Transcript

Jaya gajnanavhatsotraratnkaramagalcaraamyatpda dvaya sevannmanujano mohrava laghayankhyti yti parmiltala iha prjyariya dhrayan |bhavya bhavya gunvita budhavara sarvrthada magalamrmanta pitaraca santaaraa nitya namaskurmahe || 1rmadvcamumevarau praipatannrdhanyn gurnsarve hitakmyaytra vividhn svbha prptrthaknkhytn bahustotra bhaktavacas saghya granthe maystotr ivadattamiravidu clekhi ratnkara || 2jetu yastripura harea hari vyjd bali badhnatstrau vri bhavodbhavena bhuvana oea dhartu dhar |prvaty mahisura pramathane siddhdhipai sidhdhayedhyta pacaarea vivajitaye pyt sa ngnana || 3vighna dhvnta nivraaika tarairvighnav havyavvighna vyla kulbhimna garuovighnebha pacnana |vighnotuga giriprabhedanapavi rvighnmbudhervavovighnaghaugha ghana pracaapavano vighnevara ptu na || 4sa jayati sindhuravadano devo yatpdapakajasmaraa |vsaramairita tamas ri nayati vighnna || 5uklmbaradhara viu aivara caturbhuja |prasannavadana dhyyet sarvavighnopantaye || 6mrtitve parikalpita aabhruto vartmpunarjanmmtmetytmavid tuca yajat bhartmara jyotimlokn pralayodbhava sthiti vibhucanekath ya rutauvca na sa dadtvaneka kiraastrailokyadpo ravi || 7vysa vaihanaptra akte pautramakalmaamparartmaja vande ukatta taponidhi || 8acaturvadano brahm dvibhuraparo hari |abhlalocana namasktya nara caiva narottama |dev sarasvat vysa tato jayamudrayet || 9magalakalakm yasya parigraha kamalabh snurgurutmn rathapautracandravibhaa suragur eaca ayysana |brahma varamandira suraga yasya prabho sevaksa trailokya kuumba planapara kuryt sad magala || 1brahm vyu gira ea garu devendra kmau gurcandrkau varunalau manu yamau vittea vadhnevarau |nsatyau nirtirmarudgaayut parjanya mitradayasa strk: surapugav pratidina kurvantu vo magala || 2vivmitra pararaurva bhrugavogastya pulastya kraturmnatri marci kautsa pulah aktirvaiogir |mavyo jamadagni gautama bharadvjdayastpasrmadviu padbjabhakti nirat kurvantu vo magala || 3mndhat nahuombara sagarau rj pthuhaihayarmn dharmasuto nalo daaratho rmo yaytiryadu |ikvkuca vibhaaca bharatacottnapdadhruvvitydy bhuvi bhbhuja pratidina kurvantu vo magala || 4rmeruhrimavrca mandaragiri kailsaailastathmhendro mlayaca vindhya niadhau sihastath raivata |sahydrirvara gandhamdanagir mainka gomantakvitydy bhuvi bhbhruta pratidina kurvantu vo magala || 5gag sindhu sarasvat va yamun godvar narmadk bhmarath ca phalgu saray rgaak gomat |kver kapil prayga vinat vaitrvattydayonadya rharipdapakajabhav kurvantu vo magala || 6vedcopaniad gaca vividh sg purnvitvednt api mantra tantra sahitstarka smtn ga |kvylakti ntinakaga abdaca nnvidhrviorguari krtanakar kurvantu vo magala || 7ditydi navagrah ubhakar medayo rayonakatri sa yogakca tithayastaddevatsatadgamsbd tavastathaiva divas sandhyaystath rtrayasarve sthvara jagam pratidina kurvantu vo magala || 8ityetadvara magalakamida rvdirjevarairvykhyta jagatmabhaphalada sarvubha dhvasana |mgalydi ubhakriysu satata sanysu v ya paheddharmrthdi samasta vchitaphala prpnotyasau mnava || 9iti rmadvadirjaviracita magalaka sampramgaeastotrigaeanysacamantya, pryma sakalpa ya krutv, dakiahaste vakratuya nama | vmahaste rpakaadharoe cintmaaye nama | sampue gajnanya nama | dakiapde lambodarya nama | vmap irasi ekadantya nama |cibuke brahmaaspataye nama | dakiansiky vinyakya nama | vdakianetre vikaya nama |vmanetre kapilya nama | dakiakare dharadharya nama vmaahodarya nama | hdaye dhmraketave nama | lale mayreya nama | dakiabhau svanandavbhau saccitsukhadhmne nama |iti mudgalapurokto gaeanysasakaaharaa gaeakamo asya rsakaaharaastotramantrasya r mahgaapatirdevat, sakaahararthe jape vinio o okrarpa tryahamiti ca para yatsvarpa turyatraiguayttanla kalayati manasasteja sindra mrti |yogdrairbrahmarandhrai sakala guamaya rharendraa sagaga ga ga ga gaea gajamukhamabhito vypaka cintayanti || 1va va va vighnarja bhajati nijabhuje dakie nyastauakra kra kra krodhamudr dalita ripubala kalpavkasya mle|da da da dantameka dadhati munimukha kmadhenv nievyadha dha dha dhrayanta dhanamatidhiya siddhi buddhi dvitya || 2tu tu tu tugarpa gaganapathi gata vypnuvanta digantnkl kl klkrantha galita madamilallola mattlimlamhr hr hrkrapiga sakalamunivara dhyeyamua ca uar r r r rayanta nikhila nidhikula naumi herambavimbaba || 3lau lau laukramadya praavamiva pada mantramuktvalnuddha vighneabja asikarasada yogin dhynagamya |a a a marpa dalitabhavabhaya sryakoiprakaya ya ya yajantha japati munivaro bhyamabhyantara ca || 4hu hu hu hemavara ruti gaita gua rpakara kpludhyeya sryasya vimba hyurasi ca vilasat sarpayajopavtasvh humpha namontyaiha hahaha sahitai pallavai sevyamnamantr saptakoi praguita mahimdharama prapadye || 5prva pha trikoa tadupari rucira akapatra pavitrayasyodharva uddharekh vasudalakamala v svatejacatustrammadhye hukrabja tadanu bhagavata svgaaka aastreaau aktica siddhirbahulagaapatirviaracaka ca || 6dharmdyaau prasiddh daadii vidit va dhvajlya kaplatasya ketrdintha munikulamakhila muntramudrmaheameva yo bhaktiyukto japati gaapati pupa dhpkatdyairnaivedyairmodakn stutiyuta vilasad gtvditra ndai || 7rjnastasya bhtya iva yuvatikula dsavat sarvadstelakm sarvgayukt rayati ca sadana kikara sarvalokputr putrya pavitr raabhuvi vijay dytavdepivroyasyeo vighnarjo nivasati hdaye bhaktibhg yasya rudra || 8iti sakaaharaa gaeaka sampramgaeaka (2)sarve cuyatonantaakteranantca jv yato nirgudapramey gursteyato bhti sarva tridh bhedhabhinna sad ta gaea nammo bhajma || 1yatacvirsjjagatsarvametat tathbjsano vivago vivagopttathendrdayo devasagh manuy sad ta gaea nammo bhajma || 2yato vahni bhnu bhavo bhrjala ca yata sgaracandram vyoma vyuyata sthvar jagam vkasagha sad ta gaea nammo bhajma || 3yato dnava kinnar yakasagh yatacra vra vpadacayata paka k yato vrudhaca sad ta gaea nammo bhajma || 4yato buddhirajnano mumukoryata sampado bhaktisantoik syuyato vighnano yata kryasiddhi sad ta gaea nammo bhajma || 5yata putrasampadyato vchitrtho yatobhakta vighnstathnekarpyata oka mohai yata kma eva sad ta gaea nammo bhajma || 6yatonantaakti sa eo babhva dhardhraenekarpe ca aktayatonekadh svargalokhi nn sad ta gaea nammo bhajma || 7yato vedavcotikuh manobhi sad neti netti yatt gantiparabrahmarpa cinandabhta sad ta gaea nammo bhajma || 8r gae uvcapunarce gadha stotrametat pahennaratrisandhya tridina tasya sarva krya bhaviyati | 9yo japedaadivasa lokakamida ubhamaavra catuthyr tu soasiddhiravpnuyt || 10ya pahenmsamtra tu daavra dine dinesa mocayed bandhagata rjavadhya na saaya || 11vidykmo labhed vidy putrrth putrampnuytvchitlabhate sarvamekaviativrata || 12yo japet paray bhakty gajnanaparo naraevamuktv tato devacntardhna gata prabhu || 13iti rgaeapure gaeaka sampramgaeaka (3)gaapati parivra crukeyhra giridharavarasra yogincakravrambhava bhaya parihra dukhadridrayadra gaapatimabhivande vakratuvatra || 1akhilamalavina pinhastapa kanakagirinika sryakoiprakabhaja bhavagirina mlattravsa gaapatimabhivande mnase rjahasa || 2vividha mai mayrakhai obhyna vidrai kanaka racita citra kahadeevicitramdadhti vimalhra sarvad yatnasra gaapatibhivande vakratuvatra || 3duritagajamamanda vra caiva veda viditamakhilanda ntymanandakandamdadhati aisuvaktra ckua yo viea gaapatimabhivande sarvadnandakanda || 4trinayanayutabhle obhamne vile makua mai suhle mauktikn ca jledhavalakusumamle yasyara satle gaapatimabhivande sarvad cakrapri || 5vapui mahati rpa phamdau sudpa tadupari rasakoa yasya cordhva trikoamgajamitadalapadma sasthita cruchadma gaapatimabhivande kalpavkasyavnde || 6varadaviadaasta dakia yasya hasta sadayamabhayada ta cintaye cittasasthamabalakuilaua caikatua dvitua gaapatimabhivande sarvad vakratua || 7kalmadrumdha sthite kmadhenu cintmai dakia pi uambibhramatyadbhutacittarpa ya pjayet tasya samastasiddhi || 8vysakamida puya gaeastavana nmpahat dukhanya vidy sariyamanute || 9iti r padmapure uttarakhae vysaviracita gaeaka sampramgaeaka (4)gajavadana gaea tva vibho vivamrte harasi sakalavighnn vighnarja prajnm|bhavati jagati pj prvameva tvady varadavara kplo candramaule prasda || 1sapadi sakalavighn ynti dre daylo tava uci rucira sytrmasakrtana cet |ata iha manujstv sarvakrye smaranti varadavara kplo candramaule prasda || 2sakaladuritahantu svargamokdidtu suraripuvadhakartu sarvavighnaprahartu |tava bhavati kploea sampattilbho varadavara kplo candramaule prasda || 3tava gaapa gun varane naiva akt jagati sakalavandy rad sarvakle |tadittara manujn k kath bhlade varadavara kplo candramaule prasda || 4bahutaramanujaiste divynmn sahastrai stutihutikaraena prpyate sarvasiddhi |vidhirayamakhilo vai tantrastre prasiddha varadavara kplo candramaule prasda || 5tvaditaradiha nste saccinandamrte iti nigadati stra vivarpa trinetra |tvamasi hariratha tva akarastva vidht varadavara kplo candramaule prasda || 6sakalasukhada my y tvady prasiddh aadhara dharasno tva tay krasha |naa iva bahuvea sarvad savidhya varadavara kplo candramaule prasda || 7bhava iha purataste ptrarpea bharta bahuvidhanarall tv pradaryu yce |sapadi bhavasamudrnm samuddharayasya varadavara kplo candramaule prasda || 8aaka gaanthasya bhakty yo mnava pahet |tasya vighn praayanti gaeasya prasdatatha || 9iti jagadguru akarcryasvmi raantndasarasvat iya svm rmadanantnandasarasvat gaeakavacamgauryuvcaeoticapalo daityn blyepi nayatyaho |agre ki karma karteti na jne munisattama || 1daity nn vidh d sdhudevadruha khal |atosya kahe kicittva rakrtha baddhrumarhasi || 2muniruvcaesoticapalo daityn blvepi nayatyaho|agre ki karma katreti na jne munisattama| 1daity nn vidy du mdhudevadruha khal |atosya kahe kicitva rakrtha baddhumarhasi | 2muniruvcadhyyet sihagata vinyakamamu digbhumdye yugetrety tu mayravhanmamu abhuka siddhida |dvpare tu gajnana yugabhuja raktgarga vibhuturye tu dvibhuja sitgarucira sarvrthada sarvad || 3vinyaka ikh ptu paramtm partpara |atisundarakyastu mastaka sumahotkaa || 4lala kayapa ptu bhryuga tu mahodara |nayane bhlacandrastu gajsyastvoapallavau || 5jihv ptu gaakracibuka girijsuta |vca vinyaka ptu dantn rakatu vighnah || 6ravaau papistu nsik cintitrtha |gaeastu mukha kaha ptu devo gaajaya || 7skandhau ptu gajaskandha stanau vighnavinana |hdaya gaanthastu herambo jahara mahn || 8dhardhara ptu prvau pha vighnahara ubha |liga guhya sadptu vakratuo mahbala || 9gaakro jnu jaghe ru magalamrtimn |ekadanto mahbuddhi pdau gulphau sadvatu || 10kipraprasdano bh p prapraka |agulca nakhn ptu padmahastorinana || 11sarvgni mayreo vivavyp sadvatu |anuktamapi yat sthna dhmraketu sadvatu || 12modastvaprata ptu pramoda phatovatu |prccy rakatu buddha gneyy siddhidyaka || 13dakisymumputro naity tu gaevara |pratccy vighnahartvyd vyavy gajakaraka || 14kauberyo nidhipa pydnymanandana |divvydekadantastu rtrau sandhysu vighnahat || 15rkassura vetla graha bhta picata |pkuadhara ptu raja sattva tama smti || 16jna dharma ca lakm ca lajj krti tath kula |vapurdhana ca dhnya ca gha dr sutn sakhn || 17sarvyudhadhara pautrn mayreovatt sad |kapilojvika ptu gajvd vikaovatu || 18bhrjapatre likhitveda ya kahe dhrayet sudh |na bhaya jyate tasya yaka raka picata || 19trisandhya japate yastu vajrasratanurbhavet |ytrkle pahed yastu nirvighnena phala labhet || 20yuddhakle pahed yastu vijaya cpnuyd dhvammraoccankara stambha mohana karmai || 21saptavra japedetad dinnmekaviati |tattatphalamavpnoti sdhako ntra saaya || 22ekaviativra ca pahet tvad dinni ya |krghagata sadyo rj vadhya ca mocayet || 23rjadaranavely pahedetat trivrata |sa rjna vaa ntv praktca sabh jayet || 24ida gaeakavaca kayapen samrita |mudgalya ca taintha mavyya maharaye || 25mahya sa prha kpay kavaca sarvasiddhida |na deya bhaktihnya deya raddhvate ubha || 26anensya kt rak na bdhsya bhavet kvacit |rkassura vetla daitya dnavasambhav || 27iti r gaeapure uttarakhae gaeakavaca sampramsakaanana gaeastotramnrada uvcapraamya iras deva gaurputra vinyaka |bhaktvsa smarennityamyu kmrthasiddhaye || 1prathama vakratua ca ekadanta dvityaka |ttya kapigka gajavaktra caturthaka || 2lambodara pacama ca aa vikaameva ca |saptama vighnarja ca dhmravara tathama || 3navama bhlacandra ca daama tu vinyaka |ekdaa gaapati dvdaa tu gajnana || 4dvdaaitni nmni trisandhya ya pahennara |na ca vighnabhaya tasya sarvasiddhikara para || 5vidyrtho labhate vidy dhanrtho labhate dhana |putrrtho labhate putrn mokrtho labhate gati || 6japed gaapatistotra abhirmsai phala labhet |savatsarea siddhi ca labhate ntra saaya || 7an brhman ca likhitv ya samarpayet |tasya vidy bhavet sarv gaeasya prasdata || 8yiti rnradapure sakaanana gaeastotra sampramgaeamahimna stotramanirvccya rpa stavana nikaro yatragaitastath vakye stotra prathamapuruasytra mahata |yato jta viva sthitamapi sad yatra vilayasa kdg grva sunigamanuta rgaapati || 1gaea gae ivamiti ca aivca vibudhravi saur viu prathamapurua viubhajk |vadantyeke kt jagadudayaml paraivna jne ki tasmai nama yiti para brahma sakala || 2tathea yogaj gaapatimima karmanikhilasamms vedntina yiti para brahma sakala |aj skhyobrte sakalaguarp ca satataprakartra nyyastavatha jagati bauddh dhiyamiti || 3katha geyo buddhe paratara yiya brahmsarairyathdhryasya syt sa ca tadanarpo gaapati |mahatktya tasya svayamapi mahn skmauvaddhvanijyotirbindurgaganasada kica sadasat || 4aneksyoprki karacaonanta hdayastathnnrpo vividhavadana r gaapati |ananthya aktay vividha guakarmaikasamayetvasakhytnantbhimata phaladonekaviaye || 5na yasyntomadhyo na ca bhavati cdi sumahatmaliptaktvettha sakalamapi savatsa ca pthak |smta sasmart sakalahdayastatha priyakaronamastasmai devya ca sakalandyya mahate || 6gaedya bja dahana vanit pallavayutamanucaikroya praavasahitobhaphalada |sabinducdya gaakaichandosya ca nict sa devaprgbja viyadapi ca aktirjapakt || 7gakro heramba sagua yiti punirguamayodvidhpyeko jta praktipuruo brahma hi gaa |sa ceacotpatti sthiti layakroya prathamakoyato bhta bhavya bhavati patiro gaapati || 8gakra kahordhvagajamukhasamo martyasadoakrakahdho jaharasadkra yiti ca |adhobhga kay caraa yiti hosya catanurvibhtttha nma tribhuvana sama bhrbhuva sva || 9gaeeti tryartmakamapi vayara nma sukhadasaktproccairuccri tamiti nbhi pvanakara |gaeasyaikasya pratijapakara sysya sukta navijto nmna sakalamahim kdavidha || 10gaeetyhya ya pravadati muhustasya purataprapayastadvakaktra svayamapi gastihati tad |svarpasya jna tvamuka yiti nmnsyabhavati prabhodha suptasya tvakhilamiha smarthyamamun || 11gaeovivesmin sthita yiha ca viva gaapataugaeo yatrste dhti matira naivaryamakhila |samukta nmaika gaapatipada magalamaya tadeksyade sakala vibudhsyekaa sama || 12bahukleairvypta smta uta gaee ca hdayekatklenmukto bhavati sahas tvabhracayavat |vane vidyrambhe yudhi ripubhaye kutra gamane pravee prntegaapatipada cu viti || 13gadhyako jyea kapila aparomagalanidhirdaylurherambo varada yiti cintmairaja |varno huhirgajavadananma ivsuto mayreegaurtanaya yiti nmni pahati || 14maheoya viu sakaviravirindu kamalajakitistoya vahni vasana yiti kha tvadrirudadhi |kujastra ukrogururuubudhoguca dhanadoyamapkvya anirakhilarpo gaapati || 15mukha vahni pdau harirapi vidht prajanana ravinetre candrohdayamapi kmosya madana |karau akra kaymavanirudara bhti daanagaeasysan vai kratumayavapucaiva sakala || 16anarghylakrairarua vasanairbhita tanu karndrsyasihsanamupagato bhti budhar |smita syttanmadhyepyudita ravibimbopama rucisthit siddhirvme matiritarag cmarakar || 17samantttasysan pravaramunisiddh suragapraasanttyagre vividhanutibhi sjalipuviaujdyairbrahmdibhiranuvto bhaktanikarairgaakrmoda pramuda vikadyai sahacarai || vaitvdyadaa digakhilllolamanuvgdhtipd khagojanarasabal siddhaya yim |sad pe tihantyanimiadstanmukhalay gaeasevantepyatinikaa spyanakar || 19mgksy rambhprabhtigaik yasya purata susagtakurvantypi kutukagandharvasahit |mad prontretyanupamapade dorvigalit sthira jta citta |caraamavalokysya vimala || 20hareyandhytastripuramathane csuravadhe gaea prvatybalivijayaklepi hari |vidhtr saspvuragapatin koidharae naraisiddhau muktau tribhuvanajaye pupadhanu || 21jaya suprsde sura yiva nijnandabhuvane mahn rmndyolaghutaraghe rakasada |ivadvre dv stho npa yiva sad bhpatighe sthitobhtvomke iugaapatirllanapara || 22amupin santue gajavadana evpi vibudhe tatastesantusthibhuvanagat syurbudhaga |daylurherambo na ca bhavati yasmica purue vth sarvatasya prajananamata sndratamasi || 23vareyo bhui bhgu guru uj mudgalamukhhyaprstad bhakt japa havana pj stutipargaeoya bhaktapriya yiti ca sarvatra gaditavibhaktiryatrste svayamapi sadtihati gaa || 24mda kciddhtochada vilikhit vpidada smtvyjnmrti pathi yadi bahiryena sahas |auddhoddh dr pravadati tadhv gaapate ruta uddhomartyo bhavati duritd vismaya yiti || 25bahirdvrasyordhva gajavadana varmendhanamaya praastava vktvvividha kualaistatra nihata |prabhvttanmrty bhavati sadana magalamaya trilokynandastbhavati jagato vismaya yiti || 26site bhdre mse pratiaradi madhyhnasamaye mdomrti ktvgaapatitithau huhisad |samarcantyutsha prabhavati mahn sarvasadanevilokynandast prabhavati nvismaya yiti || 27tath hyeka lokovarayati mahimno gaapate kathasalokesmin stuta yiti bhavet stanthapahite |smta nmsyaika sakdidamananthvayasama yato yasyaikasyastavanasada nnyadapara || 28gajavadana vibho yadvarita vaibhava ye tviha janui mamettha cru tadarayu |tvamasi ca karuy sgara ktsnadtpyati tavabhtakoha sarvad cintakosmi || 29sustotra prapahatu nityametadeva svnanda pratigamanepya sumrga |scintya svamanasi satpadravinda sthpygrestavanaphala nat kariye || 30gaeadevasya mahtmyametad ya rvayed vpi pahecca tasya |klelaya ynti labhecca ghra str putra vidyrtha gha ca mukti || 31yiti rpupadantaviracita gaeamahimna stotra sampramgaeottaraatanmastotrayama uvcagaea heramba gajnaneti mahodara svnubhavaprakin! |variha! siddhipriya! buddhintha! vadantameva tyajat prabht || 1anekavighnntaka vakratua svasajavsica caturbhujeti |kava devntakanakrin! vadantameva tyajat prabht || 2maheasno gajadaityaatro vareyasno vikaa trinetra! |parea pthvdhara kadanta vadantameva tyajat prabht || 3pramoda modeti narntakre armihantargajakara huhe! |dvandavrisindho sthirabhvakrin! vadantameva tyajata prabht || 4vidyajya lambodara dhmravara mayrapleti mayravhin! |sursurai sevitapdapadma vadantameva tyajat prabht || 5varinmahkhudhvaja rpakara ivja sihastha anantavha!ditauja vighnevara eanbha vadantameva tyajata prabht || 6aorayo mahato mahyo raverja yogeaja jyeharja! |nidha mantrea ca eaputra vadantameva tyajata prabht || 7vara pradtaratideca sno partpara jnada travaktra! |guhgraja brahmaa prvaputra vadantameva tyajata prabht || 8sindhoca atro paraupraye ama pupapriya vighnahrin |drvabharairarcita devadeva vadantameva tyajata prabht || 9dhiya pradtaca ampriyte susiddhidtaca suntidta |ameya maymita vikrameti vadantameva tyajata prabht || 10dvidh caturthopriya kayapcca dhanaprada jnapadaprakin |cintmae cittavihra krin vadantameva tyajata prabht || 11yamasya atro hyabhimnaatro vidherjahanta kapilasya sno |videha svnandaja yogayoga vadantameva tyajata prabht || 12gaasya atro kapilasya atro samastabhvaja ca bhlacandra! |andi madhyntamaya pracrin vadantameva tyajata prabht || 13vibho jagadrpa gaea bhman pue pate akhugateti bodha |kartuca ptuca tu sahareti vadantameva tyajata prabht || 14yidamaottaraata nmn tasya pahanti ye |ruvanti teu vai bht kurudhva m praveana || 15bhukti muktiprada huherdhana dhnya pravardhana |brahmabhtakara stotra japanta nityamdart || 16yatra kutra gaeasya cihnayuktni vai bha |dhmni tatra sambht kurudhva m praveana || 17yiti mudgalapure yamadtasavde gaeottaraatanmastotramgaeasahasranmastotramvysa uvcakatha nmn sahastra sva gaea upadiavn |ivyaitanmamcakva loknugraha tatpara ||brahmovcadeva eva purrti puratraya jayodyame |anarcand gaeasya jto vighnakula kila ||manas sa vinirdhrya tatastadvighnakraa |mahgaapati bhaktay samabhyarcya yathvidhi ||vighna praamanopyamapcchadaparjita |santua pjay ambhormahgaapati svaya ||sarvavighnaikaharaa sarvakmaphalaprada |tatastasmai svaka nmn sahasramidamabravt ||o asya r mahgaapati sahasranmastotra mantrasya mahgaapatiri anuupchanda, mahga hu akti, svh klakam, caturvidhapururtha siddhayarthe japdau viniyoga |nysa o g aguhbhy nama, hdayya nama| o g tarjanbhy nama, irase nama| oama, kavacya nama| o gau kanihikbhy nama, netra trayya nama| o ga karatalakarapiti nysa |dhynampacavaktro daabhujo bhlacandra aiprabha |muamla sarpabho mukugadabhaa ||agantyarka aino bhbhistiraskurvan daayudha ||mnasopacrai sampjya, la pthivytmaka gandha kalpaymi nama, yitydir mahgaapatiruvcao gaevaro gaakro gaantho gadhipa |ekadaro vakratuo gajavaktro mahedara ||lambodaro dhmravaro vikao vighnanyaka |sumukho durmukho buddho vighnarjo gajnana ||bhma pramoda moda surnando madotkaa |heramba ambara ambhurlambakaro mahbala ||nandanolampaobhrurmeghando gaajaya |vinyako virpko dhraro varaprada ||mahgaapatirbuddhipriya kipraprasdana |rudrapriyo gadhyaka umputrodhanana ||kumragururnaputro makavhana |siddhipriya siddhipati siddhi siddhivinyaka ||avighnastumbaru sihavhano mohinpriya |kaakao rjaputra laka sammitomita ||kma sma sambhtirdurjayo dhrjayo jaya |bhpatirbhuvanapatirbhtn patiravyaya ||vivakart vivamukho vivarpo nidhirghi |kavi kavnmabho brahma brahmaaspati ||jyeharjo nidhipatirnidhipriyapatipriya |hiramaya purntastha sryamaalamadhyaga ||karhati dhvasta sindhu salila padantabhit |umkakeli kutuk muktida kulaplana ||kiri kual hr vanaml manomaya |vaimukhyahata daityar pdhati jitakiti ||sadyojta svaramuja mekhal durnimittahat |dusvapnahyatprasahano gu ndapratihita ||surpa sarvanetrdhivso vrsanraya |ptmbara khaarada khaenduktaekhara ||citrka ymadaano bhlacandracaturbhuja |yogdhipastrakastha puruo gajakaraka ||gadhirjo vijayasthiro gajapatidhvaj |devadeva smarapra dpako vyuklaka ||vipacidvarado ndonnada bhinna balhaka |varharadano mtyujayo vyghrjinmbara |yicchaktidharo devatrt daityavimardana ||ambhuvaktrodbhava ambhukopahar ambhuhsyabh |ambhutej ivaokahr gaursukhvaha |umgamalajo gaurtejobh svardhunbhava ||yajakyo mahndo girivarm ubhnana |sarvtm sarvadevtm brahmamrdh kakupruti ||brahma kumbhacidvayoma bhla satyairoruha |jagajjanma layonmea nimioyyarka somadk ||girndraikarado dharmdharmoha smabhita |grahrkadaano vjihvo vsavansika ||kulcalsa somrkaghao rudrairodhara |nadnadabhuja sarpgulka traknakha ||bhrmadhyasasthitakaro brahmavidymadotkaa |vyomanbhi rhdayo merupuhoravodara ||kukistha yaka gandharva raka kinnara mnua |pthvkai siliga ailorurdastrajnuka ||ptlajagho muniptklguhastraytanu |jyotirmaala lglo hdaylnanicala ||htpadma karikli viyatkeli sarovara |sadbhakta dhyna niga pjvrinivrita ||pratp kayapasuto gaapo viap bal |yasasv dhrmika svoj prathama prathamevara ||cintmaidvpati kalpadruma vanlaya |ratnamaapa madhyastho ratnasihsanraya ||tvrirodhtapado jvlin mauli llita |nandnandita phar bhogad bhtiatsana ||sakma dyinpha sphuradugrsanraya |tejovatiroratna satyavanityvatasita ||savighnaninpha sarvaaktyambujraya |lipipadmsandhro vahnidhmamatrayraya ||unnataprapado ghagulpha savttaprika |pnajaga liajnu sthloru pronnamatkai ||nimnbhi sthlakuki pnavak bhadbhuja |pnaskandha kumbukaho lamboha lambansika ||bhagnavma radastuga savyadanto mahhanu |hrasvanetratraya rpakaro nibia mastaka ||stabakkra kumbhgro ratnamaulirnirakua |sarpahrakastra sarpayajopavtavn ||sarpakorakaaka sarpagraiveyakgada |sarpakakyodarbandha sarparjottaryaka ||rakto raktmbaradharo raktamlyavibhaa |raktekao raktakaro raktatlvohapallava ||veta vetmbaradhara vetamlyavibhaa |vettapatrarucira vetacmarabjita ||sarvvayava sampra sarvalakaa lakita |sarvbharaa obhhya sarvaobh samanvita ||sarvamagalamgalya sarvakraakraa |sarvadaikakara rgo bjpur gaddhara ||ikucpadhara l cakrapi sarojabht |p dhtotpala l majarbht svadantabht ||kalpavalldharo vivbhayadaikakaro va |akamldharo jna mudrvn mudgaryudha ||praptr kumbhadharo vidhtlisamudgata |mtuligadhara cta kalikbht kuhravn ||pukarastha svaragha praratnbhivaraka |bhrat sundarntho vinyaka ratipriya ||mahlakm priyatama siddhalakmmanorama |ramrameaprvgo dakiommahevara ||mahvarahvmgo ratikandarpapacima |moda modajanana sapramoda pramodana ||samedhita samddhir ddhi siddhi pravartaka |dattasaumukhya sumukha kntikandalitraya ||madanvatyritghr kthadaurmukhyadurmukha |vighnasampallavopaghna sevonnidramadadrava ||vighnaknnighnacaraae drviaktisatkta |tvrprasannanayano jvlinplitaikadk ||mohinmohano bhogadyinkntimaita |kminknta vaktrarradhihita vasundhara ||vasundhar madonnaddha mahaka nidhiprabhu |namadvasumatmauli mahpadmanidhiprabhu ||sarvasadgurusasevya ocikea hdraya |namrdh devendraikh pavanandana ||agra pratyagra nayano divystr prayogavit |ervatdi sarv vravaraapriya ||vajradyastraparvro gaacaasamraya |jayjayaparvro vijayvijayvaha: ||ajitrcita pdbjo nitynityvatasita |vilsinktollsa ausaundaryamaita ||anantnantasukhada sumagala sumagala |yicchakti jnaakti kriyakti nievita ||subhagsaritapado lalitlalitraya |kminkmana kma mlin kelillita ||sarasvatyrayo gaurnandana rniketana |guruguptapado vcsiddho vgvarpati ||nalinkmuko vmrmo jyehmanorama |raudrmudrita pdbjo humbjastuaaktika ||vivdijananatra svhakti saklaka |amtbdhiktvso madadhuritalocana ||ucchiagaa ucchiagaeo gaanyaka |sarvaklika sasiddhi rnityaaivodigambara ||anapyonantadi raprameyojarmara |anvilopratirathohyacyutomtamakara ||apratakryokayojayyondhronmayomala |amoghasiddhiradvaita madhoropramitnana ||ankarobdhi bhmyagni balaghnovyaktalakaa |dhrapha dhra dhrdheyavarjita ||khuketana praka khumahratha |ikusgaramadhyastha ikubhakaallasa ||ikucptirekar rikucpa nievita |indragopa samna rrindranla samadyuti ||indvaradalayma indumaalanirmala |idhmapriya ibhga irdhmendirpriya ||ikvku vighnavidhvas itikartavyatespita |namaulirna nasuta itih ||trayakalpnta hmtravivarjita |upendra uubhnmauliruerakabalipriya ||unnatnana uttuga udratridagra |rjasvnumalamada hpoha dursada ||g yaju sma sambhti ddhi siddhi pradyaka |jucittaikasulabha atrayavimocaka ||luptavighna svabhaktn luptaakti suradvi |luptarrvimukhrcn lt visphoa nana ||ekraphamadhyastha ekapdaktsana |ejitkhila daityarredhitkhila saraya ||aivaryanidhiraivarya maihikmhmikaprada |airammada samaunmea airvata nibhnana ||okravcya okra ojasvanoadhpati |audryanidhirauddhatyadhurya aunnatyanisvana ||akua surangnmakua suravidvi |a samasta virgnta padeu parikrtita ||kamaaludhara kalpa kapard kalabhnana |karmask karmakart karmkarmaphalaprada ||kadambagolakkra kmagaanyaka |kruyadeha kapila kathaka kaistrabht ||kharvakhagapriya khaga khntntastha khanirmala |khalva ganilaya khavg khadursada ||guyo gahano gastho gadya padya sudhrava |gadyagnapriyo gajo gtagrvaprvaja ||guhycraratoguhyayo guhygamanirpita |guhayo guhbdhistho gurugamyo gurorguru ||ghaghargharikmal ghaakumbho ghaodara |caacaevarasuhyaccaacaavikrama ||carparapati cintmai carvaallasa |chandachandovapuchando durlakyachandavigraha ||jagadyoni rjagatsk jagado jaganmaya |japo japaparo japyo jihvsihsanaprabhu ||jhalajhjhalollasahdna jhakri bhramarkula |akra sphra sarvaakri mainpura ||hadvayopallavntastha sarvamantraika siddhida |iimuo kino maro iimapriya ||hakk ninda mudito hauko huhivinyaka |tatvn parama tatva tatvampada nirpita ||trakntara sasthna strakastrakntaka |sthu sthupriya stht sthvara jagama jagat ||dakayajaprajathano dt dnavamohana |dayvn divyavibhavo daabhhanyaka ||dantaprabhinnbhramlo daityavraadraa |darlagnadvipaghao devrthangajkti ||dhana dhnyapati dhanyo dhanado dharadhara |dhynaikaprakao dhyeyo dhyna dhynaparyaa ||nandyo nandipriyo ndo ndamadhya pratihita |nikalo nirmalo nityo nitynityo nirmaya ||para vyoma para dhma paramtm para pada |partpara paupati paupavimocaka ||prnanda parnada purapuruottama |padmaprasannanayana praatjnamocana ||prama pratyaytta praatrtinivraa |phalahasta phaipati phetkra phitapriya ||brcitghriyugalo blakeli kuthal |brahma brahmrcitapado brahmacr bhaspati ||bhattamo brahmaparo brahmayo brahmavit priya |bhanndgrayctkro brahmvalimekhala ||bhrkepadatta lakmko bhargo bhadro bhaypaha |bhagavn bhaktisulabho bhtido bhtibhaa ||bhavyo bhtlayo bhogadt bhrmadhyagocara |mantro mantrapatirmantr madamattamanorama ||mekhalvn mandagatirmatimatkamalekaa |mahbalo mahvryo mahpro mahman ||yajo yajapatiryajagopt yajaphalaprada |yaaskaro goyagamyo yajiko yjakapriya ||raso rasapriyo rasyo rajako rvarcita |rako rakkaro ratnagarbho rjyasukhaprada ||lakya lakyaprado lakyo layastho laukapriya |lnapriyo lsyaparo lbhakllokavita ||vareyo vahnivadano vandyo vedntagocara |vikart vivatacakurvidht vivatomukha ||vmadevo vivanet vajrivajranivraa |vivabandhana vikambhdhro vivevaraprabhu ||abdabrahma amaprpya ambhuaktigaevara |st ikhgranilaya araya ikharvara ||atukusumastragv adhra aakara |sasravaidya sarvaja sarvabheajabheaja ||si sthiti layakra surakujarabhedana |sindrita mahkumbha sadamadyuktidyaka ||sk samudramathana svasavedya svadakia |svatantra satyasakalpa smagnarata sukh ||haso hastipico havana havyakavyabhuk |havyo hutapriyo haro hallekhmantramadhyaga ||ketrdhipa kambhart kamparaparyaa |kiprakemakara kemnanda kosuradruma ||dharmapradorthada kmadt saubhgyavardhana |vidyprado vibhavado bhuktimukti phalaprada ||bhirpyakaro vrarpado vijayaprada |sarvavayakaro garbhadoah putrapautrada ||medhda krtida okahr daurbhgyanana |prativdimukhasthambho ruacittaprasdana ||parbhicraamano dukhabhajanakraka |lavastrui kal kh nimeastatpara kaa ||gha muhrtapraharo div naktamaharnia |pako msoyana vara yuga kalpo mahlaya ||ristr tithiryogo vra karaamaaka |lagna hor klacakra meru saptarayo dhruva ||rhurmanda kavirjvo budho bhauma a ravi |kla si sthitirviva sthvara jagama ca yat ||bhrpogni rmarud vyom hakti prakti pumn |brahm viu ivo rudra a akti sadiva ||trida pitara siddh yak raksi kinnar |sddhay vidydhar bht manuy paava khag ||samudra sarita ail bhta bhavya bhavoddhabhava |skhya ptajala yoga parni ti smti ||vedgni sadcro mms nyyavistara |yurvedo dhanurvedo gndharva kvyanaka ||vaikhnasa bhgavata stvata pcartraka |aiva paupata klamukha bhairavsana ||kta vainyaka saura jainamrhatasahit |sadasad vyaktamavyakta sacetanamacetana ||bandho moka sukha bhogo yoga satyamaurmahn |svasti humpha svadh svh raua vauavaaama ||jna vijnamnando bodha savicchamo yama |eka ekkardhra ekkaraparyaa ||ekgradhrekavra eknekasvarpadhk |dvirpo dvibhujo dvakyo dvirado dviparakaka ||daimturo dvivadano dvandvtto dvaytiga |tridhm trikarastret trivarga phaladyaka ||trigutm trilokdi striakta strilocana |caturbhucaturdantacaturtm caturmukha ||caturvidhopyamaya caturvarramraya |caturvidha vacovtti parivtti pravartaka ||caturthpjanaprta caturthtithisambhava |packartm pactm pacsya pacaktyakt ||pacdhra pacavara packaraparyaa |pacatla pacakara pacapraavabhavita ||pacabrahmamayasphrti pacvaraavrita |pacabhakyapriya pacaba pacaivtmaka ||akoapha acakradhm agranthibhedaka |aadhva dhyvanta vidhvas aagulamahhrada ||amukha amukhabhrt aaktiparivrita |avairivargavidhvas armibhayabhajana ||atarkadra akarmanirata arasraya |saptaptlacaraa saptadvporumaala ||saptasvarlokamukua saptasaptivaraprada |saptgarjyasukhada saptarigaamaita ||saptacchandonidhi saptahot saptasvarraya |saptbdhikeliksra saptamtnievita ||saptacchandomodamada saptacchandomakhaprabhu |aamrti rdhyeyamrtiraaprakti kraa ||agayogaphalabhraaptrmbujsana |aaakti samddharraaivarya pradyaka ||aaphopaphar raamt samvta |aabhairava sevyoavasuvandyoamrtibht ||aacakra sphuranmrtiraadravya havi priya |navangsandhys navanidhyanusit ||navadvrapurdhro navadhraniketana |navanryaastutyo navadurgnievita ||navanthamahntho navangavibhaa |navaratna vicitrgo navaaktiirodadhta ||datmako daabhujo daadikpativandita |dadhyyo daaprae daendriya niymaka ||dakara mahmantro da vypi vigraha |ekdadibh rudrai stuta ekdakara |dvdaodaadordao dvdantaniketana ||trayodaabhidbhinna vivedanevdhidaivata ||caturdaendravarada caturdaamanu prabhu |caturdadi vidyhya caturdaa jagatprabhu ||smapacadaa pacadatunirmala |oadhranilaya oaendukltmaka ||oantapadvsa oaaandukaltmaka |kalsaptada saptaa saptadakara ||adaadvpapati radaa purakt |adaauadhsiradaavidhismta ||adaalipivyai samai jna kovida |ekavia pumneka viatyaguli pallava ||caturviati tattvtm pacavikhyaprua |saptaviatitrea saptaviatiyogakt ||dvtriad bhairavdha catustrianmahhda |atriattattvasambhtiratriatkaltanu ||namadekonapacan marudvarga nirargala |pacadakarare pacadrudravigraha ||pacadviuakta pacanmtklaya |dvipacadvapure triayakarasaraya ||catuayaraniret catuaikalnidhi |catuaimahsiddha yoginvnda vandita ||aaai mahtrtha ketrabhairava bhvana |caturnavati mantrtm aavatyadhikaprabhu ||atnanda atadhti atapatryatekaa |atnka atamakha atadhrvaryudha ||sahastrapatranilaya sahastraphaabhaa |sahastrarpurua sahastrka sahastrpt ||sahastranmasastutya sahastrkabalpaha |daasahastraphaabht phairja ktsana ||atisahastrdya maharistotra yantrita |lakdhapriydhro lakdhramanomaya ||caturlakajapaprta caturlaka prakita |caturatilak jvn dehasasthita ||koisryapratka koicandrunirmala |ivbhavdhyuakoi vinyaka dhurandhara ||saptakoi mahmantra mantritvayavadyuti |trayastriatkoisura reipraatpduka ||ananta nmnantarranantnanta saukhyada opuna ydika nysa uttaranysa mnasapj ca ktv,iti vainyaka nmn sahastramidamrita |ida brhmo muhrte ya pahati pratyaha nara ||karastha tasya sakalamaihikmmika sukha |yurrogyamaivarya dhairya aurya bala yaa ||medh praj dhti knti saubhgyamatirpat |satya day kam nti rdkiya dharmalit ||jagatsayamana vivasavdo vdapava |sabhpityamaudrya gmbhrya brahmavarcasa ||aunantya ca kula la pratpo vryamryat |jna vijnamstikya sthairya vivtiyit ||dhana dhnyabhivddhica sakdasya japd bhavet |vaya caturvidha n japdasya prajyate ||rjo rjakalatrasya rjaputrasya mantria |japyate yasya vayrtha sa dsastasya jyate ||dharmrtha kma mokmanysena sdhana |kin kin rako yako yakoraga bhaypaha ||smrjyasukhada caiva samasta ripu mardana |samasta kalahadhvasi dagdhabja prarohaa ||dusvapnanana kddhasvmi citta prasdana |akarma mahsiddhi triklajna sdhana ||paraktypraamana paracakra vimardana |sagrmarage sarvemidameka jayvaha ||sarvavandhaytvadoaghna garbharakaikakraa |pahyate pratyaha yatra stotra gaapaterida ||dee tatra na durbhikamtayo duritni ca |na tadgha jahti rryatrya pahyate stava ||kaya kua pramehra bhagandara viscik |gulma plhnamamnamatisra mahodara ||ksa vsa gudvarta la ophdisambhava |iroroga varmi hikk gaamlmarocaka ||vta pitta kapha dvandva tridoa janita javara |gantuviama tamua caukhikdika ||itydyuktamanukta v roga dodi sambhava |sarva praamayantyu setrasysya sakjjapa ||saktphena sasiddha str dra patitairapi |sahastranmamantroya japitavya ubhptaye ||mahgaapate stotra sakma prajapannida |icchay sakaln bhognanubhyeha prthivn ||manorathaphalai rdivyai rvyomaynai rmanoramai |candrendra bhskaropendra brahma arvdi sadmasu ||kmarpa kmagati kmato vicaranniha |bhuktv yathepsitn bhognabhn sahabandhubhi ||gaenucaro bhty mahgaapate priya |nandvardi snand nandita sakalairgaai ||ivbhy kpay putranirviea ca llita |ivabhakta prakmo gaevaravart puna ||jtismaro dharmapara srvabhaumobhijyate |nikmastu japannitya bhakty vighneatatpara ||yogasiddhi par prpya jna vairgya sasthita |nirantaroditnande paramnandasavidi ||vivottre pare pre punarvttivarjite |lno vainyake dhmni rasamate nityanivta ||yo nmabhirhunedetairarcayet pjayennara |rjano vayat ynti ripavo ynti dsat ||mantr sidhyanti sarvepi sulabhstasya siddhaya |mlamantrdapi stotramida priyatara mama ||nabhasye msi ukly caturthy mama janmani |drvbhirnmabhi pj tarpaa vidhivaccaret ||aadravyairvieea juhuyd bhaktisayuta |tasyepsitni sarvi sidhyantyatra na saaya ||ida prajapta pahita phita rvita ruta ||vykta carcita dhyta visamabhinandit |ihmutra ca sarve vivaivarya pradyaka ||svacchandacripyea yenya dhryate stava |sa rakyate ivodbhtairgaairadhyuakoibhi ||pustake likhita yatra ghe stotra prapjayet |tatra sarvottam lakm sannidhatte nirantara ||dnairaeairakhilairvrataica trthairaeairakhilairmakhaica |na tatphala vindati yadgaea mahastranmnsmaraena sadya ||etannmn sahastra pahati dinamaau pratyaha projjihna |sya madhyandine v triavaamathav santata v jano ya |sa sydaivaryadhurya prabhavati ca sat krtimuccaistanoti |pratyha hanti viva vaayati sucira vardhate putra pautra ||akicanopi matprpticintako niyatana |japettu caturo msn gaercanatatpara ||daridrat samunmlya saptajanmnugmapi |labhate mahat lakmmityj pramevar ||yuya vtaroga kulamativimala sampadacrtadn |krtinityvadt bhaitirabhinavkntiravydhi bhavy |putr santa kalatra guavadabhimata yadyadatacca satyanityaya stotrametat pahati gaapatestasya haste samasta ||o gaajayo gaapatirherambho dharadhara |mahgaapatirlakaprada kipraprasdana ||amoghasiddhiramto mantracintmairnidhi |sumagalo bjamprako varada iva ||kyapo nandano vcsiddho huhivinyaka |modakairabhiratraikaviaty nmabhi pumn ||ya stauti madgatamano madradhanatatpara |stuto nmn sahastrea tenha ntra saaya ||nmonama suravara pjitghyenamonamonirupamamagaltmane |namo namo vipulapadaikasiddhaye namo nama karikalabhnanyata ||iti r gaeapure upsanakhae mahgaapatiprokta gaeasahastranmastotra sampra ||gaeastotramadhun u devasya sdhana yogada para |sdhayitv svaya yog bhaviyasi na saaya ||svnanda svavihrea sayuktaca vieata |sarvasayogakritvd gaeo myay yuta ||vihrea vihnacyogo nirmyika smta |sayogabheda hnatvd bhavah gaanyaka ||sayogyogayoryoga prayogastavayogina |prahldagaanthastu pro brahmamaya para ||yogena ta gadha prpnuvantaca daityapa |buddhi s pacadh jt cittarp svabhvata ||tasya may dvidh prokt prpunvantha yagina |ta viddhi prabhvena sayogyogavarjita ||kipta mha ca vikiptamekgra ca nirodhaka |pacadh cittavttica s my gaapasya vai ||kipta mha ca citta ca yatkarmai ca vikarmai |sasthita tena viva vai calati sva svabhvata ||akarmai ca vikipta citta jnhi mnada|tena mokamavpnoti uklagaty na saaya ||ekgramaadh citta tadevaiktmadhraka |samprajta samdhistha jnhi sdhusattama ||nirodhasajita citta nivttirpadhraka |asamprajtayogastha jnhi yogasevay ||siddhirnnvidh prokt bhrntid tatra sammat |may s gaanthasya tyaktavy yogasevay ||pacadh cittavttica buddhirp prakrtit |siddhyartha sarvalokaca bhramayukt bhavantyata ||dharmrtha kma mok siddhibhinn prakrtit |brahmabhtakar siddhistyaktavy pacadh sad ||mohad siddhiratyantamohadhrakart gat|buddhicaiva sa sarvatra tbhy khelati vighnapa ||buddhiy yad buddhayate tatra pacn moha pravartate |ato gaeabhaktay sa myay varjito bhavet ||pacadh cittavttica pacadh siddhimdart |tyaktav gaeayogena gaea bhaja bhvata ||tata sa gaarjasya mantra tasmai dadau svaya |gan tveti vedokta sa vidhi munisattama ||tena sampjito yog prahldena mahtman |yayau gutsamado daka svargaloka vihyas ||prahldaca tath sdhu sdhayitv vieata |yoga yogndramukhya sa ntisaddhrakobhavat ||virocanya rjya sa dadau putrya daityapa |gaeabhajane yog sa sakta sarvadbhavat ||sagua viurpa ca nirgua brahmavcaka |gaeena dhta sarva kalena na saaya ||eva jtv mahyog prahldobhedamrita |hdi cintmai jtvbhajadanyabhvana ||svalpakleha daityendra ntiyogaparyaa |nti prpto gaeenaikabhvobhavatatpara ||pacaiva gaeena prahldasya nirkta |na punarduasagena bhrntobhnmayi mnada!|eva mada parityajya hyekadantasamrayt |asuropi mahyog pahlda sa babhva ha ||etat prahldamhtmya ya oti narottama |pahed v tasya satata bhavedpsitadyaka ||iti mudgalapurokta prahldakta gaeastotra sampramgaeapacaratnastotrammud karttamodaka sad vimuktisdhakakaldharvantasaka vilsilokarajaka |anyakaikanyaka vinitebhadaityakanatubhunaka nammi ta vinyaka ||natetartibhkara navoditrka bhsvaranamatsurrinirjara natdhikpaduddhara |surevara nidhvara gajevara gaevara mahevaratamraye partpara nirantara ||samastalokaakara nirastadaityakujaradaretarodara vara varebhavaktramakara |kpkara kamkara mudkara yaaskaramanaskara namaskta namaskaromi bhsvara ||akicanrtimrjana cirantanokti bhjanapurriprvanandana surri garva carvaa |prapacanabhaa dhanajaydibhaakapoladnavraa bhaje puravraa ||nitnta kntadanta kntimantakantaktmajamacintyarpamantahnamantaryakntana |hdantare nirantrara vasantameva yogintamekadantameva ta vicintaymi santata |mahgaeapacaratnamdarea yonvaha pragyatiprabhtake hdi smaran gaevara |arogatmadoat sushit suputratsamhityuraa bhtimabhyupaiti socirt |iti rakarabhagavata ktau gaeapacaratnastotra sampramgaeapacacmarastotramlala paaluhitmalendu rocirudbhaevtti varcarasvarotsaratkira tejasi |paphaatphaatsphuratphabhayena bhoginivkata ivkamrayacchiau ratirmama ||adabhra vibhrama bhramad bhuj bhujagphtktrnijkamninato niamya nandina pitu |trastasusakucantammbik kucntara yathviantamadya blacandra bhlablaka bhaje ||vindinandinesavibhrama parbhramanmukhasvamtveimgat stana nirkya sambhramt |bhujaga akay paretyapitrayamaka mgatatatopi eaphtktai kttictkta numa ||vijmbhamanandi ghoraghoa ghurghuradhvaniprahsabhsitamambik samddhi vardhana |uditvara prastvara karattara prabhbharaprabhtabhnu bhsvara bhavasvasambhava bhaje ||alaghta cmarmar jantibjanapravtaloli tlaka navendu bhlablaka |viloladullallalma ua daa maditasatuamuamli vakratuamyamraye ||praphulla maulimlya mallikmaranda lelihmilnilindamaalcchalenaya stavtyala |traymastavaramlik arriva ta sutamaheiturmatagajnana bhajmyaha ||pracaa vighna khaanai prabodhane sadoddhurasamardhi siddhisdhanvidh vidhnabandhura ||sabanyurastu me vibhutaye vibhtipurapurassara survale rmukhnukrisindhura |arla ailabliklakntakntacandramaukantisaudha mdhayanmanonurdhayan guro |susdhya sdhava dhiy dhannisdhayannayanaealekhanyako vinyako mudestu na ||rasgayu navendu vatsare ubhe gaeitusthitaugaeapacmara vyadhdumpati |pati kavivrajasya ya pahet pratiprabhtaka sapra kmano bhavedibhnana prasdabhk ||chtratve vasat ky vihiteya yata stuti |tatachtrairadhteya vaiduya vardhayeddhiy ||iti rkavipatyupanmaka umpatiarmadvivedi viracita gaeapacacmarastotra sampramhuhirjabhujagapraytastotramumgodbhava dantivaktatra gaeabhaje kagaai obhita dhmraketu |gale hramuktvalebhita tanamo jnarpa gaea namaste ||gaeaikadanta ubha sarvakryesmaran manmukha jnada sarvasiddhi |manacintita kryasiddhirbhavetta namobuddhikanta gaea namaste ||kuhra dharanta kta vighnarjacaturbhirnakhairekadantaikavara |ida devarpa gaa siddhinthanamo bhlacandra gaea namaste ||ira sindura kukuma dehavaraubhaibhdika pryate vighnarja |mahsakaacchedane dhmraketu namogaurputra gaea namaste ||tath ptaka cheditu viunmatath dhyyat akara ppana |yathpjita amukha okana namovighnana gaea namaste ||sad sarvad dhyyatmekadanta sadpjita sindurrava hnajtapupai |sad carcita candanai kukumktanamo jnarpa gaea namaste ||namo gaurdehamalotpanna tubhya namojnarpa nama siddhipa ta |namo dhyyatmarcat buddhida tanamo gauryapatya gaea namaste ||bhujagaprayta pahed yastu bhaktyprabhte narastanmayaikgracita |kaya ynti vighn di obhayantanamo jnarpa gaea namaste ||iti rhuhirjabhujagapraytastotra sampramgaapatistavaajannirvikalpa nirhramekannirnandamnandamadvaitapra |para nirgua nirviea nirha parabrahmarpa gaea bhajema ||guttamna cidnandarpa cidbhsaka sarvaga jnagamya |munidhyeyamkarpa parea parabrahmarpa gaea bhajema ||jagatkraa kraajnarpasurdi sukhdi gaea bhajema |jagad vypina vivavandya surea parabrahmarpa gaea bhajema ||rajoyogatobrahmarpa rutija sad kryasakta hdcintyarpa |jagatkraa sarvavidynidna parabrahmarpa gaea nat sma ||sad satyayoga mud kramna surrinharanta jagatplayanta |anekvatra nijajnahra sad vivarpa gaea namma ||tamoyogina rudrarpa trinetra jagaddhraka traka jnahetu |aneklgamai sva jana bodhayanta sad sarvarpa gaea namma ||nama stomahra janjnahra trayvedasra brahmasra |munijnakra vidrevikra sad brahmarpa gaea namma ||nijairoadhstarpayanta kardyai suroghnkalbhi sudhstrvibhi |dineu santapahra dvijea aka svarpa gaea namma ||prakasvarpa namovyurpa vikrdihetu kaldhrabhta |anekakriynekaaktisvarpa sad aktirpa gaea namma ||pradhnasvarpa mahattattvarpa dharcrirpa digaadirpa |asat satsvarpa jagaddheturpa sadvivarpa gaea nat sma |tvadyemana sthpayedaghiyugme sa no vighnasaghtap labheta |lasatsryabimbe vilesthitoya jano dhvntap katha vlabhet ||vaya bhramit sarvathjnayogadalabdhastavghibahn varapgn |eva stuto gaeastu santuobhn mahmune |kpay parayopetobhidhtumupacakrame ||iti rmad gargaiprato gaapatistava sampramgaeastavarjabhagavnuvcagaeasya stava vakye klau jhaiti siddhida |na nyso na ca saskro na homo na ca tarpaa ||na mrjana ca pacstahastrajapamnnata |siddhayatyarcanata pacaata brhmaabhojant ||o asya rgaeastavarjamantrasya bhagavn sadivai anuap chanda, r mahgaapatirdepe viniyoga |vinyakaika bhvan samarcan samarpitapramodakai pramoda moda modaka |yadarpita sadarpita navnyadhnyanirmita na kaitannakhaita na khaamana kta ||sajtikdvijtikta svaniha bhedavarjitanirajana ca nirgua nirkti hyanikriya |sadtmaka cidtmaka sukhtmaka para padabhajmi ta gajnana svamyayttavigraha ||gadhipa! tvamaamrtirasnurvarastvamambaraca ambara dhanajaya prabhajana |tveva dkita kitirnikara prabhkaracarcara pracra heturantarya ntikt |anekada tamla nlamekadanta sundara gajnananamo gajnanmtbdhi candira |samasta vedavdasatkal kalpa mandiramahntarya kttamorkamritondaru para ||saratnahema ghaik ninda npurasvanairmdagatlanda bhedasdhannurpata |dhimiddhimi tathoga thoga thaiyi thaiyiabdatovinyaka aka ekhara prahyaya nyati ||sad nammi nyakaikanyakakalkalpa kalpan nidnamdipurua |gaevara guevara mahevartmasambhavasvapdapadma sevinmapra traibhavaprada ||bhaje pracaa tundila sadandakabhaasanandandi vandita samasta siddhasevita |sursuraukayo sad jayaprada bhayapradasamastavighna ghtina svabhakta pakaptina ||karmbujta kakaa padbja kikigaogaevarogurava phavargabhaa |jagatrayntarya ntikrakostutrakobhavravasya ghoradurgah cidekavigraha ||yo bhaktipravaacarcara guro stotra gaeakauddha sayatacetas yadi pahennitya trisandhaya pumn |tasya rratul svasiddhi sahit rrad sarvadsyt taptaricrikekila tadk kmanya kath ||iti rrudraymalato gaeastavarja samprammahgaapatistotramyoga yogavid vidhta vividha vysaga uddhayaprdurbhata sudhrasa prasmara dhynspaddhysinm|nandaplavamna bodhamadhurmodacchamedurata bhmnamupsmahe pariata dantvalsytman ||r paraaktikmarasudh rpnuga ya vidustasmai syt praatirgudhipataye yo rgibhyarthyate |mannya prathama vareti varadetyrtena sarva janasvmin me vaamnayeti satata svhdibhi pjita ||kalloljala cumbitmbuda tatvikudravmbhonidhaudvpe ratnamaye suradrumavanmodaika modasvini |mle kalpatarormahmaimaye phekarmbhoruheakokalita trikoaracan stakrakemu bhaje ||cakrapsa rasla krmuka gad sadbjpuradvijabrhyagrotpala papakajakara ugrajgradghaa |lia priyay sarojakaray ratnasphurad bhaymikyapratima mahgaapati viveamsmahe ||dnmbha parimedura prasamara vylambirolamlabhtsindrrua gaamaalayuga vayyjt praastidvaya |trailokyea vidhnavarasubhaga ya padmargopamadhatte sa riyamtanotu satata devo gaan pati ||bhrmyan mandaraghranparavaa krbdhivcchisacchaycala cmara vyatikara rgarvasarvaka |dikkntghana sracandanaras srraynt manasvacchandaprasara praliptaviyato herambadantatvia ||muktjlakarambita pravikasan mikyapujacchaknt kambukadamba cumbitaghanmbhoja pravlopam |jyotsnpra taraga mantharatarat sandhyvayasycirahermbasya jayanti dantakirakr arratvia ||ugrkalitena hemakalaenvarjitena karannnratnacayeta sdhakajann sambhvayan koa |dnmoda vinodalubdha madhupa protsravirbhavatkarndolanakhelano vijayate devo gaagrma ||heramba praammi yasya purata ilyamle riybibhratymburuhe sama madhuripuste akhacakre vahan |nyagrodhasya tale sahdrisutay ambhustath dakievibhra parau trilamitay devy dharay saha ||pact pippalamrito ratipatirdevasya ratnayotpalebibhraty samamaikava dhanuripun paupn vahan paca ca |vme cakragaddhara sa bhagavn kra priyagostalehastodyacchakalimajarikay devy dharay saha ||akoriu asukhagajamukh pkubhvarnbibhr pramadsakh pthumahoma pujatvia |moda purata pramodasumukhau ta cbhito durmukhapact prvagatosya vighna yiti yo yo vighnakarteti ca ||moddigaevara priyatamstatraiva nitya sthitkntlearasaja mandarada siddhi samddhistata |kntiy madanvattyapi tath kalpeu y gyatesny ypi madadrav tadapar drviyata pjit ||liau vasudhetyathau vasumati tbhy sitlohitauvarantau vasuprvayorvilasatastau akha padmau nidh |agnyatvatha mtaraca parita ukrdaybjraystadbhyo kulidaya paripatklnalajyotia ||ittha viu ivdi tattvatanave rvakratuya hukarkipta samastadaitya ptanvrtya dptatvie |nandaika rasvabodhalahar vidhvastasarvormayesarvatra prathamnamugdhamahase tasmai parasmai nama ||sevhevkidev suranaranikara sphra korako koivykamna dyumaisamamai reibhveikn |rjannrjanarmukhacaraanakha dyotavidyotamnareya stheya sadeyn mama vimaladobandhura sindhursya ||etena kraarahasyamantraml garbhea sphuatarasavid stavenaya stauti pracuratara mahgaea tasyeya bhavati vaavad trilok ||iti rmatparamahasa parivrjakcrya rrghavacaitanyaviracita mahgaapatistotra samptaekadantagaeastotrammahsura sunta vai dv viumukha sur |bhgvdayaca munaya ekadanta samyayu ||praamya ta prapjydau punasta nemurdart |duu vurhara sayukt ekadanta gaevara ||devaraya cusadtmarpa sakaldi bhtamamayina sohamacintyabodhamandi madhynta vihnameka tamekadanta araa brajma ||ananta cidrpa maya gaea hyabheda bheddi vihnamdya |hdi prakasya dhara svadhstha tamekadanta araa vrajma ||vivdhibhta hdi yogin vai pratyekarpea vibhntameka |sad nirlamba samdhigamya tamekadanta araa vrajma ||svavimbabhvena vilsayukta bindusvarp racit svamy |tasy svavrya pradadti yo vai tamekadanta araa vrajma ||tvadya vryea samarthabht my tay saracita ca viva |ndtmaka hytmatay pratta tamekadanta araa vrajma ||tvadya sattdharamekadanta gaeameka trayabodhitra |sevanta pustamaja trisasthstamekadanta araa vrajma ||tatastvay prerita eva ndastenedameva racita jagad vai |nandarpa samabhvasastha tamekadanta araa vrajma ||tadeva viva kpay tavaiva sambhtmdya tamas vibhta |anekarpa hyajamekabhta tamekadanta araa vrajma ||tatastvay preritameva tena sa suskma jagadeka sastha |sattvtmaka vetamanantamdya tamekadanta araa vrajma ||tadeva svapna tapas gaea sa siddhirpa vividha babhva |saikarpa kpay tavpi tamekadanta araa vrajma ||jgratsvarpa rajas vibhta vilokita tatkpay yadaiva |tad vibhinna bhavadekarpa tamekadanta araa vrajma ||eva ca spv praktisvabhvttadantaretvaca vibhsi nitya |buddhipradt gaantha ekastamekadanta araa vrajma ||tvadtay bhnti grahca sarve nakatrarpi vibhnti khe vai |dhrahnni tvay dhtni tamekadanta araa vrajma ||tvadjay sikaro vidht tvadjay plaka eva viu |tvadjay saharate haropi tamekadanta araa vrajma ||yadjay bhrjalamadhyasasth yadjaypa pravahanti nadya |sm sad rakati vai samudrastamekadanta araa vrajma ||yadjay devagao diviho dadti vai karmaphalni nitya |yadjay ailagaocalo vai tamekadanta araa vrajma ||yadjay aaa ildharo vai yadjay mohapradaca kma |yadjay kladharoryam ca tamekadanta araa vrajma ||yadjay vti vibhti vyuryadjaygniryahardisastha |yadjay vai sacarcara ca tamekadanta araa vrajma ||sarvntare sasthitamekagha yadjay sarvamida vibhti |anantarpa hdi bodhaka vai tamekadanta araa vrajma ||ya yogino yogabalena sdhya kurvanti ta ka stavena stauti|ata pramena sumiddhidostu tamekadanta araa vrajma ||gtsamada uvcaeva stutv ca prahlda dev samunayaca vai |tbhva prapadyaiva nanturharasayut ||sa tnuvca prttm hyekadanta tavena vai|jagda tn mahbhgn devarn bhaktavatsala ||ekadanta uvcaprasannosmi ca stotrea sur saptari kila |vudhva varadoha vo dsymi manaspsita ||bhavakta madrya vai stotra prtiprada mama |bhaviyati na sandeha sarvasiddhipradyaka ||ya yamicchati ta ta vai dsymi stotraphata |putrapautrdika sarva labhate dhana dhnyaka ||gajvdikamatyanta rjyabhoga labhed dhvam|mukti mukti ca yoga vai labhate ntidyaka ||mraocchandni rjyabandhdika ca yat |pahat vat n bhavecca bandhahnat ||ekaviativra ca lokcaivaikaviati |pahate nityameka ca dinni tvekaviati ||na tasya durlabha kicit triu lokeu vai bhavet |asdhya sdhayen martya sarvatra vijayo bhavet ||nitya ya pahate stotra brahmabhta sa vai nara |tasya daranata sarve dev pt bhavanti vai||eva tasya vaca tv prahya devataraya |cu karapu sarve bhaktiyukt gajnana ||ityekadanta gaeastotra sampramakardikta gajnanastotramdev cugajnanya prya skhyarpamayya te |videhena ca sarvatra sasthitya namo nama ||ameyya ca heramba paraudhrakya te |makavhanyaiva viveya namo nama ||anantavibhavyaiva pare pararpie |ivaputrya devya guhgrajya te nama ||prvatnandanyaiva devn plakya te |sarve pjyadehya gaeya namo nama ||svnandavsine tubhya ivasya kuladaivata |vivdn vieea kuladevya te nama ||yogkrya sarve yogantipradya ca |brahmeya namastubhya brahmabhtapradya te ||siddhi buddhipate ntha! siddhi buddhi pradyine |myine myikebhyaca mohadya namo nama ||lambodarya vai tubhya sarvodaragatya ca |amyine ca myy dhrya namo nama ||gaja sarvasya bja yattena cihnena vighnapa |yoginastv prajnanti tadkra bhavanti te ||tena tva gajavaktraca ki stumastav gajnana |veddayo vikuhca akardyca devap ||ukrdayaca edhy stotu akt bhavanti na|tathpi sastutosi tva sphrty tvadarantman ||evamuktv praemastu rjnana ivdaya |sa tnuvca prttm bhakti bhvena toita ||gajnana uvcabhavatktamida stotra madya sarvada bhavet |pahate avate caiva brahmabhta pradyaka ||yiti maudgalokta gajnanastotra saptamadevarikta gajnana stotra (2)devaraya cuvideharpa bhavabandhahra sad svaniha svasukhapradanta |ameyaskhyena ca lakyama gajnana bhaktiyuta bhajma ||munndravandya vidhibodhahna subuddhida buddhidhara pranta |vikrahna sakalkaka vai gajnana bhaktiyuta bhajma ||ameyarpa hdi sasthita ta brahmhameka bhramanakra |andi madhyntamaprarpa gajnana bhaktiyuta bhajma ||jagatprama jagadamevamagamyamdya jagaddihna |antman mohaprada prara gajnana bhaktiyuta bhajma ||na pthvirpa na jalaprakana na tejasastha na samrasastha |na khe gata pacavibhtihna gajnana bhaktiyuta bhajma ||navivaga taijasaga na prja samai vyaistha manantaganta |guaurvihna paramrthabhta gajnana bhaktiyuta bhajma ||gueaga naiva ca bindusastha na dehina bodhamaya na huh |suyogahna pravadanti tatstha gajnana bhaktiyuta bhajma ||angata graivagata gaea katha tadkramaya vadma |tathpi sarva pratidehasastha gajnana bhaktiyuta bhajma ||yadi tvay ntha! dhta na kicittad katha sarvamida bhajmi |ato mahtmnamacintyameva gajnana bhaktiyuta bhajma ||susiddhida bhaktajanasya deva sakmiknmiha saukhyada ta |akmikn bhavabandhahara gajnana bhaktiyuta bhajma ||surendrasevya hyasurai susevya samnabhvena virjayanta |anantabhu makadhvaja ta gajnana bhaktiyuta bhajma ||sad sukhnandamaya jale ca samudraje ikurase nivsa |dvandasya ynena ca narpe gajnana bhaktiyuta bhajma ||catu padrth vividhaprakastadeva hasta sucaturbhuja ta |anthantha ca mahodara vai gajnana bhaktiyuta bhajma ||mahkhumrhamaklakla videhayogena ca labhyamna |amyina myikamohada ta gajnana bhaktiyuta bhajma ||ravisvarpa ravibhsahna harisvarpa haribodhahna |ivasvarpa ivabhsana gajnana bhaktiyuta bhajma ||mahevarstha ca suaktihna prabhu parea paravandyameva |aclaka clakabjarpa gajnana bhaktiyuta bhajma ||ivdi devaica khagaica vandya narairlat vka paupramukhyai |carcarairloka vihnameva gajnana bhaktiyuta bhajma ||manovacohnatay susastha nivttimtra hyajamavyaya ta |tathpi deva purasasthita ta gajnana bhaktiyuta bhajma ||vaya sudhany gaapastavena tathaiva martyrcanatastathaiva |gaearpca ktstvay ta gajnana bhaktiyuta bhajma ||gajkhyabja pravadanti vedstadeva cihnena ca yogistv |gacchanti tenaiva gajnana ta gajnana bhaktiyuta bhajma ||puraved ivaviukdymar ukdy gaapastave vai |vikuhit kica vaya stavmo gajnana bhaktiyuta bhajma ||mudgala uvcaeva stutv gaena nemu sarve puna puna |tnutthpya vaco ramya gajnana uvca ha ||gajnana uvcavara brta mahbhg dev sariga para |stotrea prtisayukto dsymi vchita para ||gajnanavaca rutv harayukt suraraya |jagusta bhaktibhvena srunetr prajpate ||devaraya cuyadi gajnana svmin| prasanno varadosi me |tad bhakti d dehi lobhahn tvadyak ||lobhsurasya devea kt ntisukhaprad |tay jagadida sarva varayukta kta tvay ||adhun devadevea! karmayukt dvijtaya |bhaviyanti dhary vai vaya svasthnagstath ||sva svadharmarat sarve ktstvay gajnana |ata para vara huhe ycamna kimapyaho! ||yad te smaraa ntha kariymo vaya prabho |tad sakaahnn vai kuru tva bho gajnana! ||evamuktv praemusta gajnanamanya |tnuvca ca prtytm bhaktdhna svabhvata ||gajnana uvcayadyacca prrthita dev munaya sarvajas |bhaviyati na sandeho matsmty sarvad hi va ||bhavatk ta madya vaistotra sarvatra siddhida |bhaviyati vieea mama bhakti pradyaka ||putra pautra prada pra dhanadhnyapravardhana |sarvasampatkara dev pahancchvann ||mraaeccandni nayanti stotraphata |paraktya ca viprendr aubha naiva bdhate ||sagrme jayada caiva ytrkle phalaprada |atrccandiu ca praasta tad bhaviyati ||krghagatasyaiva bandhanakara bhavet |asdhya sdhayet sarva manenaiva suraraya ||ekaviativra vai caikaviahdinvidhi |prayoga ya karotveva sarvasiddhibhk sa bhavet ||dharmrtha kma mok brahmabhtasya dyaka |bhaviyati na sandeha stotra madbhaktivardhana |eva muktv gadhastatraivntaradhyata ||iti mudgalapurntargata gajnanastotra sampramgajnanastotramdevaraya cunamaste gajavaktrya gajnanasurpie |pararasutyaiva vatsalsnave nama ||vysabhrtre ukasyaiva pitvyya namo nama |andigaanthya svnandvsine nama ||rajas sikartre te sattvata plakya vai|tamas sarvahantre gaeya namo nama ||sukte puruasymi rpie paramtmane |bodhkrya vai tubhya kevalya namo nama ||svasavedyya devya yogya gaapya ca |ntirpya tubhya vai namaste brahmanyaka ||vinyakya vrya gajadaityasya atrave |munimnasanihya munin plakya ca ||devarakakaryaiva vighneya namo nama |vakratuya ghorya caikadantya te nama ||tvayya nihato daityo gajanma mahbala |brahme mtyusahno mahcarya kta vibho ||hate daityedhun ktsna jagatsantoameyati |svh svadhyuta pra sarvadharmastha bhaviyati ||evamuktv gadha sarve devarayastata |praamya tbhva te samprpt vigatajvar ||karau sampya gaapa carae iraso dhvani |madhura praktastaistu tena tuo gajnana ||tnuvca mady ye bhakt paramabhvit |taica nitya prakartavya bhavadbhirnamana yath ||tebhyoha paramaprto dsymi manaspsit |etda paramaprto dsymi manaspsit ||evamuktv sa tnsarvn siddhibuddhydi sayuta |antardadhe tato dev munaya svasthala yayu ||iti rmadntye maudgale dvityakhae gajsuravadhe gajnanastotra sampramvinyaka vinatiherambamambvalambamna lambodara lamba vitua ua |utsaga mropayitu hyapar hasantamantarharirpame ||milinda vnda gujanollasatkapola maala |ti praclana sphuratsamravjitnana |vitua uamaala prasra obhivigraha |nivritgha vighnarimakallapa bhaje ||gajendra mauktikli lagajana kambukaha phaka |suvaraballi maal vidhnabaddha dantaka |pramodi modakcita karaaka karmbuje |dadhnamambikmano vinoda moda dyaka ||gabhra nbhi tundila supta pa dhautakapratapta hakopavta obhitga sagraha |sursurrcitghrika ubhakriy sahyakamaheacitta cyaka vinyaka nammyaha ||gajnana gaevara girirj kumrakamahevartmaja munndra mnasdhi dhvaka |matiprakara maita subhakta citta modakabhajajjanlighora vighnaghtaka bhajmyaha ||lasallala candraka kriyktesta tandrakamahendravandya pduka anangrajnujama |ahi nivrya makdhirakaka mayrakavilokya saprasannamnasa gadhima bhaje ||hari nirkya bhticacalkametya mtaranijvanya prvamgata vilokya sattvara |tadya vakasi praviya susthira pare vare nammisevaklioka oaka nirantara ||nilimpa lokamaal prapra pjanyakasubhakta bhaktibhvan vibhvitkhilaprada |prabhta bhti bhvaka durha dukha pvakabrajevaraga sambhava vidhuprabhsitlika ||girndra nandin karmbuja prasdhitlakavilola ua cumbitogra bhlacandra blaka |nijkhu khelanpara kakhanta mastacpalanammi siddhi buddhi hasta cli pacmara ||vinyakasya vinati pahat vat sat |siddhi buddhi prad santi magalni pade pade ||iti paita rivaprasdadvivedi viracit vinyaka vinati samptagaapatistotramjetu yastripura harea hari vyjdvali baghnatstrau vribhavodbhavena bhuvana eea dhartu dhar |prvaty mahisurapramathane siddhdhipai siddhayedhyta pacaarea vivajitaye pyt sa ngnana ||vighnavylakulbhimnagaruo vighnebhapacnanavighrghaughaghanapracaapavano vighrevara ptu na ||kharva sthlatanu gendravadana lambodara sundaraprasyandanmadagandhalubdhamadhupavylolagaasthalamdantghtavidritrirudhirai sindraobhkara |vande ailasutsuta gaapati siddhiprada kmada ||gajnanya mahase pratyhatimiracchide |aprakaruprataragitade nama ||agajnana padmrka gajnanamaharniaanekadanta bhaktnmekadanta mupsmahe ||vetga vetavastra sitakusumagaai pjita vetagandhaikrbdhau ratnadpai suranaratilaka ratnasihsanastha |dorbhi pkubjbhayavaramanasa candramauli trinetradhyyecchntayarthama gaapatimamala rsameta prasanna ||vhaye ta gaarjadeva raktotpalbhsamaeavandhya |vighnntaka vighnahara gaea bhajmi raudra sahita ca siddhay ||ya brahma vedntavido vadanti para pradhna purua tathnye |vivodgate kraamvara v tasmai namo vighnavinanya ||vighneavryai vicitraki vandjanairmgadhakai smtni |tv samuttiha gajnana tva brhme jaganmagalaka kurusva ||gaea heramba gajnaneti mahodara svnubhava prakin |variha siddhipriya buddhintha vadanta eva tyajata prabht ||anekvighnntaka vakratua svasajavsica caturbhujeti |kava devntakanakrin vadanta eva tyajata prabht ||ananta cidrpamaya gaea hyabhedabheddivihnmdyama |hdi prakasya dhara svadhstha tamekadanta araa vrajma ||vivdi bhta hyadi yogin vai pratyakarpea vibhntameka |sad nirlambasamdhigamya tamekadanta araa vrajma ||yadyavryea samarthabht my tay saracita ca viva |ngtmaka hytmatay pratta tamekadanta araa vrajma ||sarvntare sasthitamekamha yadjay sarvamida vibhti |anantarpa hyadi bodhaka vai tamekadanta araa vrajma ||ya yogino yogabalena sdhya kurvanti ta ka stavanena nauti |ata pramena susiddhidostu tamekadanta araa vrajma ||devendramaulimandramakarandakaru |vighnn harantu herambacarambujareava ||ekadanta mahkya lambodaragajnana |vighnanakara deva heramba praammbayaha ||yadakara pada bhraa mtrhna ca yadbhavet |tatsarva kamyat deva prasda paramevara ||iti r gaapati stotra sampramgaea mnasa pjgtsamada uvcavighneavryi vicitraki bandjanairmagadhakai smtni |tv samuttiha gajnana tva brahmairjaganmagalaka kuruva ||eva may prrthita vighnarjacittena cotthya bahirgaea |ta nirgata vkya namanti dev ambhavdayo yogimukhstathha ||aucdika te parikalpaymi heramba vai dantaviuddhameva |vastrea samprokya mukhravinda deva sabhy viniveaymi ||dvijdisarvairabhivandita ca ukdibhirmoda samodakdyai |sambhya clokya samutthita ta sumaapa kalpya niveaymi ||ratnai sudptai pratibimbita ta paymi cittena vinyaka ca |tatrsana ratnasuvarayukta sakalpya deva viniveaymi ||siddhay ca buddhay saha vighnarja! pdya kuru premabharea sarvai |suvsita nramatho gha cittena datta sukhoabhva ||tata suvastrea gaeapdau samprokya drvdibhirarcaymi |cittena bhvapriya dnabandho mano vilna kuru te pdbje ||karpra eldi suvsita tu sukalpita toyamatho gha |camya tenaiva gajnana! tva kpkakea vilokayu ||pravla muktphala hrakdyai susaskta hyantarabhvakena |anarghyamarghya saphala kuruva pradatta gaarja huhe ||saudha triyukta madhuparkamdya sakalpita bhvayuta gha |punastathcamya vinyaka tva bhaktca bhaktea surakayu ||suvsita campaka jtikdyaistaila may kalpita meva huhe |gha tena pravimardaymi sarvgameva tava sevanya ||tata sukhoena jalena chamanekatrthhyatakena huhi |cittena uddhena ca snpaymi snna may dattamatho gha ||tata paya snnamaticantyabhva gha toyasya tath gaea |punardadhisnnamanmayatva cittena datta ca jalasya caiva ||tato ghtasnnamapravandya sutrthajo vighnahara prasda |gha cittena sukalpita tu tato madhusnnamatho jalasya ||suarkaryuktamatho gha snna may kalpitameva huhe |tato jalasnnamaghpahart vighnea my hi nivrayu ||sudakapakastamatho gha snna paredhipate tataca |kaumaalsambhavaja kuruva viuddhameva parikalpita tu ||tatastu suktairmanas gaea sampjya drvdibhitalpabhvai |aprakairmaalabhtabrahmaaspatydikaista hyabhiecaymi ||tata suvastrea tu prochana tva gha cittena may sukalpita |tato viuddhena jalena huhe hycntameva kuru vighnarja ||agnau viuddhe tu gha vastre hynarghamaulye manas may te |datte paricchdya nijtmadeha tbhy mayrea janca raka ||cmya vighnea punastathaiva cittena datta sukhamuttarya |gha bhaktapratiplaka tva namo yath trakasayuta tu ||yajopavta triguasvarpa sauvarameva hyahinthabhta |bhvena datta guantha tattva gha bhaktoddhrakraya ||cntameva manas pradatta kuruva uddhena jalena huhe |punaca kaumaalakena phi viva prabho khelakara sad te ||udyahdinebhamatho gha sindraka te manas pradatta |sarvgasalepanamdard vai kuruva heramba ca tena pra ||sahastrara manasraya tvadyatta kira tu suvaraja vai |anekaratnai khacita gha brahmea te mastakaobhanya ||vicitraratnai kanakena huhe yutni cittena may parea |dattni nnpadakualni gha rpatibhaya ||uavibhrthamanantakhelin suvaraja kacakamgha |ratnaica yukta manas may yadyatta prabho tatsaphala kuruva ||suvararatnaica yutni huhe sadaikadantbharani kalpya |gha cktaye parea dattni dantasya ca obhanrtha ||ratnai suvarena ktni tni gha catvri may prakalpya |sambhaya tva kaakni ntha caturbhujeu hyaja vighnahrin ||vicitraratnai khacita suvarasambhtaka ghya may pradatta |tathgulvgulika gaea cittena saobhaya taptarea ||vicitraratnai khacitni huhe keyraki hyatha kalpitni |suvarajni pramathdhintha gha dattni ca bhuu tva ||pravla muktphala ratnajstva suvarastraica ghaa kahe |cittena datt vividhca ml urodare obhaya vighnarja ||candralale gaantha pra vddhi kaybhy tu vihnamdya |saobhaya tva varasayuta te bhaktapriyatva prakakuruva ||cintmai cintitada parea hyaddeaga jyotima kuruva |mai sadnandasukhaprada ca vighnea dnnatha playasva ||nbhau phaa ca sahastrara saveanenaiva gadhintha |bhakta subha kuru bhaena varapradna saphala parea ||katae ratnasuvarayukt kc sucittena na dhraymi |vighnea jyotirgaadpana te prasda bhakta kuru m daybdhe ||heramba te ratnasuvarayukte sunpure majirake tathaiva |sukikindayute subuddhay supdayo obhaya me pradatte ||itydi nnvidha bhani tavecchay mnasakalpitni |sambhaymyeva tvadagakeu vicitradhtu prabhavav huhe ||sucandana raktamamoghavrya sugharita hyaakagandhamukhyai |yukta may kalpitamekadanata ghaa te tvagavilepanrtha ||tileu vaicitryamathagandhairageu teha prakaromi citra |prasda cittena vinyaka tva tata surakta ravimeva bhle ||ghtena vai kukumakena raktn sutandulste parikalpaymi |bhle gadhyaka gha phi bhaktn subhaktipriya dnabandho ||gha bho campakamlatni supakajni sthalapakajni |cittena dattni ca mallikni pupi nnvidhavkajni ||pupopari tva manas gha heramba mandrasamdalni |may sucittena prakalpitni hyapraki pravkte tu ||drvkurn vai manas pradatt stripacapatrairyutakca snigdhn |gha vighnevara sakhyay tva hnca sarvpari vakratua ||dagabhta manas may te dhpa pradatta gaarja huhe |gha saurabhyakara parea siddhay ca buddhay saha bhaktapla ||dpa subarty yutamdartte datta may mnasaka gaea |gha nnvidhaja ghtdi caildi samabhtamamoghade ||bhojya tu lehya gaarja peya coya ca nnvidha arashya |gha naivedyamatho may te sukalpita puipate mahtman ||suvsita bhojanamadhyabhge jala may dattamatho gha |kamaalustha manas gaea pibasva vivdikatruptikrin ||tata karodvartanaka gha saugandhyayukta mukhamrjanya |suvsitenaiva sutrthajena sukalpita ntha gha huhe ||pustathcamya suvsita ca datta may trthajala pibasva |prakalpya vighnea tata para te samprochana hastamukhe karomi ||drkdi rambhphala ctakni khrjra krkndhuka dimni |susvdayuktni may prakalpa gha dattni phalni huhe ||purjalenaiva kardika te saklaymi manas gaea |suvsita toyamatho pibasva may pradatta manas parea ||agayukta gaantha datta tmblaka te manas may vai |gha sighnevara bhvayukta sadsakttuaviodhanrtha ||tato may kalpitake gaea mahsane ratnasuvarayukte |mandra krpsakayukta vastrairanarghya sachdatake prasda ||tatastvadyvaraa parea sampjaymi manas yathvat |nnopacrai paramapriyastu tvatprtikmrthamanthabandho ||gha lambodara daki te hyasakhyabht manas pradatt |sauvara mudrdika mukhyabhv phi prabho vivamida gaea ||rjopacrn vividhn gha hastyava chatrdikamdard vai |cittena dattn gaantha huhe hyaprasakhyn sthirajagamste ||dnasya nnvidharpakste gha dattn manas may vai |padrtha bhtn sthira jagamca heramba m traya mohabhvt ||mandra pupi amdalni drvkurste manas dadmi |herambalambodara dnapla gha bhakta kurum pade te ||tato haridrmavira gulla sindraka te parikalpaymi |suvsita vastusuvsabhtairgha brahmevara ebhanrtha ||tata ukdy iva viu mukhyindrdaya eamukhstathnye |munndrak sevakabhvayukt sabhsanastha praamanti huhi ||vmgake bhaktiyut gaea siddhistu nnvidhasidhdhibhista |atyantabhvena susevate tu mysvarp paramrthabht ||gaevara dakiabhgasasth buddhi kalbhica subhodhikbhi |vidybhireva bhajate pare mysu skhyapradacittarp ||pramodmod khalu pabhge gaevara bhvayuto bhajante |bhaktevar mudgalaambhumukhy ukdayastasya puro bhajante ||gandharvamukhy madhura jaguca gaeagta vividhasvarpa |ntya kalyuktamatho purastcchatstath hyapsaraso vicitra ||itydi nnvidha bhvayuktai sasevita vighnapati bhajmi |cittena dytv tu nirajana vai karomi nnvidhadpayukta ||caturbhuja padhara gaea tathkua dantayuta tameva |trinetrayukta tvabhayakara ta mahodara caikarada gajsya ||sarpopavta kuakaradhra vibhtibhi sevitapdapadma |dhyye gaea vividhaprakrai supjita aktiyuta parea ||tato japa vai manas karomi svamlamantrasya vidhnayukta |asakhyabhta gaarjahaste samarpaymyeva gha huhe ||rtrik karprakdibhtmaprdp prakaromi pr |cittena lambodara t gha hyajnadhvntaughahar nijn ||vedeu vaighnevarakai sumantrai sumantrita pupadala prabhta |gha cittena may pradattamapravty tvatha mantrapupa ||apravtty stutimekadanta gha cittena kt gaea |yukt tismrtabhavai purai sarvai paredhipate may te ||pradaki mnasakalpitst gha lambodara bhvayukt |skhyvihn vividhasvarp bhaktn sad raka bhvravd vai ||nati tato vighnapate gha sgakdy vividhasvarp |sakhyvihn manas kt te siddhay ca buddhay ca buddhay pariplayu ||nyntirikta tu may kta cettadarthamante manas gha |drvkurn vighnapate pradattn samprameva kuru pjana me ||kamasva vighndhipate madyn sadpardhn vividha svarpn |bhakti mady saphal kuruva samprrthaymi manas gaea ||tata prasannena gajnena datta prasda irasbhivandya |svamastake ta paridhraymi cittena vighnevamnatosmi ||sarvnnamasktya tatohameva bhajmi cittena gadhipa ta |svasthnamgatya mahnubhvairbhaktergaeasya ca khelaymi ||eva trikleu gadhipa ta cittena nitya paripjaymi |tenaiva tua praddatu bhva vighnevaro bhaktimaya tu mahya ||gaeapdodakapnaka ca hyacchiagandhasya sulepana tu |nirmlya sandhraaka subhojy lambodarasvstu hi muktaea ||yadyatkaromyeva tadeva dk gaevarasystu sad gaea |prasda nitya tava pdabhakta kuruvam brahmapate daylo ||tatastu ayy parikalpaymi mandra krpsaka vastrayukt |suvsa pupdibhirarcit te gha nidr kuru vighnarja ||siddhay ca buddhay sahita gaea sunidrita vkya tathhameva |gatv svavsa ca karomi nidr dhytv hyadi brahmapati tadya ||etda saukhyamayoghaakte dehi prabho mnasaja gaea |mahya ca tenaiva ktrtharpo bhavmi bhakty rasallasoha ||gargy uvcaeva nitya mahrja gtsamdo mahya |cakra mnas pj yogndra guru svaya ||ya et mnas pj kariyati narottama |pahiyati sad sopi gapatyo bhaviyati ||rvayiyati ye martya royate bhvasayuta |sa kramea mahpla! brahmabhto bhaviyati ||yadydicchati tattad vai saphala tasya jyate |ante svnandaga sopi yogivandyo bhaviyati ||yiti rmadntye maudgalye gaeamnasapj samptagaea bhyapujela uvcabhyapj vada vibho gtsamadaprakrtit |yena mrgea vighnea bhajiyasi nirantara ||grya uvcadau ca mnas pj ktv gtsamad muni |bhy cakra vidhivatt uva sukhaprad ||hyadi dhytv gaena parivrdisayuta |nsikrandhramrgea ta bhyga cakra ha ||dau vaidikamantra sa gan tveti sampahan |paccchaloka samuccrya pjaymsa vighnapa ||gtsamada uvcacaturbhu trinetra ca gajasya raktavaraka |pkudi sayukta myyukta pracintayet ||gaccha brahma ntha sursura varrcita |siddhi buddhaydi sayukta! bhaktigrahaallasa! ||ktrthoha ktrthoha tavgamanata prabho |vighnenughtoha saphalo me bhavobhavat ||ratnasihsana svmin gha gaanyaka |tatropaviya vighnea raka bhaktn vieata ||suvsitbhiradbhica pdapraklana prabho |tombha karomi te gha pdyamuttama ||sarvatrthhyata toya suvsita suvastubhi |camana ca tenaiva kuruva gaanyaka ||ratna pravla muktdyairarghyai saskta prabho! |rghya gha heramba dviradnana toaka ||dadh madhu ghattairyukta madhuparka gajnana |gha bhvasayukta may datta namostu te ||pdye ca madhuparke ca snne vastropadhrae |upavte bhojannte punarcamana kuru ||nampakdyai rgadhyaka vsita tailamuttama |abhyaga kuru sarvea! lambodara! namostu te ||yaka kardamakdyaica vighnea bhaktavatsala ! |udvartana kuruva tva may dattairmahprabho ||nntrthalairhuhe! sukhoabhvarpakai |kamaaldbhavai snna kuru huhe samarpitai ||kmadhenu samud bhta paya paramapvana |tena snna kuruva tva heramba paramrthavit ||pacmtn madhye tu jalai snna puna puna |kuru tva parvatrthebhyo gagdibhya samhtai ||dadhi dhenu payodbhta malpaharaa para |gha snnakryrtha vinyaka daynidhe ||dhenudhugdhod bhava huhe ghta santoakraka |mahmlpadhtrtha tena snna kuru prabho ||sragha saskta pra madhu madhurasodbhava |gha snnakryrtha vinyaka namostu te ||ikudaa samudbht arkara malanin |gha gaantha tva tay snna samcara ||yakakardamkdyaica snna kuru gaevara! |antya malahara uddha sarvasaugandhakrakara ||tato gandhkatdca drvkurn gajnana |samarpaymi svalpstva gha paramevara ||brahmaaspatyasktaica hyekaviativrakai |abhieka karomi te gha dviradnana ||tata camana deva suvsita jalena ca |kuruva gaantha tva sarvatrthabhavena vai ||vastrayugma gha tvamanarghya raktavaraka |lokalajjhara caiva vighnantha namostu te ||uttarya sucitra vai nabhastrkita yath |gha sarvasiddha may datta subhaktita ||upavta gadhyaka gha ca tata para |traiguyamayarpa tu praavagranthibandhana ||tata sindraka deva gha gaanyaka |agalepanabhvrtha sadnandavivardhana ||nnbhakni tvamageu vividheu ca |bhsura bhaakni nirmitni gha bho ||aagandha samyukta gandha rakta gajnana |dvdageu te huhe lepaymi sucitravat ||raktacandanasayuktnatha v kukumairyutn |akatn vighnarja tva gha bhlamaale ||campakdi suvkebhya sambhtni gajnana |pupi am mandra drvdni gha ca ||daga guggula dhpa sarvasaurabhakraka |gha tva may datta vinyaka mahodara ||nnjtibhava dpa gha gaanyaka |ajnamalaja doa haranta jyotirpaka ||caturvidhnnampanna madhura laakdika |naivaidya te may datta bhojana kuru vighnapa ||suvsita gheda jala trtha samhyata |bhakti madhye ca pnrtha devadevea te nama ||bhojannte karodvarta yakakardamake na ca |kuruva tva gadhyaka piba toya suvsita ||dima kharjra drk rambhdni phalnivai |gha devadevea nnmadhuraki tu ||aga deva tmbla gaaa mukhavsana |asakdvighnarja tva may datta vieata ||daki kcandy tu nndhtusamud bhav |ratndyai sayut huhe gha sakalapriya ||rjopacrakdyni gha gaanyaka |dnni tu vicitri may dattni vighnapa ||tata bharaa tahamarpaymi vidhnata |vividhairpacraica tena tuo bhava prabho ||tato drvkurn huhe ekaviatisakhyakn |gha kryasiddhayartha bhaktavtsalyakrat ||nndpasamyukta nrjana gajnana |gha bhvasayakta sarvajndinana ||gan tveti mantrasya japa sahastraka para |gha gaantha tva sarvasiddhipredo bhava ||rtikya ca sukarpra nndpamaya prabho |gha jyoti ntha tath nrjaymyaha ||pdayoste tu catvri nbhau dve vadane prabho |eka tu saptavra vai sarvgeu nirajana ||caturvedabhavairmantrairgapatyairgajnana |mantritni gha tva pupatri vighnapa ||pacaprakrakai stotrairgapatyairgadhipa |staumi tv tena santuo bhava bhaktipradyaka ||ekaviatisakhya v trisakhya v gajnana |prdakiya gha tva brahman brahmeabhvan ||sg praati ntha ekaviatisammit |heramba sarvapjya tva gha tu may kt ||nyntiriktabhvrtha kicid drvkurn prabho |samarpaymi tena tva sg pj kuruva t ||tvay datta svahastena nirmlya cintaymyaha |ikhy dhraymyeva sad sarvaprada ca tat ||apardhnasakhytn kamasva gaanyaka |bhakta kuru ca m huhe tava pdapriya sad ||tva mta tva pit me vai suhyatsambandhikdaya |tvameva kuladevaca sarva tva me na saaya ||jgrat svapna suuptibhirdeha vmanasai kta |sgrikea yatkarma gaeya samarpaye ||bhya nnvidha ppa mahogra tallaya vrajet |gaeapdatrthastha mastake dhrat kila ||pdodaka gaeasya pta martyea tatkat |sarvntargataja ppa nayati gaantiga ||gaeocchiagandha vai dvdageu carcayet |gaeatulyarpa sa darant sarvappah ||yadi gaeapjdau gandhabhasmdika caret |athavocchiagandha tu no cettatra vidhi caret ||dvdageu vighnea nmamantrea crcayet |tena sopi gaeena namo bhavati bhtale ||dau gaevara mrdhni lale vighnanyaka |dakie karamle tu vakratua samarcayet ||vme karasya mle vai caikadanta samrcayet |kahe lambodara deva hyadi cintmai tath ||bhau dakiake caiva heramba bmabhuke |vikaa nbhidee tu vighnarn samarcayet ||kukau dakiagy tu mayrea samarcayet |vmakakau gajsya vai phe svnandapsina ||sarvgalepana asta citrita cagandhakai |gaen vieea sarvabhadrasya krat ||tatacchia tu naivedya gaeasya bhunajgyaha |bhukti muktiprada pra nnppanikntana ||gaeasmaraenaiva karomi klakhaana |gaapatyaica savsa sadstu me gajnana ||gargya uvcaeva gtsamadacaiva cakra bhyapjana |trikleu mahyog sad bhaktisamanvita ||tath kuru mahpla gapatyo bhaviyasi |yath gtsamada skttath tvamapi nicita ||iti rmadntye mudgalapure gaea bhyapuj sampt


Top Related