacaao AiQapit mhNNauM naamaaMikt

to trona ho BaUtlaavar Qama-inaYz, Qama- va%sala, SaaOya- Aaina vaIyaa-na EaoYz maharqaI mhNNauM naamaaMikt

jaailalaao AasaUna Qama-inayamaaMcao palana krt svaaQyaayaaMtu Aaina tpScayao-cao saaQanaoMMtu saMlagna jaavanauM

AasacaoM Aaima tugalao SarNa yaovanauM p`aqa-naa krt Aasaaica. jao trona ho [hlaaokaaMtu ApNyaalao

Aaina AapNyaalao baayala caorDUMvaalao ivacaar Aaina saMrxaNa krcaaMtu rajaa sacaot Aasata to trona

AQama- krt Aasacaao rajaa p`jaolao ]%pnnaacaao savvaao Baga GaovanauM sauwaM taMgaolao baayala caorDUMvaalaoM

rxaNa krcaaMtu sacaot Aasa naa. puNa Qama- yama inayamaaMcao palana krt, jaao rajaa ApNyaalao Aaina

AapNyaalao baayala caorDUMvaalaao ivacaar Aaina saMrxaNa poxaaM ApNyaalao p`jaajanaaMlaaoM ivacaar Aaina

Page 6: 4, Aranya Kanda - Nagesh Sondenageshsonde.com/images/Aranya-Kanda-4.pdfjaast duKacaao Aaina Asa( Asalaao AnauBava Aasaa”. ramaana ho trona du:KI jaailalaoM paoLaovanauM laxmaNaana

127

saMrxaNa p`omaana krta tao ?YaImaunaIMina kndfla maUla KavanauM, tp krnauM jaIo kaMya isaiw p`aPt

jaailaila Aasaa to Sa>Icaao ek catuqaMaSa rajaak p`aPt krnauM jao trona ho [hlaaokaaMtu saUKaacaMo

jaIvana jagata to trona tao svaga-laaokaMtu sauwaM inaScat saUKaacaMo jaIvana jagata. dokUna Qama-

inayamaaMca palana krnauM svaaQyaaya Aaina tp krcaaMtu saMlagna Aasacao ho maunaIMk BaoTcaoM ]icat

AasatalaoM. pMpa Aina mandaiknaI nadIcao tIravayar inavaasa krnauM AaiSallao AsaM#ya ?YaI maunaIMlao

jaIvana raxasaaMina ]Qcasqa koilalaoM tuka idsatalao. raxasaaMlao ]pd`vaak laagaUna maoilalao Anaok

saai%vak maunaIlao SarIrM pLya ! taMgaolao ]pd`va Asahaya jaailalyaana Aaima tuka BaoTnauM SarNa

Aayalyaaica. to raxasaaMk naaSakrnauM AamagaolaoM rxaNa kr. ramaa tugaolao vyaitir> AamakaM Anya

kaoiNaMyaI rxaNa krcaak samaqa- naaMica”.

?YaImauinaMila tI p`aqa-naa AayakUna to Qama- inaYz puNa xaa~ gauNa svaBaavaana sfUit-t jaailalao

ramaana saaMgalao, “ho mauinavar, tumaIM ho trona maaka p`aqa-naa krica nhMya karNa haMvau tumagaolaao saovak

AasaUna haMvao ho ArNyaaMtu yaovanauM tumaoila Aa&a maanya krnauM saaQau saMtalao rxaNa krcaoM maogaolaao xaa~

Qama- [tlaaoica nhMya tr AaV kt-vya jaavanauM AaiSalyaana, jar toM maogaolao hataMtlyaana safla jaayat

Aasalyaar haMvau mhNata - Ahao Baagya ! haMvau Aaina maogalaao Baava laxmaNa maoLnauM inaiScat to

raxaasaaMk maR%yaaumauKaMtu QaaDtalao, to tuimaM p`%yaxa$pana pLyatalao. dokUna tuimaM inaiScaMt Aasacaak

jaaya”o.

ho trona AaSvaasana dIvanauM ramaana saIta Aaina laxmaNaalao sayat to maunaIMk sautIxNaa ?YaIlao

AaEamaacao idSaona vhoMlao. AaEamaacao idSaona vatanaa maagaa-vayar taka ivastarana vhaMvacao Anaok nadIcao

p`vaah Aaina AakaSaak pavacao Anaok }Mca }Mca pva-t nadrok pDlao. jaonnaaM taNaMo to Gana Gaaor

ArNyaaMtu p`vaoSa kolaao tonnaaM SaaMt vaatavarNaaMtu AaiSallao AaEama Aaina pd\maasana GaalanauM stbQa

maaOnavasqaoMtu baiSalao mauina sautIxNa idsalaoM. saIta Aaina laxmaNaaM sayat taMgaolao laagaI vacaUna ramaana

vaakUna namaskar Aaina ApNyaaila AaoLK krnauM idila, “ho Bagavana\, haMvau daSarqaI rama, jaao

tumagaolaoM dSa-na Gaovacaak haMgaa AaiyalaaoM Aasaa”. ?YaIna daoLo ]GaDnauM ramaalao vayar maMdismat

krt kRpaid`STI Gaalat mhLLoM, “rGaukulaao%pnna sa%yavacanaI rama, ho AaEamaaMtu tugaolaMo svagat

Aasaa,. rajyaBa`ST jaailalyaana tUM ica~kUT pva-tavayar Aayalaa mhNNaU haMvao AayakilallaoM. ho

AaEamaaMtu tugaolao Aagamana jaailalyaana AaEamaacaao svaamaIica Aaiyalao trona AnauBava jaayat Asaa.

dovalaaokaMtu inavaasa krcaak haMvau pUNa- trona saxama Asaa mhNNauM [nd`dovaana maaka saaMigallao AasaUna

BaUlaaokaMtlyaana ]cca svaga-laaokaMtu vaccaao maaga- tUM maaka daKyatalaao mhNNauM ivaSvaasa AaiSalyaana

tugaoila vaaT paoLaovanaUica haMvau jaIva QarnauM baiSalaaoM Aasaa”.

to mahaana tpsvaI, ?YaI sautIxNaaMlao vacana AayakUna ramaana p`%yau<ar idlaoM, “tugaolao samaxa sava-

laaok tugaolao mauKar haDnauM dvartaM, puNa gaaOtma kuLaacao sarBaMga ?YaIina saaMigallao trona ho

sqaLaaMcao ivastRt &ana AaiSallao tUMvao ho ArNyaaMtu inavaasa krcaak yaaogya Asalao sqaL pyalaoM

daKaovacaak jaaya”. ramaana nama`tayaona ]ccaairlao Sabd AyakUna to tpsvaIna ]d\gaar kaDlao,

Page 7: 4, Aranya Kanda - Nagesh Sondenageshsonde.com/images/Aranya-Kanda-4.pdfjaast duKacaao Aaina Asa( Asalaao AnauBava Aasaa”. ramaana ho trona du:KI jaailalaoM paoLaovanauM laxmaNaana

128

“hirNaaMlao caI%kar saaoDlyaar vaogaLao ksalaaoyaI Avaaja AayakucacaaMtu yaovacaao naaiSallaao hao SaaMt

vaatavarNaana kvaTaiLlaao AaEamaica tugaolao inavaasa sqana jaavacaak yaaogya Aaina ]icat Aasaa”.

ramaana mhLLoM “jar maogaolao tIxNa baaNaana ek hirNa Anapoixat maR%yaumauKaaMtu pDlaoM tr tumakaM

du:K jaallaoo iSavaaya ]rcaoM naa. tajao poxaa jaast ~asadayak iktoM AasatalaoM ? dokUna ho

AaEamaaMtu jaast idvasa inavaasa krcaoM maaka [ST naa”. ho trona saaMgaUna jaast saMvaad saaQat

naasatanaa rama saMQyavandna krcaak gaolaao. saMQyaavaMdna pUNa- jaalao naMtr rama, saIta Aaina

laxmaNaaMk sautIxNa >YaIina ?YaIyaaogya flaaMcaao Aahar idlaao.

ramaana tI ra~ sautIxNa ?YaIlao AaEamaaMtu kaDnauM sakaL jaaila kIM snaana, saMQyaa, pUjaa-paz

[%yaaid Qaaima-k ivaiqa inayamaanausaar pUNa- krnauM to sautIxNa mauinalao sanmauK yaovanau p``Naama krnauM

saaMgalao, “ho mauinavar, jao qaaoDo idvasa ho AaEanaaMtu Aaima rabalao taka laagaUna AamagaolaMo mana

p`fuillat Aaina kaLIja SaaMt jaailalao Aasaa. Aata Aamaka ho AaEama saaoDnauM naMtrcaao p`vaasa

saUya- AakaSaaMtu vayar yaovao pyalaoM sauru kraak jaaya. dokUna AaEamaaMtlao sava- saaQaU sanyaasaIMlao

?Na svaaIkarnauM dNDkarNyaaMtlao Anaok ?YaIMlao AaEamaaMica BaoT Gaovacao Kaitr tumagaoila Anaumait

Gaovacaak Aaiyalao Aasaaica”. ramaalao dSa-naana A%yaanaMd jaailalao ?YaIna taka saaMgalaoM

“Cayaa$pana AaiSallao saItok Aaina laxmaNaak GaovanauM ramaa, tUM inaiScaMt jaavanauM p`vaasa kr.

dMDkarNyaaMtu p`vaasa krnauM, puNyaSlaaok ?YaIMlaoM vaastvyaana piva~ jaailalao AaEamaaMk BaoT dIvanauM

hoica AaEamaak yaovanauM prt BaoT idyaaica”. ho trona Aa&a Aaina AaSaIva-cana svaIkarnauM rama, saIta

Aaina laxmaNa qaMyacaana p`vaasa krcaak Baayar sarlao.

p`vasa krt Aasatanaa saItolao manaaMtu Qaaima-k Aaina AaQaaima-k jaIvaaM ivaSaya ek SaMka

Aayaila. dokUna kutUhlaana itNao ramaak ivaacaarlaoM, “ek maahana\ vya>I xaulla karNaaMk laagaUna

AQamaa-caao maaga- svaIkarcao AamakaM idsata. jar manauYya kamaacao p`Baavaa pasaUna AilaPt Aasata

tr tao AQamaa-caao saMsaga- jaayat naasatanaa AasaUM Sakta. vastvaaMtu tIna trocao kamavaasanaa

saMsaaraMtu manauYyaak p`Baaivat krt Aasataica. Asa%ya AacarNa inaiScat naIca patLIcaao p`Baava

Aasata. puNa to poxaa Anya daona – prs~I kamanaa Aaina vaOr naasataanaa k`aoQa, AjaUna kinaYT

patLIvayalao p`Baava Aasaaica,. tUvaoM jaIvanaaMtu konnaaMyaI Asa%ya vacana ]ccaairlaoM naa. tugaolao manaaMtu

prs~I kamanaocaao AQaaima-k ivacaar Aayalaao naa Aaina konnaaMyaI mauKar yaovacaao naa. sada svat:cao

s~I kDona AakiYa-t jaavanauM Aasacao tugaolao manaaMtu prs~I kamanaocaao AQaaima-k ivacaar yaotalaao trI

kSaoM ? tUM Qama- inayamaaMcao AcarNa krcaaMtu sada p`itbaw AasaUna tugaolao baapyak idilalao vacanaaMcao

palana krta. hoM sava- taMkaica saaQya Aasata jao svat:cao [ind`yaaMvayar saMyama dava$M Saktaica.

tugaolao [ind`yaaMvayar AaiSaallaao saMyama haMvau jaaNataM. puNa vaOr naasatanaa k`Ur kma- krcaao samaya

tugaolao vayar SaIGa` yaovacaao Aasaa. karNa tUMvao ?YaIMlao rxaNa krcao Kaitr ho dNDkarNyaaMtlao

raxasaaMlaao naaSa krcaao inaQaa-r koilalaao Aasa,a. dokUna maogaolaoM mana kaLjaIk laagaUna Aisqar

jaailalaoM Aasaa. dokUna dNDkaarNyaaMtu AjaUna iBatr vaccaoM maaka yaaogya dIsanaa.

Page 8: 4, Aranya Kanda - Nagesh Sondenageshsonde.com/images/Aranya-Kanda-4.pdfjaast duKacaao Aaina Asa( Asalaao AnauBava Aasaa”. ramaana ho trona du:KI jaailalaoM paoLaovanauM laxmaNaana

129

“A#yaaiyakonausaar mhNacaaMtu yaota kIM raxasaaMkDcaana saurixat Aasacaak ek tpsvaI satt

As~ QaarNa krt AaiSalyaana tagaplaao svaBaava sauwaM kaLaMtrana k`Ur jaalaao. haMvao tuka saaMgacaoM

karNa mhLyaar tUMvao QanauYya baaNa satt QaarNa krt AaiSalyaana tUM svaBaavaana k`Ur jaavacaao saMBava

Aasata. dokUna tUM jaao pyMa-t ho ArNyaaMtu ?aYaIlao vaoSaaMtu AasaUna ?aYaIlao saai%vak AacarNa

palana krta tao pyMa-t tUMvao QanauYya baaNa laagaIM dvarcao nhMya. sanyaasaIlao trona jaIvana jagacaoM

Aaina QanauYa baaNa hataaMtu QarcaoM, haMtUt ksalaao saMbaMQa Asata ? ikMbahuna daoinna ekmaokaMlao pasaUna

ivaprIt gauNa Qamaa-cao Aasaaica. ?aYaIlao saai%vak AacarNa palana krcaao inaScaya koilalyaana

?YaIlaao Qama- QyaanaaMtu dvarcaoM AavaSyak Aasata. vaOr naasaanaa dNDkarNyaaMtu inavaasa krnauM

Aasacao raxasaaMk naaSa krcaMo Qaaima-k kaaya- AasacaoM naa. jaonnaaM tUM prt AyaaoQyaok vatalaao tonnaa

inaiScat xaa~ Qamaa-nausaar tUMvao QanauYya baaNaa QaarNa krcao ]icat AasatalaoM. Anyaqaa saMnyaasa va`tacao

AcarNa krtanaa Sas`~ As~M QaarNa koilalyaana manauYyaalao hataMtlyaana papkma- GaDcao saMBavata.

Qamaa-nausaar koilalaoM QanasaMcaya manauYyaak p`Baaivat krta ; Qamaa-nausaar koillaoM AacarNa manauYyaak

sauK idta. Qamaa-nausaar koilalaoM kmaa-na sava- kaMya p`aPt jaata, hoM jaga Qamaa-cao sava- rsaana samaRw

Aasata. jaao manauYya svat: vayar Anaok inayaM~Na dvarnauM saaQanaa Aina tp krta tao AKorIk

Qama- p`aPt krta. dokUna tpaovanaaMtu Asatanaa ina%ya Sauw manaana Aaina piva~ AacarNaona Qamaa-cao

palana krcaak jaaya. vaastvaaMtu jaoM kaMya ho tIna laaokaMtu Aasata toM sava- tUM jaaNata. haMvao jaM

okaMya saaMgalaoM, toM kovala pitivassaya Aasacao s~I jaatIcao kaLjaaIk laagaUna Aasaa iSavaaya tuka

Qamaa- ivaSaya ]pdoSa krcaoM kaoNaaMkyaaI saaQya AasatalaoM. dokUna saaraasar ivacaar krnauM jaMo tuka

yaaogya idsata, to tUM kr”.

saItona kLkLIna vya> koilalao ho ivacar AayakUna ramaana itka samajaayalaoM, “jaanakI

jaao Qamaa-naukUla ivacaar tUvaoM maaNDlaa tao tugalao Qaaima-k ivacaaraMk SaaoBacaao Aaina Aamagaolao kuLacao

id`STIna yaaogya Aasaa. puNa haMvau iktoM k$M Sakta. tUMica mhaNataa kIM jaonnnaaM ek xai~`ya hataMtu

QanauYya Qarta tonnaaM saSa> naaiSallao manauYyaak BaIvanauM maagaSaIM paya kaDcaoM karNa Aasanaa.

raxasaaMlao kDcaana jaavacao ]pd`vaana saUTkar maoLcaak dNDkarNyaaMtlao ?YaImauaIina maogaoila madt

maaigaila Aasaa. raxasaaMlao ]pd`vaak laagaUna kndmaUla fla KaavanauM jaIivat Aasacao saaQau janaaMk

sauK naa. taMgaoila Asahayataa Aaina AvaSyakta samajaUnaica haMvau taMgaolao madtIk QaaMvanau AaiyalaaoM

Aasaa,. ikMbahunaa jaoonnaa to maogaoolao SarNa yaovanauM madt Gaovacaak Aayalao tonnaaM haMvao taMka saaMgalaoM

kIM, jaonnaa taMkaica SarNa vacaUna Anauga`h p`aPt jaavaica Apoxaa Aasata tonnaaM taNaIM magaolao madtoica

Apoxaa krcaoM hoM Anapoixat Aasaa. dokUna jaonnaaM haMvao ivacarlaoM taMka KMyacao trona haMvau madt k$M

Sakta tonnaaM taiNaM saaMgalaoM, “jaonnaaM AaimaM ya& krtaica tonnaaM raxasa vaoga vaogaLo $pM QaarNa

krnauM Aamagaolao ya&aMtu pUNa-huit idvacao xaNa to inaSaacar raxasa ya&kayaMa-tu ivaGna haDtaica. AaimaM

svat: Aamagaolao yaaogaSa>Ina to raxasaaMlaao naaSa k$M Saktaica puNa tSaoM kolyaair Anaok vasaaMina

kmaiyalao AamagaolaoM sava- puNya ek xaNaMatu naaSa jaatalaoM. ivaiQainayamaaMcao Anau$p ya& krcaoM

AamakaM ~asadaayak AAina ASa@ya jaailalaoM Aasaa. ramaa, tUM dNDkarNyaacaao AiQapit jaavanauM

Page 9: 4, Aranya Kanda - Nagesh Sondenageshsonde.com/images/Aranya-Kanda-4.pdfjaast duKacaao Aaina Asa( Asalaao AnauBava Aasaa”. ramaana ho trona du:KI jaailalaoM paoLaovanauM laxmaNaana

130

AaiSalyaana tugaolao SarNa vacaUna madt Gaoitllao iSavaaya AamakaM KMyacaoyaI ga%yantr naaiSalyaana

AaimaM tugaolao SarNa Aayalyaaica”.

“dokUna saIto, ?YaImaunaIMlao rxaNa krcao Kaitr maaka QanauYya baaNa QaarNa krnauM raxasaaMlaao

naaSa krcao daiya%va Aasaa. haMvau sa%yavacanaI AasaUna sa%ya ]laaovacaoM maaka ip`ya Aaina idilalao

vacana pUNa- krcaoM xai~yyaalaoM kt-vya AaiSalyaana haMvau tugaolaao Aaina laxmaNaalaao %yaaga k$M Sakta

puNa ?YaImaunaIMk idilalaao Sabd %yaaga krcao ikMvaa idilalao SabdapasaUna vaMicat jaavacaMo jaIvaMt Aasa

pyMa-t konnaaMyayaI Sa@ya jaavacaoM naa. tUMvao jaoM ]layalyaaM toM maogaolao p`it AaiSallao tugaolao p`omaak

laagaUna Aasaa, iSavaaya ho trocaao ]pdoSa idvacaaMtu yaonaaisallaao, hoM haMvau jaaNata. tUM maogaoila sahQama-

caairNaaI AaiSalyaana tUM maogaolao jaIvaa poxaa maaka jaast ip`ya Aasaa, - “mama snaohacca saaOhada-idyau>M %vayaa vaca: || pirtuYTao|rsmyahM saIto na (inaYTao|nausaasyasao | sadRSaM caanau$pM ca kulasya

tva saaoBanao | saQama-caairNaI mao %vaM p`aNaoByaao|ip garIyaisa ||”.

00000

AQy a a y a 2 o

ramaana saItok madoM Aaina itgaolao maagaSaIM laxmaNaak dvarnauM ?YaI sautIxNaalao AaEamaaMtlyaana

p`vaasa krt maagaa-vayar Anaol ?YaIMlao AaEamaaMk BaoT dIvanauM kaLaMtrana pMcaPsar saraovaracao

kazavayar Aayalaao. saraovaracao pirsaraMtu kaoiNaMyaI idsalao naasalyaairyaI saMgaIt Aina vaaVaMcaao

maQaur svar AayakuvacaaMtu Aaiyalyaana ramaana AaScayaa-na AapNyaalao baraobar Aaiyalao Qama-BaRtM maunaIk

ho ivaica~ GaTnao ivaSaya ivacaarlaoM. to manaIna raamaalaoM kutUhla inarsana krt saaMgalaoM, “vaastvaaMtu

hao sarovar mauina maaNDkNaI-lao tp saaQanaok laagaUnaica inamaaNa- jaailalaao Aasaa. tonnaaMcaana sahsa`

vasMa- ho sarovaraacao kazavayar inavaasa krnauM tao maina tpScaya- krt Aasaa. tagaolao tpScayaa-cao

flap`aPtIk laagauna BayaBaIt jaailalao dovagaNa AgnaIlao fuDakaraMtu to maunaIlao tpScayao-Mtu ivaGna

inamaaNa krcao ]_oSaana to maunaIla AaEamaaMtu Aayalao. yaotanaa svagaMa-tlyaana naR%ya krcao s~I, saMgaIt

mhNacao gaayak Aaina vaaV vaajaaovacao klaakaraMk GaovanauM Aayalao. saMgaIt Aaina vaaVaMcaao maQaur

svar jaao tuimaM Aayakt Aasaaica tao to dovaaMlao karNaaMk lagaUna Aasaa”. ramaak tao vaR<aMt

AayakUna AAScaya- jaalaMo.

qaaoDoica AMtravayar taMka Anaok AaEamaM id`STik pDilaM, KMya mainaMlaao samaudaya man~aoccar krt

ya& krcaoM idsatalao. ramaana saIta Aaina laxmaNaa sayat to p`doSaaMtlao Anaok AaEamaaMtu inavaasa

krt, taMgaolao Qama-kayaMa-Mtu sahBaaga jaayat jaIvanaacaao qaaoDao kaL saoMpyalaao. ho trona vanavaasaaMtlao

jaIvana saaoMpyat Qaa vasMa- pUNa- jaailaM Aaina rama saIta Aaina laxmaNaak GaovanauM prt sautIxNaalao

AaEamaak yaovanauM pavalaao. jaonnaa ek idvasa to ?YaIlao saainnaQyaMtu saMvaad saaQatanaa tonnaaM ramaana

Page 10: 4, Aranya Kanda - Nagesh Sondenageshsonde.com/images/Aranya-Kanda-4.pdfjaast duKacaao Aaina Asa( Asalaao AnauBava Aasaa”. ramaana ho trona du:KI jaailalaoM paoLaovanauM laxmaNaana

131

Ags%ya manaIlao ivaSaya kutUhla daKyalaoM, “AyakuvacaaMtu AayalyaaM kIM Agas%ya mahamaina Anako

kaL pasaUna ho p`doSaaMtu vaastvya krnauM Aasaaica. puNa ivastarana psairlao ho dNDkarNyaaMtu KMya

taMgalaoo M vaastvya Aasaa, ho ivaSaya saivastr maaihtI ]plabQa naa. maogaolao manaaMtu tMagaolao dSa-na

Gaovanau, AadrpUva- p`Naama krnau SarNa vaicca [cCa Aasaa”.

raamaalaMo vacana AyakUna AnaMd jaailalao sautIxNaana mhLLoMo, “ikMbahunaa haMvaUica tuka ho ivaSayaacaao

]llaoK krnauM tuima savaMa-ina Agas%ya mauinaMlao AaEamaak BaoT dIvanauM taMgaolaao AaSaIvaa-d Gaovacaak

jaaya mhNNNauM saUicat krcaaoMo AaiSallaao. dokUna tUMica hI [cCa vya> krnauM daKyalaoM toM ek

id`STIna tugaolao gauNa svaBaavaak Aanau$p Aaina Qaaima-k id`STIna yaaogyaica Aasaa. dokUna tuka

Agas%ya mauinaMlao AaEamaaica vaaT daKaaovacaaMtu maaka AanaMd jaayat Aasaa. haMgaacaana sarL dixaNa

idSaona caar yaaojana AaMtra vayar ek sapaT p`doSa tumakaM idsatalaao. to pirsaraMtu

Agas%yamaunaIlao BaavaalaoM ]pvana jaSaoM sauMdr AaEama idsatalaoM. qaMya ek ra~ rabaUna dusaro idvasa

sakaLIM AjaUna dixaNa idSaona qaaoDo AMtr p`vaasa kolaokIM tumakaM fula flaaMcao Anaok vaRxa

AcCaidt jaailalaoM, gaaya, hirNa tsalao pSau, BarpUr AaiSallao, parvao, maaor tsalao pxaIMlao iklaibala

Avaajaana dumadumacaoM Agas%yamaunaIMla oAaEama idsatalaoM. qaMya saIta Aaina laxmaNaa tugaolao sayat

inavaasa krcaak AanaMd Aaina samaaQaana maoLtalaao. jar to mahana\ Agas%yamaunaIMlao dSa-na GaovacaoM

inaScaya koilalaoM Aasaa tr qaMya p`vaasa krcaak tUMvao SaIGa``` saurvaat krcaoM ]icat AasatalaoM”.

sautIxNa maunaIMlao vacana AayakUna rama, saIta Aaina laxmaNaana maunaIMlaao AaiSavaa-d GaovanauM Agas%ya

maunaIMlao Baavaalao AaEamaak txaNa p`vaasa krcaao inaScaya kolaao. maaga-k`maNa krt Asatanaa ramaana

saIta Aaina laxmaNa trtrocao vaRxaana kvaTaiLlao pvat- caDlao, Anaok lhana vhaoD nadIcao p`vaah par

kolao naMtr AKoirk taMgaolao nadrok SaaMt vaatavarNaaMtlaoM ek saUuMdr sqaL idSTIk pDlaoM jaoM

paoLaovanauM ramaana laxmaNaak saaMgalaoM “hoMica Agas%ya maunaIlaoM BaavaalaoM AaEama AasatalaoM. sautIxNa

mauinaIMina saaMigallao trona haMgaacao p`%yaok vaRxa BarpUr fula fulaana Bairlao Aasaaica. fuillalao

fulaaMcaao Aaina ipiklao flaaMcaao sauvaasa sava- vaatavarNaaMtu drvaLt Aasaa. Aaina ho savaa- madoM QauMvar

yaovacaao jaagaao inaiScat Agas%ya manaIlao Baavaalao AEama Aasaa.

saaMgacaaMtu yaota kIM ho dNDkaryaaMtu raxasa kuLaMtlao vaataip Aaina [lvala naaMvaaMcao daona Baava

vaastvya krnauM AaiSallao. to ba`a*maNaalaao vaoSa QaarNa krnauM saMskRt BaaSa ]layat ba`a*maNaaMk

BaaojanaacaoM AmaISa daaKovanaMu Eaaw kma- krcaak Aamain~t krtaiSallao. jaonnaaM to ba`a*maNa tagaolao

inavaasa sqaanaak Aayalao kIM vaataip baaokDacaao $p Gaotalaao Aaina [lvala to baaokDacao maaMsa

iSajaaovanauM tyaar koilalaoM p@vaannna to ba`*maNaaMk Kavayatalaao. jaoonnaaM toM jaovaNa jaovanauM to ba`a*maNa

samaaQaana vya> krtaiSallao tonnaa [lvala vaatapIk vhoDana ‘vaataip Baayar yaao’ mhNNauM Aapyatalaao

Aaina vaataip to ba`*maNaaMlao paoT faDnauM Baayar yaot AaiSaallaao. ho trona sahsa`ana\ sahsa`

ba`a*maNaaMlaao ivanaaSa jaayat Aasatalaao. puNa ek samaya jaonnaa vaataip Aaina [lvala raxasaaMina

maha?YaI Agas%yaak AamaMi~t kolaoM Aaina baaokDacaao $p Gaoitllao vaataip raxasaak Kaallao

Page 11: 4, Aranya Kanda - Nagesh Sondenageshsonde.com/images/Aranya-Kanda-4.pdfjaast duKacaao Aaina Asa( Asalaao AnauBava Aasaa”. ramaana ho trona du:KI jaailalaoM paoLaovanauM laxmaNaana

132

[lvaalaana pyalao trona taka ‘vaataip Baayar yaao’ mhNNauM AapyalaoM tonnaa vaataip Agas%ya ?YaIlaoM

paoT faDnauM yaovaU Saklaao naa. Agas%ya maunaIna hasat[lvalaak saaMgalaoM “Ata vaatapIk paoT faDnauM

yaovaica Sai> ]rila naa. karNa tao AataM yamasadnaak paivalaao Aasaa”. jaoonnaa AapNyaalaao Baava

maR%yaumauKaMtu pDlaa mhNNaUM samajalaoM tonnaaM [lvala raxasa Agas%ya maunaIila h%yaa krcaak

QaaMvalaao. puNa Aagas%ya maunaIMk kaMyaI jaalaoM naa, ]laT tao raxasaica to mauinaEaoYzalao kaopak laagaUna

qaMyaIica BasmaIBaUt jaalaao. hoM AaEama jaoM Aaima pLyataica toM to EaoYz mauinalaoM BaavaalaoM AaEama jaavanauM

Aasaa”.

ho trona ramaana laxmaNaal saaMgat Aasataanaa idvasa saaoMpila Aaina ra~Icaao kaLaoK psarcaak

laagalaao. snaana sanQyaavaMdna ivaiQa saaoMpvaUna to sava- manaIlao dSa-na Gaovacaak tagaolao sanmauK

gaolao. maunaI kDcaaya yaqaa yaaogya svaagat svaIkarnauM qaMyaIca ek daona idvasa ]rlao. qaMyacaana

mauKaavayalaao p`vaasa sauru krcaoM pyalaMo saIta Aaina laxmaaNaalao sayat ramaana prt maunaIila BaoT

GaovanauM mhLLoM, “ek daona idvasa tumagaolao SaaMt Aaina piva~ vaatavarNaaMtlaoo AaEamaaMtu inavaasa krnauM

mana sauKacao xaNa Aaina kaLIja Qaaima-k AanaMdana AnauBava Gaovacaao AvakaSa AamakaM p`aPt jaailalaao

Aasaa. AtaM AamakaM tumagaolao vairYz banQau mauina Agas%yaaila BaoT GaovanauM taMgaolao saainnaQyaacaao

laaBa p``aPt krnauM Gaovaica manaIYaa manaaMtu Aaiyaila Aasaa. dokUna Anaumait Aasalyaar AamaIM

haMgaacaana SaIGa` p`vaasa krica [cCa Asaa, ”. mauina Agas%yaalao Baavaaila Anaumait GaovanaauM ramaana

mauKavayalaao p`vaasa krcaak saurvaat koila.

qaaoDao samaya p`vaasa kolao naMtr rama laxmaNaak mhNaalaa “to mahamauina Agas%yaalaoM AaEama

haMgaacaana dUr AasacaoM naa. karNa ho p`doSaacaoM vaatavarNa SaaMt Aaina piva~ Aasaa, hoM jaaNavata.

dixaNa Baart AayaMa-lao vasaahtI Kaitr ]plavQa krnauM idvacaak mahamauina Agas%yaaMina ivanQya pva-

tak ivanama` jaavanauM vaaT saugama krcaak A&aa idilaila. mahamanaIMlaoM hoM kaya- [ithasaaMtu ek

mah%vaaica GaTnaa jaavanauM Aasaa. to Agas%ya ?YaIlaoM AaEama dUr qaMya idsacao QauMvarana inadsa-na

jaata. taMgaolaao AaSaIvaa-d maoLcaoM hoM Aamagaolao yaovacao kaLaMtu mah%vaacao M AasatalaoM. dokUna taMka

BaOTUna dSa-na Gaovacaak haMvau ]%sauk asaa. vanavaasaaMtlao ]irlao vasa- haMgaa taMgaolao Ca~CaayaoMtu }rnauN

jaIvana jagaica p`bala [cCa maogaolao manaaMMtu Aasaa. ho SaaMt vaatavarNaaMtu u Alp Aahar GaovanauM, satt

maaOnaavasqaOMtu satt svaaQaayaMtu Asacao ho mauinalao sava- idSaona dova dovata vaavaurt Aasataaica,. dokUna

laxmaNa pyalaoM tMU mauKar vacaUna saamga kIM rama Aaina saIta mahaYaI- Agas%yaaMlao dSa-na Gaovacaak

]%sauk jaailalao AasaUna dSa-na idvaica kRpa karcaak jaaya”.

ramaana saaMigallao trona laxmaNaana Aga%sya maunaIMlao AaEamaaMtu p`vaoSa kolaao Aaina AaEamaaMtlao

ek iSaSyaak BaoTUna saaMgalaoM, “AyaaoQyaoMtu dSarqa naaMvaacaao rajaa jaavanauM gaolao . taMgaolaao vairYz pu~

rama tagalaoo saup%naI sayat Aga%sya maunaIMlao dSa-na Gaaovacaak haaMgaa Aaiyalaao Aasaa. tagaolao naaMva

tumakaM piricat AasatalaoM. haMvau tagaollaao QaakTao Baava AasaUna Aamagaolao baapyalao kzaor

Aa&anausaar ho BayaMkr ArNyaaMtu Aaiyalao Aasaaica. AaimaM ?YaI EaoYz Agas%ya maunaIMlao dSa-na

Page 12: 4, Aranya Kanda - Nagesh Sondenageshsonde.com/images/Aranya-Kanda-4.pdfjaast duKacaao Aaina Asa( Asalaao AnauBava Aasaa”. ramaana ho trona du:KI jaailalaoM paoLaovanauM laxmaNaana

133

Gaovacaak ]%sauk Aasaaica. dokUna tI p`aqa-naa taMgaolao laagaI pavaaovaica kRpa krcaak jaaya”.

laxmaNaaila hI vaInaMtI maanya krnauM to iSaSyaana ya&SaLaoMtu p`vaoSa kolaao Aaina ramaana saIta Aaina

laxmaNaalao sayat ?YaIlao dSa-na Gaovacaak Aaiyalaao samaacaar idlaao. tao samaacaar AayakUna

Aga%sya ?YaIna iSaSyaak saaMgalaoMM, “Anaok vasaa- naMtr rama maogailao BaoT Gaovacaak ho AaEamaaMtu

Aaiyalaao Aasaa. iSavaaya maaka sauwa tagaoila BaOT GaovacaIica AaiSailla,. dokUna to tIGaaMkyaI

sanmaanaana haMgaa GaovanauM yaao. ikMbahunaa taMka ksalaaoyaI Eama jaaya naasatanaa pyalaoMica haDcaak

jaaya AaiSallao”. tonnaaM Aa&a jaailalao to iSaSyaana samaya vaayaT krt naasatanaa txaNa Baayar

yaovanauM ramaalao ivaSaya ivacaarnauM taka saIta Aaina laxmaNaaMk yaqaayaaogya sanmaana, mayaa-da dIvanauM

AaEamaaMtu p`vaoSa krcaak Aamain~t kolaoM,.

jaonnaaM raamaana to SaaMt piva~ AaEamaaMtu p`vaoSa kolaao tonnaaM taka qaMya sava- dova dovatoMk

p`sqaaipt koilalaoM idsalaoo. qaaoDo xaNa naMtr Aagas%ya maunaIMk AapNyaalao iSaSyaaMbaraobar tagaolao

idSaona yaovacao idsalao. ramaana to mahatpsvaIna yaovacaoM paoLaovanauM laxmaNaak mhLLoM, “kzaor tp

saaQanaa krnauM jaajvalya tojaana SaoBacao Aagas%ya maunaIMk sahja AaoLKuvacaaMtu yaota”. ho trona

BaaiSat krnauM to rQauKuLaMtlao dIpak ramaana saIta Aaina laxmaNaaMna saUyaa- trona svayaM p`kaiSat,

toja:puMja tpsvaI Agas%ya maunaIMk vaaMkUna AiBavaadna kolao. Mtonnaa Aagas%ya maunaIMina ramaalaoM

yaqaayaaogya rItIna svagat krnauM Aaina ya&kuMDaMtlao AgnaIMtu vaiQainayamaanausaar AGya- dIvanauM

AitqaIMk Baaojana dIvanauM sa%kar kolaao. Agas%ya maunaIna ramaak AapNyaalao lagaIM basaaovanauM

“t,psvaIna sada samaica<a manaana ya& haoma krnauM AitqaIMk yaaogya trona Aadaraitqya krcaak

jaaya. jaao ho ivaiQa inayamaaMcao ivaprIt kma- krta taka Asa%ya BaaSaNa dIvanauM saaxaI idvacao

manauYyaalao trona svat:cao maaMsa BaxaNa krcaoM pDta. tUM rajaa, sava- rajyaacaao Qama-inaYz maharqaI

AasaUna savMa- pasaUna pUjya Aaina p`ItIk pa~ Aaina savaMa-lao kDcaana sanm,aainat Aasata” mhNNauM

saaMgalaoM . tdnaMtr to maha maunaIMna ramaak flafUla dIvanauM ek Sai>SaalaI QanauYya BaoT$pana

dIt saaMgalaoM, “ivaSvakmaa-na inamaa-Na koilalaao, dOvaI Sa>Ina samaRw, ivaYNaUlao Sa>Ina p`Baivat Aaina

saUyaa-lao trona saja-naSaIla AaiSallaao hao BaaMgarana sajaiyalaao QanauYya, daona tojasvaI baaNaaMsayat

p`jaaptIna maaka sauvaNaa-na sajaiyalaoM hoM KD\ga idilalaao Aasaa. ho QanauYyaacaao ]pyaaoga krnauM ivaYNaUna

raxaasaaMlao hataMtlyaana svaga- mau> koilalao. tugaolao kayaMa-tu yaSa p`aPt jaavacao Kaitr hao QanauYya-

baaNa Aaina KD\ga svaIkar kr,”.

tdnaMtr Aga%sya maunaIMina ramaak saaMgalaoM, “saIta Aaina laxmaNaak GaovanauM tuimaM maaka

BaoTcaak Aaaiyalyaana A%yaanaMd jaailalaao Aasaa. dUrcao p`vaasa krnauM Aaiyalyaana tuimaM ina:saMSaya

qaklaolao Aasaaica. iSavaaya saIta AjaUna kaomala vayaaica AasaUna itka p`vaasacaoa hao Eama sahna

krcao ~asadayak jaailalyaana ivaEaaMtIica AvaSyakta Aasaa. kmala puYpatrona kaomala p`kRtIica

AasalyaairyaI ApNyaalao ptIila saovaa krt itNaoM Anaok kST sahna koilalao Aasaaica. dokUna

ramaa, tUMvao haMgaa Aasataanaa itgaolaoM mana rmatalaoM to trona kaya- krcao Apoixat Aasaa. tugaolao

baraobar ho Gaaor ArNyaaMtu yaovanauM tINaoM ek kzINa pavaUla ]cailalaoM Aasaa. sava- saaQaarNa paoLaovacaaMtu

Page 13: 4, Aranya Kanda - Nagesh Sondenageshsonde.com/images/Aranya-Kanda-4.pdfjaast duKacaao Aaina Asa( Asalaao AnauBava Aasaa”. ramaana ho trona du:KI jaailalaoM paoLaovanauM laxmaNaana

134

yaota kIM jaao pyMa-t pit Qainak Aasata tao payMa-t s~I ptIila saovaa krt Aasata Aaina tao inaQa-na

jaalaao kIM tI ApaNyaalao ptIlaao %yaaga krta. Asalao s~IlaoM kaLIja vaIjao trona Aisqar Aasata,

Sas~atrona tIxNa Aaina vaayau ikMvaa garuD pxaItrona tIva` Aasata. puNa tugaoila hI p%naI ho sava-

ApvaadaM pasaUna dUr AasaUna p`SaMsaok pa~ jaavanauM Aasaa. Aaina dovaI ArunQatIlao trona gauNaana

Anau$p Aasaa. jao p`doSaaMtu tuM saIta Aina laxmaNaalao sayat ramaa, tUM p`vaasa krtalaao tao p`doSa

inaiScat pavana jaatalaao” - “eYaa ih p`kRit: s~INaamaa saRYTo rGaunandna | samasqamanaurjyanto ivaYamasqaM %yajaina ca || Sat)danaaM laaola%vaM Sas~aNaaM tIxNataM tqaa | ga$Dinalayaao:

SaOGyamanaugacCint yaaoiYat: || [yaM tu Bavatao Baayaa- daoYaOroyOiva-vaija-ta | SlaaGyaa ca cyapdoSyaa ca yaqaa dovaIYvarunQatI || Ala<kRtao|yaM doSaSca ya~a saaOima~oNa sah | vaOdo(a caanayaa rama va%syaisa %vamairMdma ||”.

Aga%sya maunaIMina ho trona BaaiSat \kolao naMtr tojaana WOdIPtmaana jaailalao ramaana daoinnaM hat

jaaoDnauM namaskar krt taMka mhLLoM, “ho muinaEaoYz, maogaolao Aaina maogaoila pi%na Aaina Baava laxmaNa

taMgaolao gauNaaMk laagaUna tumagaolao p`oma Aaina AaSaIvaa-dak pa~ jaailalyaana haMvau Aayaja Qanya Aaina

Anauga`hIt jaailalaa AnauBava krt Aasaa. ,dokUna vana vanasptIna Aaina nadIMcao p`vaahana EaImaMt

AiSallao ho Gaaor ArNyaaMtu KMyacao sqaL Aamaka jaast samaya inavaasa krcaak yaaogya AasatalaMo

mhNNauM saaMgacaao ]pkar Aaamagaolao vayar krka”. Agas%ya maunaIina ramaaila vaInaMit AayakUna

saaMgalaoM, “daona yaaojana dUr p`vaasa kolao naMtr vana vanasptIna samaRw Aaina AsaM#ya pSa pxaIlao

vaastvyaana gajabajacao vaatavarNaana SaaoBacao, pMcavaTI naaMvaana AaoLKuvacaaMtu yaovacaao ek p`doSa tumakaM

idsatalaao. tumagaolaoM AaEama baaMdUna pi%na saIta Aina banQau laxmaNaa baraobar sauKana vaastvya krnauM

baapyalao Aa&ocaoM palana krcaak qaMyacaao p`doSa yaaogya Aasataalaao. maogaolao tpScayao-cao saaQanaok

laagaUna maaka tugaolaoM Aaina tugaolao baapya dSarqaalao ivaSaya sava- samaijalaoM Aasaa. haMgaa maogaolao

AaEamaaMtu samaaQaanaana vastvya krnauM navao p`doSaaMtu inavaasa krcao karNa sauWaM maaka samajalaoM

Aasaa. dokUna saaMgata pMcavaTIk vaca. gaaodavarI nadIcacao tIravayar Aasacaao tao p`doSa sauMdr

AasaUna saItok tao Baavatalaao. tao ho AaEamaapasaUna dUr sauwaM naa. Anaok fla knd maulaana tao

p`doSa samaRw AasaUna mana SaaMt Aaina kaLIja piva~ krnauM SauBa saMklp inamaa-Na jaavacaak Anau$p

Aasaa. tUM sauwaM SaUr vaIr AasaUna ASa>, dIona jaIvaaMlaao rxak Aasaa,. iSavaaya qaMya inavaasa krnauM

tUM ?YaI maunaIMlaMo saMrxaNa k$M Saktalaao”. ho trona Agas%ya maunaIMina ivastarana saaMgalao naMtr

saIta Aaina laxmaNaalao saiht tao to mahana\ ?YaIk saaYTaMga namaskar krnauM tagaolaao AaSaivaaod

GaovanauM pMcavaTIcao idSaona p`vaasa krcaak laagalaao.

pMcavaTIcao idSaona qaaoDao AMtr p`vaasa krt Aasatanaa ramaak ek Asaamaanya Aakracaao Aaina

maha prak`maI igaQaaD pxaI id`STIk pDlaao. to pxaIk paoLaovanauM ramaana Anaumana kolaao kIM

kdaicat tao pixacao Aakar Gaoitllaa eaxasa Aasatalaao. manaaMtu ho trona saMdoh inamaa-Na jaavanauM to

pxaIk ramaana “tUM kaoNa Aasaa?” mhNNauM ivacaarlao. ],<ar$pana to pxaIna AapUNa ramaalaao baapya

Page 14: 4, Aranya Kanda - Nagesh Sondenageshsonde.com/images/Aranya-Kanda-4.pdfjaast duKacaao Aaina Asa( Asalaao AnauBava Aasaa”. ramaana ho trona du:KI jaailalaoM paoLaovanauM laxmaNaana

135

rajaa dSarqaalaao ima~ Aasaa mhNNauM AaoLK krnauM idila. jaTayaU Aaina dSarqaaila maO~I ivaSaya

rama jaaNat AaiSalyaana toM AayakUna taNaoM to pxaIlaao yaqaa yaaogya rItIna sa%kar kolaao Aaina

tagaolao xaoma samaacaaraica isqatI ba_la ivacaarlaoM. to pxaIna ramak saaMgalaoM “havau jaTayau,, kaSyap

?YaIlaao vaMSaja AasaUna Anaumait Aasalyaar tUM haMgaa vaastvya krnauM Aasa pyMa-t tugaoila madt

krtaMlaao. karNa ho ArNyaaMtu ihMsa` pSaUMcaao Aaina raxasaaMlaao ]pd`va jaayat Aasata. jaonnaaM tU

laxmaNaa sayat Baayar batalaao tonnaaM saItolao rxaNa haMvau k$M SaktalaaoM”. jaTayaUlao ivaSvaasa inamaa-

Na krcao Sabd AayakUna ramaana taka AailaMgana udIvanaU namaskar krt AaBaar maanalaaoo Aaina

jaTayaUk GaovanauM pMcavaTIcao idSaona p`vaasa krt mauKar sarlaao.

jaonnaaM rama pMcavaTI p`doSaacao laagaIM Aayalaao tonnaaM laxmaNaak saaMgalaoM, “Agas%ya maunaIna inadSa-

na koilalao p`doSaaMtu AaimaM SaIGa` p`vaoSa krtalao. tugaoila id`STI tIxNa Aaina saUxma AaiSalyaana ho

ArNyaacao sava- idSaa tpasaUna AaEama baaMdcaak jalaaSaya AiSaallaao, flaM fulaaMna, vana vanasptIona

Bairllaao Aaina raMdcaak laakDM sahakja p`aPt jaavaacaao yaaoogya sqaL p`aPt jaalyaar sava-Mak tao

AavaDtalaao. laxmaNaana ramaak nmaskar krnauM saaMgalaoM “ramaa, Sat vasa- tU ho Qat-rovaya Aasa pya-

Mt haMvau tugaolao Aa&a palana krcaak ina%ya inarMtr kiTbaw Aasaa. dokUna tugalao AaEama tuka

KMua baaMidllaao jaaya toMMica saaMga, qaMya haMvau toM AaEama baaMdUna idta”. ramaak laxmaaNaalaoM vacana

AayakUna AanaMd jaalaao Aaina taNaoM yaaogya Aaina ]icat AsalaoM sqaL daKaovanauM saaMgalaoM “Anaok vaRxa,

vana vanasptI, flafulaana samaRw, suandr naIlakmala fulaaMcao sauvaasaana vaatavarNa saugaMiQat jaavacaaoo,

AakYa-k hMsa, caavaa-k pxaI Aaina Anaok hirNaaMina BarpUr Bairllaao, gaaodavarI nadI kazavayar

AaEama baaMdcaak yaaogya Aasalaao p`doSa jaao puNyaSlaaok Agas%ya maunaIMina inadSa-na koilalaao p`doSa

haaoica Aasacaak jaaya. haMgaa Anako gauha AasaUna qaMya ?YaImauina Gaaor tpsa\ krnauM ba`*ma&ana

p`aPt krcao [cCona eki~t jaailalao Aasaaica. dokUna ho sqaL piva~ Aina puNya idvacaoM AasaUna Aima

haMgaaica vaastvya krcaoM ]icat AasatalaoMoM”.ho trona ramaana AapNyaalao ivacaar vya> kolao naMtr

laxmaNaana qaMyaIica AaEama baaMdcaak Gaotlaao,. AaEama pUNa-trona isaw jaalao kIM gaaodavarI nadIcao

SaItla jalaaMtu snaana krnauM, hataMtu naIla kmalaaMcaao gaucC Gaovanau taNaoM t AaEamaacao o vaastUila pUjaa

koila. tdnaMtr ramaalao laagaIM vacaUna AaEama tyaar Aasaa mhNNauM saaMgalaoM. saIta Aaina ramaak

laxmaNaaMlao Sabdana AanaMd Aina AaEama paoLaovanauM samaaQaana jaalaao. to xaNa naMtr to qaMya

sauKKana inavaaisat jaalao.

idvasaana idvasa BaUtkaLaMtu ivarGaLUna vatalao, Sard ?tu saaoMpUna homaMt ?tuUna p`vaoSa koilalaao.

jaSaoM ?tu badlalaao tSaoM vaatavarNa badlalaoM, dr ek pana, dr ek fUla, navao navao flaaMk janma

idtalaMo. KMya pLya qaMya p`kRtIMtlao vaatavarNa AanaMdacao sfurNaana navacaOtbya psarayatalaoM.

Aasalaoica ek xaNa jaonnaa rama sakaLIM snaana krcaak gaaodavarI nadIcao tIravayar saIta Aaina

laxmaNaaMlao baraobar vacat AaiSallaao tonnaaM badilallao ho ?tUcaao AnauBava Aaina vaatavarNaaMtu

drvaLcaao saugaMQa Gaot laxmaNaana p`kRtIMtlao saaOMdyaa-cao vaNa-na sauMdr p`karana kolaoM.

Page 15: 4, Aranya Kanda - Nagesh Sondenageshsonde.com/images/Aranya-Kanda-4.pdfjaast duKacaao Aaina Asa( Asalaao AnauBava Aasaa”. ramaana ho trona du:KI jaailalaoM paoLaovanauM laxmaNaana

136

toica xaNa dUr naMdIga`amaaMtu ramaalaao ivayaaoga AnauBavat, AapNyaalaao jyaoYz Baavaalao p`it AaiSallao

Ba>Ik laagaUna sava- rajasauKaacaao %yaaga krnauM ramaalao trona sanyaasa Qamaa-cao AacarNa krt,

jaIvana jagat, ApNyaalao vayar daiya%va mhNNauM idilalaMo rajya Aaina rajaQama- saaMBaaLcao Bartalaao

]Dgaasa kaDt lxmaNa mhNaalaao, “Bartana inaiScat svaga-sauKacaO puNya Aaina AiQakar p`aPt

koilalaao Aasaa. baapyalao gauNa Aaina Aavayalao svaBavaanausar manauYya p`Baaivat Aasata ho jagap`isaw

vacana Bartana Asa%yaaMtu badilalaoM Aasaa. Anyaqaa Bartalao tsalaao saaQau puruYa kOkoyaI tsalao

AsaaQau savaBaavaacao s~Ilao pu``~a mhNNauM kSaoM janmaak yaotalaao ?” puNa laxmaNaana kOkoyaI ivaSaya

vya> koilalao Asalao ApSabd ramaak rucalaoM naa. taNaoM laxmaNaak ]_oSaUna mhLLoM “tUMvao maata

kOkoyaI ivaSaya ho trona ApSabd ]laaovacaoM inaiScat AivacaarI, ASaaoBanaIya Aaina Anauicat Aasaa.

jaoM ]laaovacao Aasata, toM Bartalao EaOYz vaagaNaIkI ivaSaya Aasata. vanavaasaaMtu inavaasa krica hI

maogaoila inaiScat QaarNaa Aasaa tiryaI Bartalao ivasaya AaiSallaao p`oma maogaolao manaak Aisqar

krta. tagaolao ip`ya Aaina maaQauyaa-na Bairlao vacana maaka sada tagaolaoM inaYpap caair~\\ya yaad krnauM

idtaica. konnaa haMvau taka Aaina Sa~uGnaak prt BaoTtalaao ? ho ivacaarana maogaolaoM mana ~st

Asata”.

ho trona ivacaar krt rama saIta Aaina lxmaNa gaaodavarI nadIcao p`Sast p`vaahacao tIra vayar

Aayalao. snaana Aaina iptraMlao smarNa krnauM Aaina AGya- dIvanauM to itGaMaina ]dya jaavacao saUyaa-ila

Aaina dovaaMila pUjaa koila. Aaina prt AapNyaalao AaEamaak yaovanauM pavalao.

00000

AQy a a y a 3 o

jaonnaaM rama saIta Aaina laxmaNaalao baraobar ho trona gaaodavarI tIravayalao pMcavaTIcao

AaEamaaMtu sava- ?YaoMlao kDcaana Aadr svaIkart jaIvana sauK samaQaanaana jagatalaao tonnaaM qaMya ek

AkraL ivakraL $paica raxasaI s~I Avatrila. ek idvasa saaMjaocao samaya saIta Aaaina

laxmaNaalao baraobar saMvaad saaQat pNa-kuTIMtu baiSallao tonnaaM ramaak to raxasaIna pLyalaoM. ivaSaala

baahu, kmalaacao pakLI trona daoLo, hstI trona caala, mastkavayar jaTa puNa saukumar vadna,

cand`atrona SaaMt Aaina SaItla, dovalaaokaMtlao mahond`alao trona rajaibaMND, kamadovaalao trona sauMdr

AiSallao ramaalao vyai>ma%va paoLaovanauM raxasa rajaa ravaNaaina BayaNa SaUp-NaKaa naaMvaaica tI raxasaI

Baulaila. itNaooM ramaalao laagaIM sarL vacaUna ivacaarlaoM “jaTa QaarNa Aaina ?YaIMlaao vaoSa,M hataMtu QanauYya

baaNaQarnauM p%naI sayat ho Gaaor ArNyaaMtu Aaiyalaao, tUM kaoNa Aasaa ?”. sarL mansaacaao Aaina

inaYkpT AaiSallao ramaana itka saaMgalaoM “dovaaMlao trona Asaamaanya Si> AaiSallaao dSarqa

naaMvaacaao rajaa AaiSalllao. haMvau rama, tagaolaao jyaoYz pu~, hao maogaolaao Bava laxmaNa Aaina hI ivadoh

rajaaila pui~ maogaoila p%naI saIta. maogaolao baapyalao Aaina maataa kOkoyaIlao Aa&onausaar Aaima Qama-

Page 16: 4, Aranya Kanda - Nagesh Sondenageshsonde.com/images/Aranya-Kanda-4.pdfjaast duKacaao Aaina Asa( Asalaao AnauBava Aasaa”. ramaana ho trona du:KI jaailalaoM paoLaovanauM laxmaNaana

137

inaYz jaIvana jagacaak ho ArNyaaMtu Aaiyalao Aasaaica. puNa tU kaONa Asaa hoM maaka samajaUna GaovacaoM

Aasaa. tUM kaoNaaila pui~, kaoNa tugaolaa pit, Aaina tugaolaoM naaMva iktoM tUM idsacaak saMdr

AasalyaairyaI $p badlacao raxasaI troina tUM Aasaa ASaoM idsata. saaMga tUM haMgaa ksalyaak

AaaiyalaI Aasaa ?”

tI mhNaaila, “haMvau raxasaI s~I, maogaolaoM naaMva SaUp-NaKa AasaUna KMyacaoyaI $p QarNa krica Sai>

maaka p`aPt Aasaa. vaoga-vaogaLo $p QaarNa krnauM savaMa-lao manaaMtu Baya inamaa-Na krt haMvau ho

ArNyaaMtu svacCMd ifrt Aasata. vaIr ivaEavasaalaao pu~ ravaNa maogaolaao Baava. tagaolaoM naaMva tUvaoM

Aayakilalao ]rt. ina%ya inad`avasqaomtu Aasacaao kumBakNa-, hao maogaolaao dusarao Baavau. jaao QamaainaYz

AasaUna tagaolao AcarNaoMtu raxasa gauNa svaBaava qaaoDo p`maaNaana sauwaM id`STIk pDnaa tao ivaBaIYaNa,

maogaolaao itsarao Baava. rNaaMgaNaaMtu vaIr mhNNau p`isaw Aasacao AjaUna daona Baava - Kr Aaina dUYaNa.

to savaMa-ila haMvau Baigaina AsaUna sava- pruYaaMtu EaoYz jaavanauM AaiSallao tugaolao dSa-naana tugaolao ivaSaya

AakiYa-t jaailalaI Aasaa. dokUna tU maogaolao baraobar ivavaah kr, ho saIto kDcaana tuka kasaila

Apoxaa AasaU Saktaila ? ivakRt Aaina iva$p AaiSallaI tI tuka saaoBanaa. haMvau $pvaana\ AasaUna

tugaoila pi%na jaavacaak yaaogya Aasaa, ho saItok GaovanauM iktoM krcaoM Aasaa ? tugaolao Baavaasayat

itka haMvau KavanauM saaoDtaM. tdnaMtr Aaima ho dNDkarNyaaMt\lao pva-tavayar Aaina vaoga vaogaLo vanaaMtu

inaiScaMt manaana ivahar kryaaM”.

SaUp-NaKolao ]~M AayakUna hasat ramaana itka saaMgalaoM, “haMvau lagnaaMtu baaidllaaoM AasaUna maogaoila

pi%na saIta laagaIMica Aasaa. tugaolao tsalao sauMdr s~Ik dusaro p%naIlao $pana jaIvana krcaoM kzINa

jaatalaoM. pLya qaMya mao$ trona Bavya Aaina saUyaa- trona tojasvaI maogaolaao sadacaarI Aaina idsacaak

sauMdr Baavau Aasaa”. ramaana ho trona mhLLoM kI kamadovaana maaohaMtu Gaailalyaana tI raxasaI s~I

ramaak saaoDnauM lxmaNaak mhNaaila “tuka Aanau$p Aasaila pi%na haMvau AasaUna maogaolao saMgatIMtu

sauKana tUM ho dNDkarNyaaMtu ivahar kr”. to raxasaIlao vacana AayakuvanauM ]~aMtu inapuNa AaiSallao to

laxmaNaana hasat mhLLoM, “haMvau ramalaao dasa jaavanauM AaiSalyaana maogaila pi%na jaavanauM tU

daasaIlaoM jaIvana jagaica [cCa ik%yaak Qarta ? tajao ]laT tUM ramaalaIica sauMdr $paica Qaakila

p%naI jaavanauM jaIvanaaMtlaao AanaMd Baaoga. tao tagaoila vaRw ivad`\\Up p%naIk %yaaga krnauM tugaolaaoica

svaIkar inaiScat krtalaao. tugaolao tsalao AlaaOikk $p saaoDnauM kovala manauYya $paaica pi%na

kaoNa svaIkartalaao ?” to ku$p s~Ik laxmaaNaana caoYToMtu saaMigallao Sabd samajalao naasatanaa tI

maUK- s~Ina laxmaNaalao Savd AxarSa: sa%ya mhNNauM maanalaoM Aaina kamaasa> jaailalao tINaoM prt

saItoolao laagaIM baiSallao ramaak saaMgalaoM “tugaolao ho vaRW, iva$p p%naIlao Kaitr tUM maogaolao idSaona

laxya dInaa. itka haMvau Aayaja KavanauM saaoDta. tonnaaM tukaa p%naIlaao ivayaaoga jaailalyaana AaimaM

daoggaMyaI AanaMdana ho ArNyaaMtu if$M Saktalao”.

ho trona ramaak saaMgaUna tI SaUp-NaKa AakaSaaMtu ]lka piDlao trona saItolao vayar QaaMvanauM

gaoila. tonnaaM AapNyaalaao k`aoQa inayaM~NaoMtu dvarnauM ramaana laxmaNaak saaMgalaoM, “tUMvao konnaaMyaI k`Ur

Page 17: 4, Aranya Kanda - Nagesh Sondenageshsonde.com/images/Aranya-Kanda-4.pdfjaast duKacaao Aaina Asa( Asalaao AnauBava Aasaa”. ramaana ho trona du:KI jaailalaoM paoLaovanauM laxmaNaana

138

Aaina AsaMskRt manaYyaaMila caoYTa krica nhMya. pLya itgaolao ]pd`vaana saIta iktila BaIvanauM

basalyaa ! dokUna txaNa tUM itka ivad`Up krnauM dUr kr”. tonnaa ivalamba krt naasatanaa

laxmaNaana KD\ga ]calanauMM itgaolao naak Aina kana kapUna itka ivad`Up kolaoM. ivadUp jaaillila tI

SaUp-NaKa AakaSaaMtlyaana vaIja kaosaLlao trona ragaana trtrocao Avaaja kaDnaMu AaorDt, ikMcaaLt

to Gaaor ArNyaaMtlao janasqaana p`doSaaMtu Anaok raxasaaMlao samaudayaoMtu Aasacao Kr itgaolao raxasa

Baavaalao qaMya r>baMbaaL baoSauw AvasqaoMtu pDila. Kr raxasaIna itka ivacaarlao naMtr tINaoM

saavakaSa SauwIMtu yaovanauM saIto sayat qaMya Aaiyallao ramaana Aaina laxmaNaana itgaaolao vayar koilalaao

Anyaaya saivastr saaMgalaao.

AapNyaaila BayaNa SaUp-NaKok ho trona ivad`Up Aina r>baMbaaL koilalaoM paoLaovanauM Kr raxaasa

saMtapUna itka mhNaalaaoo, “}z sava- BaIit manaaMtlyaana samaUL kaDnauM Sauiwvayar yaao. saaMga spST

SabdaMtu kaoNaoM sapa-lao SaopTIvayar paya davairlao trona tuka ho trona ivad`Up koilalaoM Aasaa ? jaoM

kaoNao tuka ho trona ~asa idilalaao Aasaa, taNaoM tIxNa vaIYa pIvanau svat:cao gaLyaaMtu inaiscat fasa

baaMidllao trona Aasaa mhNNauM samaja. jao s~Ik Aasamaanya bala Aasaa, iSavaaya jaaya to $p QaarNa

karica Sai> Aasaa, itgaoila ho trona daruNa Avasqaa kaoNao koila, toM saaMga. dova ganQava- ?YaI ho

savMa-tu KMyacao vaIr puruYaana tugaoila hI Avasqaa koilaila Aasaa ? ho jagaaMtu maogaolao id`STIk

kaoiNayaI Asalao dIsanaaMica, dovaond` sauwaM naa, jaao ho trona maaka Aip`ya AasalaoM kma- krtalaao. hMsa

pxaIna ]dkaMtlyaana dUQa vaogaLo koilalao trona haMvau tagaolaao jaIva tagaolao SarIraMtlyaana vaogaLao

krtaM. kaoNaalaoM r> ho Qat-rok ipavacao Aasaa, toM saaMga. dova ganQava- ikMvaa ipSaaca vaa eaxasa

taMka kaoiNaMyaI maogaolao hataMtlyaana AataM vaaMcaaovaU Sakcao naaMica. saaMga tagaolaoM naaMva, maaka saaMga”.

maUCoMtlyaana saavakaSa saavakaSa saavaqa jaayat SaUp-NaKona saaMgalaoM “sauMdr Aaina kaomala puruYa,

tiryaI Asaamaanya balavaana\, ?YaI trona jaTa QaarNa koilalao, kndmaUla KavanauM jaIivat Aasacao,

tpsvaI tronaa ba`*macayaa-cao AacarNa krcao taMgaolao daoLo kmaladlaa trona ivaSaala Aasacao to daona

truNa - rama Aaina laxmaNa dSarqaalao daona pu`~ Aasaaica. ganQavaa- trona to idsat AasaUna rajapu~a

trona taMgaolao SarIracaoM laxaNa Aasaa. to dova Aasaaica kIM danava hoM saaMgacao kzINa Aasaa. taMgaolao

baraovar ek s~I Aasaa, jaI kaomala AasaUna Anaok AaBarNaana AlaMkRt Aasata. itgalao karNaak

laagaUna maogaolaao Apmaana jaailalaao Aaasaa. maaka to s~IlaoM Aaina to daona BavaaMlaoM r> ipvacaoM

Aasaa. tI [cCaa tUM pUNa- krtalaao mhNNauM maogaolaao ivaSvaasa Aasaa”.

ho trona SaUp-NaKaa saaMgat Aasatanaa Kr raxasaana maR%yaUtrona BayaMkr Aasacao Azra raxasa

vaIraMk to daona manauYyaaMk Aaina s~Ik zar maarnauM taMgaolao r> GaovanauM yaovacaak Aa&a koila. tI

Aa&a maoLLo kIM to raxasaaMina rama saIta Aaina laxmaNaak zar marcaak qaMyacaana pMcavaTIca

idSaona Baayar sarlao. jaonnaaM too pNa-kuTIk pavalao tonnaaM SaUp-NaKona taMka saIta Aaina laxmaNaaMlao

kDcaana saovaa krnauM Gaovacao ramaak daKyalaoM. raxasaaMina AaiyalaoM ramaana pLyalao Aaina laxmaNaak

saItolao laagaIM rxaNa krcaak dvarnauM, svat: eklaaoica to raxaasaaMlaao naaSa krcaak ]zlaao Aaina

Page 18: 4, Aranya Kanda - Nagesh Sondenageshsonde.com/images/Aranya-Kanda-4.pdfjaast duKacaao Aaina Asa( Asalaao AnauBava Aasaa”. ramaana ho trona du:KI jaailalaoM paoLaovanauM laxmaNaana

139

AapNyaalaao QanauYya ]calanauM raxasaaMk saaMgalaoM, “haMvau dSarqaalaao pu~ rama AasaUna, hI maogaolao pi%na

saIta Aaina hao maogaolaao Bavau laxmaNa. AaimaM ho dNDkarNyaaMtu baapya dSarqa Aaina Aavaya

kOkOyaIlao Aa&onausar p`vaoSa krnauM kaoNaaMkyaI ~asa dIt nasatanaa knd fla maUla KavanauM

Aasataica AAaina QanauYya GaovanauM ?YaI mauniaMlao [cConausaar taMgaolao saaQanaoMtu ivaGna haDcao savaMa-pasUna

taMgaolao rxaNa krt Aasataica. Aamagaoila ihMsaa krcao Kaaitr tumaIM ik%yaak Aayalyaaica ?

qaMyaIica rabaaica, KMya tuima raivallao Aasaaica. jar tumagaolao jaIvaavayar maaoga Aasaa tr inaSaacaraMnaao

maogaolaoM SaaOya- laxaaMtu Gaovanau tumaIM sava- Aaiyalao maagaa-na prt ifrnauM vacaa”.

tonnaaM to saSas~ Aaina ihMsak Azra raxasaaMina, A%yaMnt k`aoiQat jaavanauM daoLo ragaana taMbaDo

jaalyaairyaI SaaMt svaraMtu ]laaovacao ramaak mhLLoMoM “Aamagaolaao svaaima Kr tumagaolao vayar AsaMtuYT

Aaina k`aoiQat AasaUna qaaoDoica samaya naMtr Aamagaolao hataMtlyaana tuimaM sava- maR%yau muKaaMtu pDcao

Aasaaica. ksalaoM toM tugaolaoM SaaOya- jaoM Aamagaolao prak`maacaao p`itkar krcaak tUM eklaaoica p`itbaw

jaailalaao Aasaa ? Aamagaolao tIxNa Sas`~ana GaayaaL jaavanauM tUM qaaoDo samaya naMtr p`aNa%yaaga krcaao

Aasaa”. ho trona AhMkaraana ]nma<a jaailalao to Azra raxaasaaMina Aap-AapNyaalao Sas~ ]calanauM

ibaLaMtlyaana sap- fusafusat Baayar piDllao trona sava- baajaUna QaaMvat ramaalao idSaona yaovanauM

Sas~as~M saaoDcaak laagalao. puNa jaSaMoo jaSaoM to raxasaaMina AapNyaalao Sas~M ramaalao vayar saoDlao tSaoM

tSaoM ramaana to sava- Sa~M tukDo tukDo krnauM naaSa kolao, jaaka laagauna to sava- ina:Sas~ AAina hat

paya kaipllao Aaina r>baMbaaL jaailalao to raxasa ekamaagaSaI ek Qat-rovayar tLmaLt, tDfDt

maR%yauila vaaT pLyat pDlao. to sava- raxasa maR%yau mauKaaMtu piDllaoM paoLaovanauM inaraSa Aaina htbala

jaailaila tIM SaUp-NaKa maUiC-t pDila. qaaoDo samaya naMtr SauwIMtu yaovanauM rDt ikMcaaLt tI prt Kr

raxasaalao laagaI Aayaila. SaUp-NaKaana ho trona rDcaoM paoLaovanauM to raxasaana mhLLoM “Aata

ik%yaak tU prt rDt Aayalyaa ? haMvao maR%yaUtrona BayaMkr Azra raxasa vaIraMk taMka zar

maarnauM taMgaolao r> GaovanauM yaovacaak Aa&a koilalaI Aasaa. to SaIGa yaotalao, tMU rDnaaka”. SaUp-NaKa

daoLo pusat, huMdko dIt mhNaaila, “vhya, pyalaoM jaonnaa magaolao kana nak taNaIM kaplao tonnaaM tUM

magaolao madtIk QaavanauM Aayalaao. puNa tUMvao taMka zar maarcao Kaitr QaaDnauM idilalao to Azra

raxasa vaIraMk to eklao ramaana maR%yaumauKaMtu QaaDlaoM”.

hoM AayakUna Kr raxasaak Anapoixat GaTnaona AaScaya- jaalaoM Aaina svat:cao vaIr raxasaaMlao

ivaSaya AhMkar Aaina GamaoMDIk laagaUna manaaMtu Ataonaat saMtap inamaa-Na jaalaao. janasqaanaaMtlyaana

Sas~ As~ana sausajja jaailalaoM raxasaMlao AjaUna vhaoD saOnya GaovanauM tao ramaalao baraobar yauw krcaak

A%yaaMt k`aoQa Aaina AinayaMi~t manaisqatIMtu gaolaao. Kr raxasaalao k`aoQaak laagaUna BaItIna kaLo

maoGaana AvarNa Gaitllao trona dNDkarNyaaMtlao vaatavarNa AMQaLkarana kvaTaLnauM gaolaMo. sava-

idSaona ASauBa laxaN idsacaak laagailaM. r>acao laala rMgaana imasaLlaao pavUsa pDcaak laagalaao

.JaDaaMvayalao flafUla gaLnau Qat-rovayar pDilaM. Qat-rI halacaak laagaila. ihMsa` pSau pixa jaSaoM

kaMya Anapoixat rItIna naIdoMtlyaana jaagao jaailalao trona jaagao jaavanauM vhoD Aaina vaoga-vaogaLo

Avaajaana AaorDcaak laagalao. jana janaaMvar qarqarnauM idSaaBaUla jaavanauM ikcaaLt svaOrBaOr psarlao.

Page 19: 4, Aranya Kanda - Nagesh Sondenageshsonde.com/images/Aranya-Kanda-4.pdfjaast duKacaao Aaina Asa( Asalaao AnauBava Aasaa”. ramaana ho trona du:KI jaailalaoM paoLaovanauM laxmaNaana

140

ho saMkot paoLaaovanauM Kr raxasa AasaavaQa AhMkarana mhNaalaao, “haMvau SauBa – ASauBa laxaNaaMvayar

ivaSvaasa dvarnaa ikMvaa Gaabarnaa, jao trona saSa> AaiSallaao vaIr puruYa ASa> janaaMpasaUna BaIyaonaa.

ek baaNaana haMvau AakaSaaMtlao naxa~~aMk Qat-rovayar haDUM Sakta. rama Aaina laxamaNaaMk zar

maarlao iSavaya maaka prt ifrcaoM QyaanaaMtu sauwa yaovacaoM naa. maogaolao BayaNa SaUpa-NaKok taiNaM

Apmaana koilalaao Aasaa dokUna taMgaolao r> ipvaica itgaoila [cCa haMvau pUNa- krcaao Aasaa.haMvau

Asa%ya ]layanaa, [nd`dova jarI Aayalaao tiryaI haMvau taka sauwaM ina:Sas~ k$M Sakta tonnaa ho

saamaanya manauYyaaMila gait iktoM Aasataaila ?”.

ho trona dNDkarNyaaMtu Gaaor saMYa- jaavacaao AiSallaao tonnaaM to ArNyaaMtlao Saaamt ina:Savd

vaatavarNaaMtu saaQanaa tpsa\ krt inavaaisat ?YaI mauinaM saaQau sanyaasaI Aap-AapsaaMtu mhaNacaak

laagalao, “Aamagaolao AaEama, ?YaImauina, saaQauu puruYa, gaaoQana sava- sauK$p AasaUM. ivaYNaUna hataMtu

saudSa-na QarnauM samast saMsaaraacao saMrxaNa jao trona danavaaM pasaUna koilalaoM to trona rama ApNyaalao

QanauYyaana pula%sa ?YaIkuLaMtlao inaSaacaraM pasaUna AamagaolaoM savaMa-laoM rxaNa k$MU”M. saaQau janaaMila

p`aqa-naa AayakUna dova-ganQava- Kr Aaina Anya raxasaaMlao baraobarcaao ramaalaao saMGaYa- paLaovacaak

AakaSaaMtu AapNyaalao ivamaanaaMtu basaUna Aaiyalao idsalaoM. sakyala Qat-rovayar Kr Aaina tagaolao

baara vaIr raxasa sahcar caarI idSaona yaovacaoM idsalaoM, jaSao kaMya Anaok ga`haMcao samaUh saUya- canda`lao

idSanla SaIGa`tayaona yaot Aasaaica.

Kr raxasa ApNyalaao saOnya Gaovanau ramaalaao pNa-kuTIcao idSaona jaonnaaM yaot AaiSallaao tonnaa

ramaak Anaok ApSakUnaacao saMkot idsalao. sava- pSau pxaIMk Azina sava- janasaamaanyaaMk

~sadayak Aasacao ApSakUna paoLaovanauM ramaana laxmaNaak saaMgalaoM, “pLya ho Gaaor ApSakUna, jao

ivaSva ivanaaSa jaavacaak raxasaIo saMkot jaavanauM AasaUna kaLo maoGaacao $pana AakaSaaMtu ifrt Qat-

rovayar r>acaao pavaUsa paDyat Aasataica. dokUna yauw krcaak maogaolao baaNa p`vaR<a Aaina maogaolaao

QanauYya furfrt Asvasqa jaailalao Aasaaica. dMDkarNyaaMtu Aayaja ranaTI pSau pxaIMlaao kk-Sa

Avaaja dumadumat yaovacao Gaaor saMkTaMcaoM inadSa-na krtaica. inasaMSaya yauwacaao yaovacaao p``saMga kzINa

AasaUna qarqarcaao maogaolaao]javaao KaMdao Aamagaolao yaSaaica Aaina Sa~Ulao ApyaSaaica pUva- saUcanaa dIt

Aasaaica. yaovacao yauwaMtu maoLcao ivajayaacaoM toja jao trona tugaolao mauKavayar JLkt Aasaa to trona

yaovacao yauwaMtu prajayaacaao AMQa:kar taMgaolao mauKavayar spST idsat Aasaa. dokUna laxmaNa tUMvao

yauw krcaak sajja AasacaoM AavaSya Aasaa. to kk-Sa AkraL ivakraL Avaaja vaatavarNMaatu

AayakuvacaaMtu yaot AasaUna to idSaona &anaI manauYyaana jaaga$k AasaUna Qyaana idvacaak jaaya.

dokUna turMt tUM saItok ho sqaLapaasaUna dUr saurixat gauhoMtu GaovanauM vaca. maogaoila hI Aa&a samajaUna

tI dula-xya krnaaka.tuima inaiScaMt ]raica, haMvau to raxasaaMlaao naaSa inaiScat krtalaaoM”.

ramaaila hI Aa&a svaIkarnauM saItok GaovanauM saurixar sqalaak pavalaao. jaonnaaM ramaana

SarIravayar icalaKt Gaatlaao Aaina hataMtu dOvaI Sa>Ina p`Baaivat jaailalaao QanauYya baaNa QarnauM

Aavaaja dIt sausajja jaalaaoo tonnaaM AMQa:karaMtlyaana Aksmaat\ saUyaa-na p`kaSa psairlao trona tao

Page 20: 4, Aranya Kanda - Nagesh Sondenageshsonde.com/images/Aranya-Kanda-4.pdfjaast duKacaao Aaina Asa( Asalaao AnauBava Aasaa”. ramaana ho trona du:KI jaailalaoM paoLaovanauM laxmaNaana

141

tojaana p``Baaivat jaailalaao idsacaak laagalaao. ramaalaoM toM Asaamaanya toja psairlaoM paoLaaovanauM dova

ganQava- Aaina isaw puruYa AakaSaaMtu eki~t jaalao tr Qat-rovayar ?YaImauina, “gaao ba`a*maNaalao Aaina

Anya jaIvaaMlao baroM jaavauM. ivaYNaUna hataMtu cak` Gaovanau raxasaaMlaao naaSa koilalao trona QanauQaa-rI

raGavaak pula%sa ?YaIMlao vaSaaMtlao inaSaacaraMlaao naaSa krcaak ivajaya p``aPt jaavaUM. ek baajaUna

caaOda sahasa` raxasa Aasaaica Aaina dusaro baajaUna kovala ekmaa~ rama ]Baao Aasaa. ho daaona vaIr

p`itspQaIMtu yauw kSaoM GaDtalaoM ?” Aap AapsaaMtu mhNacaak laagalao. saamaanya AEamavaasaI

kaLjaaIna Avaak\ jaavanauM Sabdivanaa dRsya pLayat ]rlao. puNa ramalao mauKa vayar ksalaoyaI

p`itik`yaa jaailalaI idsaila naa, ]laT saUyaao-dyaacao samaya AakaSaaMtu inaLo maoGa yaovacao trona qaMya Kr

raxasaalao naotR%vaacao sakyala AkraL ivakraL Avaajaana kaolaahla krt raxasaaMlaao samauh yaovacaao

paoLaovanauM dxaya&aMtu iSavaana rud`sva$p Gaitllao trona rama manaaMtu k`aoQa AayalyaairyaI AcarNa

tojaana p`jvailat jaailalaoM idsatalaoM. jaonnaaM Kr raxasa ramaalao pNa-kuTI laagaIM Aayalaao tonnaaM qaMya

QanaYyaacaao JaMkar krt ]Baao AaiSallaao rama idsalao. taNaoM AapNyaalao rqaacao saarqaIk ramaalao

sanmauK rqa rabaaovacaak saaMgalaoM. ramaalaoM taoMD k`aoQaana laalabauMd jaailalaoM paoLaovanauM taNaoM ksalaoyaI

p`itik`yaa idvacao pyalaoM Kr raxasaana AsaM#ya baaNaa<cao vaYaa-va krcaak saurvaat koila. GaaoD`yaavayar

hasIvayar basaUna tagaolao Anya saonapit AakaSaaMtlyaana kaLo maoGa mausaLQaar pavaUsa piDllao trona

ikMvaa mahasagaraMtlyaana ek mahalahrI Qat-rvayalao sava- ivanaaSa krcao Kaitr ]saLUna Aaiyalao

trona ramaalao vayar tuTUna pDlao. puNa ramaalao taoMDavayar BaIitcaao spSa- jaalaao naa Aaina taNao

AapNyaalao QanaYyaak dOvaI Sa>Ina saSa> jaailalaao baaNa saaoDnauM toM mahapUr qaMyaIica rabaaovanauM

AsaM#ya raxasaaMk yamasadanaak QaaDnauM idlaooM.

ramaalao Aaina raxasaaMlao to Gaaor yauw paoLaovanauM Aaina Kr raxasaalao dUYaNa, i`~iSar Aaina Anya

saonaapit sava- ek ek krnauM naaSa krnauM rNaaMgaNa BarnauM kaiDlla paoLaovanauM dSa-kaMlao SarIravayar

AaScayaa-na raomaaMca Aayalao. dNDakarNyaaMtu balavaana SaUr vaIr mhNNaUuM naamaaMikt jaailalao AapNyaalao

raxasa saonapatIMk ramana sahja rIitna yamasadnaak QaaiDllao paoLaovanauM Kr raxasaak AapNyalaao

mana Aaina k`aoQaa vayar inayaM~Na dvarcaoM saaQya jaalaoM naa. to savaMa-laao naaSa krnauM rama kadaicat\

qakUna gaoilalaao Asatalaao mhNNauM samajaUna ramaalao vayar AsaM#ya Sa~ As~aaMcaao vaYaa-va krt Kr

raxasa ramaalao sanmauK Aayalaao. ramaana sauwaM tagaolao vayar Anaok idvyaas~M saaoDilaM Aaina savaMa-cao

pirNaama to raxasaalao vayar jaaya to p`maaNaana jaailalaao naaiSalyaana ramaana AKorIk Agas%ya

?YaIna taka idilalaao ivaYNaUlaao QanauYya ]calalaao Aaina Kr raxaasaalao SaaOyaa-caoM p`tIk, tagaolao

rqaavayalaao Qvaja rqaa pasaUna ivalaga kolaao. tao Apmaana sahna krcaak saaQya jaaya naasatanaa

Kr raxasaana ramaalao SarIravayar ek mahana\ Sai>SaalaI As~ saaoDlaoM jakaa laagaUna ramaalao

SarIr jaKmaI jaalaoM. to raxasaak jaast AvakaSa dIt naasatanaa ramaana tagaolao vayar AsaM#ya

dOvaI baaNa Aaina Sai>SalaI Asa~aMcaao vaYaa-va krnauM taka tagaolaao rqavayalyaana sakyala jamaInao

vayar KoMcaUna laaoLyalaoM. tonnaa dNDkarNyaaMtalaao raxasa jaatIMtu prak`maI, BayaMkr SaUr vaIr mhNNauM

p`#yaat AaiSallaao tao Kr raxasa ramaalao hataMtlyaana maR%yau Sayyaovayar pDlaao, joa trona

rud`dovatolao hataMtlyaana AnQakasaur Aaina [nd`dovatolao hataMtlyaana vaR,<aasaur maR%yaumauKaMtu pDlao.

Page 21: 4, Aranya Kanda - Nagesh Sondenageshsonde.com/images/Aranya-Kanda-4.pdfjaast duKacaao Aaina Asa( Asalaao AnauBava Aasaa”. ramaana ho trona du:KI jaailalaoM paoLaovanauM laxmaNaana

142

Kr raxasaalao Aist%va pUNa- trona saMpuSTaMtu AayalaoM. maR%yaUcao WaraMtu tDfaDt piDllaoM

paoLaovanauM ramaana taka ivacarlaoM, “dNDkarNyaaMtlao samast inavaaisataMlao manaaMtu Baya inamaa-Na krcaoM

SaaOya- hoMicavao ? maogaolao poxaaM kinaYT balavaana AasalyaairyaI tIna laokaaMtalaao EaoYz, SaUr, vaIr mhNNau

AhMkar Qarcaao tUM Ayaja maR%yaumauKaMtu pDnauM jaIva mauzIMtu QarnauM tDfDt Aasaa. jaonnaaM AMt

samayaak tugaolao iSarcCod haMvau krtalaaoM tonnaaM tugaolao SarIracao p`%yaok nasa nasaaMtlyaana r>

vhavanauM maatIMtu imasaLnauM Qat-rI iBbajaUna vataila. dNDkarNyaaMtlao dr ek rihvaasaI manavayalao

saMkT dUr jaailalyyana ksalaoMyaI Baya naasatanaa sauKacaao Svaasa Gaotalaoo. ramaalao hoM vacana

AayakUna manaaMtu ApyaSaacao du:K Aaina prjayaacao pScaa<aapak laagaUna vaOr AjaUna ]saLUna AayalaoM

Aaina laalabauMd jaailalao daoLyaaMtlyaana AgnaIcao JaL Baayar pDtKr raxasa mhNaalaao, “inaiScat tUM

Baya mauKar AasaUna BaIyaonaa. puNa maR%yaumauKaMtu AaiSallao ek manauYyaak jaoM Aaina KMyacao trona

]laaovacaak jaaya Aaina KMyacao trona ]laaova nhMya hoM tuka samaja naa. karNa jaao maR%yaumauKaMtu

Aasata taka jaoM krcaak jaaya Aina jaoM krcaoM nhMya, hao saarasaar ivacaar krica Sai>

Aasanaa”. ho trona ]layat Aasatanaa A%yaMt inaraSaocao Asahaya manaisqatIMtu AaiSallao to

raxasaana k`aoiQat jaavanauM laagaIMica AaiSallaoM ek mahana` vaRxa jaoM kaaMya AaiSallaoM AapNyalaoM Sa>Ina

humaTavanauM ramaala AaMgaavayar ]DyalaoM. puNa ramaana sahja toM vaRxaacao sahsa` tukDo kolao Aaina ek

baaNa saaoDnauM to raxasaalao p`aNa pUNa- trona KoMcauna Gaotlao, jaaka laagaUna pva-taMtlyaana ek mahanadI

p`vaaiht jaata to trona GaayaaL jaailalao tagaolao SarIraMtlyaana AsaM#ya nasa nasaaMtlyaana r>

vhavanauM tao maR%yaUk SarNa gaolaao,.

Kr raxaasaak maR%yaUna kvaTaLUna GaoitllaoM paoLaovanauM AakaSaaMtu Aaina Qat-ro vayar jaimalao

AsaM#ya dova, ganQava-, isaw puuruYa, ?YaI, mauina, janasaamaanya ramaalaoM toM AlaaOikk SaaOya- paoLaovanau

sahiYa-t jaalao Aaina to xaNapasaUna ya& samarMBa ksalaMooyaI vya%yaya, ivaGna naasaatanaa pUNa- jaatalao

mhNNNauM dNDkarNyaaMtlao ?YaImanaIMina ramaalao AiBanaMdna Aaina puYpvaRiYT koila Aaina jana

saamaanyaaMina ksalaoMyaI sakT Aaina Baya naasatanaa janajaIvana sarL Aaina saurLIt jaatalaoM mhNNauM

ramaak Qanyavaad dIlao. laxmaNa saMkT gaoilalyaana inaiScaMt manaana saItok gauhoMtlyaana Baayar

haDlao. sava- raxasaaMlaao naaSa krnauM rama ivajayaI jaalaao mhNNauM saItona ramaalao idSaona AaiBamaanaana

pLyalaoM.

00000

AQy a a y a 4

ramaalao hataMtlyaana Kr raxasaalaao maR%yau jaailalaao paoLaovanauM janasqaanaaMtlyaana AkMpna

naaMvaacao tagaolao ek raxasa dUtana SaIGa` laMkok vacaUna hao BaIYaN vaR<aaMt laMkaiQapit ravaNaak

ina$pNa krt saaMgalaoMM, “yauwaMtu janasqaanaaMtlao Kr Aaina Anaok raxasa vaIMraalaao naaSa jaailalaao

Page 22: 4, Aranya Kanda - Nagesh Sondenageshsonde.com/images/Aranya-Kanda-4.pdfjaast duKacaao Aaina Asa( Asalaao AnauBava Aasaa”. ramaana ho trona du:KI jaailalaoM paoLaovanauM laxmaNaana

143

AasaUna tumakaM samaacaar idvacaak haMvau maogaolaao jaIva kSaoM trI saaMBaaLnau AaiyalaaoM Aasaa”. hao

samaacaar Aayaklaao kIM ravaNaalaao kaop AinayaMi~t jaavanauM laalabauMd daoLyaaMtlyaana taNaoM ivacaarlaoM

“maR%yaUk AamaM~Na idvacao KMyacao manauYyaana janasqaanaacaao ivaQvaMk krcao hoM QaaDsa koilalaoM Aasaa ?

ho jagaaMti KMyaIyaI SarNa maoLcaak ASa@ya AsalaoM duYkma- koilalaoM Aasaa ? ho trona maaka

Aip`ya Aasalao kaya- krcaak inaiScat [nd`, kubaor, ikMvaa ivaYNau scat: Aaiyalaao Aasatalaao. haMvau

kaLacaao kaL jaavanauM Aasaa. haMvau AagnaIk jaLnau kaDUM SaktaM, maR%yaUk marNa haDUM SaktaM, k`aoQa

Aayalao tr vaayaUk baMQanaaMtu GaalaU SaktaM, saUya- Aaina AgnaIk BasmaIBaUt k$UM SaktaM”.

hao Aipya samaacaar AayakUna ravaNaak Ataaonaat k`aoQa Aaiyalaao paoLaovanaMu AkMpna raxasa dUt

hat jaaoDnauM sarixatoica yaacanaa krt saaMgalalaao, “Bauja ruMd Aaina hat sarL Aaina dIGa-,, AitSaya

Sai>SaalaI, caala isaMha trona AaiSallaao tao kaoiNayaI Aanya nhMya tr AyaaoQyaaocao rajaa dSarqaalaao

jyaoYz pu~ rama. taNaoM janasqaanaaMtlao dUYaNa saiht Kr raxaasaalaao naaSa koilalaao Aasaa”.

ravaNaana AaScaya-caikt jaavanauM ivacaarlaoM, “AkMpna, to ramaak madt krcaak [nd`aid dova

Aaiyallaovaoo ?” to QaUt- AkMpna raxasaana vastuisqatI samajaUna saaMgalaoM “naa, tao eklaaoica

AaiSallaao. mahatojavaMt, ]cca EaoNaIcaao QanauQaa-rI Aaina Anaok dOvaI As~ Sas~M vaaprcaaMtu tao inapuNa

AasaUna rNaMgaNaaMtu EaoYz yaaowa Aasaa. tagaolao trona tagaolaao Baavau laxmaNa, rNaMgaNaaMtu SaUr vaIr,

Avaaja gaMBaIr, mauK cand`atrona p`kaiSat Aasaa. to daoggaaMnI vaayaUna AgnaIk saMgat idilalao trona

maoLnau janasqaanaacaao ivaQvaMsa koilalaao Aasaa. taMgaolao madtIk dova Aaiyalao naasaUna ramaana QaaiDllao

baaNa AakaSaaMtlyaana ivaSaarI sapa- trona saLsaLt yaovanauN sava- raxasaaMlaao naaSa krt AaiSallao.

KMyacao idSaona raxasa vaIr gaolao qaMya ekmaa~ ramaana taMka maR%yaUlao maUKaMtu ZklanauM janasqaana

QaULIMtu maoLyalaoM”. AkMpna raxasa dUtana idilalaao samacaar AyakUna ravaNaana svat: janasqaanaak

vacaUna rama Aaina laxmaNaalaao kaMTao samaUL naST krcaao inaScaya GaaoiYat kolaao.

ravaNaalao manaaMtila [cCa Ajauna sauQaRZ jaavanauM WoSaMtu pirvat-na jaavacao Kaitr AkMpna raxasa

dUtana ramaalao Asaamaanya Sa>IcaMo vaNa-na Aaina to Sa>Icaao p`itkar krica ravaNaaila Asahayata

ivastarana ina$pNa krnauM tagaolao k`aoQaagnaIMtu tup GaalacaoM kama kolaoM. maaigar tI [cCa tIva Aaina

ravaNaaila kamavaasanaa ]<aoijat jaavacao Kaaitr saItolaoM saaOndyaa-cao vaNa-na krnauM rama laxmaNaalao

pasaUna itka hrNa krcao Kaitr p`vaR<a kolaoM.tamaisak YaD\gauNaana p`Baaivat jaailalao ravaNaak

AkMpna raxasa dUtalaao p`stava psaMd pDlaao Aaina ksalaaoyaI saarasaar ivacaar ikMvaa ivavaok krt

naasatanaa, jao trona AMMQa manauYyaana KMya vaca nhMya qaMya gaoilalao trona, kaL vaoLaica Sauiw ikMvaa

Baana naasatanaa, WoSabauwIna Aaina kamavaasanaona pIiDt jaailalaao ravaNa saItolaoM hrNa krnauM yaovacaao

inaScaya krnauM txaNa AapNyaalao saUyaa- trona ivalaaoBanaIya rqaaMtu basaUna AkaSa maagaa-na SaIGa`

dNDkarNyaacao p`doSaaMtu ]trlaao.

AMQa:karana AavarNa koilalao dNDkarNyaaMtu pavalao naMtr pyalaoM ravaNaana marIcaIila BaoT GaovanauM

tagaoolaao pahuNacaar svaIkarlaao. jaovaNa KaNa jaalao naMtr marIcaIna Adrana ravaNaalao Aaina

Page 23: 4, Aranya Kanda - Nagesh Sondenageshsonde.com/images/Aranya-Kanda-4.pdfjaast duKacaao Aaina Asa( Asalaao AnauBava Aasaa”. ramaana ho trona du:KI jaailalaoM paoLaovanauM laxmaNaana

144

pirvaaracaoM kuSala Aaina rajyaacaMo saaO#yaacao ivaSaya ivacaarlaoM. naMtr saavakaSa pUva-saUcanaa naasaranaa

Aksmaat\ dNDkarNyaaMtu yaovacaao ]_oSa saaMgacaak inavaodna kolaoM. ravaNa mhNaalaao “Kr, dUYaNa Aaina

maogaolao Anaok raxasa vaIr ramaalao hataMtlyaana naaSa jaailalyaana janasqaana pUNa- trona ]Qvasqa

jaailalaoM Aasaa. dokUna raamaaila pi%na saItolaoM hrNa krnauM saUD Gaovacao maogaolao p`ya%naaMtu tUM madt

krtalaao mhNNauM Apoxaa krt Aasaa”. ravaNaaila tI Anapoixat maagaNaI AayakUna marIicak

AaScaya- jaalaoM Aaina taNao ravaNaak ivacaarlaoM “p`aPt jaailalao QanasaMp<aIna kaoNa tugaolao saUuKaaMtu

sahaBaaga jaavacaao naa ? puNa KMyacaao manauYya ‘saItok laMkok GaovanauM yaao’ mhNNauM ima~alao

patLaIvayalyaana maO~Iica BaaSaa ]layata ? jaao kaoNa ho trona tuka sallaa dIt Aasaa, tao inaiScat

tugaolaao Sa~`u Aasaa, ima~ nhMya. tugaolao madtIna ivaSarI sapa-lao taoMDaMtlyaana tagaolao daMt ]pTavanauM

kaDcaak tuka saaMgat Aasaa. tUM sauKaana inaidllao tonnaaM kaoNaoM tugaolao maaQyaavayar AaGaat

koilalaao Aasataalaao ? rama mhLyaar madmast jaailalao hstItrona Aasaa. tagaolaao janma ek

mahana\ vaMSaaMtu jaailalaao Aasauna tagaolaao p`Baava saMsaaraaMtu p`vaahatrona sada vhaMvat Aasata. tagaolao

idSaona kaoiNaMyaI id`STI Gaalacao QaaDsa krcaoM nhMya. dokUna ho trona id`STI Aasaica mhLyaar

AdRSya Aasacao AgnaIMtu AnaavaSya ]DI maarcao trona Aasaa. dokUna hao ivacar tugaolao manaaMtlyaana

samaUL ]pTUna kaD. laMkok vacaUna tU sauKaMtu jaIvana kr Aaina saIto sa\yat haMgaa rama sauKMatu

jaIvana k$M”. marIicalaao AadoSa maanya krnauM ravaNa prt laMkok gaolaao.

ravaNa prt laMkok gaolaao Krao puNa taka sauKana jaIvana krcaak AavakaSa maoLao naa. karNa

Kr Aaina dUYaNaalao h%yaonaMtr SaUp-NaKa ramaalaao naaSa jaavacao [cCona laMkok Aayaila. puNa jaonnaaM

tI qaMya oAayaila tonnaaM itka ravaNa drbaaraMtlao ]cca isaMhasanaavayar basaUna [ind`yaaMcaao Aaina

eoSvayaa-caao ]pBaaoga Gaot baiSallaao ravaNa idsalaao. vaastivak dovaaMlao baraobar yauw krtanaa tagaolao

SarIra vayar dOvaI Sas~-As~aMcaa p`har jaailallaao. ivaYNaUlao cak`ana koilalao va`Na tagaolao SarIravayar

spST idsatalao. puNa taka dova ikMvaa ganQava- rNaaMgaNaaMtu praBaUt k$M Saklao naMica. taNaoM

BaaogatI nagarak vacaUna vaasaukI naaga rajaak praBaUt koilalaoM. tagaolao hataMtlyaana praijat

jaailalao txak naagarajaalao raNaIlaoM AphrNa taNaoM koilalaoM. kubaorak praijat krnauM tagaolaoM puYpk

ivamaana hstMgat koilalaoM. nailanaI saraovar, caO~rqa Aaina Anya Anaok ]pvanaaMcaao naaSa koilalaao.

]<auMga pva-ta trona vayar vayar vacaUna AakaSaaMtlaao saUyaa-laao maaga- taNaoM AaDyalaao. sahsa` vasa- tp

krnauM ba`*madovaak AapNyaalao dSamauK samaip-t krnauM taNaoM manauYya saaoDnauM Anya dova ikMvaa danava,

ganQava- ikMvaa ipSaaca, naagaaM pasaUna maR%yau yaovacaao nhMya mhNNauM ABaya var p`aPt krnauM Gaiotlaao. ya&

samaarMBaatu tyaar koilalaao saaoma rsa pIvanauM tao ya&kma krtanaa ADqaLo Aaina ivaGnaM haDtalaao.

to karNaaMk laagaUna tao laMkocaao rajaa raxasa samaajaacaao ip`ya ima~ Aaina Anya sava- jaatIMk Aip`ya

Aaina BayaMk kaL saadRSya Sa~u jaalaao.

Asalao mahap`tapI Baavaaila BayaNa SaUp-NaKa rDt rDt rajadr\baaraaMtu Aayaila Aaina }Mca

isaMhasanaavayar basaUna sava- sauKaaMcaao ]pBaaoga GaovacaoM ravaNaa vayar saMtapana mhNaaila “ivasayaasa>

jaavanauM [ind`yaaMcaao ]pBaaoga Gaot baiSallao tuka payaa sakyala AaiSallao saMkTaica klpnaa naa.

Page 24: 4, Aranya Kanda - Nagesh Sondenageshsonde.com/images/Aranya-Kanda-4.pdfjaast duKacaao Aaina Asa( Asalaao AnauBava Aasaa”. ramaana ho trona du:KI jaailalaoM paoLaovanauM laxmaNaana

145

ivaSayaasa> Aaina svaocCok laagaUna vaovhar krcao manauYyaalaao Aadr jaga krnaa. gauPtcaraMk naomaUna

caarI idSaoMtlao samaacaar p`aPt krnaaiSallao rajaak jaast mah%va saMsaaraMtu naa. gaoilalao rajya

prt Gaovacaak p`ya%na krt naasataanaa ivaYayaaMQa jaailalao rajaaila inaBa-%sanaa janasaamaanyaaMtu

jaayat Aasata. dova danava ganQava- Aaina inaSaacaraaMk BaIyaonaaiSallaao SaUr vaIr yaaowa Aayaja ek

ya:kiScat manauYyaalao Bayaana rajaalao trona ivacaar ikMva saMGaYa- krtnaasatanaa lhana caorDa trona

sauKaaMcaao ]pBaaoga Gaot saust basalaa, hoM raxasa samaajaacaoM dudO-va jaavanauM Aasaa.

tMU jar rajya Aaina raxasa samaaja saaMBaaLnaa tr tUM rajaa javanauM AasacaaMtu yqaaqa- ksalaao

Aasataalaaoo ? Kr Aaina dUYaNa tsalao raxasa vaIr Aaina tugaolao caaOda hajaar raxasa vaIr

maR%yaumauKaaMtu piDlao Aasaaica Aaina rama, ya:kiScat\ ek manauYya inaiScaMt manaana dNDkarNyaaMtu

ifrt Aasaa ; ya& samaarMBa ina%ya inarMtr jaayat Aasaaica Aaaina tUM inaiScaMt manaana [ind`yaaMcaao

]pBaaoga Gaot basala tonnaaM tuka payaasakyalaica jamaIna sarkta, hoM kSaoM samajatalaoM ? hoica trona

tugaoila vaagaNaUk calat Aasalyaair tugaolao ihticaMtk tugaolao AvanatIk karNaIBaUt jaataalao”.SaUp-

NaKona ho trona Bar rajadrbaaraaMtu savaMa-lao samaxa spST ]laiyalaoM paoLaovanauM AaScaya- jaavanauM svaPna

pLyat gaaZ inadoMtlyaana jaagaao jaavanauM ]izllao trona itka ravaNaana ivacaarlaoM, “kaoNaalao ivaSaya tUM

]layat Aasaa , kaoNa hao rama ? kSaoM idsata tao ? dNDkarNyaaMtu tao iktoM krt Aasaa ?

ksalaoM tagaolaoM SaaOya-, tagaolaMo saamaqya- toM iktlaMo ? ksalao As~ana taNao Kr dUYaNa Aaina Anya

raxasaaMlaao naaSa kolaao ? kaoNaoM tuka ho trona ivad`Up koilalaoM Aasaa ? saaMga maaka, sava- spST

krnauM saaMga”.

SaUp-NaKaa ravaNaalaao k`aoQa Aaina AhMkarI svaBaava jaaNat AaiSalyaana tao itgaolao Sabd

Aayaktalaao mhNNauM ivaSvaasa AaiSallaao. dokUna dNDkaryaaMtu marIcaIna saaMigalyaana SaaMt jailalaoM

mana, pyaila KpLI kaDnauM Gaaya prt sajaIva koilalao trona ravaNaalaao AhMkar Aaina k`aoQa SaUp-

NaKona prt sajaIva krnauM tagaolaI kamaasa>I jaagaI krnauM k`aoQa Aaina AhMkarI svaBaavaak

navacaOtnya dIt tINaoM saaMgalaoM, “AyaaoQyaocaao rajaa dSarqaalaao tao pu~, rama tagaolaoM naaMva. AjaanabaahU,

SarIr saDpatL, kamadovaalao trona sauMdr, jaonnaaM tao QanauYya ]calata Aaina jaonnaaM baaNa saaoDnauM tao

Sa~Uk maR%yaumauKaMtu Gaalata, hoM idsacaoM ikMvaa saaMgacaoM kzINa Aasaa. puNa dNDkarNyaaMtlao Kr, dUYaNa

Aaina AsaM#ya raxasaaMina rNaaMgaNaavayar maR%yauSayyaovayar inaidlaoM maa~ spST idsalaoM. Aaina maaka

naak kana kapUna ivad`Up krnauM jaIva mauzIMtu GaovanauM vaccaak saaoDlaoM. tagaolaao Baava laxmaNa tagaolao

trona SaUr vaIr AasaUna ramaalao p`it Ba>Ina p`oma Aaina Aadr daKyata. ivaSaalaaxaI cand`alao trona

mauK, fulaa trona kaomala, idsacaak A%yaMt sauMdr, saulaixaiNa, tPt sauvaNaa- trona p`BaavaI, dovato trona

SaaoBaica saIta ptIila saovaa krcaaMtu sada isaw AasaUna dovalaaokaMtu ikMvaa gaMQava-laaokaMtu, yaxalaaokaMtu

ikMvaa iknnarlaaokaMtu, itgaolao samaana sauMdr s~I paoLaovacaaMtu maoLcaoM naa. jao manauYyaaila tI pi%na

Aasaa Aaina jaao manauYya tI saovaa krnauM Gaota tao inaiScat [nd`alao poxaa jaast sauKI samaaQaanaI

Aasata. tI saIta $paMtu Ap`itma, AacarNaoMtu sauSaIla AsaUna Ap`itma, tugaoila pi%na jaavacaak

Aaina tUM itgaolaao pit jaavacaak Anau$p Aaina yaaogya Aasaaica mhNNau maogaolao manaaMtu [cCa

Page 25: 4, Aranya Kanda - Nagesh Sondenageshsonde.com/images/Aranya-Kanda-4.pdfjaast duKacaao Aaina Asa( Asalaao AnauBava Aasaa”. ramaana ho trona du:KI jaailalaoM paoLaovanauM laxmaNaana

146

Aayaila. puNa laxmaNaana maaka ivad`Up koilalyaana maogaolaI tI [cCa pUNa- jaataila AsaoM dIsanaa.

jar tU saItolao cand`samaana mauK pLyalaoM tr tU kamadovaalao baaNaana tU GaayaaL jaallao iSavaaya

]rcaao naa. jar maogaolao vacana tuka rucata tr txaNa tugaolao Aasaamaanya SaaOyaa-caao ]pyaaoga krnauM

saamaanya Sa>Icao maanava ramaaila h%yaa krnauM tUvaMo saItolaoM hrNa krcaak jaaya. to trona

praijat koilalyaana Kr Aaina dUUYaNaa tsalao raxasa vaIraMlaao maRu%yaUcaao saUD Gaoitllao trona

jaatalaoM”.

mhNataica ikM Gaayaa vayar AaiyallaI KpLI jabardastIna kaDlyaar to GaayaaMtlyaana r>

jaast saLsaLt vhaMvata. to trona kamaao%pIDona ravaNaalao manaaMtlyaana marIicana pyalao idilalao

sallyaacaao p`Bava samaUL naST jaavanauM tagaolao manaaMtu saItolaoM hrNa krica [cCa AataM SaUp-NaKolao

AnauraoQaak laagaUna AinayaMi~t, ivaskiLt jaalaoM. kamaao%pIDona p`Baaivat jaailalao ravaNaalaoM mana Eaoya-

p`oya ivaSayaaMcaao saarasaar ivacaar krcaoM saaoDnauM AsaMskRt, ASauBa, Apiva~ ivacaar Aina p`baL [cCok

tao SarNa gaolaao Aaina txaNa ApNyaalao puYpk ivamaanaaMtu basaUna dNDkarNyaacao idSaona gaolaao.

dNDkarNyaacao p`doSaaMtu gaolao naMtr ravaNa prt pyalao trona marIica raxasaak BaoTcaak gaolaao.

ravaNa prt AaiyalaoM paoLaovanauM marIicana tagaolaao yaqaa yaaogya Aadr sa%kar kolaao Aina prt

dNDkarNyaaMtu yaovacaoM karNa ivacaarlaoM. ravaNaana saaMgalaoM, “tUM inaiScat maogaolaao [ST Aaina yaaogya

salaahkar Aasaa. dokUna haMvau tugaolao laagaIM Aaiyallaao Aasaa. tuka Kbar Aasaa kIM

dNDkarNyaaMtlao janasqaanaaMtu maogaolao AaPt ima~ Kr, dUYaNa, i~iSar [%yaid sahsa`ana sahsa` raxasa

vaIr jaIvana krnauM Aasataalao. AyaaoQyaocaao rajaa dSarqaalaao jyaoYz pu~, rama jaao xai~ya jaatIk

laaCna haDcaao tsalaao, du:SaIla, kzINa kaLjaacaao, kaoipST, maUK-, laaoBaI, [ind`yaaMvayar inayaM~Na

naaiSallaao, AQamaI-, sava- jaIvaaMk Aiht yaovajaUvacaao, AapNyaalao baapyana %yaaga koilalyaana svat:cao

saamaqyaa-vayar AapNyaaila pi%na saIta Aaina Qaaklaao Baava laxmaNaa sayat dNDkarNyaaMtu inavaaisat

Aasaa. qaMyacao raxasa vaIraMbaraobar ramaalaao saMGaYa- jaalaao Aaina AKorIk tao saMGaYa- yauwaMtu pirvat-na

jaavanauM ramaana to savaaMk praijat krnauM yamasadnaak QaaDnauM idlaoM. Aaina BaiganaI SaaUp-NaKpk

ivad`Up kolaoM. dokUna haMvao inaScaya koilalaMo Aasaa kIM Kr, dUYaNa, i~iSar [%yaid raxasaaMk

yamasadnaak QaaDnauM idilalao ramaalao Aaina maogaila BayaNa SaUp-NaKok ivad`Up koilalao laxmaNaalao

saurixatoMtlyaana saItok hrNa krnauM laMkok vhrtaM.

“maaka dova ganQavaaMlao Baya naa,. maogaolaao Baava kuMBakNa- madt krcaao Aasaa Aaina tugaolao

madtoica Apoxaa Aasaa. karNa tU SaUr [tlaaoica nhMya tr QaUt- sauwaM Aasaa. dokUna haMvau tugaolao

laagaIM Aaiyalaao Aasaa.maaka mgdt krcaak tUMvao sauvaNaa-cao hirNa maRga jaavanauM ramaalao pNa-kuTIcao

laagaIM ifrt AasacaoM, AakiSa-t jaailaila saIta ramaak toM maRga pkDUna GaovanauM yaovacaak Aaga`h

krtaila. rama laxm,Na jaonnaaM toM maRga pkDcaak vataalao tonnaa to AvakaSaaMtu haMvau saItolao hrNa

krnauM itka laMkok GaovanauM vatalaao. tdnaMtr saItolao ivarhaana inaraSaya Aaina inaraQaar jaailalao

ramaak haMvauu sahja ina:Sas~ krnauM tagaolaao kaMTao dUr krtalaao”.

Page 26: 4, Aranya Kanda - Nagesh Sondenageshsonde.com/images/Aranya-Kanda-4.pdfjaast duKacaao Aaina Asa( Asalaao AnauBava Aasaa”. ramaana ho trona du:KI jaailalaoM paoLaovanauM laxmaNaana

147

Asaamaanya Sai> Aaina Alaaoikk vyai>ma%va AaiSallao ramaalaoM naaMva AayaklaMo kIM marIicaila

jaIBa sauklaI Aaina taLu kaorDao pDlaao. Bayaana Asahaya jaailalao manaisqatIna taNaoM ravaNaak daona

ihtacao Sabd saaMgalaMo, “jaoM manaak ipya idsata to trona ]laaaovacao jana Anaok Aasataica, puNa jaoM

Aip`ya puNa ihtacaoM Aasata toM ]laaovacao jana ivarla Aasataica. gauPtcaraMila madt Gaoto naasata

Aisqar manaisqatIMtu AaiSallaao tUM, [nd` Aaina varuNaalao samaana AlaaOikk SaaOOya- Aaina saamaqya-

AiSallao ramaak tUM jaaNanaa.ho ravaNa, raxasaaMlao ihtaica icaMta kr, ramaalao ka`oQaak iSakar jaavanauM

raxasaaMlao ivanaaSaacaao karNa jaavanaaka. tugaolao maR%yaUk tI janakpui~ saIta inaima<a jaava nhMya,

jar tugaolao vayar saMkT yaovacaoM Aasaa. rajaalao kamavaasanaona AainayaMi~t manaisqatIMtlao rajaak

laagaUna laMka Aaina rajyaaMtila raxasa p`jaa naaSa jaavaica naa tr toM AaScaya- AasatalaoM. karNa

jaao rajaa kama Aaina [ind`yaasa> manaisqatIMtu du:SaIla Aaina papIM janaaMlao kDcaana sallaa Goata,

tao svat:, svajana Aaina svadoSa Aivacaarana naaSa koilalao iSavaaya ]rcaao naa.

“rama AapNyaalaao baapya rajaa dSarqaana %yaaga kolaao mhNNauM pi%na saIta Aaina Baava laxmaNaa

sayat dNDkarNyaaMtu inavaaisat jaailalaao naa ikMvaa taNaoM AQamaa-na ksalaoyaI mayaa-da ]llaMGana

koilaila naa. tao Qamaa-caao palanakta- Aasaa , laaoBaI, du:SSaIla ikMvaa Qama-gauNaana hIna naa. baapyana

%yaaga kolaoM mhNNauM nhMya tr AapNyaalao baapyana pi%na kOkoyaIk idoilaoM vacana sa%ya Aaina pUNa-

krcaak rama svaKUSaIna vanaavaasa Baaogacaak Aaiyalaao Aasaa. rama kzINa kaLjaacaao ikMvaa

A&anaI naa tr [ind`yaaMvayar inayaM~Na dvarnauM sava- jaIvaaMlaoM ihtacaao ivacaar ina%ya inarMtr krt

Aasata. tagaolao ivaSaya Asa%ya samaacaar AayakuvacaaMtu Aayalaao naa, tUMvao sauwa Asa%ya Savd

]laaovacaoM nhMya. rama saaQau puruYa, Qama-inaYz Aaina Qamaa-caao p`tIk Aaina sa%yaacaao p`vat-k jaavanauM

Aasaa. dokUna AapNyaalao svat:cao tojaak laagaUna saurixat AaiSallao saUyaa- trona saurixat AaiSallao

saItok tUM kSao hrNa krtaalaao ? toica trona ramaalao baraobar saMGaYa- krnauM kaLagnaIcao jvaalaoMtu

tUMvao p`vaSa krcaao nhMya.

“tUMvao svat:cao rajya, sauK Aaina jaIvaacaao %yaaga krnauM maUit-maMt maR%yau trona Qanaubaa-Na hataMtu

QarnauM AaiSallao ramaalao samaxa ]BaoM rabacaoM nhMya. Ap`itma, svatojaana p`kaiSat Aasacao saItok

AapNyaalao jaIvaapoxaa jaast p`oma krcao ramaalao saMrxaNaatlyaana vhrcaak tUM Asamaqa- Aasaa.

Asalao AnaavaSyak kayaa- krcaaMtu tM ik%yaak samaya vaayaT krt Aasaa ? jao idvasa tU taka

raNaaMgaNaavayar BaoTtalaao tao idvasa tugaolaao AMitma idvasa Aasatalaao, hoM samajaUna Gao. jar dIGa-

AayauuYya jaIvaica [cCa tuka Aasaa tr tU ivaiBaYaNa tsalao &anaI manauYyaaMlaao sallaao GaovanauM jaoM iht

Aaina Eaoya Aasaa toM saaraasar ivacaar krnauM svaIkar kr, ramaalaoM vaOr Gaova naaka. maogaolao id`STIna

tugaolaao p`stava tugaolaao ihtacao ivaprIt Aaina \]laT Gaatk Aasaa. dokUna haMvao jaoM saaMgata

tajaovayar naIT ivacaar krnauM inaNa-ya Gao.

Page 27: 4, Aranya Kanda - Nagesh Sondenageshsonde.com/images/Aranya-Kanda-4.pdfjaast duKacaao Aaina Asa( Asalaao AnauBava Aasaa”. ramaana ho trona du:KI jaailalaoM paoLaovanauM laxmaNaana

148

“jar maogaaolao SabdaMcaao ivacaar krt naasataanaa tU ramaalao varaobar saMGaYa- krtalaao tr tUM

tugaolao jaIvanaaMtu ek mahana\ saMkTak Aavhana idtalaao, iSavaaya tUM svat: sava- raxasa samaajaak

kST idvacaaMtu ikMvaa raxasa samaajaacao ivanaaSaacaao karNa jaatalaao. saItolao karNaak laagaUna

i~laaokaMtu vaOBavaana naaMdt Aasaica laMka ]Qvasqa jaailalaMo paoLaovacaoM pDtalaoM. pap svat: krt

naasalyaairyaI papI manauYyaalao sahvaasaana Aaina saMgatIna sarL bauwIcao, sarL svaBaavaacao saaQaarNa

manauYyaaMlao hataMtlyaana sauwaM papkma- GaDt Aasata. dokUna jao trona SarIravayar caMdna ikMvaa

ivaBaUit laavanauM Gaoitllao raxasajana tugaolao karNa marNa paivallao idsatalao to trona SarIravayar

sauvaNaa-cao AaBarNa GaalanauM Gaoitllao raxasajana marNa paivallao sauwaM idsatalao. to raxasaaMlao

vyaitir> Anya jana sauwaM AapNyaalao pi%nalao saiht ikMvaa pi%nalao iSavaaya sava- idSaona Bayaana

psarcaoMM idsatalaoM. sava- laMka AsaM#ya baaNaaMcao sakyala dabaUna Gardar BasmaIBaUt jaailalaoM

idsatalaooM. dusayaMa-lao p%naIila AiBalaSaa Qarcao poxaaM jaast pap jagaaMtu naa. tugaolao Ant:puraMtu

AsaM#ya s~I Aasaaica. svat:cao p%naIbaraobar sada saMsaar krnauM svatalaoo kuLacaoM Aaina raxasa

samaajaacaMoo saMrxaNa kr. svat:caao sanmaana, vaOBava, rajya Aaina p`aNa sauwaM sarixat kr. jar

tuka ApNyaalao saMsaar, ima~ Aaina pirvaaraMlao sayat sauK dIGa- kaL AnauBavacaao Aasaa, tr ramaalaao

ivacaar manaaMtlyaana samaUL \]pTUna kaD. jar maogaolao tsalao ima~alaao sallaao Gaot naasatanaa tUM

saItolao hrNa krtalaao tr tUM inaiScat tugaolao kuL, ima~ Aaina pirvaara sayat raamaalao vaaNaana pUNa-

ivaQvasqa jaatalaMo”o.

puNa jao trona marica [cCa AaiSallao manauYyuaak AaOYaQa GaovacaaMtu rsa Aasanaa to trona ravaNaa

&anaacaao ]pdoSa Aayakuvacao manaisqatIMtu naaiSallaao. dokUna marIicalaao sau& salyaaica naaoMQa Gaot

naasatanaa kaLana paMGa$Na Gaailallao ravaNa taka ]laT kzaor SabdaaMcaao ]pyaaoga krnauM mhNaalaao,

“tugaolaao ]pdoSa baMjar jamaInaoMtu baIMya poirlao trona inaYfla jaailalaao Aasaa. dokUna tao svaIkarnauM

saItok hrNa krcaao ivacaar haMvau saaoDcaao naa. rama maUK- AasaUna papaaMtu bauiDlaao Aasaa, iSavaaya tao

ya:kiScat ek manauYya Aasaa. dokUna jaI saIta taka Ait ip`ya Aasaa itgaolaoM AphrNa krcaMo, hoM

inaiScat Aasaa,. kOkoyaIlao SabdaMk AnaavaSyak mah%va dIvanauM taNaoM AapNyaalao sauKacaao Aaina

privaaraacaao %yaaga krnauM dNDkarNyaaMtu kzINa vanavaasa Baaogacaak tao Aiyalaao Aasaa. iSavaaya taoM

Kr raxasaalao maR%yaUcaao karNa jaavanauM Aasaa. tUMvao ho trona ]pdoSa idvacaao nhMya. rajaalaoM vaOBava

paMca $paana AiBap`ot jaata - Aignatrona tojaaomaya, [nd`alao trona saava-BaaOma, cand`alao trona SaaMt,

yamaalao trona tTsqa Aaina varuNaalao trona dyaavaMt. ]<aoijat Aaina ivak`maI, iSaxaa idvaica Aaina

saaOmya Aasaica - ho trona QaarNaa rajaaila Aasata. rajaalao kDona ]layatanaa maRdu SabdaMcaao ]pyaaoga

krnauM taka jaoM ip`ya Aasata toMica krcaak jaaya, Apmaana jaavacao trona ]laaovacaoM nhMya. rajaalao

kDcaana vaOBava p`aPt jaailalao manauYyaana rajaana idilalaao AadoSa iSarsaavanV mhNNauM maanya krnauM

pUNa- krcaak jaaya. tugaolaoM kt-vyaaica jaaNa naasataanaa tUM magaolao p`it ivaprIt Sabd vaaprt

Aasaa. haMvaoM ikto krcaak jaaya ikMvaa ikto krcaoM nhMya, iktoM koilalyaana maogaolaoM klyaaNa

jaataalaoM ho Qama- AQamaa-cao ivaSaya haMvao tuka ivacaairlaoM naa. maogaoila [tlaIica Apoxaa Aasaa kIM jaoM

tuka saaMgalyaaM, toM tUvaoM krcaoM. dokUna hirNaacao $p QaarNa krnauM saItolao mauKar ifrt ]r.

Page 28: 4, Aranya Kanda - Nagesh Sondenageshsonde.com/images/Aranya-Kanda-4.pdfjaast duKacaao Aaina Asa( Asalaao AnauBava Aasaa”. ramaana ho trona du:KI jaailalaoM paoLaovanauM laxmaNaana

149

maaka ivaSvaasa Aasaa kIM sauvaNaa-caoM maRga paoLaovanauM saIta inaiScat AakiYa-t jaataila. ramaak toM

maRga GaoovanauM yaovacaak saaMgataaila. jaonnaaM rama pNa-kuTI pasauna dur vatalaao, tonnaaM tUMvao ‘ho saIto, ho

laxmaNa’ mhNNau ramaalao AvaajaaMtu AaorDcaoMo. AaorDcaMo Aayakuna saIta laxmaNaak ramaaila madt

krcaak QaaDtaila. to AvakaSaaMtu havauM saItok sahja hrNa krnauM laMkok vhrtalaaoM. maogaolao hMo

kama tugaola [cCo ivaruw krcaoM pDlaoM tr to krcao. rajaalao ivaruw BaUimaka Gaovacao manauYyaak

BaivaYya kaLaMtu maoLcaoM sauK AinaiScat Aasata. ramaalao mauKar gaoilalyaana tuka marNa kdaicat

yaovacao saMBava Aasaa. puNa jar tU ramaalaao mauKar vacanaa Aaina jar haMvao saaMigallao trona tUM krnaa

tr tugaolaMao maR%yau maogaolao hataMtlyana inaiScat Aasaa mhNNauM samajaUna Gao. haMvau tuka maogaolao AQa-

rajya idtaM. tugaolao kama pUNa- jaalaoM kIM naMtr tuka KMya vaccaoM Aasaa, qaMya tUM vaca”.

ravaNaalaao AMitma inaQaaor AayakUna marIicana AapNyaalao manaaMtlao sava- Baya kaSnauM mhLLoM,

“KMyacao papI manauYyaana tuka hao maaga- saucayalaa ? kaoNa tao papI manauYya jaao tugaolao sauKaMtu

svat:lao saUK paoLaovaU Saknaa ? KMyacao naIca manauYyaana tuka hao maaga- saucayalaa jaao maaga- tuka

inaiScat maR%yaUlao WaraMtu taka vhrta ? haMvau tugaolaoM kama krta puNa maaka ivaSvaasa Aasaa kIM

jao trona ramaalao hataMtlyaana haMvau martalaaoM to trona tUM sauwaM saItolao hrNa tUMvao kolaoM naMtr dUr

laMkok gaolyaairyaI ramaalao hataMtlyaana tUM inaiScat marNa pavatalaao. janaihtacao p`itkUla AasaUna

ivaprIt Aacaar ivacaar krcao rajaak rajya krcaoM saaQya naa. jao rajaak maMi~ Asalao otIxNa

sallao idtaica tao qaaoDo samaya sauK saMp<aI p`aPt krtaica . tdnaMtr du:K AnauBavataica jao

trona maMd bauwIcao saarqaIna rqa AaobaD QaaobaD maagaa-vayar SaIGa` calaiyalyaana pyalaoM sauK Aaina natr

SarIracaoM SaINa AnauBavata. jagaaMtu AQama- duST janaaMlao sallyaak lagaUna Qama-inaYz janaaMlao jaIvana

sauwaM vyaqa- AvanatIk gaoilalaoM paoLaovacaaMtu yaota. janaaMlao ihtacao ivaprIt AacarNa AaiSalloa duST,

k`Ur rajaalao pasaUna taMka saMrxaNa maoLcaoM naa jao trona kaol(apasaUna baaokDalaoM saMrcaNa jaavacaoM naa.

raxasaaMlaao rajaa [ind``yak SarNa gaoilalyaana tagaolaao ivanaaSa inaiScat Aasata. dokUna tugaolao

ivaSaya kruNaa daKaovacaoMica ]icat Aasata. rajaalao hataMtlyaana marcao poxaa Sa~Ulao hataMtlyaana

maR%yau mauKaMtu pDcaoM jaast Eaoyaskr AasataalaoM. maogaolaoM marNa jao trona ramaalao hataMtlyaana

inaiScat Aasaa to trona tugaolaMo marNa tagaolao htaMtlyaana kaLaMtrana inaiscat Aasaa, hoM sauwa tU

samajaUna Gao. tuka sallaao idlyaairyaI tao tUM maanya krnaa. sa%ya toMica Aasaa kI jao manauYyaalao

AayauuYya saaoMpt AMitma xaNaak Ayalyaa ikMvaa jaao maR%yaUcao AMitma payarI vayar ]Baao Aasaa tao

&anaacao Sabd Aayakuvacao manaisqatIMtu Aasanaa”.

manaavayalao AnQa:karacao paMGa$Naak laagaUna ravaNaana AapNyaalao &anaacao Sabd naakairlyaana

htaSa jaailalao marIicana AKorIk to raxasa rajaaila [cCa maanya krnauM tI pUNa- krcaoM AaSvaasana

idlaoM. A%yaMt AanaMidt jaailalao ravaNaana marIicak AailaMgana dIvanauM mhLLoM, “maaka ipya AaiSallao

trona tugaoila AataM tugaoila p`itik`yaa Aasaa. hoM puYpk ivamaanaaMtu tUM AataM basaUna KMya ramaaila

pNa-kuiT Aasaa qaMya turMt vaca Aaina kama pUNa- krcaaMtu yaSasvaI jaavanauM yaao. tugaolaoM ]irlaoM AayauYya

inaiScaMt jaavanauM sauKaMtu jaIvana kr. haMvau saItok hrNa krica yaaojanaa safla krtaM”. ravaNana

Page 29: 4, Aranya Kanda - Nagesh Sondenageshsonde.com/images/Aranya-Kanda-4.pdfjaast duKacaao Aaina Asa( Asalaao AnauBava Aasaa”. ramaana ho trona du:KI jaailalaoM paoLaovanauM laxmaNaana

150

qaMyacaana gaolao naMtr marIica to puYpk ivamaanaaMtu basaUna dNDkarNyaaMtlao ramaalao to pNa-kuTIk

vacaUna pavalaao.

qaMya vacaUna taNao sauvaNa- vaNaa-cao AakYa-k hirNaIlao $p QaarNa krnaU saItok idsacao trona

itgaolao mauKar maagaSaIM idsat lapt ifrcaak laagalaao. qaaoDo xaNa AdRSya }rnaUM prt saItolao

id`STOMtu yaot AaiSallao. AaEamaaMtu yaovacao Anaok pSaUMtu hoM hirNa r%na, jaD javaaihraana idsacaak

A%yaMt ivalaaoBanaIya AaiSallaoM. dokUna saIta to hirNaIlao laagaIM Aayaila Aina ivaacar krcaak

laagaila kIM Asaila AlaaOikk p`aNaI AasaU Saktailavao mhNNauM AaScaya-caikt jaavanauM p`aNaIk

AafuDnauM pLyalaoM. AafuDnauM kurvaaLt tI to harINaaIk laagaUna maaoiht jaaila. pNa-kuTIMtu haDnauM

paosacao Kaitr ]%sauk jaaila.tINaoM txaNa ramaak Aaina laxmaNaak toM hirNa daKyalaoM. laxmaNaana

txaNa to hirNaacaoM maUL sva$p jaaNalaoM Aaina rama Aaina saItok saaMgalao kIM to maRga koiNamyaI

vaogaLoM naasatanaa marIcaI raxasaana maayaa Sa>Ik laagaUna GaoitllaoM $p Aasaa. vastvaaMtu sauvaNa-

vaNaa-cao hirNa Aasanaa. tao raxasa Asalao $p QaarNa krnauM inaYpap janaaMk fsayata Aina taMgaolao

jaIva Gaota. dokUna saItona to hirNaacaao Qyaasa Gaovacaao nhMya. puNa saIta s~I svaBaacaak laagaUUna

laxmaNaana saMigallaoM maanya kolaoM naa Aaina to hirNa pNa-kuTIMtu dvarnauM saaMBaaLcaao h+ Qart ramaak

mhLLoM, “ ho Aaya-pu~, to hirNaIlao vayar maogaolaoM mana jaiDllao AasaaM. iSavaaya haMgaa haMvau eklaoMica

AaiSalyaana mana rmaaovacak toM hirNa haDnauM idvaica kRpa krka. jaonnaaM Aamagalaao vanavaasa

saaoMptalaao tonnaa Aaima taka AyaaoQyaoMtu Ant:puraica vhrnauM SaaoBa vaaZaovayaaM. savaMa-k toM sauvaNa-vaNaa-caoM

hirNa paoLaovanauM AaScaya- jaataalaoM.jar to hirNa jaIvaMt pkDcaak jaaya naasalyaar tagaoila sauMdr

katDI vayar basaUna haMvau vanavaasaaMtlao jaIvana jagatalaoM. haMvau jaaNata kIM ho trona ija_Ina ek

vastUica maagaNaI krcaoM s~IjaatIk SaaoBanaa. puNa maogaolao manaaMtu to hirNaalao ivaSaya A%yaaMt

AakYa-Na inamaa-Na jaailalaoM Aasaa”.

AapNyaalao p%naIna AapNyaalao manaaMtila kamanaa ]GaNapNaana ptIlao laagaIM vya> koila tr

ptIlao SarIravayar maUzBar maaMsa caDta, saMsaraMtlao ho inayamaak rama Apvaad naaiSallaao. svat:cao

s~Iila kamanaa saaoDnauM kaoNaaMlaoyaI kamanaa ApUNa- dvarcaoM ikMvaa itrskaraana naakarcaoM sahaja saaQya

Aasataa. dokUna ramaak ga%yaMtr naaiSallaoM.puNa tagaolao manaaMtu sauwaM toM hirNa paoLaovacaoM

kutUhla inamaa-Na jaailalyaana taNaoM laxmaNaak saaMgalaoM, “laxmaNa, to hirNaalao SarIravayarcao

rMgabaorMgaI, ica``~ ivaica~ icanh inaiScat kaoNaaMlaoyaI mana AkiYa-t krcao tsalao Aasaa. toM hirNa

sauvaNa- vaNaa-caoM AasacaoM kdaip saMBava naa. karNa jaonnaaM AsalaoM hirNa dovaaMlao nandna ikMvaa ganQavaMa-

lao caO~rqa doSaaMtu maoLcaoM AsaMBava Aasaa tonnaaM toM ho BaUtlavayar AasacaoM kSaoM Sa@ya Aasaa ? puNa

saIta to sauMdr AakYa-k sauvaNa- vaNaa-cao hirNaalao katDIvayar maogaolao sahvaasaaMtu basacaoM svaPna

pLyat Aasaa. dokUna saItolao manaaMtila tIva` kamanaa QyaanaaMtu GaovanauM pUNa- krcaak jaaya.Asalao

hirNaaica iSakar ek CMd mhNNauM ikMvaa to hirNaiala katDI Kaitr jana taMgaolao jaIva Gaot

Aasataica. Aaina jar tUMvao Anaumaana koilaloa trona tOM marIcaI raxasaana GaoitllaoM $p Aasaa tr toM

hirNa inaiScat naaSa krcaak jaaya.karNa taNMaoM Anaok rajaaMlaao naaSa koilalaao Aasaa. taka

Page 30: 4, Aranya Kanda - Nagesh Sondenageshsonde.com/images/Aranya-Kanda-4.pdfjaast duKacaao Aaina Asa( Asalaao AnauBava Aasaa”. ramaana ho trona du:KI jaailalaoM paoLaovanauM laxmaNaana

151

iSaxaa idvacaak tao pa~ Aasaa. dokUna Agas%ya ?YUaIna vaataip raxasaalaao naaSa kouilalao trona

haMvau marIica raxaasaaMlaao naaSa krtalaaMo. dokUna toM hirNa jaivaMt ikMvaa maoilalao GaovanauM yaovacaak haMvau

vacat Asaaa. tU haMgaaica }rnauM saItolao saMrxaNaaica kaLjaI Gao”.

ho trona laxmaNaak saItolao saMrxaNaaica javaabadarI saaoMpvaUna rama marIcaIna $p Gaoitllao to

hirNaacao SaaoQaaMtu gaolaao. puNa to maRga sarL ramaalao samaxa yaot naasatanaaM lapt Capt AasatalaoM.

ho tronacaao lapMDavaana rama qaaoDo jaast p`maaNaana k`aoiQat jaalaao Aaina to maRgaacaao jaIva Gaovacaao inaQaa-

r kolaao. jaonnaaM to maRga qaaoDo p`maaNaana QaIT jaavaanauM ramaalao mauKar AayalaoM tonnaa ramaana naoma

GaovanauM baaNa saaoDlaao. Aaina toM maayaavaI hirNa toM ek baaNaana GaayaL jaavanauM Qat-rovayar pDlaoM.

marIicak ravaaNaalao saUcanaocaao ]Dgaasa jaalaao Aaina saaMMigallao trona ‘ho saIto ho lax\maNaa’ mhNNauM

ikMcaaLnauM taMaoM AKorcaao Svaasa GaovanauM p`aNa saaoDlaao. AapNyaalaoM maUL BayaMkr raxasaaI $p prt

p`aPt jaavanauM ramaak toM SarIr pUNa-trona r>baMbaaL jaailalao isqatItu id`STIk pDlaoM.marIica

raxasaalao marNa tagaolao hataMtlyaana jaailalyaana rama saamaaQaanaI jaalaao. puNa marIicana martanaa

‘ho saIto, ho lax\maNaa’ mhNNauM ikMcaaiLlyaana tajaao ivaprIt p`Baava saItovayar jaataalaao nhNNauM tao

icaMitt jaalaao. Aaina ksalaaoyaI jaast ivacaar krt nasatanaa txaNa AapNyaalao pMNa-kuTIcao

idSaona SaIGa`tayaona calacaak laagalaao.

00000

AQy a a y a 5

jaonnaaM marIicana p`aNa saaoDtanaa ‘ho saIto ho lax\maNaa’ mhNNauM ikMcaaiLlao Sabd saItona Aayaklao

tonnaaM tI pUNa- trona BaIvanauM laxmaNaak txaNa vacaUna ramaak mdt krcak vaca mhNNauM saaMgalaoM.

pUNa laxmaNa jao trona marIica raxasaalaoM maayaavaI ktu-%va jaaNatalaao to trona ramaaila Ap`itma

p`itBaa Aaina AlaOikk Sai> Aaina saamaqya-. dokuna tao pNa-kuTIlyaana halat naasataanaa

saItk saaM%vana krt itgaolaM Baya kimaM krcaka it gaolao sauirttoca vayar jaast kxya idlaoM.

puNa saItok AapNyaaila vaInaMit laxmaNaana maanya krt naasataanaa qaMyaIica raiballaoM paoLovanauM itgaolaoM

mana Asvasqa jaalaoM Aaina s~Ilao svaaBaaivak saMSayaI svaBaavaak laagaUna laxmaNaalao vayar sarL

Araopica krcaak laagaila. “‘ho saIto, ho lax\maNaa’ mhNNauM ramaana AaorDUna saaMigallao Sabd

AayakUna sauwaM tUM txaNa tagaolao madtIk vacat naasatanaa haMgaaina ]Baao Aasaa, toM paoLaovanauM maaka

idsata kIM tU KMiDt ima~`rUpaMtu AaiSallaao ramaalaao Sa~u Aasaa. kdaicat maaka vaSa krcaak tUM

ramaak madt krt naasatanaa tagaolao ivanaaSa jaavaica vaaT pLyat Aasaa. tao saMkTaMtu Aasataalao

hoM tuka maanya naa, karNa tugaolao kaLjaaMtu tagaolao ivaSaya qaaoDao sauwaM maaoga naa. dokUna tU taka

madt krcaak vacat naasatana maaka saurixat dvarcao karNa saaMgaUna haMgaaica GauTmaLt Aasaa.

jaonnaaM qaMya rama saMkTaMtu Aasaa tonnaaM hMavau haMgaa saurixat rabaUna trI iktoM k$M ?”

Page 31: 4, Aranya Kanda - Nagesh Sondenageshsonde.com/images/Aranya-Kanda-4.pdfjaast duKacaao Aaina Asa( Asalaao AnauBava Aasaa”. ramaana ho trona du:KI jaailalaoM paoLaovanauM laxmaNaana

152

ho trona du:K jaavanau saItona AsaMbaw Sabd ]laaovacaoM paoLaovanauM laxmaNa SaaMt svaraMtu itgaolaoM

saaM%vana krt Aaina QaOya- dIt mhNaalaao, “dovaI, dova danava yaxa ganQava- raxasa ipSaaca ikMvaa manauYya

pSau AlaaOikk Sai> Aaina Asaamaanya saamaqya- AaiSallao tugaolao pit ramaak praijat krcaoM

AsaMBava Aasaa. yauwaMtu ramaak ApyaSa yaot mhNNauM klpnaa krcao saauWa vyaqa- Aasaa. tUMvao ho

trona ]laaovacaoM yaaogya nhMya.ikMbahunaa ramaana maaka tugaolao saMrxaNa krcao Kaitr haMgaa rabacaak

saaMigalyaana tI maogaila javaabadarI jaavanauM Aasaa. dokUna tagaolao Aa&oiSavaya maaka ho sqaL

saaoDnaunauM vaccaMo saaQya naa. tIna laaokaMtu ramaak praBaUt krcaoM tsalao kaoNaIyaI naaMica. to maRgaak

maR%yau maUKaaMtu GaalanauM rama prt yaotaalao haMtUt ksalaaoyaI saMSaya naa.karNa jaao Avaaja Aaima

Aayaklaao tao to maayaavaI raxasaalaaoica Aasaa,. tU maogaolaagaI ramaana dvairila piva~ daiya%va AasaUna

tM maaka pUjya Aasaa. dokUna ksalaoyaI pirisqatIMtu haMvau tuka saaoDnauM vacaUM Sakcaao naa.

janasqaanaaMlao raxaasaaMlaao naaSa jallao naMtr AamakaM Anaok raxasaaMk taoMD idvacaoM pDtaalaoM, hoM

svaaBaaivak Aasaa. tuima icaMta krica nhMya”.

laxmaNaana idilalao kLkLIcao AaSvaasanaana saItolao mana SaaMt jaalaoM naa ikMvaa samaaQaana jaalaao

naa. tajao ]laT kao`Qa yaovanau taMbaDo jaailalao daoLyaaMtlyaana AEau gaLyat tINaoMM itkSao SabdaMcaao

]pyaaoga krnauM laxmaNaak mhLLM, “Aro, AsaMskRt, duST, kuLnaaSak, naraQamaa ! ramaalao vayar

AaiyalaoM saMkT tugaolao Kaaitr Aaiyaila ek saMQaI mhNNauM tUM ivacaar krt Aasatalaao. dokUna tU ho

trona sahja]layat Aasaa. tugaolao tsalao k`Ur manauYyaalao manaaMtu Asalaao ivakRt ivacaar yaot Aasaa

haMtUt kasalaoMyaI AaScaya- naa,. KMyacaoyaI Anya puruYaalao madt naasatanaa maogaolao Kaitr Aiyallao

ramaalao maagaSaIM Bartalao saMgaNyaa vayalyaana AapNyaalaao kUT ivacaar manaaMtu inapaovanau tMU QaUt-

rItIna paLt dvartM Aasaa. puNa Bartaila ikMvaa tugaoila manaIYaa haMvau kdaip yaSasvaI jaavacaak

idvaica naa. maogalao ptIila caraNaaMica [tlao idvasa dasaI trona saovaa krnauM AataM tugaolao tsalao

saaQaarNa manauYyaaila saovaa krica [cCa kaoNa Qartaila ? raamaalao AanaupisqatIMtu ho Qat-rovayar

haMvau ek xaNa sauwaM jaIvaMt Aasaica naa,”.

ho trona ]laiyalao saItolao kzaor Sabd AayakUna laxmaNaana daoinna hat jaaDnauM namaskar krt

itka saaMgalaoM, “tuM maaka dovaItrona pUjya AaiSalyaana tugaolao Aaraopak haMvau ]<ar idvacaoM QaaDsa

krcaoM Sa@ya naa. ho trona ASaaoBanaIya Sabd s~IyaaMina ]laaovacaoM yaaogya nhMya. tiryaI saMsaaraaMtu ho

trona s~IyaaMina ]laaovacaoM sauwaM sava- saaQaarNa idsaUna yaota. saamaanyat: AapNyaalao svaaBaaivak Qama-

inayamaaMcao ivaprIt AinayaMi~t manaacao s~Io saMbaMQaatu ivatuiYT inamaaNa krt Aasataica. kanaaMtu

laaoKMDaacaao rsa Aaoitllao trona tIxNa Sabd AayakuvacaoM maaka saaQya naa. ho vanaaMtlao samast

vaastu puruYaanaao ! tuimaM maogaolao ]~aMcaao saaxaI Aasaaica. jaoM sa%ya Aasaa tMica haaMvau ]layalaaM.o

tiryaI saItona maogaolao ivaSaya kzaor Sabd ]ccaairlao Aasaaica. ramaaila Aa&a iSarsaavanV mhNNauM

maanya krcao maogaolao ivaSaya tuimaM jar s~IsvaBavaak laagaUna ho trona saMSaiyat Asatalao, tr dovaI,

tumagaolaao ivanaaSa inaiScat AasatalaaoM. tuimaM saaMigallao trona rama KMya Aasaa qaMya haMvau vacat

Page 32: 4, Aranya Kanda - Nagesh Sondenageshsonde.com/images/Aranya-Kanda-4.pdfjaast duKacaao Aaina Asa( Asalaao AnauBava Aasaa”. ramaana ho trona du:KI jaailalaoM paoLaovanauM laxmaNaana

153

Aasaa,. tumagaolao jaIvana AMtraLaMtu SauBasva$p AasauM. sava- vanadovata tumagaolaoM rxaNa k$M.

ramaak GaovanauM prt Aayalao tonnaaM tumagaolao dSa-na jaatalao kIM naa mhNNauM maogaolao mana jao

ApSakunaacao icanh idsataica taka laagaUna icaMiMtt Aasaa”.laxmaNaana ho trona spSTIkrNa idlaao

naMtr AaoSaaLloila saIta daoLyaaMtulyaana AEau gaLyat mhNaaila, “ho laxmaNa ! ramaalao

AnaupisqatIMtu maaka gaLfasa GaalanauM, gaaodavarI nadIMtu ikMvaa pva-tavayalyana ]DI maarnauM, vaIYa ipvanauM

ikMMvaa AgnaIMtu p`vaoSa krnauM jaIva idlao isavaaya jsalaoMyaI ga%yaMtr AasacaoM naa,. karNa Anya pruYaak

KMyacaoyaI pirisqatIMtu haMvau spSa- krica naa”. ho trona saaMgaUna saIta AaoxaabaaxaI rDcaak

laagaila. saItona ho trona AEau gaLaovacao paoLaovanauM laxmaNaana vaakUna namaslar krnauM itka SaaMt

svaraana samajaavanauM ramaak samaya vaayaT krt naasataanaa SaaoQacaak gaolaaoM.

laxmaNaana raamaalaao SaaoQa Gaovacaak gaoilaila saMQaI saaQanauM, rama laxmaNaalao AnaupisqatIMtu ravaNa

ek pirvaa`jak sanyaasaIlaoM $p, SarIravayat gaorU rMgaacao vas~, hataMtu kmaNDla QarnauM to pNa-kuTIcao

idSaona sanQyaakaLacaoo samayaI gaaZ AnQa:kara trona Aayalaa.tonnaaM taka qaMya kaoMaaMlaoyaI saMrxaNaa

naaiSailla saIta idsaila. jaSao jaSaoM ravaNa pNa-kuiT laagaIM laagaIM Aayalaao tSaoM tSaoM vaayaUna vhaMvaca

Aaina janasqaanaaMtlao vaRxa vallaIMina halacao baMd kolaoM Aaina SaIGa vhaMvaica gaaodavarI nadI sauwaM

SaaMt, saavakaSa jaaila. tonnaaM pirvaa`jak sanyaasaIlao $p Aaina vaoSaaMtu AaiSallaao tao BayaMkr

raxasa QaDkna\ yaovanauM ptIlao AnaupusqatIk laagaUUna du:KI AaiSaallao to saItlao samaxa ]Baao

rabalaao. sauMdr $p Aaina SarIracaao baaMQaao ivastRt Aaina laxaNavaMt AaiSallao AapNyaala ptIlaoM

saMrxaNa naaiSaltaana du:KI manaana AEau gaLyat baiSallao saItok paoLaovanauM pirvaa`jak sanyaasaIlao

$p Aaina vaoSaaMtu AasalyaairyaI vaodman~aaMcaao ]ccar krt tao raxasa kamavaasanaOna ]_IPt jaavanauM

saItolao AjaUna laagaIM cacaUna SaaMt svaraMt mhNaalaao, “ruPyaatrona $p Aaina BaaMgara trona vaNa-

kmalaa trona daoLo AaiSailla, samaRuwI, eoSvaya-, kIit-, SauBasva$p saundrIM tU saaxaat laxmaI kIM

APsara, BaUdovata kIMM kamadovaaila rit kIM manap`maaNao svaOr AacarNa krica s~I ?

“jao trona nadI daonaI baajaUna Asacao tT svacC QaUMvanau kaDta to trona tugaolao haoMTavayar

AiSallao AakYa-k ismat Aaina laklakcao daoLo maogaolaoM kaLIja QaUvanauM kaDlyaaM. tugaolao tsalao

$p AaiSailla s~I pyalaoM dova ikMvaa ganQava-, yaxa ikMvaa iknnar, manauYya ikMvaa Anya tIna laaokaMtu

kaoiNaMyaI, konnaaMyaI pyalaoM pLyalaoM naa. tugaolao tsalao sauM\dr s~Ik Asalao maha Bayakr ArNyaaMtu

paoLaovanauM mahdaScaya- Aaina A%yaMt du:K jaayat Aasaa. dokUna tUMvao haMgaacaana txaNa Baayar

pDcaak jaaya. tugalao BaivaYya SauBa Aaina sauKaacao Aasacaak jaaya. ho ArNyaaMtu tUvaoM inavaisat

Aasacao saurixat nhMya. ArNyacao ho p1doSaaMtu Anaok maayaacaI $p QaarNa koilalao raxasa inavaasa`

krnauM Aasaaica. sauMdr vana ]pvanaana SaaoBacao mahlaaMtu inavaasa krcaoMica tuka yaaogya AasatalaoM.

sauMdrI, tUM Aasaa trI kaoNa ? tMUU dOvaI Aasauna rud` ikMvaa vasaUdovatoMila pi%na Aasaica Sa@yata

naakarcaak jaayanaa. hao raxasaaMlaao p`doSa AasaUna ho Gaaor ArNyaak ganQava- ikMvaa iknnar BaoT

dInaaMica. ho p`doSaaMtu tUM Aayaila trI kSaIM ? haMgaa vaanar Aaina Anaok ihMsa` pSaUila vaist

Asata. tUM ho Gaaor ArNyaaMtu eklaIca AasalyaairyaaI tuka Baya kSaIM dIsanaa ? kaoNa, tU

Page 33: 4, Aranya Kanda - Nagesh Sondenageshsonde.com/images/Aranya-Kanda-4.pdfjaast duKacaao Aaina Asa( Asalaao AnauBava Aasaa”. ramaana ho trona du:KI jaailalaoM paoLaovanauM laxmaNaana

154

kaoNaaila pi%na Aasaa ? tMU KMyacaana Aayalyaa Aaina ksalao karNaak laagaUna ranaaMtu ekilaica

ifrt Aasaa ?” pirva`ajak sanyaasaIlao vaoSaaMtu yaovanauM ho trona p`SaMsaa krcao ravaNaalaoM sa%ya

sva$p AaoLllaoM naa. dokUna Anapoixat AtIiqa Aaiyalaa mhNNaU samajauna itNaoM prMprok laagaUna

maana sanmaanaana taka basacaak caTyaI Aaina ipvacaak Sauw jala dIvanauM jaovaNa tyaar Aasaa, tooM

svaIkarka mhNNauM saaMgalaoM. saItolaao inaSpap, sarL svaBaavaaica naaoMQa GaovanauM ravaNaana saItok toica

xaNa laMkok Gaovanau vaccaao inaScaya kolaao.

to AMtraLaMtu rama Aaina laxmaNaana yaovacao vaTo kDona id`SiT saItona Gaatila puNa taNaIM yaovacao

kaMya itka idsalaoM naa. Aaina ravaaNaalao manaaMtalaao duST ivacaar kLt naasatanaa taNaoM QaarNa

koilalao pirva`ajak sanyaasaIlao vaoSaana tI fsaila Aaina ksalaaoyaI Anaumaana krt naasatanaa taka

AapNyaalao ivaSaya sava- sarL saaMgacaak laagaila, “haMvau imaiqalaocao rajaa janakaila QaUva,, ramaaila

pi%na, baara vasa- [xvaakU raja GaraNyaaMtu sava- sauK saMp<aI, eoSvaya- Aaina AaramaaMtu jaIvana jagalyaaM.

toravao vasa- sauru jaalao tonnaaM rajaa dSarqaana maogaolao pit ramaak yauvaraja mhNNauM AiBaiYa> krcaoM

zryalaoM. tonnaaM rama pMcavaisa vaYaa-caao Aaina haMvau Azra vasaa-ica AaiSallao. puNa Anaok vasa- pyalaoM

rajaa dSarqaana idilalao AaSvaasanaak laagaUna maogaolao maaya kaOkoyaIna AapNyaalao pu~ Bartak

yauvaraja pd idvacaoM Aaina ramaana caaOda vasa- vanavaasaaMtu jaIvana jagacaoM mhNNauM idilalaoM AaSvaasana

pUNa- krcaak saaMgalao dokUna maaka raamaaila Qama- pi%na ho naa%yaana tagaolao sahcaairNaI mhNNauM

vanavaasaaMtu yaovacaoM pDlaoM. Aamagaolao baraobar maogaolaao dIr laxmaNa AamakaM sahvaasa idvaacak

Aaiyalaao Aasaa. AataM tuimaM kaoNa, kaoNaalaao pu~ Aaina KMyacao kULaMtu tumagaolaao janma jaailalaao

Aasaa mhNNauM saaMgaka”.

AapUNa pirva`ajak sanyaasaIlao vaoSaaMtu ]layat Aasaa, hoM QyaanaaMtu Gaot naasatanaa ravaNaana saItok

p`Baaivat krcao Kaitr AhMkarana AapNyaaila Aa%mastuit krt sa%ya krt mhLLoM, “ haMvau ravaNa,

samast raxaasaaMtu EaoYz, maogaolao karNaak laagaUna sava- dova Gaabarlaolao Aaina maanava Bayaga`st

Aasataaica. tugalao sauvaNaa-trona saaOMdya- paoLaovanauM haMvau AakiYat Aina maaoiht jaailalaao Aasaa.

maaka svat:cao s~IyaaMpaasaUna sauK samaaQaana p`aPt naa. dokUna tUM maogaila riNaa jaavanauM laMkok yaao.

vaogavaogaLao doSa p`doSaaMtlyaana jao Anaok s~IyaaMk haMvao haDlyaaM to savaMa-vayar tU EaoYz jaavanauM sa<aa

p`aPt kr. tIna laaokMatu kIit- maoLiyalao maogaolaoM rajya samaud`acao madlao WIpaMtu AasaUna rajamahla

pva-tacao }Mca iSaKravayar Aasaa. qaMya maogaolao sahvaasaatu tUM fla fulaaMina SaaoBacao vana ]pvanaaMtu

inaBa-ya Aaina inaiScaMt manaana sauK AnauBavaU Saktaila. qaMya tugaiola saovaa krcaak paMca sahsa`

s~I dasaI ina%ya inarMtr Aasatalao”.

pirva`ajak sanyaasaIlao vaoSaaMtu AasaUna ho trona ivaprIt Aaina AsaMbaw Sabd vaaprcaoM paoLaovanauM

saItok manaaMtu manastp jaalaao. trI puNa AapNyaalao vaayar jaailalao saMskar Aaina s~I svaBaava

ivasart naasatanaa mhNaaila, M“haMvao saPtpdIcao samaya AignaIlao samaxa mahond pva-talao trona isqar,

ivacaar saagara trona ivaSaala, ASva%qaa trona savaMa-k AaQaar, puruYaaMtu isaMha trona caala, sava-gauNaaaMina

Page 34: 4, Aranya Kanda - Nagesh Sondenageshsonde.com/images/Aranya-Kanda-4.pdfjaast duKacaao Aaina Asa( Asalaao AnauBava Aasaa”. ramaana ho trona du:KI jaailalaoM paoLaovanauM laxmaNaana

155

pirpUNa- Aaina sa%yavacanaI AaiSallaao maogaolaao pit mahap``tapI ramaak s~IQamaa-k Anausa$na haMvau

jaIvana jagatalaoM mhNNaUM vacana idilalaoM Aasaa. tiryaI tU ek kpTI kaol(a trona isaMhatrona

ASa@ya AaiSallao maogaolao vayar nadr dvarnauM Aaioyalaao Aasaa. saUyaa-laoM toja jao trona spSa- krcaoM

Sa@ya naa to trona prpuruYaana maaka spSa- krcaoM saaQya naa. tugaolao maR%yaUcaao kaL laagaIMica

Aaiyalaao Aasacaak jaaya karNa tUM ramaalao p%naIk vaSa krcaoM svaPna pLyat Aasaa. maaka p`aPt

krcao mhLyaar inaiScat BaUk laaigallao isaMhalao ikMvaa ivaSaarI sapa-lao taoMDaMtlyaana daMt kaDcaao

ikMvaa mahond` pva-t ]calanaUM Qarcaao ikMvaa vaISa pIvanauM jaIvaMt Aasacaao ikMvaa Qaar AaiSallao saUyaona

daoLao KrpUna Gaovacaao ikMvaa tIxNa Qaar AaiSallao saUrI jaIBaona caaTcaao p`ya%na krcao trona Aasaa.

ramaaMtu Aaina tugaolyaaMtu isaMh Aaina kaol)ao, saagar Aaina nadI, AmaRt Aaina saaorao, BaaMgar Aaina

BaMgaar, madmast hist Aaina saaQarNa maaMjar - [tlaao frk Aasaa. jaao pyMa-t [nd`a trona SaUr

ramaalao hataMtu QanauYya baaNa Aasata tao pyMa-t tuka maogaolaao hat QarcaoM Sa@ya jaavacaoM naa”.

ho trona ravaNaak saaMgatanaa k`aoiQat jaailaila saIta qarqart AaiSailla. puNa to trona

]laiyalyaana ravaNaalao manaavayar ksalaaoyaI pirNaama jaailalaao naa. tajao ]laT saIto ]~ana

AsamaaQaana jaailalyaana taNaMo kpaLak imaryaao Gaalanau ApNyaalao kuLacao vhaoDpNa saaMgacaak

saurvaat koila, “haMvau vaOEavaNaalaao pu~ kubaoralaao sahaodr, ravaNa dSaanana ho naaMvaana tIna laaokaMtu

p`isaw AasaaM. dova ganQava-, ipSaaca, pixa Aaina sap- maaka BaIvanau caar idSaona QaaMvanauM vataica.,

maogaolao iBatIna magaolao sahaodr kubaor tagaolaoM sava- eoSvayaa-na saMpnna AaiSallao laMkocaoM samaRw rajya

saaoDnauM dUr ]<ar idSaona jana jaIvana suwaM AsaMBava AaiSallao kOlaasa pva-tacao ]<auMga iSaKra vayar

inavaaisat jaailalaao Aasaa. KMiyayaI ]DUM Sakcao tagaolaMo puYpk ivamaana haMvao mogaolao SaaOyaa-na hastMgat

koilalaoM Aasaa. maogaolao taoMD pLyalao kIM dovaaMlaao dova [nd` sauwaM playana krta. maogaolao saamaqyaa-k

BaIvanauM vaayau SaaMt vhaMvata, saUya- canda`trona SaItla jaata, JaDavayailMa panaM halanaaMica, nadIMtlao jala

p`vaaiht jaayanaa. dixaNa idSaona saagaracao polatDona, [nd`alao AamaravatI trona sauMdr, hist, GaaoDo, rqa

Aaina Anya vaahnaaMina KcaKcacao maogaolaoM rajya laMka AasaUna sava- idvasa saMgIt Aaina vaaVaaMcao

maQaur Avaajaana qaMyacao vaatavarNa gauMjat Aasata. qaMya yaovanauM tUM rajya kr. saMsaaraaMtlao Aaina

svagaa-Mtlao sava- sauKaMcaao ]pBaaoga AnauBavatanaa tuka raamaalaao ]Dgaasa sauwaM jaavacaao naa. rajyaacaao

%yaaga krnauM sanyaasaI trona vanavaasaMt BaTkt jaIvana krcao ramaalao kDcaana tuka ksalaoM sauK

maoLtalaoM ? tugaolao vayar AsaIma p`oma krcao, samast raxasaaMlaao rajaa jaavanauM AaiSallaoo maogaolao

baraobar yaot naa tr tUM pururvaaila Avaholanaa koilalao }va-SaI trona pScaatap krtaila”.

ho trona ratt baDbaD krcao to ravaNaak saIta saMtapana mhNaaila, “savaMa-lao kDcaana sanmaana

pavacao kubaaoralaao Baava mhNNauM saaMgaUna AataM ik%yaak ho trona AsaMbaw Aaina AsaBya ]~M ]layat

Aasaa ? [ind`yaaMvayar inayaM~Na naasatanaa pap krcaaMtu p`vaR<a jaailalao sava- raxasaaMlaao naaSa

jaavacaaoica Aasaa,. [nd`pi%na sacaIlao AphrNa krnauM ek ApraQaI jaIvaMt kdaicat\ Aaastaalaao puNa

ramaaila pi%na jaavanauM AaiSallao maogaolaoM AphrNa krnauM, Amar mhNNauM gava- krcao tuka sauwaM jaIvaMt

Aaasacao kdaip Sa@ya jaavacaoM naa,”.saItolao kzaor Aaina Apmaanaaspd Sabd AayakUna ravaaNaak

saMtap Ayalaao Aaina daoinnaM hat caaoLt tao mhNalaao, “maogaolao SaaOyaa-vayar maaka ivaSvaasa Aasaa Aina

Page 35: 4, Aranya Kanda - Nagesh Sondenageshsonde.com/images/Aranya-Kanda-4.pdfjaast duKacaao Aaina Asa( Asalaao AnauBava Aasaa”. ramaana ho trona du:KI jaailalaoM paoLaovanauM laxmaNaana

156

maogaolao saamaqyaaivaSaya tUM maa~ pUNa- trona maUK- Aaina Aa&anaI Aasaa hoM spST idsata. AvakaSaaMtu

rabaUna haMvau sava- pRiqavaI ]calaUM Sakta, samaud`aMtlaoM sava- ]dak ek AaoMjaLIMtu ipvaUM Sakta,

rNaaMgaNaaMvayar ]BaoM rabaUna yamaak sauwaM maR%yau mauKaMtu ZklaUM SaktaM, maogalaoo baaNaana saUyaa-k hOraNa

Aaina pRiqavaI duBaMga k$M Sakta, svaoCona haMvau KMyacaoyaI $p QaarNa k$M SaktaM”. ho trona

]laaovanauM tdnaMtr AhMkarana ]nma<a jaailalao ravaNaana AapNyaana GaoitllaoM sanyaasaIlaM $p Aaina

vaoSa saaoDnauM maR%yatrona BayaMkr Aaina Aigna p`xaalana krcao laaMlabauMd daoLo AaiSallaoM, pavasaaLyaaMtu

AakaSaaMtu kaLo maoGa idsacao trona, AapNyaalao maUL, AkraL-ivakraL, BayaMkr $paMtu saItolao mauKar

]Baao rabalaao.

saItok saMtapana ]layat tao mhNaalaao, “tIna laaokaMtu Sai>SaalaI mhNNauM p`#yaat AAiSallaao

pit jar tuka jaaya, tr haMvau tugaolaao pit jaavacaak yaaogyaica Aasaa. haMvau tugaolaao pit jaavacaak

Anau$p AaiSalyyana maogaolao AaEayaaMtu TUMvao yavacaak jaaya. manauYyaalao p`omaaMtlyyamna mau> jaavanauM

maogaolao p`it Anaur> jaavanau raba. rajyaaMtlyaana h_par jaavanauM, ranaTI ihMsa` pSaUlaoM vanavaasaaMtu

BaTkcao ramaalao KMyacao gauNaaMk laagaUna tUM, ek maUK- s~I trona svat: &anaaI mhNNauM samajaUna, tagaolao

idSaona AakiYa-t jaayat Aasaa ?” ho trona pUNa- kaamaasa> jaavanauM AsaMbaw Aaina AsaMskRt

BaaSaa ]layat to raxasaana saItolaao hat jabardstIna Qarlaao Aina davvao hatana itgaolao kosa AaoDt

AapNyaalao puYpk ivamaanaaMtu itka basaaovanauM AaKaSaaMtu ]Dlaao.

Anapoixat rItIna ho trona AaGaat krnaUM ravaNaana AphrNa koilalaoM paoLaoovanauM saIta Gaabarila

Aaina ‘ho rama’ mhNNauM AaorDuvacaak laagaila. puNa ramaak tao Aavaaja AakaSaaMtlyaana Qat-ro vayar

AayakuvacaaMtu Aayalaao naa. ramaalao kDcaana p`itsaad Aaiyallao naaiSalyaana saItona laxmaNaalao

naaMvaana Avaaja idlaao puNa tao sauwaM AayakuvacaaMtu Aayalaao naa. dokUna ravaNaana itgaolaoM AphrNa

koilalao Aasaa mhNNauM samaacaar ramaak idvacaak itNaoM ranaavanaaMtlao vana vanasptIMMk, pSau pxaIMk

}ca AiSallao pva-taMk Aaina sakyalacao vhaMvaca gaaodavarI nadIk,,, sava- idSaoMtlao id@palak dovaaMk

p`aqa-naa koila.

ho trona tI AaorDt Aasatanaa itka qaMya jaTayaU igaQaaD pxaaIMlaao raja idsalaao. “pLya jaTayaU,

maogaoila dud-Saa! manaaMtlao papI Aaina kpTI ivacaarana hao duST raxasa, pitlao AnaupisqatIMtlao ek

Asahaya s~Ik baLjabarIna AphrNa krt Aasaa. ho inaSaacarak rabaaovanauM maogaolaao sauTkar kr

Aaina rama laxmaNaaMk hao samaacaar dI”. jaTaayau vaRw AaiSalyaana inaidlaao Aaina Avaaja AayakUna

jaagaao jaalaao. ravaNaana saItok AphrNa krcaoM paoLovanauM taNaoM to raxasa rajaak saaMgalaoM, “ravaNa,

puratna Qama- inayamaaMcaao palanakta- Aaina sa%ya vacana ]laaovacaao haMvau jaTayaU igaQaaD pxaIMlaao rajaa

Aasaa. Saas~ Aaina prMprok laagaUna ivavaahbaw AaiSallao ramaalao ho p%naIk ho trona AphrNa

krcaoM yaaogya nhMya. KMyacaao Qama-inaYz rajaa dusaro rajaalao p%naIlaoM hrNa k$ Saktalaao ? ek

rajaalao p%naIk dusaro rajaana rxaNa krcaoM hoMica ]icat Aaina Apoixat Aasata. dokUna prs~Ilao

AphrNa krnauM papacaoM pirNaama Gaovanaaka.

Page 36: 4, Aranya Kanda - Nagesh Sondenageshsonde.com/images/Aranya-Kanda-4.pdfjaast duKacaao Aaina Asa( Asalaao AnauBava Aasaa”. ramaana ho trona du:KI jaailalaoM paoLaovanauM laxmaNaana

157

“jaaNato manauYyaana jaaNaUna baujaUna Asalao kaya- kr nhMya jaoM koilalyaana tao janaaMlao itrskr

AnauBavacao pDta. sa~IlaoM rxaNa pr manauYyaalao spSaa pasaUna krcaak jaaya,. rajyaacao rajaana

GaalanauM idilalao AadSa- Aaina yama-inayamaaMk laagaUna samaajaMtalaao sausaMkRt manauYya QanasaMcaya ikMvaa

kamaaopBaaoga krt Aasata. Qama-, kama Aaina Aqa- ho tIna puruYaaqa- iSaYTacaaracao dIpstMBa AasaUna

rajaalao Qama- ikMvaa AQama-, SauBa ikMvaa ASauBa AacarNaoMtlyaana vya> jaataica. pap svaBaavaacaao

AasalyaairyaI tUM raxasaaMlaao rajaa jaavanauM Aasaa. dokUna p`jaolaoM rxaNa krcaoM, hoM tugaolaoM kt-vya

jaavanauM Aasaa,. to kt-vya jar tUM pUNa- krcaao naa tr p`Snsao pDta kIM tuka rajaa trI kaoNao kolaMo

? jar rajaa kama vaasanaona ]nma<a Aasata Aaina to svaBaavaa pasaUna dUr AasacaoM taka Sa@ya naa

tr rajyaavayarcaao tagaolaao AaiQakar laaMba samaya pyMa-t iTkUna ]rcaao naa. jaonnaaM rama tugaolao

p`doSaaMtu Asata tonnaaM sauwaM tao pap kma- krnaa. puNa jaonnaaM tUM tugaolaicao rajyaaMtu Aasatanaa

tagaolao p`it tUM pap kma- ik%yaak krta ? SaUp-NaKok madt krtanaa Qama-inayamaaMcao ]llaMGana

janasqaanaaMtlao Kr raxasaana kolaoM Aaina taka naaSa javaaoM pDlaoM, taMtUt ramaaila ksaila caUk

AaiSaila, jaaka lagaUna tU tagaolao pi%na saItok AphrNa krt Aasaa ?

“dokUna saItok txaNa mau> kr. taMtUtica tugaolaO klyaaNa Aasaa . [nd`ana vaR<aasauraalaao naaSa

koilalao trona ramaak tugaolaao naaSa krcaak AvakaSa dIva naaka. jao trona kMbarok ivaSaarI sap-

baaMidlyaana gaLyaaMtu pDcaao gaLfasa dIsanaa, to trona saItolaoM AphrNa krtanaa maR%yaUna tugalao

gaLyaaMtu Gaailalaao fasa tuka inaiScat dIsanaa. ek vya>Ina ittlaoMica vajana ]calacaak jaaya

ijatlaoM vajana ]calacaoM taka Sa@ya Aasata.ittlaoMica Anna jaovacaak jaaya ijatlao Annasaovana

koilalyaana Aaraogya ibaGaD naasatanaa jaoivallao Anna pcata. KMyacaao manauYya jaaNaUna baajaUna Qama-

ikMvaa kIit- maoLcao ivaprIt kma- krnauM SarIrak kST sahna krta. haMvau janmaak yaovanauM saaz

sahsa` vasa- jaailaM Aaina pxaIMlao rajapd saaMBaaLnauM haMvao yaSa p`aPt koilalaoM Aasaa. AataM haMvau vaRw

jaailalaao Aasaa Aaina tUM AjaUna truNa Aaina hataMtu QanauYya baaNa GaovanauM puYpk ivamaanaaMtu baiSallaao

Aasaa . tiryaI haMvau saItok sahja GaovanauM vaccaak tuka idvacaao naa. raxasa raajaa ravaNa. maogaolao

baraobar yauw kr Aaina Kr raxasaana maR%%yaumauKaMtu piDllao trona yamasasadnaak vaccaak isaw

jaa. dO%ya danaavaalao Sa~u$pana Aaiyalaao rama tumaagaolao savaMa-laao naaSa krtalaao haMtUt maaka

kasalaaoyaI SaMka naa. jaao pyMa-t maogaolao jaIvaaMtu jaIva Aasaa, tao pyMMa-t haMvau tuka saItok AphrNa

krcaak idvacaao naa. raba ravaNaa, raba. pLya KMyacao trona haMvau tuka puYpk ivamaanaaMtlyaana

KoMcaUna sakyala GaalanauM maR%yau mauKaMtu ZklataM,M”.

ho trona jaTayaUna jaonnaaM ravaNaak Aavhana kolaoM Aaina ittlaoica ]%saahana ravaNa jaTayaUlao vayar

tuTUna pDlaao tonnaaM Bar AaYaaZ mhOnyaaMtlao pavasaLyaaMtu daona maoGa ekmaokaM baraobar AapTlao trona

idsalaoMo. hao saMGaYa- calat Aasatanaa saIta BaItIna puYpk ivamaanaaMtUica AkaoSa krt Aaina

daoLyaaMtlyaana AEau gaLyat basaila. vayaana vaRw AasalyaairyaI jaTayaUna ek truNa saOinakalao

trona ravaaNalao As~aaMcaao caUr caUr krnauM puYpk ivamaanaaMtlyaana sakayala AaoZlaoMo KrMo puNa svat:

Page 37: 4, Aranya Kanda - Nagesh Sondenageshsonde.com/images/Aranya-Kanda-4.pdfjaast duKacaao Aaina Asa( Asalaao AnauBava Aasaa”. ramaana ho trona du:KI jaailalaoM paoLaovanauM laxmaNaana

158

vaRwavasqaoMtu AaiSalyaana yaaOvanaavasqaoMtlao ravaNaak tao jaast samaya JaUMja idvaU Saklaao naa. jaonnaaM

ravaNaana jaTayaUlao daoinna pMK SarIra pasaUna vaogaLo kolao tonnaaM jaTayaUlao sava- saamaqya- tagaolao

pMKaaMtu AaiSallyana tao Qat-rovayar Asahaya jaavanaMu kaosaLlaaoo, jao trona ek vhaoD pva-t vhaoD BaUkMp

Aayalao naMtr kaosaLnauM pDta. jaTayaU kaosaLnauM maR%yamauKaMtu piDllaoM paoLaovanaUM saIta pUNa- idgmaUZ

jaavanauM htaSa jaaila Aaina Ak`aoSa krt ramaak ]_oSaUna “ho ramaa turMt yaovanauM maaka ravaNaalao

hataMtlyaana mau> kr” mhNNauM hLhLtaila. ravaNaana tonnaaM saItolao kosa Qarnau itka AaoDt

Aaina Alagad ]calanauuM puYpk ivamaanaaMtu GaovanauM AakaSa maagaa-na laMkocao idSaona gaolaao.

ho trona ravaNaana vhrtanaa sava- vaaravarNa inaSabd jaalaMo jao trona caOtnya idvacaao idvasa saaoMpta

Aaina ra~Icaao BayaMkr AMQa:kar sava- idSaona psarta. puNa }Mca }Mca AakaaSaacao idSaona vaaZcaoM

vaRxa Aaina vaRxaavayalao dr ek paana vaayaMa-tu saLasaL Avaaja krnauM saaMgatalao ‘saIto BaIva naaka.

AaimaM tugaolaao samacaar raamaaka pavayataica’.ranaaMtlao dr ek pSau Aaina pxaI, ihMsa isaMh` Aaina

BayaMkr vaaGa sauwa p`kRtIcao, jagaacao Aaina Qamaa-cao ivaprIt krcaaMtu yaovacao kma- paoLoavanauM AapNyaalaao

saMtap vya> krt Aasatalao,.puNa AhMkaaraanaa Aaina kamavasanao madmast jaailalao ravaNalao

manaavay ksalaaouya pirNaama jaailalaao idsalaao naa. ho kaLaoKMtu sauwa iptamah ba`*maak dovatakaya-

pUNa- jaavacaak yaovaijalao kaya- GaDt Aasaa mhNNauM AaSaocaoM ikrNa idsalaMo. puNa saItok ho trona

javardstIna AphrNa koilalaoM paoLaovanauM dNDkaryaaMtu inavaasa krnaUuM AaiSallao ?YaI-saaQau puruYa

ASaaMt Aaina icaMitt jaalao Aaina toica xaNa ravaaNaalaao AMt samaya laagaIMica Aaiyalaao paoLovanauM

samaaQaana pavalao.

ramaalaao sahvaasa laaigaM naaiSalyaana ravaNaana saItok vhrtanaa tagaolao papI kR%yaak laagaUna

itgaolao mauK pUNa- trona maUULasakT tuTUna kaiDllao kmalafulaatrona baaivailla tiryaI AsaMskRt papI

ravaNaalao vaagaNaUkIna BaIvanauM gaaoMQaLoila manaisqatOMtu daoLyaaMtlyaana satt AEau vhaMvaica saIta kaLo

hstIlaoqatIMtu gaMDsqaLaavayar BaaMgaraacao AaBaraNa trona JaLktaila. tajao ]laT isatolao BaaMgara

trona JaJagacao SarIr Aaina vas~acao p`kaSaaMtu kUT kR%ya krnauM sauwaM ravaNa maa~ tojasvaI idsatalaao

jao trona saUyaa-lao tojaaMtu kaLo Zga JLktaica. jaSaoMMM jaSaoM saIta dNDakarNyaacao pasaUna dUr gaoila

tSaoM tSaoM itgaoila Avasqaa jaast koivalavaaiNa jaayat itgaolaoo SarIravayalao fUllaM gaLnauM pDilaM,

BaaMgaracao ABaUYaNa saZL jaailaM Aaina itgaolao gaLyaaMtlyaana maao%yaaMcaao har inasaTUna jamaInao vayar

pDlaao ho itgaolao QyaanaaMtu sauwaM AayalaoMM naa.

puNa maagaa-vayalaoo dr ek jana-janaavar, vana-vanaspit, pSau-pxaI, vana dovata, idSaoMtlao dova Aaina

AakaSaaMtlaao saUya- sauwaMM “naaist Qama-: kut: sa%yaM naaja-vaM naanauSaMsata | ya~ ramasya vaOdOhIM saItaM hrit ravaNa: |” - QamMa- naa tonnaaM sa%ya KMya AasatalaoM, dyaa naa tonnaaM kruNaa KMya Aasatila,

jaonnaaM saItok ravaNa Aphrt krt Aasata, mhNat du:Kana hLhLt Aaina toica xaNa ravaNa

AaPNyaalao duga-tIcaao maaga- AapUNaica calat Aasaa, mhNNauM paoLaovanauM samaaQaana Aaina AanaMidt jaayat

AaiSallao. puNa saIta maa~ ramaalaao sahvaasa Aaina laxmaNaaila madt naasatanaa baaivalao fulaa

Page 38: 4, Aranya Kanda - Nagesh Sondenageshsonde.com/images/Aranya-Kanda-4.pdfjaast duKacaao Aaina Asa( Asalaao AnauBava Aasaa”. ramaana ho trona du:KI jaailalaoM paoLaovanauM laxmaNaana

159

trona ]dasa, saust idsat xaNaana xaNa jaSaoM kaMya du:KaMtlyaana saavaQa jaailalao baaGaINaI trona

cavataLnauM ravaNaak mhNaaila “tuka janaaMila lajjaa naasalyairyaI manaaica laaja kSaoM dIsanaa ?

tugalao kpTI vaR<aaIk laagaUnaica to maayaavaI hirNaacao $pana tUMvao maaka fsaaovanauM maogaolao pit

ramaak maogaolao pasaUna dUr kolaoMM. maaka mau> krcao Kaitr saMGaYa- krcao jaTayaUlao maR%yaUcao taoMDaMtu

pDcaak tUMica karNa Aasaa. ek Asahaya s~IlaoM AphrNa krcaoM hIna, naIca kma- krnauuM sauwa

tuka laaja dIsanaa. puNa maogaolao ptIlao naaMva samajalao naMtr tUM tagaolao baraobar yauw krnauM maaka

p`aPt k$M Sakcaao naa. tMU svat:cao SaaOya- Aaina saamaqyaa-caao AiBamaana Qart AasalyaairyaI jana

saamaanya tugaolao Aa%yaMt k`Ur Aina Qamaa-cao ivaprIt koilalaoM kma- paoLaovanauM tugaolao WoSa kolao iSavaaya

]rcao naaMica. tugaolaoo tqaakiqat SaaOya Aaina saamaqyaa-vayr iQa:@kar AasaUM. tugaolao GaRNaaspd kR%ya

paoLaovanau saMsaar tugaolao kuLaacaao sauwaM iQa:@kar kaolao iSavaaya ]rcao naaMica. jaonnaaM ho trona tUM

SaIGa` vacat Aasata tonnaaM kaoNa iktoM k$M Sakta ? ek xaNaBar raba Aaina tuka tugaolaao maR%yau

tugaolao mauKaar ]Baao AaiSallaao idsatalaao. karNa vhaoD saOnya GaovanauM AayalyaairyaI rama Aaina

laxmaNaalao hataMtlyaana tuka jaIvaMt prt vaccaoM Sa@ya jaavacaoM naa. maogaolaoM AphtNa jaailalaao

samaacaar Aa ayakllao MkIM rama txaNa yaovanauM tugaolaao naaSa krnauM maaka mau> krtalaao. duST

raxasaa, tugaolao gaLyaaMtu AataM maR%yaUcaao gaLafasa Ga+ jaayat AiSalyaana tUuka sauTkarao naa.

karNa SaIGa` tU vaOtrNaI nadI par krnauM yamaalao rajyaaMtu p`vaoSa krcaao Aasaa”.ho trona Ait

saMtapana ravaNaak ]_oSaUna ]laaovanauM qaklaoila saIta svat:lao pdraMtu taoMD inapaovanauM Ak`aoSa krcaak

laagaila. puNa ravaNaak ksailayaI dyaa Ayaila naa Aaina tao laMkocao idSaona vacat ]rlaao. ho trona

vacat Aasatanaa saItok qaaoDoo vaanar id`STIk pDlao. taMka paoLaovanauM tINao AapNyaalao SarIravayar

AaiSallao ]irllao BaaMgaracao AaBarNaM ek vas~aMtu baaMdUna ramaak saMdoSa QaaDnauM idvacao Apoxaona to

vaanaraMKlao idSaona ]Dyalao. qaaoDoica samaya naMtr ravaNa QanauYyaaMtlyaana sauiTlao baaNaa trona vaogaana

Anaok pva-t, daT rana Aaina ivastRt vhaMvacao nadI, pMpasaraovar, Aaina samaud` par krnauM laMkcao maagaa-

vayar Aayalaao,. ravaNaana saItok AphrNa krnauM AiyalaoM paLaovanauM samaudacaao rajaa varuNa stbQa

jaalaao Aaina samaud`aMtlao maasaLyaao BaItIna id`STI AaD jaalao. caarI idSaocao id@palaaMina manaaMtlao

manaaMtu ]d\gaar kaDlao “ravaNaalaao Amt samaya AataM Aayalaao !”

saaxaat\ maR%yaUcao $paMtu Aiyallao saItok Gaovanau A&anaacao AMQa:karana pUNa- kvaTaLUna Gaoitllao

ravaNaana AapNyaalao sausajja, sava- AlaMkar Aaina vaOBavaana SaaoBacao laMkocao rajaQaanaIMtu p`vaoSa kolaao.

tdnaMtr saItolao bayar laxya dvarnauM yaaogya rxaNa ktcao Kaitr AapNyaalao savaMa-tu EaoYz, ktu-%vavaana

Aaina Kasa AMgarxakaMk AapaovanauM, saItok [cConausaar jaaya to vas~laMkar AaBarNa Aaina AaBaUYaNa

idvaica vyavasqaa krnauM tI kaoNaaMlaoyaI id`STIk pD nhMya mhNNauM AadoSa idlaao. jaao kaoNa itgaola

kDona Anauicat Sabd p`yaaoga krta ikMvaa Ayaaogya vyavahar krta tao kDk iSaxaok pa~ Asatalaao

mhNNauM caotavaiNa idila.to trona Aa&a dIvanau ravaNaana AapNyaalao saaya- Aaina samaQyaa-vaya kaOtuk

krnauM Gaot AapNyaalao raja mahlaaMtu p`vaoSa kolaao.

Page 39: 4, Aranya Kanda - Nagesh Sondenageshsonde.com/images/Aranya-Kanda-4.pdfjaast duKacaao Aaina Asa( Asalaao AnauBava Aasaa”. ramaana ho trona du:KI jaailalaoM paoLaovanauM laxmaNaana

160

naMtr AapNyaak maoiLlao varp`saadaana baoBaana jaailalao ravaNaana AapNyaalao Aaz Sai>SaalaI

saonaaptIMk AapaovanauM Aa&a koila “sava- Sas~as~ GaovanauM txaNa Kr raxasa rajaalao janasqaanaak

vacaUna qaMya tumagaolao vaastu sqaaipt kra. pUNa- vaOBavaana naaMdt AiSallaoM toM rajya sava- trona

]Qvasqa jaailalaoM paoLaovanauM magaolaao saMtap tIxNa jaailalaao AasaUna to pirisqatIk karNaIBaUt

jaailalao ramaalao p`it maogaolaao WoSa Ga+ jaailalaao Aasaa. jaao pyMa-t rama naaSa jaavacaao naa tao pyMa-t

,aaka naIMd yaovaica naa. dokUna ramaalao ivaSaya sava- maaihit magaolao Kaitr turM p`aPt ktnauM

Gaovacaak jaaya. sava- idSaona gauPcaraMk QaaDanauM tagaolaao SaaoQa Gaovacaak jaaya. maaka tumagaolaoM SaaOya-

pyalao pasaUna pLiyalyaana tumagaolao samaQyaacaoM Aaina kt0%vaaica jaaNa maaka Aasaa. dokUna tumakaM

ho mah%vaacao kayaa- Kaitr inavaD koilila Aasaa”. ho trona AapulakIna saaMigallao ravaNaalao Sabdana

]%saaiht jaavanauM janasqaanaak p`vaasa krcaak isaw jaalao.

00000

AQy a a y a 6

AapNyaalao Aaz Saur saonaaptIMk janasqaanaak QaaiDlao naMtr ApNyaalao kaya- AataM samaQaanaana

isaiwIk vatalao mhLLoo A&anaak laagaUna tIva` kamavaasanaona ivaYayaaMQa jaailalao ravaNaana saItok

saurixat davairlao mahalaaMtu p`vaoSa kolaao. puNa svat:cao pMgaDacao p`aNaIMpasaUna gaoilalyaana gaaoMQaLolao

hirNaa trona kaLjaIna d:K krt AaiSallao saItok paoLaovanauM ravaNaak AaScaya- jaalaoM.jaonnaaM tao

itgaolao laagaIM gaolaao tonnaaM AapNyaalaoM iSar sakyala krnauM mayaa-da rKUna tI basaila. puNa ravaNaana

to ivaSaya nadr AaD krnauM AapNyaalao BaaMgar, vaja`-vaOZuyaa-na SaaoBacao vaOBavaSaalaI rajamahla daKyat

mhLLoM, “vaRw, caorDUMva Aaina inaSaacaraMk saaoDlyaar haMvau maogaolao rajyaaMtlao dsa sahsa` BayaMkr sauQaRZ

Aaina Sai>SaalaI raxasaaMlaao rajaa jaavanauM Aasaa. tU maogaolao jaIvaa poxaa jaast ip`ya jaavanauM

AaiSlyaana hMo rajya Aaina rajyaaMtlao samast eoSvaya- tugaolao carNaaMtu haMvau samap-Na koilalaoM Aasaa.

maaka pit mhNNauM svaIkarnauM maogaolao sava- sauMdr s~IyaaMlao vayar tUM rajya kr. maogaolaao p`stava

svaIkar naasaatanaa Anya ivaYayaaMcao vyaqa- ivacaar krcaoM hoM maUK- manauYyaalao laxaNa jaavanauM Aasata.

dokUna tugaolao p`omaaMtu AaiSallao maogaolao p`it Aasqaa daKaovacaoMica tugaolao ihtacaoM AsatalaoM. laMka WIp

Satyaaojanaocao ivastaracaao p`doSa AasaUna sava- idSaona samaud AaiSalyaana [nd`ak sauwaM Aak`maNa

krcaoM Sa@ya naa. maogaolao SaaOya Aaina samaqyaa-k ivaraoQa k$M Sakcaao Asalaao ?YaI, yaxa, ganQava-

ikMvaa dovalaaokaMtu kaoiNayaI naaMica.tonnaa ya:kiScat\ manauYya jaatIMtu janmaak yaovanauM rajyaaMtlyaana

vanavaasaak QaaZcaaMtu Aiyalaao dIna Aaina Alp tojaacaao rama iktoM k$M Saktalaao ? dokUna

tugaolaao pit mhNNauM maakaica maanya krnauM tugaolao yaaOvanaacao idvasa sauKaMtu Gaala.

“tUvaoM ramaak prt paoLaovacaI AaSaa manaaMtlyaana samaUL kaDnauM saaoD. ho p`doSaMatu yaovacaao ivacaar

taka manaaMtu sauwaM krcaoM Sa@ya naa. jao trona vhaoD vaadLak AakaSaaMtu baaMdcao ikMvaa BagaBagacao

]jyaak hatana QarcaoM Sa@ya naa to trona maogaolao kDcaana tuka Sa>Ina vhrcaao tsalaao koiNaMyaI

Page 40: 4, Aranya Kanda - Nagesh Sondenageshsonde.com/images/Aranya-Kanda-4.pdfjaast duKacaao Aaina Asa( Asalaao AnauBava Aasaa”. ramaana ho trona du:KI jaailalaoM paoLaovanauM laxmaNaana

161

tIna laaokaMtu naa. dokUna sava- ivasarnauM laMkovayar rajya kr. maogalaao p`stava jar tUMvao svaIkarlaoM

tr ivaSvaaMtlao sava- caotna Acaotna jana-janaaMvar, dova-danava yaxa-raxasa tugaolaoo AaQaIna jaavanauM

Aasataalao. Sauw piva~ jalaana snaana krnau, sauvaasaacao saugaMQa vaaprnauM, fulaaMcaao AlaMkar Aaina

BaaMgar, vaja`vaOZuyaa-cao AlaMkarana ivaBaUiYat jaavanauM, tMU vanavaasaaMtlaao sava- Eama Aaina koilalao sava- pap

ivasarnauM svaga- sauK AnauBavataila. kubaoralao kDcaana p`aPt koilalao puYpk ivamaanaaMtu Aakasamaagaa-

ivahar krtailaM”.

jaonnaa ravaNa ho trona ]layatalaao tonnaa saIta taoMD pdraana JaaMkt AainaAapNyaaila mayaa-da

saaMBaaLt AEaUMk vhavacaak vaaT krnauM dIt AaiSaillsa. puNa racaNaana itgaolao Avasqaocao dula-xya

krnauM mhLLoM, “purao hoM laajacaoM AataM. jaao AaimMa krcao Aasaaica tao raxacaI ivavaah &anaI janaaMk

maanya Aasaa. maogaolao vayar dyaa daKya.haMvau tuka SarNa Aasaa. haMvao p`omaana ]laiyalao Sabd

inarqa-k jaavacaak dIvanaaka. ravaNa kaoNaaMkyaI iSar vaakUna namaskr konnaaMyaI krnaa hoM jagaaMtu

p`isaw Aasaa”. ho trona saaMgalao naMtr ravaNaak idsalao kIM tao ijaMklaao. puNa du:Kana ~st

jaalyaairyaI BaIt naasataanaa saItona ravaNaak p`%yau<ar idt mhLLoM “raja dSarqa vacanaaMtu saotU

trona Acala AasaUna tagaolao [-xvaakU kuLaMtu janma Gaoitllaao rama, tagaolaao pu~ tagaolao trona tIna

laaokaMtu p`isaw AasaUna maogaolaao tao dOvat Aasaa. jar maogaolao vayar Sa>Icaao p`yaaoga tUMvao kolaao tr

tao Aaina tagaolaao Baava lxmaNa krnauM tugaolaao vaQa kolao iSavaaya maaOna Aasacao naaMica. taMgaolao maUKar

tugaolao BayaMkr idsacao sava- SaUr raxasaI AMgarxak maR%yaumauKMatu pDtalao,.

“saur ikMvaa AsauraMlao hataMtlyaana tugaolao marNa saaQya naasalyaairyaI ramaalao hataMtlyaana tuka

marNa yaovacao ASa@ya naa Aaina taoica tugaolao ]irlao AyauYyaak AKorcaao pUNa-ivarama idtalaao.

samajaUna Gao kIM tugaolao saamaqyaa-caao Aaina AyauYyaacaao AMt samaya Aaiyallaao Aasaa. vaOBavaacaao naaSa

jaailalyaana laMka ivaQavao trona Anaaqa jaataila. maaka maogalaoo pit pasaUna vaogaLoM krnauM tugaolaoM

papkma- tuka saUK idvacaoM naa. taMgaolao Asaamaanya SaaOyaak laagaUna tao dMNDkarNtatu inaBa-ya

Aaina inaiScaMt Aasaa. jao trona Sas~ao> yama inayamaanausar koilalaao ya& caMDalaak laagaUna ApUNa-

jaavacao naa to trona Sas~ao> yama inayamaanausar jaailalaao ivavaah Aksmaat\ ivaBa> jaavacaao naa.

haMuvau Sas~ao> yama inayamaanausar ivavaaiht jaailaila ramaaila pi%na AasaUna Qama- inayamaanasaar vaagat

AaiSalyaana tuka maogaola vayar Sa>Ina hat GaalacaoM Sa@ya jaavacaoM naa.tUM tugaolao [cCocao Anausaar

maogaolaoM SarIr baMQanaaMtu dva$M Sakta, naaSa sauwaM k$M Sakta. puNa maogaolao SarIr ikMvaa jaIvaa

vayar maogaolaao AiQakar naa karNa to ek naa ek idvasa maaka saaoDcaoMica pDta. puNa jaao pyMa-t

maogaolao jaIvaaMtu jaIva Asaa tao pyMa-t svat: haMvau tuka p`aPt jaavacaoM naa”.

ho trona saMtapana ]layalao naMtr saItona jaast kaMyaI ]layat naasatanaa maaOna basaila. saItolao

to Sabd AyakUna ravaNaak A%yaMt saMtap Aayalaao Aaina taNaoM inaBaI-D jaavanauM saItok QamakI

idvacaak saurvaat koila “AataM Aayak maogaolao Sabd. haMvau tuka baara mhOnyaaica AvakaSa dIt

Aasaa. to AMtraLaaMtu jar tUM maaka SarNa Aayaila naa tr maogaolaao ranapI tugaolao tukDo tukDo

Page 41: 4, Aranya Kanda - Nagesh Sondenageshsonde.com/images/Aranya-Kanda-4.pdfjaast duKacaao Aaina Asa( Asalaao AnauBava Aasaa”. ramaana ho trona du:KI jaailalaoM paoLaovanauM laxmaNaana

162

krnauM maaka jaovaNa idtalaao”. ho trona k`a`oiQat jaavanauM ravaNaana raxasaI AMgarxakaMk AadoSa idlaao,

“GaovanauM vacaaica ho gaiva-ST s~Ik Aaina ASaaok vanaaMtu vacaUna itgaolao vayar sava- baajaUna sa#t

doKroK dvara. ranaTI hstIk tabyaaMtu haiDllao trona itka fulasaavanauM, iBaDsaavanauM, samajaavanauM

itgaolaoM mana maogaolao p`it Anaur> jaavacao tSaoM itgaolaoM manaaMtu ivaSvaasa inamaa-Na krcaak jaaya”.

ho trona ravaNaaila Aa7a jaalao naMtr to raxasa AMgarxakaMina Anaok rMga rMgaacao fulaM-flaaMina,

tr trocao pxaI-janaaMvaraMina SaoBacao to ASaaokvanaaMtu saItok vholaoM.puNa Gaaor du:KaaMtu AaiSallao

saItok to ASaaok vanaaMtlao KMyacaoiya fulaM-flaM, pxaI-janaaMvarM, vastu ikMva vaastu AakiSa-t k$M

Saklao naaMica. hirNa vaaGaalao taoMDaMtu piDllao trona raxasaaMlao sahvaasaaMtu tI BaItIna Aaina

kaLajaIna manaaMtu SaaMit ikMvaa kaLjaaMtu samaaQaana naasatanaa ~st AaiSailla. to raxasaaMlao

BayaMkr $paana Aaina kk-Sa Aavaajaana itgaolaoM mana Asvasqa Aaina inad`a pUNa- trona naaSa

jaailaila. ramaalao sahvaasa Aaina laxmaaNaaila saovaoica prt prt yaad yaovanauM itgaolaMo jaIvana jaIvacao

itka kzINa jaailalaoM.

ho trona ASaaokvanaaMtu saItoona ~asa BaaogacaoM paoLaovanauM p`jaapit ba`*maana dovaaiddova [ndak

mhLLoM, “tIna laaokaMcao klyaaNa Aaina raxaasaaMlao ivanaaSa jaavacao Kaitr ravaNaana saItok laMkotuu

vholaoM toM ek id`STIna yaaogya jaavanauM Aasaa. tI pitva`ta AasaUna ramaalao ivaSaya pUNa- trona Anaur>

Aasaa. puNa saauKaMtu vaiZllao itka ramaalaoM dSa-na jaayanaa, tajao ivaprIt to BayaMkr raxaasaaMlao dSa-

na ina%ya inarMtr jaayat Aasata. lMaka saagaracao madoM WIpaMtu sqaaiyak AaiSlyaana rama qaMya kSao

yaovaU Saktalaao mhNauM kaLjaIna tI satt Asvasqa Aasataila. jar tINao jaovaNa Gaot naasatanaa

jaast samaya ]paSaI ]rila tr tI inaiScat jaIvaMt ]rica naa. jar tI maR%yaumauKaaMtu pDila tr

dovaaMila manaiYaa Aaina dovatakaya- ApUNa-ica ]rtalaoM”.

p`jaapit ba`*maana Aa&a idilalao trona [ndana inad`adovaIlao sayat ravaNaalao laMkoMtu kaoNaaMlaoyaI

nadrok pDt naasatanaa gauPt rItIna p`vaoSa kolaao. inad`adovaIna [ndalao Aa&onausaar sava- raxasa

AMgarxakaMk inad`avasqaoMtu GaatlaoM. sava- raxasa gaaZ inadlao kIM [nd`dova saItolao samaxa vacaUna

mhLLoM, “haMvau dovaaMlaao rajaa [nd` AasaUna ramaalao kaya- yaSasvaI jaavacao Kaitr p`jaapit ba`*maalao

AAdoSaanausaar tuka madt krcaak AaiyalaaoM Aasaa. Aamagaolao madtIna rama samaud` par krnauM

tuka saaoDaovacaak saOnya GaovanauM yaotalaao. tugaolaoM SauBa klyaNa AasatalaoM dokuna tUM du:K krnaaka.

haMvaoMica maogaolao maayaa sa>Ina ho savaMak- inad`avasqaomtu GaailalaoM Aasaa. ya&aMtu idvacaaMtu yaaogya AsalaMo

hiva$pacaoM hoM Anna GaovanauM haMvau AaiyalaaoM Aasaa. jar tUM hMo Anna BaxaNa krtaila M tr tuka

konnaaMyaIM BaUk ikMvaa %hana sataovaica naa”. puNa saItok [nd`alao SabdaMtu ivaSvaasa basalaao naa Aaina

itNao [nd`ak spST saaMgalaoM, “tUM dovaaiddova [nd` Aasatalaao mhNNauM haMvau kiSaM ivaSvaasa dva$M ?

rama Aaina laxmaNaalao sahvaasaaMtu dOvaI laxaNaM haMvao pLiyalyaaMica. jar tUM dovaond` Aasaa tr tI

laxaNa maaka daKya”. saItolao vaInaMtI maanya krnauM [nd`ana tIM laxaNa daKyailaM, tagaolao paaya

Page 42: 4, Aranya Kanda - Nagesh Sondenageshsonde.com/images/Aranya-Kanda-4.pdfjaast duKacaao Aaina Asa( Asalaao AnauBava Aasaa”. ramaana ho trona du:KI jaailalaoM paoLaovanauM laxmaNaana

163

jamaIna spSa- krnaaiSaillao ikMvaa daoLo ]GaD JaaMk krnaaiSallao,. tagaolao vas~ QaULIna spSa-

jaailalao naaiSallao ikMvaa SaarIravayalao fullaM baaivailaM naaiSaillaM.

[md`ana daKiyalao dOvaI laxaNaaMna samaaQaana jaavanauM saItona [nd`ak ivacarlaoM, “rama Aaina laxmaNa

sauK$p Aasaaica hoM maaka pyalaoMica AayakuvacaaMtu AaiyalaoM Aasaa. maogaolaao SvaSaur rajaa dSarqa

Aaina ipta rajaa janakana saaMigallao trona tUM maka idsat Aasaa,. tugaoloa AadoSaanausaar Aaina

rGaukuLacao vaRwI Kaaitr tUMvaoM idilalao Anna haMvau svaIkar krtaM. maogaolaao pit rama Aaina dIr

laxmaNa jaIvaMt Aasalyaair taMgaolao saaO#ya icaMtUna Aaina taMgaolao samaaQaanaa Kaitr haMvau hoM Anna

p`aSana krtaM”.naMtr pyalao ramaak Aaina naMtr laxmaNaak Annaacaao Gaasa manaaMtlao manaaMtu Ap-Na

krnauM dovaond`ana idilalaoM Anna KallaoM . Anna p`aSana koilalyaana saItolao taoMDavayar toja prt

AaiyalaoM [aoLaovanauM [nd`ak samaaQaana jaalaaoo Aaina itka saidcCa dIvanauM inada`dovaI sayat [nd`dova

prt dovaaMlao dovata kaya- pUNa- krcaak svagaa-laaokacao idSaona gaolaao.

jaonnaa saItolao AphrNa krnau vhrtanaa Aaxaop Gaoitllao jaTayau pxaIk saMGaYa- krnauM ravaNaana

taka jaIva saaoDcao AvasqaoMtu saaoDlaoM tonnaaM dUr dNDkarNyaaMtu hirNaIao $paMtu AaiSallao marIicalaao

jaIva GaovanauM rama prt AapNyaalao pNa-kuTIcao idSaona vacat AaiSallaao. puNa maaga-k`maNa krtanaa

taka kaol(ana }Mca maana krnauM AaorDcao ApSakUna idSTIk pDlaao. to ApSakUnaak laagaUna

ramaalaoM mana Asvasqa jaavanauM taNaoM manaaMtlao manaaMtu ivacaar krt, “marIicana martanaa ‘ho saIto ho

laxmaNa’ mhNNauM ikMcaaiLalao Sabd AayakUna laxmaNa saItook eklaokica saaoDnauM yaovacaao trnaa ?”

saItk ksaila trI Aap<aI yaot mhNNauuM kaLjaIna tao SaIGa` pavalaM GaalanauM calacaak laagalaao.

to trona ivaacaaraMtu Aasatanaa taka dUr laxmaaNa AapNyaalao idSaona yaovacaoM paoLaovanauM tagaoila

kaLjaI AjaUna vaaDila. laxmaNa laagaI Aayalao naMtr Asvasqa Aaina qaaoDo p``maaNaana saMtap daKyat

ramaana taka ivacarlaoM “saaMga laxmaNa, saIta jaIvaMt Aasaa kIM naa ? tuka idilaila javaabadarI

ivasarnauM tUM itka narBaxak raxasaaMlao laagaIM saaoDnaMU Aiyalaao naamaUM ? tI inaYpap, papiBa$, kaomala

s~I maogaolao AnaupisqatIna A%yaMt du:KI Aasataila.to raxasana ‘ho saIto ho laxmaNa’ mhNNauM

AaoriDllaoM Sabd AayakUna kdaicat\ tugaolao manaaMtu sauwaM kaLjaI jaagaIM jaailaila Aasataila. maogaolao

Avaajaa trona taNao AaoriDlyaana saIta sauwaM icaMtoMtu AasaUna tINaoM tuka QaaDnauM idilalaMo AasatalaoM.

trI sauwaM tUMvao saItok to ArNyaaMtu eklaoica saaODnauM Gaaor caUk koilaila Aasaa, jaaka laagaUna

raxasaaMk Aamaka ~asa idvacaak ek Avasar p`aPt jaailalaao Aasaa., Kr raxasaak Aaima h%yaa

koilalyaana to saUD Gaovacaak AataM pyMa-t saItok maarnauM kaiDlla\oM sauwaM M ]rt. haMvau pUNa- trona

gaaoMQaLlaolao manaisqatIMtu Aasaa. AataM haMvau iktoM k$M ? , maaka idsata ek vhaoD saMkT maogaolao

vayar AaiyalaoM Aasaa,”.

ho trona ivacaar krt rama SaIGa` pNa-kuTIk pavacaak Baayar sartanaa Anapoixat Aaiyalao ho

saMkTana Aaina AapNyaak idilalao javabadarI saaMBaiLaila naa mhNNauM laxmaNalao mana pUNa- trona

Page 43: 4, Aranya Kanda - Nagesh Sondenageshsonde.com/images/Aranya-Kanda-4.pdfjaast duKacaao Aaina Asa( Asalaao AnauBava Aasaa”. ramaana ho trona du:KI jaailalaoM paoLaovanauM laxmaNaana

164

htaSa jaalaoM. maaga-k`maNa krtanaa Asvasqa jaailalao ramaana lxaMNaak ivacaarlao “jaonnaaM itNaMo

saUK$p Aasaica javaabadarI tuka idilaila Aasataanaa tMU ik%yaak itka eklaoica saaoDnauM Aayalaao

? dokUna maogaola manaaMtu saMSaya Aaina kaLjaI inamaa-Na jaailaila Aasaa. maogaolaao davvaaoo daoLao

fDfDcaak Aaina CaatI QaDQaDcaak laagalyaa. ramaana ho Sabd AayakUna laxmaNa AjaUna jaast

du:KI jaavanauM ramaak mhaNaalaao, “haMvao manaapasaUna saItok qaMya eklaoica saaoDnauM Aayalaao naa. saItona

Ait tIxNa SabdaMcaao ]pyaaoga koilalyaana haMga yaovacaoM pDlaoM.jaonnaa ‘hoo saIto, ho laxmaNa’ mhNNau

tugaolao AvaajaMtu vhaoDana AaorDlaolao Sabd saItona Aayaklao tonnaaM tINaoM BaIvanauM txaNa tuka madt

krcaak vaca mhNNauM prt prt koilalao Aaga`hak laagaUna maaka yaovacaoMica pDlaoM.haMvao itka saaMgalao

kIM to raxasaak laagaUna tugaolao manaaMtu ikMicat sauwa Baya AasacaoM naa. dokUna tINaoM inaiScaMt

Aasacaak jaya.tao Avaaja tugaolaao nhMya, kaoiNatraI Anya puruYaalao Aasaa. jaao rama dovaaMk sauwaM

rxaNa k$M Sakta tao AapNyaalao svat:k rxaMna k$M Sakcaao naaMvao ? vaastvaaMtu ramaalao

Avaajaatrona Avaaja vaaprnauM to raxasaanaica AaoriDllaoM AasataalaoM.dokUna tINaoM ksailayaI icaMta

krica nhMya. karNa ramaak prajaya krcaao kaoiNaMyaI ho tIna laaokaMtu janmaak Aaiyalao naaMica

ikMvaa janmaak yaovacao Aasaaica. ramaalao vayar ivajaya p`aPt krcaMo dovaond`ak sauWa Sa@ya jaavacaoM

naa. puNa saIta maogaolao ]~ana samaaQaana pavaila naa. tajao ]laT rDt rDt itNaoM mhLLoM kI

Bartana saaMigallao trona tugaolao ivaruw kT rcaaovanauM tugaolaao ivanaaSa jaalao naMtr itka p`aPt krcaao

papI ivacaar maogaolao manaaMtu haMvao koilalaao Aasaa. haMvau tugaolaao AdRYT Sa~u AasaUna itkaa p`aPt krcao

Kaitrica tumagaloao baraobar AaiyalaaoM Aasaa, dokUna tugaolaao Avaaja AayakUna sauwaM haMvau vacanaa mhNNauM

Aaraop kolaao.maaka jaast Aaraop AayakuvaoM shna jaailalao naaiSalyaana tugaolaao SaaoQa Gaovacaak haMvau

AaiyalaaoM Aasaa”.

ramaana laxmaNaana saaMigallaoM SaaMt ica<aana AayajUna taka saaMgalao “trI sauwaM itka baraobar

GaovanauM yaot naasaatanaa itka qaMya eklaoMica saaoDnau yaovanauM tUMvaoM Gaaor caUk koilaila Aasaa. karNa

saIta id`STIcao AaD AaiSalyaana maogaolao manaaMtu tI saurixat Aasaavao, itka raxasaaMina BaxaNa kolao

naMamaU mhNNauM Anaok ASauBa ivacaar yaovanauM manaaMtu saMSayaacaao kIDao huLhuLt Aasaa. laxmaNa,

saItona SarIraMtu sajaIva Aasaa mhNNauM paoLavaica AaSaa naaka Aasatailavao ? kaolho ivaica~

Avaajaana AaorDcao paoLaovanauM hirNaaMcaao samaUh idSaaBaUla jaailalao trona saIta Asaurixat AasatailavaoM

mhNNauM mana icaMitt Aasaa, . jao raxasaana hirNaalaoM $p GaovanauM maaka dur dUr QaaMvaDayalaoM, to

raxasaana AapNyaalao KrMo $p jaIva saaoDtanaaica daKyalaoM.maogaolao davaao daoLao fDfDcaaoM paoLaovanauM

haMvau Asvasqa jaailalaao Aasaa. tI pNa-kUTIMtu naa ikMvaa tI jaIvaMt naa ikMvaa itka kaoNaotrI

AphrNa kaoilalao ]rt mhNNaum maaka mana saaMgata”.

xaNaana xaNa jaast du:KI Aaina ]dasaIna jaayat ramaana laxmaNaak prt prt ivacaart

AAiSallaaoo, “maogaolao pavalaaM vayar pavaUla dvarnaU dNDkarNyaaMtuu Aaiyaila saIta AataM KMya

AasatalaI ? yauvarajapd naakaarlao naMtr maogaolao Kaitr maogaolao maagaSaIM saavaLI trona vanavaasa

Baaogacaak Aaiyaila tI saIta KMya Aasataila ? jao saItolao iSavaaya maaka ek xaNa sauwaM jaIvaMt

Page 44: 4, Aranya Kanda - Nagesh Sondenageshsonde.com/images/Aranya-Kanda-4.pdfjaast duKacaao Aaina Asa( Asalaao AnauBava Aasaa”. ramaana ho trona du:KI jaailalaoM paoLaovanauM laxmaNaana

165

Aasaica [cCa naa, tI saIta, maogaoila sahcaairNaI KMya Aasataaila ? jao saItolao iSavaaya sava-

pRiqavaIcaoM AiQap%ya tr saaoD, maaka svagaa-cao AiQap%ya sauwaM naaka, tI saIta KMya Aasaa\taila ?

[tlaIica AaSaa krtaM kIM vanavaasa saaoMplao naMtr maogao\lao jaIvanaaMtu paokLI inaamaa-Na jaavaica naa.

maaka idsata kIM kaOssalyaok inaiScat AnaMd jaatalaao jar haMvau saItolao du:Kana vanavaasaa/Mtu

Aasataanaa maR%yau mauKaMtu pDtalaaoM ! magaoolao Aavaya kaOsalyaok kOkoyaIlao mauKar hat jaaoDnauM ]Bao

rabacaoM pDtalaoMvao ! saIta jar maR%yau mauKMtu pDlyaa tr haMvau inaiScat jaIvaMt Aasacaao naa. pNa-

kUTIk pavalao tonnaaM saItona magaolao laagaI hasaUna ]layaila naa, tr haMva\\u inaiScat naaSa jaatalaao.

“saaMga laxmaNa ! saIta jaIvaMt Aasaa kIM tUvao rxaNa koilalao naaiSalyaana itka raxasaaMina

KalloMa ! konnaaMyaI vaogaLI jaailaila naaiSailla tI, maogaolao pasaUna dUr jaailalyaana du:KI

Aasataila. jaonnaaM tao raxasaM ‘ho laxmaNa’ mhNNauM AaorDlaao tonnaaM tUMM kaLjaIna ~st jaailalaao

Aasatalaao. tUMvao txaNa Aaiyalao poLaaovanauM maaka idsata kIM kdaicat\ maogaolao Avaajaa trona Avaaja

AayakUna saIta sauwaM inaiScat Gaabarlaoila Aasataila. puNa saItok qaMya eklyaakica saaoDnauM tuvaoM

AaiyalaoM, hI tugaolao kDcaana jaailalaI vhaoD caUk Aasaa. Kr raxasaalao maR%yaUk laagaUna sava-

raxasa Aamagaolao ivaSaya cavataiLlao Aasaaica. dokUna saItoila h%yaa koilaila Aasataila. haya !

maaka hoM du:K sahna jaavacaoM naa. AataM haMvau iktoM k$M ? saIta saMkTaMtu Aasaa hoM tr inaiScat

Aasaa”.ho trona ramaana ivalaap krcaoM paoLaovanauM laxmaNaa ApraQaI trona ksalaoMyaI ]laya naasataana

du:KI taoD krnauM laaMba Svaasa saaoDt maaOna ]rlaao. tdnaMtr qaaoDoica xaNa naMtr to pNakUTIk

pavalao puNa SaaoQa GaotlyaairyaI saIta taMka qaMyaI idsaila naa.

ramaana manaatalao manaaMtu samaaQaana krnauM Gaot ivacaar kolaao, “kdaicat saIta fla-fula vaoMcacaak

ikMvaa nadItIrair ]dak haDcaak gaoilaila Aasataila ikMvaa raxasaaMina KaillalaoMo ikMvaa AphrNa

koilalaoMo AasatalaoM. tI jaIvaMt naasatanaa maR%yaumauKaMtu piDila Aasataila.ramaalao manaaMtu Asalao

Anaok AsaMbaw ivacaar yaot AasaUna tao saItolao ivarhana AaSaa saaoDt naasatanaa saIta inaiScat

id`STIk pDtaila mhLLo inaYza Aaina Eawona ek jaagyaavayalyaana dusaro jaagyaar, jana-janaavaraMk,

pSa-pxaIMk, vana vanasptIMk JaaD, nadI-pva-taMk ‘saItok pLyalyaaMvao’ mhNNauM prt prt ivacaart

BaimaYT jaailalao trona BaNaBaNa BaTkcaak laagalaao. AKorIk jaonnaa sava- idSaona saaodUna sauwaM

saIta KMiyayaI maoiLila naa tonnaaM ramaana lxmaNaalao baraobar basaUna ivacaar krcaak laagalaao, “ saIta

KMiya gaoilaila Aasataila ? ho p`doSaaMtlyaana tI KMyacao navaIna p`doSaak gaoilaila Aasataaila ?

kaoNao itka AphrNa ikMvaa BaxaNa koilalao AasatalaoM ? ApSakUnaacao icanh maogaolao mauKar idsat

Aasataica. saIta prt idatailamaUM ? saIta jaIvaMt Asaa ikM naa mhNNauM maogaolao manaaMtu duivaQaa

saMdoh Aasaa !”.

ramaana hao trona ivaSaad krcaoM paoLaovanauM laxmaNaalaoM manaaMtu du:K AasalyaairyaI inayaM~Na dvarnauM

Baayalyaana SaaMt svaraMtu ramaak samaaQaana dIt mhNaalaao “ho ramaa ! tUM Qamaa- pasaUna ivacailat

kdaip jaavanaoM nhMya. manaaMtalaao saMSaya Aaina kaLjaaMtila kaLjaI pUNa-trona %yaaga kr. ho pva-

Page 45: 4, Aranya Kanda - Nagesh Sondenageshsonde.com/images/Aranya-Kanda-4.pdfjaast duKacaao Aaina Asa( Asalaao AnauBava Aasaa”. ramaana ho trona du:KI jaailalaoM paoLaovanauM laxmaNaana

166

tEauMKlaaMtu Anaok gauha Aasaaica Aaina saItona fullaM vaoMcatanaa AsaavaQa jaavanauM idSaocao Baana

naaiSallyaana ek gauhoMtu saurixat Aarama krt Aasataila ikMMvaa jaaNaUna baujaUna AamakaM

iBaDsaavacaak inapUna baiSailla Aasataila. dokUna du:K krt naasataanaa ho Gaaor gahna ArNyaaMtu

itgaolaao SaaoQau GaovacaoM hoMica jaast Eaoyaskr AasatalaoM. laxmaNaana saaMigallao ]~ana ramaalao

du:Kavayar qaaoDao pirNaama jaavanauM tao SaaMt jaalaao. tdnaMtr to daoggaaMina dNDkarNyaacaao kaopyaa-na

kaoprao SaaoQalaao. puNa saItolaao saugaava KMiyayaI laagalaao naa. vanavaasaacao caaOda vasa- saaoMpUna saIto

iSavaaya AayaaoQyaok prt gaolyaar na kovala rajaa janak Aina maata kaOsalyaa tr AyaaoQyaocao

samast p`jaa Aaina jana saamaanya taka daoSaI zryatalao mhNNauM p`jaajana va%sala ramaak saai%vak

BaItI satyataila. manaaMtu Asalao Anaok Aaina ekmaokaMk ivaprIt ivacaar manaaMtu yaovanauM ramaalao

mana jaSaoM kaMya laaoMbakLt AaiSallaoM. Aaina saItolao sahvaasaa iSavaya svaga- sauK sauwaM xaud`

maanacao ramaana saItolao AnaupisqatMtu AyaaoQyaoMtu konnaaMyaI prt pavaUna dvarcaoM naa Aaina laxmaNaana

eklaaoica vacaUna Bartalao rjyaaMtu AyaaoQyaocao Aaina p`jajanaaMica saovaa krcaoM mhNNauM Aaga`h QarcaoM

mhNNauM ramaana M manaaMtlao manaaMtu inaQaa-r kolaao.

t%pScaat\ ek pdoSaaMtlyaana dusaro p`doSaaMtu idvasa ra~ ifrt ifrt jana-janaavaraMk, pSau-

pxaIMk, vana-vanasptIMk, nadI-pva-taMk ivacaart, kaoNaaMlao kDcaanayaI samaaQaanaacao ]<ar maoLt naasatanaa

rama laxmaNa BaNa BaNa BaTktalao. AKorIk rama laxmaNak mhNaalaao, “maaka Aata Kai~

jaailaila Aasaa kIM raxasaaMina saItok hoica sqaL haDnauM Kaillalao AasatalaoM. pLya, r%na vaja`

Aaina maaotIna sajaiyalaao ek vhaoD QanauYya haMgaa maaoDUna piDlaao idsata. tao QanauYya rqa kaoNaMlaao

Aasatalaao ? raxasaaMlaao ikMvaa dovaaMlaao Aasataalaavao ? ho jaagyaavayar ivastarana piDllao baaNa

kdaicat\ saMGaYa- jaailalaao p`saMga isaw krta”. ho trona tk- ivatk- krt Aasatanaa ramaak

Aksmaat\ Aaina Anapoixat rItIna ek BaaMgaracao AaBarNaacaao tukDao idsalaao. tao tukaDao ]calanauM

taNao laxmaNaak daKyat mhLLoM, “pLya laxmaNa, saItolao AaBarNaacaao ek tukDao, psairlao fullaM

Aaina r>acao AvaSaoYa. ho sava- ekica isaw krtaica kIM saItok itgaaolaao Qama- vaaMcaaovacaoM Sa@ya

jaalaoM naa. jaonnaaM ho trona saItolaoM AphrNa sahja jaavaUM Sakta tonnaaM ho Qat-roovayalaao KMyacaao

manauYya saItok SaaoQacaaMtu maaka madt k$M Saktalaao ? ikMbahunaa iSavaalaoMM saamaqya- ikMvaa laaok

klyaaNaaKaitr kaLcaaMtu Aasacaao kruNaocaao Aaina p`omaacaao maRdu svaBaava samajat naasatanaa

janasaamaanya A&anaana iSavaalaao itrskar krtaica. toica trona maogaolao saamaqya- ikMvaa laaok

klyaaNaaKaitr kaLcaaMtu Aasacaao kruNaocaao Aaina p`omaacaao maRdu svaBaava samajat naasatanaa ho tIna

laaokaMtlao rajao haMvau inavaI-ya Aasaa mhNNauM samajataica. dokUna laxmaNa, jao trona saUyaa-lao Jagamagacao

p`kaSaaMtu cand`alaao maMd p`kaSa naaSa jaata to trona maogaolao p`kRit janya gauNa svaBaava daoYa $pana

pirvat-na jaavanauM sava- jaIvaaMcaao Aaina raxasaaMcaao sauwa ivanaaSa haMvau krtalaaoM, hoM Aayaja tUM

pLyatalaao. AataM, ho xaNaacao naMtr yaxa ikMvaa ganQava-, raxasa ikMvaa ipSaaca, iknnar ikMvaa maanava

sauK AnauBavacao naaMica. samast AakaSa maogaolao baaNaana JaaMikllaao Aasatalaao. tIna laaokaMcaao

naaSa jaailalyaana sava- ga`h stMiBat jaatalao, cand` idsacaao naa, vaayau halacaao naa, Aigna isqar

jaatalaao, pva-tacao iSaKr tUTUna pDtalao, saraovar` sauKUna vatalao, vana vanaspit ]pTuna vatalao,

Page 46: 4, Aranya Kanda - Nagesh Sondenageshsonde.com/images/Aranya-Kanda-4.pdfjaast duKacaao Aaina Asa( Asalaao AnauBava Aasaa”. ramaana ho trona du:KI jaailalaoM paoLaovanauM laxmaNaana

167

mashasaagar inaja-la jaatalaoM. maogaolao baaNaana AakaSa JaaMkUna kaiDlyaana pxaI AakaSaaMtu ]Dcao

naaMica. saItolaao Kaitr haMvau sava- jagaaMtlyaana sava- raxaasaaMlaao pUNa- trona ivanaaSa krcaaoM Aasaa.

Ayaja maogaolao saamaqyaa-cao sa%ya sva$p dovagaNa pLyatalao. jao trona pyalao AaiSaailla to trona

jar maaka maogaoila saIta maoLica naa tr maogaolao k`aoQaak laagaUna tIna laaokaMtlao sava- dova Aaina

dO%ya. ipSaaca Aaina raxasa pUNa- trona naaSa jaatalao. jar dova maaka saIta p`aPt krnauM idvacao

naaMica tr tIna laaok Aina taMtUtlao samast janaaMlaao haMvau naaSa krtalaaoM”.

jaonnaaM ho trona rama ]layatalaao tonnaaM maharud`ana maya raxasaalao i~praMcaao naaSa krtanaa daoLo

saMtapana laalabauMd jaailalao trona tagaolao daoLo laala Aaina SarIr k`aoQaana qarqartalaMo.saItolao

ivarhana ramaak jaailalaoM du:K Aaina itgaoolaoM dSa-na jaailalao naaiSalyaana yaovacaao svaaBaaivak puNa

saai%vak saMtap laxmaNa samajatalaao. puNa jagaacao p`Lya samaya Aaina sava- ivaSva ivalaya jaatanaa

jao trona iSava idsatalaao to trona saMtapana QanaYya ]calanauM baaNa laavanauM sajja jaailalao ramaak

paLaovanauMM laxmaNaana taka SaaMt svaraMtu saaMgalaoM, “p`kRit janya gauNa svaBaavaana tUM pyalaopasaUna SaaMt

maRdu svaaBaavaacaao AasaUna AataM tao gauNa svaBaava saaoDnauM to gauNa svaBaavaacao ivaprIt pavaUla ]calacaoM

]icat nhMya . Aata tU ka`oQaacaao vaSa Aasaa. puNa jao trona candaMtu laxmaI, saUyaMa-tu toja, vaayaUMtu

gait Aaina Qat-roMtu xamaa Aasata to trona tugoalyaaMtu yaSa sada sava-da, ina%ya inarMtr inavaasa krnauM

Aasata. dokUna ek vya>Ilao daoSaak laagaUna tUMvao samast laaokaMcaao ivanaaSa krcaoM hoM yaaogya

AasacaMo naa. tao rqa kaoNaalaao Aina KMyacao karNaak laagaUna tao rqa maaoDlaa Aaina baaNa

Astvyast psairlao Aasaaica, hoM sava- haMvau inaiScat SaaoQaUna kaDtaM. AaBarNaacao jao caUr idsataica

to inaiScat saMGaYa- krtanaaMica pDlyaaica, haMtUt daona mat Aasacao naaMica. puNa hao saMGaYa-

eklyaanaica koilalaao Aasaa, Anaok saOinakaMina nhMya. iSavaaya ek maha saMga`amaacao inaSaNa id`STIk

pDnaaMica. dokUna ek Sa~Ulao daoYaak laagaUna sava- ivaSva naaSa krcao kSaoM ]icat AasatalaoM ? sada

sava-da ivaSva klyaaNaacaao ivacaar krnauM tUMvao daiya%va svaIkairlaoM Aasaa. iSavaaya tugaoila pi%na

saItolaoM AphrNa jaavaU mhNNauM [cCa tIna laaokaMtu kaoNa krtalaao ? tugaolao p`it dusvaasa

daKaaovacaaMtu pva-t, nadI ikMvaa saagar, ganQava- ikMvaa danava Asamaqa- Aasaaica. saaQau puruYaaMlao

madtIna saItaolaao SaaoQa jaavacaao sahja saQya Aasaa. jaao pyMa-t saaItolao dSa-na jaayanaa tao pyMa-t

SaaMt ica<aana Qat-rI Aaina samaud`acaao SaaoQa GaovayaaM, ranaa vanaaMtu ifryaaM, ganQava-laaok Aaina dovalaaok

]laTUna palaTUna paoLaovayaa Aina to naMtr jaao yaaogya maaga- Aasaa tao svaIkaryaaM . jar SaIla, saama,

ivanayaana saIta p`aPt jaayanaa tr saMGaYa- krnauM Aina AavaSyak Aasalyaar sava- ivaSvaacaao naaSa

krnauM saItok maoLaovayaaM”.

AapNyaalao samaaQaanaacao saMBaaYaNaana rama qaaoDo p`maaNaana SaaMt jaailalaoM paoLaovanauM laxmaNa mauKar

sarnauM mhLLoM, “rajaa dSarqaana pu~kamaoiYzI ya& krnauM p`saad$pana tukaa p`aPt koilalaoM Aasaa.

sava- ivaSvaacaao AaiQapit mhNNauM p`isaw AaiSallao rajaana tugaolao QamainaYzok laagaUna svaga- p`aPt

jaavacaak yaaogya AiQakarI puruYa jmhNNaU maanya koilalaoM Aasaa. jar dOvaI [cCok laagaUna p`aPt

jaailalao Aap<aIk tUMica taoMD idvaU Sakcaao naa tr saamaanya yaaogyatocao jana kiSaM taoMD idvaU Saktalao

Page 47: 4, Aranya Kanda - Nagesh Sondenageshsonde.com/images/Aranya-Kanda-4.pdfjaast duKacaao Aaina Asa( Asalaao AnauBava Aasaa”. ramaana ho trona du:KI jaailalaoM paoLaovanauM laxmaNaana

168

? KMyacaao jaIva tao Aasalaao Aasaa jaao saMsaaraaMtu du:K AnauBavacaao naa ? Aigna trona ek xaNa

du:K tap idta Aaina naMtrcaoica xaNaak SaaMt jaata. jar tuka ~asa jaailalyaana tUM sava- ivaSva

naaSa krta tr satt ~asaana du:KI Aasacao saamaanya janaaMlao du:K kaoNa inavaarNa krtalaao ?

ikMbahunaa du:Kana ~asa Baaogacao p`kRtIcao [nayamaaMk laagaUna svaaBaaivak Aasata. yaad kr, yayaait

rajaak [nd`alao svagaMa-tu sauK p`aPt jaalaMMo puNa ikMicat\ daoSaak laagaUna prt Qat-ro vayar janma

GaoovacaoM pDlaoM. vaod &aana iva&ana ivaSaard vaisaYz maunaIMk sahsa`` pu~aMlaao janma jaalaao Aaina to

savaaMlao maR%yaUna du:K AnauBavacaoM pDlaMo. sava- janaaMila pUjya maata pRiqavaIk sauWaM BaUkMpacao Qa@yaak

laagaUna du:K sahana krcaoM pDta. AakaSaaMtlao saUya-, cand`, gah, naxa~M svat: Sai>SaalaI

AasalyaairyaI gahNa laagat Aasata. maha maanava Aaina dovadovatoMk sauwaM daoSaaMna p`Baaivat jaavacao

Aaima pLyataica, tonnaaM ya:kiSca maanavaaila gait tI ksaila Aasataaila ? dokUna tUMvao ivaSaad

krcaoM ]icat nhMya. jarI ek xaNa maanalaMoM kIM saIta maR%yaumauKaMtu pDlyaa ikMvaa tI idSTIk

pDcaIica naa ikMvaa itgaolaoM AphrNa jaailalaoM Aasaa tiryaI tUMvao saamaanya janaaMtrona ivalaap krcaoM

yaaogya nhMya.

“ikMbahunaa tugaolao tsalao EaoYz maanava hoM sava- jaaNat AasaUna taMka Gaaor saMkTaMtu sauwaM ho

troica vaagaNaUk SaaoBaica naa. manauYyaana ivavaok bauwIcaao yaaogya rItIna ]pyaaoga Aaina ina%yaaina%ya,

Eaoya-p`oya ivaSaya saarasaar ivacaar krnauM jaMo ina%ya, Eaoya Aaina SauBa Aasata tMoica svaIkrcaak jaaya

Aaina jaoM Aina%ya, p`oya Aaina ASauBa Aasata toM saaoDcaak jaaya. jao daoYa AdRYT Asataica ikMvaa jao

QyaanaaMtu AaasanaaMica to kma- kolao iSavaaya fla p`aPt krnauM dInaaMica. vaastvaaMtu tUoMica ho trona

pyalao pasaUna Aamaka saaMgat AasaUna baRhspit iSavaaya ho ivaSvaaMtu tuka ]pdoSa kaoNa k$M

Saktalao ? vastivak tugaolao &anaaica saKaolata dova sauwa AjamaavaU Sakcao naaMica. dokUna tugaolao

dOvaI Aaina maanavaI Sa>IMcaao ]pyaaoga krnauM tUM tugaolao Sa~UMvayar ivajaya p`aPt kr. samast ivaSvaacaao

naaSaa krnauM iktoM saaQya jaatalaoM ? dokUna tugaolao papI Sa~Ulaao SaaoQa GaovanauM kovala tagaolaao naaSa

krcaoMica yaaogya AasatalaoM”.

inaYpap rama jyaoYz banQau AasalyaairyaI kinaYz banQau laxmaNaana saaMigallao yaqaaoicat Aaina

Saas~saMmat vacana Aayaklao naMtr tagaolaao saai%vak saMtap inavaLlaao Aaina taNao laxmaNaak

ivacarlaooM, “laxmaNa, AataM AaimaM iktoM krcaoM, KMya vaccaoM, iktoM koilalyaana ho gahna ArNyaaMtu AamakaM

saItolaoM dSa-na prt jaayat hoM tUM icacaar krnauM saaMga”. ek Asahaya manauYyaalao trona

dOnyaavasqaoMtlyaana ]laiyalao tamaalao ho Sabd AayakUna laxmaNa Asvasqa jaalaao Aaina ramaak

samaaQaana dIt tao mhNaalaao, “Aamaka vana-vanasptIna tuDuMba BairlaoM Aaina raxasa-ipSaaca inavaaisat

AaiSallao ho janasqaanaacao ArNyaa pasaUna AamakaM saurvaat krcao pDtalaoM. ho sqaLaMtu Anako gauha

Aasaaica. to savMaa-caao AmakaM kaopyaa-na kaoprao, TPyaana TPpao SaaoQa GaovacaoM pDtalaoM. tugaolao tsalao

&anaI Aaina bauwIna QaUt- manauYyaak hoM AsaaQya jaavacaoM naa”.

Page 48: 4, Aranya Kanda - Nagesh Sondenageshsonde.com/images/Aranya-Kanda-4.pdfjaast duKacaao Aaina Asa( Asalaao AnauBava Aasaa”. ramaana ho trona du:KI jaailalaoM paoLaovanauM laxmaNaana

169

laxmaNaana ho trona p`ao%sahna idlao naMtr ramaana tagaolao madtIna to ArNyaalaacaao SaaoQa

Gaotlaao. ho trona SaaoQa Gato BaTktanaa taMka qaMya pva-tacao ,]<auMga iSaKra trona AavaaZavya SarIr

AasaUna marNaaonmauK piDllao jaTayaU pxaIlaoM dSa-na jaalaoM. Aaina ramaana laxmaNaak xaNamaa~

jaaga$k Asacaao saMkot dIvanauM mhLLoM, “laxmaNa, kdaicat\ BayaMkr Aakaracao pxaIlao $pana

Ba`maNa krcao ho raxasaanaica saItok ina:saMSaya BaxaNa krnauM AataM saust piDllaao Aaasaa.dokUna

tagaolaao Naasa AvaSya jaavacaak jaaya”. ho trona ]laaovanauM Aaina A%yaMt saMtapana laalabaund

jaailalao ramaana AapNyaalao idSaona yaovacaoM poLaovanauM r>baMbaaL jaailalao to pxaIna sarL SarNagatIcaao

maaga- svaIkarnauM xamaa yaacanaa krt ramaak inavaodna kolaoM, “ho rama ! ho Gaaor ArNyaaMtu dovaItrona

SaaoBacao jaoo s~Ik tuima SaaoQat Aasaaica to s`~Ik laMkaiQapit ravaNaana AphrNa krnauM tagaolao

laMkocao rajyaaMtu vhoilalaoM Aasaa. tumagaolao madt naasatanaa du:KI jaailalao to s~Ik ravaNaana vhrcaoM

haMvaoM pLyalyaaM. haMvao itka madt krcaao p`ya%na kolaao. saMGaYa- krt Aasatanaa jao rqa QanauYa

baaNaaMcao tukDo idsataica to sava- to raxasa rajaalaoica AasaUna haMvao saMGaYa- krtanaa naaSa koilalao

Aasaaica. saMGaYa- krtanaa to raxasaana maogalaoo pMK kaplao Aaina to Ait Sai>SaalaI raxasaalao

mauKar haMvau kaMyaI k$M SaklaaoM naa. dokUna marNaaonmauK jaavanauM maR%yaUica vaaT pLyat Aasaa.

dokUna ravaNaalao hataMtlyaana payalaoMica maR%yaumauKaMtu piDllao maaka maarcaaMtu ksalaoMyaI AaOica%ya

AasacaoM naa”.

jaTayaU pxaIna ]zUna, saaMBaaLnauM, AaQaar GaovanauM saaMigallaao hao ivastRt vaR<aaMt AayakUnauM pyalaoMica

du:KI AaiSallaao rama baoSauw pDlaao. qaaoDo xaNa naMte jaonnaaM rama prt SauwIk Aasayallao tonnaaM

taNaoM dIGa- SvaasaaoSvaasa Gaot laxmaNaak saaMgalaoM, “yauvarajapda pasaUna vaMicat jaalaaoM, vanavaasaaMtu vaccaoM

pDlaoM, saIta idSIk pDanaaiSa jaaila Aaina AataM jaTayaU pxaIna maaka SarNa vacaUna p`aNa %yaaga

koilalaao Aasaa. ho trona maogalaMoo naSaIba AgnaIk sauWa jaLnauM kaDcao trona maogaolao maUKar ]BaoM

Aasaa. maogaolaoM du:K SaaMt krcaak jar haMvao samaud`aMtu ]DI maarila tr tao samaud` sauwaM AaTUna

vatalaao. maogaolao tsalaao dudO-vaI, maogaolaoo poxaaM jaast du:KI ek jana-janaaMvar, pSau-pxaI, caotna Acaotna

jaIva-jaMtu ho samast ivaSvaaMtu Aasacao naaMica.maogaolao dudO-vaak laagaUnaica maogaolao baapyalaao ima~ Aayaja

maR%yau mauKaMtu piDllaao Aasaa”.

ho trona svat: saItolao ivarhana du:KI jaailalao ramaalao idSaona id`STI isqar krnauM jaTayaUna

manastap kimaM krcao Kaitr AspST SabdaMtu ]layat saaMgalaoM, “ivaEavasaalaao pu~ Aaina kubaoralaao

Baava, laMkaiQapit dura%maa, duST ravaNaana saItok AphrNa koilalaoM AasaUna tao inaSacaar raxasa

dixaNa idSaona itka GaovanauM gaoilalaao Aasaa. haMvao tagaolao baraobar saMGaYa- krcaao p`ya%na kolaao puNa

taNaoMo maogaolao pMK kapUna maaka maR%yaumauKaaMtu Gaatlao. tUMvao saIto ivaSaya icaMta krica nhMya. maaka

Kbar Aasaa ikM saItolaoM AphrNa krnau ravaNaana Gaaor saMkTak Aavaahna idilalaoM Aasaa Aaina tUM

inaiScat taka maR%yaumauKaMtu Gaalatalaao. tagaolaao naaSa jaavanauM tU saItosaya sauKI Aasaatalaao.

AataM maogaolaao Svaasa kimaM jaayat Aasaa”.

Page 49: 4, Aranya Kanda - Nagesh Sondenageshsonde.com/images/Aranya-Kanda-4.pdfjaast duKacaao Aaina Asa( Asalaao AnauBava Aasaa”. ramaana ho trona du:KI jaailalaoM paoLaovanauM laxmaNaana

170

duu:Kana ivalaap krcao ramaalao idSaona id`STI isqar krnau jaTayaUna ramaalao manaaMtlaao saMtap

Aaina kaLjaaMtlao du:K inavarNa krcaak p`ya%na kolaao. puNa tao p`ya%na safla jaalaao naa hoM

paoLovanauM ramaana laxmaNaak saaMgalaoM “jaTayaU pxaIlaao p`aNa saavakaSa baMd jaayat Aasaa. taoMDaMtlyaana

Sabd Baayar pDnaaMica Aaina daoLyaaMtu id`STI kimaM jaayat Aasaa. jaTayaUk jar qaaoDI trI ]laaovaica

Sai> Aasataila tr tao Aamaka saIto ivaSaya jaast samaacaar, saIta kSaIM idsataila, tI iktoM

]layatila, ho pirisqatIk kaoNa javaadbaar, KMyacao karNaak laagaUna ravaNaana to puNyaSlaaok saItolaoM

AphrNa koilalaoM AasatalaoM, tao kSaIM idsata Aaina tao iktMo krt Aasata toM sava- saaMgaUu

Saktalaao”.

ho trona ramaalao baraobar ]layat AasatanaaM jaTayaUlao taoMDaMtlyaana r> vhaMvacaak laagalaoM.

AjaUna ]laaovacaak Sa@ya jaalaoM naa.ramaana taka ‘AjaUna saaMga, AjaUna saaMga’ mhNNauM Aaga`h krt

Aasatanaa jaTayaUna kSTana AKorcaao Svaasa Gaovacaak saurvaat kolaao Aaina pLyat pLyat

Aasatanaa tagaolao pMcap`aNa pMcat%vaaMtu ivalaIna jaalao.

jaTayaUlaao maR%yau jaailalaoM paoLaovanauM ramana lxmaNak saaMgalaoM “raxasaaMina inavaasa koilalao ho

Gaaor ArNyaaMtu jaTayaUna tagaolao AayaYyaaMtlao Anaok vasa- jaIvana saaoMpiyalaoM AasaUna, pLya tao Aayaja

kaLacao p`Baava Aaina ravaNaalao Asaamaanya Sa>Ik laagaUna maogaolao karNaaMk laagaUna haMgaa marnauM

piDllaao Aasaa. AapNyaak prMpragat p`aPt jaailalao rajyaacaao %yaaga krnauM tao saItok ravaNaalao

banQanaaMtlyaana mau> krcaak saMGaYa- krtaiSallaao. sa%ya hoMica Aasata kIM saMsaaraaMtu Aasalao

Anaok saaQau jaIva - janaaMtu ikMvaa janaavaraMtu, pSaUMtu ikMvaa pxaIMtu id`STIk pDtaica, jao Qama- pirpalana

krt SarNa AaiyalyaaMk AapNyaalaoM jaIvana pNaak laavanauM SaaOyaa-na madt krtaica.vaastivak

saItolao ivarhana maaka ittlaoM du:K jaailalaoM naa, ijatlaoM du:K maogaolao karNaak laagaUna QamainaYz

jaTayaUlao marNaana jaayat Aasaa. dokUna jaao sanmaana rajaa dsarqaak p`aPt jaailalaao Aasaa, taoica

sanmaana jaTayaUk maoLcaak jaaya. dokUna An%yasaMskarak Anau$p AsailaM laakDM GaovanauM tUM txaNa

yaao. maogaolao Kaitr jaIva idilalao ho mahanauBavaalaao An%ya saMskar haMvau pUNa- krcaak [cCuk

Aasaa. gaRQaraja jaTayaU maogaolao ho kayaa-na saMtuST Aaina samaaQaana pavanauM svaga-laaokaMtu inaiScat

AaraohNa kr”.

ho trona p`aqa-naa krnauM ramaana AapNyaalao AaPt janaalao saMskar krcao trona jaTayaUlao icatok

vaod man~aocCar krnauM Aigna idila. tdnaMtr gaaodvarIcao tIra vayar vacaUna snaana krnauM marNaao<ar

iptR pUva-jaaMk tp-Na idvacao trona jaTayaUlao Aa%myaak to pUNya piva~ nadIcao jalaana tp-Na idlaoM.

pyalaoM ravaNaana saItok AphrNa krtanaa to raxasaalao baraobar saMGaYa- tdnaMtr maR%yau Aaina Ant

samaayaak ramaalao hataMtlyaana An%yasaMskar jaailalyaana tao jaTayaU inaiScat svaga-laaok p`aPt

krtalaao jaalaao.

00000

Page 50: 4, Aranya Kanda - Nagesh Sondenageshsonde.com/images/Aranya-Kanda-4.pdfjaast duKacaao Aaina Asa( Asalaao AnauBava Aasaa”. ramaana ho trona du:KI jaailalaoM paoLaovanauM laxmaNaana

171

AQy a a y a 7

jaTayaUlao AM%yasaMskar pUNa- jaalao naMtr saItolaao SaaoQa Gaovacaak rama laxmaNaana prt dixaNa

idSaona maaga-k`maNa krcaak saurvaat koila. taMka saIta id`STIk pDila naa puNa maaga- calat

Aasatanaa iSar ikMvaa maana naaiSailla, daoLo Aina taoMD paoTacao madoM, taoMDaMtu tIxNa daMt, SarIr BarnauM

kosa AaiSailla, pva-ta trona AvaaZavya Aaina AaYaaZ mhOnyaaMtlao maoGa trona kaLo raMgaaica, baIBa%sa

Aakaraica ek BayaMkr raxasaI s~I AakaSaaMtlyaana ek vhaoD vaadL Aaiyalao trona to ranaaMtu

p`vaoSa kolaao. laxmaNaak paoLaovanauM kamaatur jaailalao to raxasaI s~Ina taMgaolaao hatana QarnauM

AapNyaalao baraobar samaagama krica [cCa vya> krt mhNaaila, “maogaolao naaMva AyaaomauKI AsaUna

tugaolao $pana haMvau AakiSa-t jaailalaoM Aasaa. cala Aaima daoggaMyaI ho rmya ArNyaaMtu, ranaa vanaaMtu,

pva-tacao ]<auMga iSaKravayar Aaina nadIcao ivastairt tIravayar jaIvana Bar Ba``maNa kryaaM”. hao

Anapoixat Aaina ivaica~ p`saMga aiyalaalaao paoLaovanauM laxmaNa saMtPt jaalaao Aaina ek xaNa sauwaM

ivalamba krt naasatanaa to baIBa%sa Aakar Aina $pacao raxasaI s~Ilao naak, kana Aaina stna

kapUna itgaolaoM $p AjaUna ivad`Up kolaoM. laxmaNaaila hI p`itik`yaa paoLaovanauM tI raxasaI s~I Bayaana

svaOr BaOr jaaila Aaina }Mca kk-Sa Avaajaana ikMcaaLt jao idSaona tI Aaiyaila to idSaona, vaaT

idsaila to vaaTona, QaaMvat gaoila.

qaaoDo samaya naMtr to daona sahaodraMina mauKavayalaao p`vaasa krt ek A%yaMt gahna ArNyaaMtu

p`vaoSa kolaao. tonnaaM laxmaNaana Ait saavaQa jaavanauM ramaak saaMgalaoM, “ho rama. maogaolao davvaao KaMdao

furfurt Aasaa Aaina mana ]d\ivagna jaailalaoM AasaUna maaka ApSakUnaacao BayaMkr dRSTaMt id`STIk

pDt Aasaaica. pxaI$pana vaavauricao Aaina vaMjaulak naaMvaaMcao raxasaIlao kk-Sa caI%kar maaka

Aayaktaica. dokUna KMyacaoyaI Anapoixat saMkTak taoMD idcacaak AaimaM isaw javanauM AasacaoM baroM”.

ho trona saMBaaYaNa krt Aasatanaa ek mahana\ vaadL Aaiyallao trona ek kk-Sa caI%kar Avaaja

to BayaMkr ArNyaaMtlyaana yaovanauM caarI idSaa Barlaao. jaSaoM jaSaoM tao Avaaja AyakuvacaaMtu Aayalaao

tSaoM tSaoM rama Aaiona laxmaNa to Avaajaacao maUL SaaoQacaak hataMtu KD\ga QarnauM isaw jaalao.

rama laxmaNaaMk to kk-Sa AavaajaacaoM sa`aot samajacaaMatu jaast samaya laagalaao naa. karNa

qaaoDoica xaNa naMtr pva-ta trona Asaamaanya Aakar Aaina ivastairt vaxasqaL AaiSallaao, kovala doh

puNa na iSar, naa maana AaiSallaao, taoMD paoTacao jaagaIM Aaina naILo kaLo Zgaatrona rMga Aaina Avaaja

GaDgaDcao maoQaa trona AaiSallaao, ivaSaala kpaL Aaina kpaLacao madoM BagaBagacao Aigna trona

p`jcailat jaailalaao, r>ana laala jaailalao taoMDaMtlao jaIBaona imaT@yaao maarcaao, laalabauMd Aaina

idsacaak BayaMkr Asalaao kbanQa naaMvaacaao ek raxasa taMgaolaao maaga- AaDaovanauM taMgaolao samaxa ]Baao

rabalaao. maaigar to daoinnaM BaavaaMk ApNyaalao hataMtu ]calanauM icarDUvacaao p`ya%na kolaao. tonnaaM Sas~-

As~aana pUNa- isaw AsalyaairyaI rama laxmaNaaMk to raxasaalao Asaamaanya Sa>Ik laagaUna svat:caao

sauTkar krnauM Gaovacaak kzINa jaalaoM. puNa jar ramaana ksalaaoyaI ~asa Baaogalaao naa tr laxmaNaana

Page 51: 4, Aranya Kanda - Nagesh Sondenageshsonde.com/images/Aranya-Kanda-4.pdfjaast duKacaao Aaina Asa( Asalaao AnauBava Aasaa”. ramaana ho trona du:KI jaailalaoM paoLaovanauM laxmaNaana

172

to raxasaalao Sa>Ik laagaUna icaMitt jaavanauM ramaak mhNaalaao, “haMvau to raxasaalao Sa>I mauKar

Asahayata AnauBavat Aasaa. tUM maogaolao jaIvaaica kaLjaI krt naasatanaa haMgaacaana SaIGa` vaca.

maaka ivaSvaasa Aasaa kIM tuka saIta qaaoDoica idvasa naMtr p`aPt jaataila. pUva-jaaMlao prMpragat

rajyaavayar tUM rajya kr puNa maogaolaao p`oma, ai> Aaina saova sada smaRtIMtu sada japUna dvar”.

laxmaNaalao ho Sabd AayakUna ramaana taka QaOya- dIt mhLLoM, “laxmaNa, BaIva naaka, QaOya- Qar.

tugaolao tsalao SaUr vaIrana ho trona icaMta krica nhMya”.

BaavaaM madlao hoM saMBaaYaNa AayakUna to kdmBa raxasaana rama laxmaNaaMk ]_oSaUna ivacarlaoM,

“baOlaalao Baujaa trona ivaSaala Bauja AasaUna hataMtu Sas~ As~ GaovanauM AaiSallao ootuimaM daona yauvak

kaoNa, haMgaa yaovacao tumagaolao karNa ksalaoM? tuima ho p`doSaaMtu Aayalyaaica Aaina havau BaUkona

tDfDt Aasaa.tuimaM ho ArNyaaMtu Aaiyalyaana maogaolao id`STik piDllao Aasaaica. hataMtu Sas~

GaovanauM Aayalyaaica dokUna tuima jaIvaMt prt vaccao naaMica”.raxasaalao ho Sabd AayakUna ramaana

laxmaNaak saaMgalaoM, “sava- saMkTapoxaa jaast daruNa saMkT, jaMo Aamagaolao jaIvaak AMt haDU Sakta toM

Aamagaolao vayar AaiyallaoM Aasaa. sa%ya hoMica Aasaa kIM sava- jaIvaaMlao vayar kaLaica Sai>

Asaamaanya trona p`Baaivat Aasata. tUM Aaina haMvau to kaLacao maayaaSa>Ik laagaUna maaoiht jaailalao

Aasaaica.Sas~`as~ana saxama AaiSallao SaUr Aaina balavaana jaIva sauwaM kaLacao maayaaSa>Icao mauKar

rovaoMcao pUlaa trona pUNa- naaSa jaataaica”. ho trona laxmaNaak saaMgaUna dSarqa rajaalaao tao mahap`tapI,

mahayaSasvaI pu~ ramaana qaaoDocaI xaNa naMtr ApNyaalao mana Aaina ivacaar inayaM~NaoMtu haDlao.

ApNyaalao sauQaRZ hataMtu Ga+ kvaTaLnau Qairllao to rama laxmaNaaMk paoLaovanauM to kbanQa

raxasaalao manaaMtu kutUhla inamaa-Na jaalao Aaina taNaoM saaMgalaoM, “tumagaolao naSaIbaak laagaUna maaka

Baaojana$pana tumagaolaao jaIva p`aPt jaaillalaao Aasaa. tumagaolao jaIvaacaao AKorcaao xaNa AayalyaairyaI

tuimaM ho trona tTsqa kSao ]Bao Aasaaica ?” to raxasaana ho trona ivacairlao p`Snaao AayakUna

Aa%yaMt kzINa isqatIMtu AaiSallao laxmaNaana ramaak saaMgalaoM “raxasaaila sava- Sai> tagaolao

hataMtUica koind`t jaailaila Aasaa ASaoM idsata. AataM pyMa-t AapNyaalao Sai>SaalaI hatana jana

janaaMvaralao jaIva sahja GaovanauM tao AataM Aamagaolao jaIva Gaovacaao ivacaar krt Aasaa. sava- saamaanya

jana janaavaraMk ya&Matu pSaUMk baila idilalao trona tagalao hataMtu marNa yaovacaoM saama`ajyaacao rajaalao

SaaOyaa-k SaaoBanaa/ dokUna pyalaoMica AamakaM hataMtu pkiDlyaana svat: AsaavaQa AaiSallao to raxasaalao

hat txaNa kapUna kaDyaaM”.

ho trona to daona BaavaaMina Aap-AapsaaMtu ]laaovacaoM paoLaovanauM tao saMtPt jaailalaao raxasa AapNyaalao

taoMD ]GaDnauM taMka BaxaNa krcaak tyaar jaalaao. tonnaaM yaaogya sqaL Aaina yaaogya kaL samajacao

to daona rajapu~aMina to raxasaalao daoinna hat tagaolao SarIra pasaUna vaogaLo kolao.to raxasaalao daoinna

hat inaYkRt jaailalyaana tao raxasa Asahaya, htbala jaavanauM Qat-rovayar pDlaao. raxasaalao ptna

jaailalyaana ArNyaaMtlao sava- idSaa, dSaa Aaina vatavarNa pUNap trona badlalaoM. AjaUna yaaOvanaavasqaoMtu

AaiSallao to daona maanavaaMina taka sahja maairlaoM paoLaovanauM AaScaya-caikt jaailalao to raxasaalao

Page 52: 4, Aranya Kanda - Nagesh Sondenageshsonde.com/images/Aranya-Kanda-4.pdfjaast duKacaao Aaina Asa( Asalaao AnauBava Aasaa”. ramaana ho trona du:KI jaailalaoM paoLaovanauM laxmaNaana

173

manaaMtu kutUhla inamaa-Na jaavanauM jaonnaaM taNaoM rama laxmaNaaMk to kaoNa Aasaaica mhNNauM ivacaarlaoM

tonnaaM laxmaNaana ]<ar idlaoM, “Aaima rama naaMvaana AaoLKuvacaaMtu yaovacaao hao rajaa dSarqaalaao jyaoYz

Aaina laxmaNa naaMvaana AaoLKuvacaaMtu yaovacaao haMvau kinaYz pu~ AasaUna, yauvaraja pdavayar AiBaiYa>

jaavacao xaNaak kOkoyaIlao karNaak laagaUna ramaak ho Gaaor ArNyaaMtu pi%na saIta Aaima maogaolao

sayat vanavaasaaMtu yaovacaoM pDlaoM. jaonnaaM Aima sava- SaaMit samaaQaanaana to dNDkarNyaaMtu inavaisat

AaiSallao tonnaaM saItok raxasa ravaNaana AphrNa koilalaoM Aasaa. itgaolaao SaaoQa Gaot Aaima ho

ArNyaaMtu BaNa BaNa BaTkt Aasaaica. AataM tUM saaMga, tUM kaoNa Aaina KMyacao karNaak laagaUna

iSar taoMD naasatanaa ho ArNyaaMtu BaTkt Aasata ?”

laxmaNaana SaaMt svaraMtu ]laiyalao ho Sabd Aayaklao kIM pyalaoM dovaond`ana AaSvaasana $pana

saaMigallao Sabd to raxasaalao smaRtIMtu puna: yaovanauM tao A%yaanaMdana mhNaalaao, “maogaolaoM naSaIba baroM

Aasaa kIM tumagaolaoM dSa-na Aayaja maaka jaailalaoM Aasaa. tumagaolaoM dSa-na jaailalyaana maogaolao

SarIracao ho daona hat vaogaLo jaailalao Aasaaica.dokUna tumagaolao svaagat krtanaa maaka A%yaMt

AanaMd jaayat Aasaa. maogaolao ho ivad`Up SarIracao maUL karNa haMvau tumakaM saaMgata,. maogaolao pUva-

janmaaMtu maogaolao SarIr maha balavaana\, prak`maI Aaina maogaolaoM vaOBava saUya- cand`atrona saMpnna mhNNauM

tIna laaokaMtu p`#yaat AaiSallaoM.ho vaOBavaSaalaI $p AAina Aakaracaao laaBa GaovanauM haMvau

janasaamaanyaaMk ~asaa dIt AasatalaaoM. ek samaya jaonnaaM maogaolao vagaNaUkIna sqaUlaiSara mhNNauM

naaMvaacao ek ?YaI saMtPt jaalaao ronnaaM to ?YaIna maaka Saap idlaao jao karNaak laagaUna maaka hoM

BayaMkr ivad`Uup SarIr p`aPt jaalaoM. jaonnaaM koilalao kmaa-caao pScaa<aap jaavanauM haMvao dyaoica BaIk

maagaila. to karuNya maUit- ?YaIna maaka AaSaIvaa-d idlaao kIM jaonnaa rama maogaolao maR%yaUk karNa

Aaina maogaolaao AM%ya saMskar pUNa- krtalaao tonnaaM maogaolao BayaMkr ivad`Uup SarIra<tlyaana haMvau mau>

jaatalaao/\. to AaSaIvaadak laagaUna Aayaja tumagaolao hataMtlyaana maogaolao ho daona hat SarIrapasaUna

vaogaLo jaailalao Aasaaica Aaina maogaolaao Aa%maa sava- papaMtlyaana maau> jaavanauM turMt svaga-lasaokak

pavatalaaoM. to idvasa pasaUna Saap mau> jaavacao [cCona p`%yaok manauYyaaMtu maogaolao ho Sai>SaalaI

hatana QarnauM rama laxmaNaana ek naa ek idvasa yaovaicaM p`tIxaakrt AayalaaM. Aayaja maaka

ivaSvaasa baiSallaao Aasaa kIM tao SaBa idvasa Aaina SauBa samaya Aaiyalaao Aasaa Aaina tumaIMica rama

laxmaNa Aasaaica. maaka tumagaolao iSavaaya Anya kaoNaIMyaI h%yaa k$M SaknaaMica. sqaUlaiSar

?YaIna saaMigallao trona maogaolao hat SarIrapasaUna AataM vaogaLo jaailalao Aasaaica Aaina magaolao

SarIracaao AM%ya saMskar tugalao hataMtlyaana pUNa- jaavanauM haMvau Saapmau> jaataalaaoM. AignasaMskar

pUNa- jaalao naMtr haMvau tumakaM inaiScat maaga-dSana krtaM Aaina yaaogya ima~ pirvaar daKaovanauM

idtaM”.

raxasaana ina$pNa koilalaao vaR<ant AayakUna ramaana saaMgalaoM “jaonnaaM haMvau Aaina maogaolaao banQau

laxmaNa pNa-kuTIMtu ]pisqat naaiSallao tonnaaM raxasa ravaNaana saItolaoM AphrNa koilalaoM Aasaa.

to raxasaalaoM $p. naaMva, Aakar, saamaqya- ikMvaa inavaasasqaana AaimaM jaaNanaaMica. dokUna du:Kana

vyaakuL jaavanauM haMgaa qaMya BaTkt asaaica. AamakaM maaga-dSa-na jaaya. inaiScat laakDM jamaaovanauM

Page 53: 4, Aranya Kanda - Nagesh Sondenageshsonde.com/images/Aranya-Kanda-4.pdfjaast duKacaao Aaina Asa( Asalaao AnauBava Aasaa”. ramaana ho trona du:KI jaailalaoM paoLaovanauM laxmaNaana

174

Aaima tugaolao ivad`Up SareIracao AM%yasaMskara Saas~ao> rIt irvaaja Aaina raxasaaMk yaaohya inaymaaMk

laagaUna pUNa- krtalao. tUM Aamaka ivastarana saItolao ivaSaya saMopUNa- samaacaar ]plabQa krnauM dI”.

ramaalaao Aat-svaraana ]laiyalao Sabd AayakUna kuSala va>a jaavanauM AaiSallao raxasaana mhLLoM,

“maaka ksailayaI dOvaI Sai> p`aPt naa ikMvaa saIta AataM KMiya Aasaa mhNNauMM haMvau jaaNanaaM.

ravaNaalao ivaSaya jao jaaNataica taMgaolao ivaSaya tumakaM haMvau saaMgaU SaktaM. hoM sava- ivastarana

saaMgaica Sai> maaka AataM naa karNa jaI Sai> pyalaoM pasaUna maaka ]plabQa AaiSailla tI ho

raxasa $pana janma jaalao naMtr kuMizt jaailaila Aasaa. tI Saila maaka AM%ya saMskar pUNa- jaalao

naMtr ho raxasaI dohacaao naaSa jaalao kIM maaka tI Sai> prt p`aPt jaavaica Aasaa. tonnaaM tumakaM

haMvau ek yaaogya mahamaanavaaila AaoLK dIvaUM Saktalaao. itnnaIM laaokaMtu Ba`maNa krt AaiSalyaana

taka jao Kbar naa tsalao ho itnnaIM laaokaMtu kaMyaI AasacaoM naa”.

kbanQaalao ]~aaMina AaScaya- Aaina samaaQaana jaavanauM rama laxm,aNaaMina to raxasaak ek gauhoMtu

GaovanauM gaolao. taNaoM AKorcaao Svaasa GaovanauM AapNyaalao p`aNa saaoDlaao kIM ek vhaoD icata rcayaila

Aaina kbanQaalao sqaUla raxasaI SarIr to icato vayar dvarnauM Saas~ao> irtIna AM%yasaMskar pUNa-

kolao. jaSaoM jaSaoM toMoM sqaUla SarIr jaLnauM gaaobar jaayat AaiSallao tSaoM tSaoM to icatoMtlyaana

kbanQaalaao saUxma, idvya Aa%maa p`kaSaacao jyaaoit trona Jagamagacao vas~ pirQaana krnauM p`gaT jaavanauM

ramaak mhNaalaao, “jao trona saItok prt p`aPt k$M Sakatalaao to AataM ramaa laxya dIvanauM

samajaUna Gao. tUM Aaina laxmaNa vat-maana kaLaMtu saItolao AphrNaak laagaUna ek Gaaor saMkTaaMtu

piDllao Aasaaica. manauYyaak saMkTaMtlyaana Baayar pDcaak saMsaaraMtu Anaok maaga- ]plabQa

Aasataica. saMkTaMtu piDllao ek manauYyaak maULt: saMkTaMtu piDllaao dusarao ek manauYyaica madt

k$M Sakta. dokUna ek Asalaao samasamaana du:KI manaYyaak SaaoQacao AvaSyak Aasaa. ho

]payacao vyaitir> Anya KMyacaaoyaI ]paya ivacaar kolyaairyaI manaaMtu yaovacaao naa. haMvau tuka Asalaao

ek vyai> daKyataM. vaanar jaatIcaao vaIr sauga`Iva tagaolao Baavaalao, vaalaIolao rajyaacao AaiBalaaSaocao

karNaana svat:cao rajyaaaMtlyaana BaihYkRt jaavanauM AataM ApNyaalao caar sahakarI sayat pMpa

nadIcao pirsaraMtu AaiSallao ?YyamaUk naaMvaacao pva-ta vayar gauPt irtIna inavaasa krnauM Aasaa. tao

sa%yavacanaI, ivanayaSaIla ivacaarvaMt, bauiwmaana\ Aaina &anaI AasaUna tumakaM saItolaao SaaoQa GaovacaaMtu

madt krtalaao. jaoM dOvaak laagaUna GaDcao Aasata toM inaiScar GaDlao iSavaaya }rnaa. dokUna ramaa

tUM manaaMtalao Saaokavayar inayaM~Na dvar Aaina txaNa tUM qaMya SaIGa` p`vaasa kr Aaina vaanar jaatIcao

vaIr sauga`Ivaalao baraobar maOi~ kr Aina p`aPt jaailao saMQaIica ]poxaa tUM kdaip kr naaka.

“tao vaanar rajaa kRt& AasaUna jaoM $p jaaya toM $p QaarNa k$M Sakta. tao sauwaM tumagaolao

tsalao vaIr puruYaaMlao SaaoQaaMtu Aasaa. tagaolaoM kaya- safla jaavaUM kIM naa jaavaUM, tao tumaka madt kolao

iSavaaya Aasacaao naa. saUyaa-laao AaOrsa pu~ jaavanauM AaiSallao tao sauga`Iva saVaM vaalaIlao BaItIna pva-tacao

pirsaraaMtu BaTkt Aasaa,. dokUna turMt to vaanar rajaalao laagaIM vacaUna tagaoila maOi~ saMpadna kr.

raxasaaMlao jagaaMtlao sava- gauPt sqaL tao AapNtaalao bauiw Aaina caatuyaa-k laagaUna jaaNata. tagaaolao

sahkarI vaanar saOinakaMlao madtIna sava- idSaa ifrnauM saItolaao SaaoQa Gaotlaao. p`saMga Aayalyaar tao

Page 54: 4, Aranya Kanda - Nagesh Sondenageshsonde.com/images/Aranya-Kanda-4.pdfjaast duKacaao Aaina Asa( Asalaao AnauBava Aasaa”. ramaana ho trona du:KI jaailalaoM paoLaovanauM laxmaNaana

175

raxasaaMlaao naaSa krnauM saIta maorU pva-tavayar ikMvaa pataLaaMtu AslyaairyaI itka qaMyacaana mau>

krnauM haDtalaao. piScama idSaona vaca Aaina Anaok ArNya par kolao naMtr tUM pMpa saraovaracao

pirsaraMtu yaovanauM pavatalao. qaMya tumakaM maatMga ?YaIlaoM pUva- kaLaMtlao AaEa,ma idsatalaoM Aaina

tugaolao dSa-na jaalao naMtrica svaga-laaok p`aPt krica [cCa Ga+ kaLjaaMtu QarnauM AaiSailla SabarI

naaMvaaica saaiQva BaoTtaila.naMtr pMpa nadIcao laagaIM AaiSallao pva-ta vayar gaolaoM kIM ek gauha

idsataila, jao gauhocao taoMD ek vhaoD fatrana JaaMikllaoM idsatalaoM. qaMya tumakaM vaanar rajaa sauga`Iva

BaoTtalaao”.

ho trona ivastarana saaMigallao naMtr tao kdmBa raxasa ‘sauga`Ivaaila maOi~ inaiScat kr’ mhNNauM

prt prt saaMgat idvya p`kaSaaMtu Jagamagacao AapNyaalao saUxma SarIraMtu svaga-laaokacao idSaona

AraohNa krtalaao jaalaao. tonnaaM rama laxmaNaaMina ivalamba krt naasatanaa kbanQaana saaMigallao

trona pMpa saraovaracao idSaona maaga-k`maNa krcaak saurvaat koila. maagaa-vayar taiNaM SabarIlao

AaEamaak BaoT idila. rama laxmaNaana Aaiyalao paoLaovanauM SabarIna Bai> Aaina Adarana ]dkana

taMgaolaoM paya Qautlao. fUla fla Ap-Na, pUjaa namaskar krnauM svaagat kolaoM. Aadraitqyaana

AanaMidt jaailalao ramaana itgaolaao xaoma samaacaar Aaina AQyaai%mak jaIvanaaca p`gait ivaSaya caaOkSaI

krnauM, “tugaolao saaQanaaoMtlao sava- ADqaLyaaMvayar ivajaya Aaina tugaolao sadacaar saurLIt calat Aasaa

maUM ? tugaolaoM tp flad`Up jaayat Aasaa maUM ? k`aoQa Aaina Aharavayar inayaM~Na Aasaa maUM ? Qamaa-cao sava- yamainayamaaMcao palana koilalyaana mana p`sanna jaailalaoM Aasaa maUM ? ga$lao saovaocao fla tuka

p`aPt jaailalaoM AasaaM maUM ?” mhNNauM Aasqaona ivacaarlaoM.

ramaana ho trona p`omaana ivacaairlao p`Snao AayakUna to vaRw sanyasqa saaQvaIna ]<ar idlaoM, “sava-

dovaaMlaao dova jaavanauM AaiSallao tugaolao Aayaja dSa-na jaailalyaana Aaina tugaolao id`iSTxaopana haMvao

koilalaoM sava- saaQanaa Aaina koilalaoM sava- tp, gauru pUva-jaaMlaao samaaQaana pUNa- trona piva~ puNyaacaoM fla

pirp@va jaailalyaana svaga-sauK inaiScat maogaolao pdraMtu pDnauM jaIvana saaqa-k jaailalaao AnauBava

jaayat Aasaa. tugaolaao p`vaoSa ho AaEamaaMatuu jaailalaoM xaNa haMvao saovaa koilalao Anaok mahana\ Qama-&anaI,

Qama-inaYz ?YaI to piva~ svaga-laaokak gaoilalao Aasaaica. ikMbahunaa jaonnaaM tU ica~kUTaMtu inavaasa

krt AaiSallaao tonnaaMica taNaIM maaka saaMigallaoMoM kIM tUM ho piva~ AaEamaak BaoT inaiScat idtalaao.

Aaina pMpa saraovaracao pirsaraMtu maoLicaM fullaM Aaina flaaMna tugaolaoM Aaina laxmaNaalao Aadarana

svaagat krcaao Avasar maaka maoLtalaao, jao karNaana haMvau inaiScaMt manaana sanaatna svaga-sauKacaao

AanaMd AnauuBavacaak saxama Aaina pa~ jaatalaoM”.

ho trona SabarIna saaMgalao naMtr ramaalaoM mana kruNaona Aaina AMt:krNa p`omaana BarnauM

AayalaoM.idilalaIM fUla Aaina fla svaIkarnauM &aanaana samaRw Aaina Ba>Ina pirpUNa- jaailalao itka

]_oSaUna rama mhNaalaao “kbanQa raxasaalao kDcaana tugaolao gau$Mlao mahana\ p`Baavaacao ivaSaya jaoM AimaM

pyalao AayakilalaoM Aasaa toM tugaolao kDcaana prt p`%yaxa $pana AayakuvacaoM Aasaa”. ramaaila hI

vaInaint AayakUna SabarIk A%yaanaMd jaalaao Aaina ]%saahana tINaMo maatMgavana naavaacao to ArNyaacao

Page 55: 4, Aranya Kanda - Nagesh Sondenageshsonde.com/images/Aranya-Kanda-4.pdfjaast duKacaao Aaina Asa( Asalaao AnauBava Aasaa”. ramaana ho trona du:KI jaailalaoM paoLaovanauM laxmaNaana

176

vaoga-vaogaLo BaagaaMtu vholaoM. AakaSaaMtu jaimalao kaLo maoGa Aaina sakyala ivahar krcao pSau,, pxaI

Aaina janavaraMk daKaovanauM vaoga vaogaLo ivaSayaaMcaao samaacaar Aaina spSTIkrNa ramaak samaaQaana

jaayat to trona dIvanauM SabatIna mhLLoM, “yaqaayaaogya vaod man~aMcaao ]caar krnauM Aaina yaqaaoicat

yamainayamaaMk Anausa$na ya& Aaina p`%ya@sqaik naaMvaana AaoLKuvacaaMtu yaovacao ya&akuNDaMtu hiva Ap-

Na krnauM, tp saaQanaona Sauw piva~ jaailalao maogaolao EaoYz gauru Aayaja pyMa-nt AapNyaalaao p`Baava

psarayat Aasaaica. AataM jar idilalao sava- samaacaar Aaina koilalao spSTIkrNaana tugaolao

saamaaQaana jaailalaao Aasalyaar maaka hoM SarIr %yaaga krnauM maogalao sava- mauinaMvaraMlao AaEayaaMtu

vacaUna taMgaoila saovaa krica [cCa pUNa- jaavacaak Anauga`h p`aPt krnauM dIM”.

ho trona SabarIna koilalao BaavapUNa- Aaina kLkLIcao ivanavaNaIna rama Aaina laxmaNaaMk prmaanaMd

jaalaao Aaina taiNaM sahYa- SabarIk ]_oSaUna mhLLoM, “tugaolao kDcaana maaogaacaoM svaagat Aina Ba>Ina

koilaila pUjaa svaIkarnauM Aamaka prmaanaMd jaailalaao Aasaa. dokUna Aata tugaoila manaaokamanaa pUNa-

krcao Kaitr tUM sauK Aaina samaaQaanaana hoM naSvar SarIr %yaaga krnauM Amar AaivanaaSaI saUxma

Aa%maa$pana savage- sauKacaao ]pBaoga Gaovacaak vaca”. ramaaila Aanaumait maoiLlao naMtr jaTaQaarI

kRYNamaRgaacao cama- paMGa$na Gaoitllao, tp Aaina svaaQyaayaana pirp@va jaailalao to saaQvaIna BagaBagacao

AgnaIMtu p`vaoSa kolaao Aaina qaaoDoica xaNa naMtr sqaUla naSvar SarIraacaao %yaaga krnauM toica

AgnaIMtlyaana idvyaaBaraNana sajaiyallao jyaaoitsva$p Aa%ma$pana itgaolao maanyavar gaurujana

inavaaisat jaailalao to svagaMa-tu, svatojaana ivarajamaana jaaila.

SabarIlao svaga-laaokaMtu AaraohNa jaallao naMtr rama Aaina laxmaNa to AaQyaai%mak

manasqatIMtlyaana prt saMsaarI jaIvanaaMtu sauga`Ivaalaao SaaoQa Gaovacao Kaitr Aatur jaalao. kbanQa

raxasaana saaMigallao idSaona calat calat rama laxmaNaak mhNaalaao “SabarIlao AaEamaMtlao Qaaima-k

Aaina p`BaavaI vaatavaraNaaMtu piva~ ]dkana snaana Aaina qaaoDo samaya Gaalaiyalyaana mana p`sanna

jaavanauM saItolaao SaaoQa Gaovacaak kaLjaaMtu sfUit- jaaiga jaailaila Aasaa. BaUt kaLaMtu Aamagaolao

hataMtlyaana jaoM kaMya AinaST kma- GaDlao to savaMa-caao p`Baava kimaM jaavanauM Aaima Aata BaivaYya

kaLaaMtu sauga`Ivaalao BaoTIna SauBa AnauBava yaotalaao ASaoM idsata. maogaolao ivacaar AanaMdana Bairlao

Aasaaica. rajyaapasaUna Anaaqa jaailalaao saUya-pu~ sauga`Iva AapNyaalao caar sahkarI sayat inavaasa

krnauM Aasacaao pMpa saraovaracao p`doSa Aaina ?Yyamauk pva-t jaast dUr Aasacao naa. dokUna Aaima

qaMya vaccaak p`vaasa kryaaM. sauga`Ivaaila BaoT Gaovacaak haMvau Ait ]%saaiht Aaina ]%sauk jaailalaaoM

Aasaa. karNa AimaM saItolaao SaaoQa GaovacaoM pUNa- trona tagaolao vayar AvalaMbaUna Aasaa. mana Ait

Aatur jaailalyaana AamaIM qaMya SaIGa` vacayaaM”. ho trona ivacaar krnauM rama Aaina laxmaNa pMpa

saraovaracao tIravayar yaovanauM pavalao. saraovaracao piva~ ]dkana snaana krnauM Sauw jaavanauM caarI

idSaona Anaok sauMdr vana vanasptIna saijallaoM ArNya paoLaovanauM ramalaoM mana p`sanna jaalaoM. saItolaao

SaaoQa qaaoDoica kaLa naMtr pUna- jaatalaao ho AaSaona tagaolao mana sauga`Ivaaila BaOt Gaovacaa tDfDtaila.

00000

Page 56: 4, Aranya Kanda - Nagesh Sondenageshsonde.com/images/Aranya-Kanda-4.pdfjaast duKacaao Aaina Asa( Asalaao AnauBava Aasaa”. ramaana ho trona du:KI jaailalaoM paoLaovanauM laxmaNaana

177

h o tr o n a E a I v alm a IkI in a im a -t AaY a - r am a a y aN a Aa id kavy a a Mtl a o

ArNy a kaND sam a a Pt ja al a a o.