ganesha stotras in english iast format

Download Ganesha stotras in english iast format

If you can't read please download the document

Upload: sivanayak

Post on 11-Nov-2015

82 views

Category:

Documents


31 download

DESCRIPTION

from the book "Divya stotram" (Hindi).Published by "Shree Pandunath Ganesh Janmotsav Samiti, Pandu" near Kamakhya.A Sadhu devotee of Ranthambore Ganesh gave the book to us and encouraged to 'transliterate it into different languages' & 'upload it online'. His name may be! Harbhajan Singh.

TRANSCRIPT

Jaya gajnanavhatsotraratnkaramagalcaraamyatpda dvaya sevannmanujano mohrava laghayankhyti yti parmiltala iha prjyariya dhrayan |bhavya bhavya gunvita budhavara sarvrthada magalamrmanta pitaraca santaaraa nitya namaskurmahe || 1rmadvcamumevarau praipatannrdhanyn gurnsarve hitakmyaytra vividhn svbha prptrthaknkhytn bahustotra bhaktavacas saghya granthe maystotr ivadattamiravidu clekhi ratnkara || 2jetu yastripura harea hari vyjd bali badhnatstrau vri bhavodbhavena bhuvana oea dhartu dhar |prvaty mahisura pramathane siddhdhipai sidhdhayedhyta pacaarea vivajitaye pyt sa ngnana || 3vighna dhvnta nivraaika tarairvighnav havyavvighna vyla kulbhimna garuovighnebha pacnana |vighnotuga giriprabhedanapavi rvighnmbudhervavovighnaghaugha ghana pracaapavano vighnevara ptu na || 4sa jayati sindhuravadano devo yatpdapakajasmaraa |vsaramairita tamas ri nayati vighnna || 5uklmbaradhara viu aivara caturbhuja |prasannavadana dhyyet sarvavighnopantaye || 6mrtitve parikalpita aabhruto vartmpunarjanmmtmetytmavid tuca yajat bhartmara jyotimlokn pralayodbhava sthiti vibhucanekath ya rutauvca na sa dadtvaneka kiraastrailokyadpo ravi || 7vysa vaihanaptra akte pautramakalmaamparartmaja vande ukatta taponidhi || 8acaturvadano brahm dvibhuraparo hari |abhlalocana namasktya nara caiva narottama |dev sarasvat vysa tato jayamudrayet || 9magalakalakm yasya parigraha kamalabh snurgurutmn rathapautracandravibhaa suragur eaca ayysana |brahma varamandira suraga yasya prabho sevaksa trailokya kuumba planapara kuryt sad magala || 1brahm vyu gira ea garu devendra kmau gurcandrkau varunalau manu yamau vittea vadhnevarau |nsatyau nirtirmarudgaayut parjanya mitradayasa strk: surapugav pratidina kurvantu vo magala || 2vivmitra pararaurva bhrugavogastya pulastya kraturmnatri marci kautsa pulah aktirvaiogir |mavyo jamadagni gautama bharadvjdayastpasrmadviu padbjabhakti nirat kurvantu vo magala || 3mndhat nahuombara sagarau rj pthuhaihayarmn dharmasuto nalo daaratho rmo yaytiryadu |ikvkuca vibhaaca bharatacottnapdadhruvvitydy bhuvi bhbhuja pratidina kurvantu vo magala || 4rmeruhrimavrca mandaragiri kailsaailastathmhendro mlayaca vindhya niadhau sihastath raivata |sahydrirvara gandhamdanagir mainka gomantakvitydy bhuvi bhbhruta pratidina kurvantu vo magala || 5gag sindhu sarasvat va yamun godvar narmadk bhmarath ca phalgu saray rgaak gomat |kver kapil prayga vinat vaitrvattydayonadya rharipdapakajabhav kurvantu vo magala || 6vedcopaniad gaca vividh sg purnvitvednt api mantra tantra sahitstarka smtn ga |kvylakti ntinakaga abdaca nnvidhrviorguari krtanakar kurvantu vo magala || 7ditydi navagrah ubhakar medayo rayonakatri sa yogakca tithayastaddevatsatadgamsbd tavastathaiva divas sandhyaystath rtrayasarve sthvara jagam pratidina kurvantu vo magala || 8ityetadvara magalakamida rvdirjevarairvykhyta jagatmabhaphalada sarvubha dhvasana |mgalydi ubhakriysu satata sanysu v ya paheddharmrthdi samasta vchitaphala prpnotyasau mnava || 9iti rmadvadirjaviracita magalaka sampramgaeastotrigaeanysacamantya, pryma sakalpa ya krutv, dakiahaste vakratuya nama | vmahaste rpakaadharoe cintmaaye nama | sampue gajnanya nama | dakiapde lambodarya nama | vmap irasi ekadantya nama |cibuke brahmaaspataye nama | dakiansiky vinyakya nama | vdakianetre vikaya nama |vmanetre kapilya nama | dakiakare dharadharya nama vmaahodarya nama | hdaye dhmraketave nama | lale mayreya nama | dakiabhau svanandavbhau saccitsukhadhmne nama |iti mudgalapurokto gaeanysasakaaharaa gaeakamo asya rsakaaharaastotramantrasya r mahgaapatirdevat, sakaahararthe jape vinio o okrarpa tryahamiti ca para yatsvarpa turyatraiguayttanla kalayati manasasteja sindra mrti |yogdrairbrahmarandhrai sakala guamaya rharendraa sagaga ga ga ga gaea gajamukhamabhito vypaka cintayanti || 1va va va vighnarja bhajati nijabhuje dakie nyastauakra kra kra krodhamudr dalita ripubala kalpavkasya mle|da da da dantameka dadhati munimukha kmadhenv nievyadha dha dha dhrayanta dhanamatidhiya siddhi buddhi dvitya || 2tu tu tu tugarpa gaganapathi gata vypnuvanta digantnkl kl klkrantha galita madamilallola mattlimlamhr hr hrkrapiga sakalamunivara dhyeyamua ca uar r r r rayanta nikhila nidhikula naumi herambavimbaba || 3lau lau laukramadya praavamiva pada mantramuktvalnuddha vighneabja asikarasada yogin dhynagamya |a a a marpa dalitabhavabhaya sryakoiprakaya ya ya yajantha japati munivaro bhyamabhyantara ca || 4hu hu hu hemavara ruti gaita gua rpakara kpludhyeya sryasya vimba hyurasi ca vilasat sarpayajopavtasvh humpha namontyaiha hahaha sahitai pallavai sevyamnamantr saptakoi praguita mahimdharama prapadye || 5prva pha trikoa tadupari rucira akapatra pavitrayasyodharva uddharekh vasudalakamala v svatejacatustrammadhye hukrabja tadanu bhagavata svgaaka aastreaau aktica siddhirbahulagaapatirviaracaka ca || 6dharmdyaau prasiddh daadii vidit va dhvajlya kaplatasya ketrdintha munikulamakhila muntramudrmaheameva yo bhaktiyukto japati gaapati pupa dhpkatdyairnaivedyairmodakn stutiyuta vilasad gtvditra ndai || 7rjnastasya bhtya iva yuvatikula dsavat sarvadstelakm sarvgayukt rayati ca sadana kikara sarvalokputr putrya pavitr raabhuvi vijay dytavdepivroyasyeo vighnarjo nivasati hdaye bhaktibhg yasya rudra || 8iti sakaaharaa gaeaka sampramgaeaka (2)sarve cuyatonantaakteranantca jv yato nirgudapramey gursteyato bhti sarva tridh bhedhabhinna sad ta gaea nammo bhajma || 1yatacvirsjjagatsarvametat tathbjsano vivago vivagopttathendrdayo devasagh manuy sad ta gaea nammo bhajma || 2yato vahni bhnu bhavo bhrjala ca yata sgaracandram vyoma vyuyata sthvar jagam vkasagha sad ta gaea nammo bhajma || 3yato dnava kinnar yakasagh yatacra vra vpadacayata paka k yato vrudhaca sad ta gaea nammo bhajma || 4yato buddhirajnano mumukoryata sampado bhaktisantoik syuyato vighnano yata kryasiddhi sad ta gaea nammo bhajma || 5yata putrasampadyato vchitrtho yatobhakta vighnstathnekarpyata oka mohai yata kma eva sad ta gaea nammo bhajma || 6yatonantaakti sa eo babhva dhardhraenekarpe ca aktayatonekadh svargalokhi nn sad ta gaea nammo bhajma || 7yato vedavcotikuh manobhi sad neti netti yatt gantiparabrahmarpa cinandabhta sad ta gaea nammo bhajma || 8r gae uvcapunarce gadha stotrametat pahennaratrisandhya tridina tasya sarva krya bhaviyati | 9yo japedaadivasa lokakamida ubhamaavra catuthyr tu soasiddhiravpnuyt || 10ya pahenmsamtra tu daavra dine dinesa mocayed bandhagata rjavadhya na saaya || 11vidykmo labhed vidy putrrth putrampnuytvchitlabhate sarvamekaviativrata || 12yo japet paray bhakty gajnanaparo naraevamuktv tato devacntardhna gata prabhu || 13iti rgaeapure gaeaka sampramgaeaka (3)gaapati parivra crukeyhra giridharavarasra yogincakravrambhava bhaya parihra dukhadridrayadra gaapatimabhivande vakratuvatra || 1akhilamalavina pinhastapa kanakagirinika sryakoiprakabhaja bhavagirina mlattravsa gaapatimabhivande mnase rjahasa || 2vividha mai mayrakhai obhyna vidrai kanaka racita citra kahadeevicitramdadhti vimalhra sarvad yatnasra gaapatibhivande vakratuvatra || 3duritagajamamanda vra caiva veda viditamakhilanda ntymanandakandamdadhati aisuvaktra ckua yo viea gaapatimabhivande sarvadnandakanda || 4trinayanayutabhle obhamne vile makua mai suhle mauktikn ca jledhavalakusumamle yasyara satle gaapatimabhivande sarvad cakrapri || 5vapui mahati rpa phamdau sudpa tadupari rasakoa yasya cordhva trikoamgajamitadalapadma sasthita cruchadma gaapatimabhivande kalpavkasyavnde || 6varadaviadaasta dakia yasya hasta sadayamabhayada ta cintaye cittasasthamabalakuilaua caikatua dvitua gaapatimabhivande sarvad vakratua || 7kalmadrumdha sthite kmadhenu cintmai dakia pi uambibhramatyadbhutacittarpa ya pjayet tasya samastasiddhi || 8vysakamida puya gaeastavana nmpahat dukhanya vidy sariyamanute || 9iti r padmapure uttarakhae vysaviracita gaeaka sampramgaeaka (4)gajavadana gaea tva vibho vivamrte harasi sakalavighnn vighnarja prajnm|bhavati jagati pj prvameva tvady varadavara kplo candramaule prasda || 1sapadi sakalavighn ynti dre daylo tava uci rucira sytrmasakrtana cet |ata iha manujstv sarvakrye smaranti varadavara kplo candramaule prasda || 2sakaladuritahantu svargamokdidtu suraripuvadhakartu sarvavighnaprahartu |tava bhavati kploea sampattilbho varadavara kplo candramaule prasda || 3tava gaapa gun varane naiva akt jagati sakalavandy rad sarvakle |tadittara manujn k kath bhlade varadavara kplo candramaule prasda || 4bahutaramanujaiste divynmn sahastrai stutihutikaraena prpyate sarvasiddhi |vidhirayamakhilo vai tantrastre prasiddha varadavara kplo candramaule prasda || 5tvaditaradiha nste saccinandamrte iti nigadati stra vivarpa trinetra |tvamasi hariratha tva akarastva vidht varadavara kplo candramaule prasda || 6sakalasukhada my y tvady prasiddh aadhara dharasno tva tay krasha |naa iva bahuvea sarvad savidhya varadavara kplo candramaule prasda || 7bhava iha purataste ptrarpea bharta bahuvidhanarall tv pradaryu yce |sapadi bhavasamudrnm samuddharayasya varadavara kplo candramaule prasda || 8aaka gaanthasya bhakty yo mnava pahet |tasya vighn praayanti gaeasya prasdatatha || 9iti jagadguru akarcryasvmi raantndasarasvat iya svm rmadanantnandasarasvat gaeakavacamgauryuvcaeoticapalo daityn blyepi nayatyaho |agre ki karma karteti na jne munisattama || 1daity nn vidh d sdhudevadruha khal |atosya kahe kicittva rakrtha baddhrumarhasi || 2muniruvcaesoticapalo daityn blvepi nayatyaho|agre ki karma katreti na jne munisattama| 1daity nn vidy du mdhudevadruha khal |atosya kahe kicitva rakrtha baddhumarhasi | 2muniruvcadhyyet sihagata vinyakamamu digbhumdye yugetrety tu mayravhanmamu abhuka siddhida |dvpare tu gajnana yugabhuja raktgarga vibhuturye tu dvibhuja sitgarucira sarvrthada sarvad || 3vinyaka ikh ptu paramtm partpara |atisundarakyastu mastaka sumahotkaa || 4lala kayapa ptu bhryuga tu mahodara |nayane bhlacandrastu gajsyastvoapallavau || 5jihv ptu gaakracibuka girijsuta |vca vinyaka ptu dantn rakatu vighnah || 6ravaau papistu nsik cintitrtha |gaeastu mukha kaha ptu devo gaajaya || 7skandhau ptu gajaskandha stanau vighnavinana |hdaya gaanthastu herambo jahara mahn || 8dhardhara ptu prvau pha vighnahara ubha |liga guhya sadptu vakratuo mahbala || 9gaakro jnu jaghe ru magalamrtimn |ekadanto mahbuddhi pdau gulphau sadvatu || 10kipraprasdano bh p prapraka |agulca nakhn ptu padmahastorinana || 11sarvgni mayreo vivavyp sadvatu |anuktamapi yat sthna dhmraketu sadvatu || 12modastvaprata ptu pramoda phatovatu |prccy rakatu buddha gneyy siddhidyaka || 13dakisymumputro naity tu gaevara |pratccy vighnahartvyd vyavy gajakaraka || 14kauberyo nidhipa pydnymanandana |divvydekadantastu rtrau sandhysu vighnahat || 15rkassura vetla graha bhta picata |pkuadhara ptu raja sattva tama smti || 16jna dharma ca lakm ca lajj krti tath kula |vapurdhana ca dhnya ca gha dr sutn sakhn || 17sarvyudhadhara pautrn mayreovatt sad |kapilojvika ptu gajvd vikaovatu || 18bhrjapatre likhitveda ya kahe dhrayet sudh |na bhaya jyate tasya yaka raka picata || 19trisandhya japate yastu vajrasratanurbhavet |ytrkle pahed yastu nirvighnena phala labhet || 20yuddhakle pahed yastu vijaya cpnuyd dhvammraoccankara stambha mohana karmai || 21saptavra japedetad dinnmekaviati |tattatphalamavpnoti sdhako ntra saaya || 22ekaviativra ca pahet tvad dinni ya |krghagata sadyo rj vadhya ca mocayet || 23rjadaranavely pahedetat trivrata |sa rjna vaa ntv praktca sabh jayet || 24ida gaeakavaca kayapen samrita |mudgalya ca taintha mavyya maharaye || 25mahya sa prha kpay kavaca sarvasiddhida |na deya bhaktihnya deya raddhvate ubha || 26anensya kt rak na bdhsya bhavet kvacit |rkassura vetla daitya dnavasambhav || 27iti r gaeapure uttarakhae gaeakavaca sampramsakaanana gaeastotramnrada uvcapraamya iras deva gaurputra vinyaka |bhaktvsa smarennityamyu kmrthasiddhaye || 1prathama vakratua ca ekadanta dvityaka |ttya kapigka gajavaktra caturthaka || 2lambodara pacama ca aa vikaameva ca |saptama vighnarja ca dhmravara tathama || 3navama bhlacandra ca daama tu vinyaka |ekdaa gaapati dvdaa tu gajnana || 4dvdaaitni nmni trisandhya ya pahennara |na ca vighnabhaya tasya sarvasiddhikara para || 5vidyrtho labhate vidy dhanrtho labhate dhana |putrrtho labhate putrn mokrtho labhate gati || 6japed gaapatistotra abhirmsai phala labhet |savatsarea siddhi ca labhate ntra saaya || 7an brhman ca likhitv ya samarpayet |tasya vidy bhavet sarv gaeasya prasdata || 8yiti rnradapure sakaanana gaeastotra sampramgaeamahimna stotramanirvccya rpa stavana nikaro yatragaitastath vakye stotra prathamapuruasytra mahata |yato jta viva sthitamapi sad yatra vilayasa kdg grva sunigamanuta rgaapati || 1gaea gae ivamiti ca aivca vibudhravi saur viu prathamapurua viubhajk |vadantyeke kt jagadudayaml paraivna jne ki tasmai nama yiti para brahma sakala || 2tathea yogaj gaapatimima karmanikhilasamms vedntina yiti para brahma sakala |aj skhyobrte sakalaguarp ca satataprakartra nyyastavatha jagati bauddh dhiyamiti || 3katha geyo buddhe paratara yiya brahmsarairyathdhryasya syt sa ca tadanarpo gaapati |mahatktya tasya svayamapi mahn skmauvaddhvanijyotirbindurgaganasada kica sadasat || 4aneksyoprki karacaonanta hdayastathnnrpo vividhavadana r gaapati |ananthya aktay vividha guakarmaikasamayetvasakhytnantbhimata phaladonekaviaye || 5na yasyntomadhyo na ca bhavati cdi sumahatmaliptaktvettha sakalamapi savatsa ca pthak |smta sasmart sakalahdayastatha priyakaronamastasmai devya ca sakalandyya mahate || 6gaedya bja dahana vanit pallavayutamanucaikroya praavasahitobhaphalada |sabinducdya gaakaichandosya ca nict sa devaprgbja viyadapi ca aktirjapakt || 7gakro heramba sagua yiti punirguamayodvidhpyeko jta praktipuruo brahma hi gaa |sa ceacotpatti sthiti layakroya prathamakoyato bhta bhavya bhavati patiro gaapati || 8gakra kahordhvagajamukhasamo martyasadoakrakahdho jaharasadkra yiti ca |adhobhga kay caraa yiti hosya catanurvibhtttha nma tribhuvana sama bhrbhuva sva || 9gaeeti tryartmakamapi vayara nma sukhadasaktproccairuccri tamiti nbhi pvanakara |gaeasyaikasya pratijapakara sysya sukta navijto nmna sakalamahim kdavidha || 10gaeetyhya ya pravadati muhustasya purataprapayastadvakaktra svayamapi gastihati tad |svarpasya jna tvamuka yiti nmnsyabhavati prabhodha suptasya tvakhilamiha smarthyamamun || 11gaeovivesmin sthita yiha ca viva gaapataugaeo yatrste dhti matira naivaryamakhila |samukta nmaika gaapatipada magalamaya tadeksyade sakala vibudhsyekaa sama || 12bahukleairvypta smta uta gaee ca hdayekatklenmukto bhavati sahas tvabhracayavat |vane vidyrambhe yudhi ripubhaye kutra gamane pravee prntegaapatipada cu viti || 13gadhyako jyea kapila aparomagalanidhirdaylurherambo varada yiti cintmairaja |varno huhirgajavadananma ivsuto mayreegaurtanaya yiti nmni pahati || 14maheoya viu sakaviravirindu kamalajakitistoya vahni vasana yiti kha tvadrirudadhi |kujastra ukrogururuubudhoguca dhanadoyamapkvya anirakhilarpo gaapati || 15mukha vahni pdau harirapi vidht prajanana ravinetre candrohdayamapi kmosya madana |karau akra kaymavanirudara bhti daanagaeasysan vai kratumayavapucaiva sakala || 16anarghylakrairarua vasanairbhita tanu karndrsyasihsanamupagato bhti budhar |smita syttanmadhyepyudita ravibimbopama rucisthit siddhirvme matiritarag cmarakar || 17samantttasysan pravaramunisiddh suragapraasanttyagre vividhanutibhi sjalipuviaujdyairbrahmdibhiranuvto bhaktanikarairgaakrmoda pramuda vikadyai sahacarai || vaitvdyadaa digakhilllolamanuvgdhtipd khagojanarasabal siddhaya yim |sad pe tihantyanimiadstanmukhalay gaeasevantepyatinikaa spyanakar || 19mgksy rambhprabhtigaik yasya purata susagtakurvantypi kutukagandharvasahit |mad prontretyanupamapade dorvigalit sthira jta citta |caraamavalokysya vimala || 20hareyandhytastripuramathane csuravadhe gaea prvatybalivijayaklepi hari |vidhtr saspvuragapatin koidharae naraisiddhau muktau tribhuvanajaye pupadhanu || 21jaya suprsde sura yiva nijnandabhuvane mahn rmndyolaghutaraghe rakasada |ivadvre dv stho npa yiva sad bhpatighe sthitobhtvomke iugaapatirllanapara || 22amupin santue gajavadana evpi vibudhe tatastesantusthibhuvanagat syurbudhaga |daylurherambo na ca bhavati yasmica purue vth sarvatasya prajananamata sndratamasi || 23vareyo bhui bhgu guru uj mudgalamukhhyaprstad bhakt japa havana pj stutipargaeoya bhaktapriya yiti ca sarvatra gaditavibhaktiryatrste svayamapi sadtihati gaa || 24mda kciddhtochada vilikhit vpidada smtvyjnmrti pathi yadi bahiryena sahas |auddhoddh dr pravadati tadhv gaapate ruta uddhomartyo bhavati duritd vismaya yiti || 25bahirdvrasyordhva gajavadana varmendhanamaya praastava vktvvividha kualaistatra nihata |prabhvttanmrty bhavati sadana magalamaya trilokynandastbhavati jagato vismaya yiti || 26site bhdre mse pratiaradi madhyhnasamaye mdomrti ktvgaapatitithau huhisad |samarcantyutsha prabhavati mahn sarvasadanevilokynandast prabhavati nvismaya yiti || 27tath hyeka lokovarayati mahimno gaapate kathasalokesmin stuta yiti bhavet stanthapahite |smta nmsyaika sakdidamananthvayasama yato yasyaikasyastavanasada nnyadapara || 28gajavadana vibho yadvarita vaibhava ye tviha janui mamettha cru tadarayu |tvamasi ca karuy sgara ktsnadtpyati tavabhtakoha sarvad cintakosmi || 29sustotra prapahatu nityametadeva svnanda pratigamanepya sumrga |scintya svamanasi satpadravinda sthpygrestavanaphala nat kariye || 30gaeadevasya mahtmyametad ya rvayed vpi pahecca tasya |klelaya ynti labhecca ghra str putra vidyrtha gha ca mukti || 31yiti rpupadantaviracita gaeamahimna stotra sampramgaeottaraatanmastotrayama uvcagaea heramba gajnaneti mahodara svnubhavaprakin! |variha! siddhipriya! buddhintha! vadantameva tyajat prabht || 1anekavighnntaka vakratua svasajavsica caturbhujeti |kava devntakanakrin! vadantameva tyajat prabht || 2maheasno gajadaityaatro vareyasno vikaa trinetra! |parea pthvdhara kadanta vadantameva tyajat prabht || 3pramoda modeti narntakre armihantargajakara huhe! |dvandavrisindho sthirabhvakrin! vadantameva tyajata prabht || 4vidyajya lambodara dhmravara mayrapleti mayravhin! |sursurai sevitapdapadma vadantameva tyajat prabht || 5varinmahkhudhvaja rpakara ivja sihastha anantavha!ditauja vighnevara eanbha vadantameva tyajata prabht || 6aorayo mahato mahyo raverja yogeaja jyeharja! |nidha mantrea ca eaputra vadantameva tyajata prabht || 7vara pradtaratideca sno partpara jnada travaktra! |guhgraja brahmaa prvaputra vadantameva tyajata prabht || 8sindhoca atro paraupraye ama pupapriya vighnahrin |drvabharairarcita devadeva vadantameva tyajata prabht || 9dhiya pradtaca ampriyte susiddhidtaca suntidta |ameya maymita vikrameti vadantameva tyajata prabht || 10dvidh caturthopriya kayapcca dhanaprada jnapadaprakin |cintmae cittavihra krin vadantameva tyajata prabht || 11yamasya atro hyabhimnaatro vidherjahanta kapilasya sno |videha svnandaja yogayoga vadantameva tyajata prabht || 12gaasya atro kapilasya atro samastabhvaja ca bhlacandra! |andi madhyntamaya pracrin vadantameva tyajata prabht || 13vibho jagadrpa gaea bhman pue pate akhugateti bodha |kartuca ptuca tu sahareti vadantameva tyajata prabht || 14yidamaottaraata nmn tasya pahanti ye |ruvanti teu vai bht kurudhva m praveana || 15bhukti muktiprada huherdhana dhnya pravardhana |brahmabhtakara stotra japanta nityamdart || 16yatra kutra gaeasya cihnayuktni vai bha |dhmni tatra sambht kurudhva m praveana || 17yiti mudgalapure yamadtasavde gaeottaraatanmastotramgaeasahasranmastotramvysa uvcakatha nmn sahastra sva gaea upadiavn |ivyaitanmamcakva loknugraha tatpara ||brahmovcadeva eva purrti puratraya jayodyame |anarcand gaeasya jto vighnakula kila ||manas sa vinirdhrya tatastadvighnakraa |mahgaapati bhaktay samabhyarcya yathvidhi ||vighna praamanopyamapcchadaparjita |santua pjay ambhormahgaapati svaya ||sarvavighnaikaharaa sarvakmaphalaprada |tatastasmai svaka nmn sahasramidamabravt ||o asya r mahgaapati sahasranmastotra mantrasya mahgaapatiri anuupchanda, mahga hu akti, svh klakam, caturvidhapururtha siddhayarthe japdau viniyoga |nysa o g aguhbhy nama, hdayya nama| o g tarjanbhy nama, irase nama| oama, kavacya nama| o gau kanihikbhy nama, netra trayya nama| o ga karatalakarapiti nysa |dhynampacavaktro daabhujo bhlacandra aiprabha |muamla sarpabho mukugadabhaa ||agantyarka aino bhbhistiraskurvan daayudha ||mnasopacrai sampjya, la pthivytmaka gandha kalpaymi nama, yitydir mahgaapatiruvcao gaevaro gaakro gaantho gadhipa |ekadaro vakratuo gajavaktro mahedara ||lambodaro dhmravaro vikao vighnanyaka |sumukho durmukho buddho vighnarjo gajnana ||bhma pramoda moda surnando madotkaa |heramba ambara ambhurlambakaro mahbala ||nandanolampaobhrurmeghando gaajaya |vinyako virpko dhraro varaprada ||mahgaapatirbuddhipriya kipraprasdana |rudrapriyo gadhyaka umputrodhanana ||kumragururnaputro makavhana |siddhipriya siddhipati siddhi siddhivinyaka ||avighnastumbaru sihavhano mohinpriya |kaakao rjaputra laka sammitomita ||kma sma sambhtirdurjayo dhrjayo jaya |bhpatirbhuvanapatirbhtn patiravyaya ||vivakart vivamukho vivarpo nidhirghi |kavi kavnmabho brahma brahmaaspati ||jyeharjo nidhipatirnidhipriyapatipriya |hiramaya purntastha sryamaalamadhyaga ||karhati dhvasta sindhu salila padantabhit |umkakeli kutuk muktida kulaplana ||kiri kual hr vanaml manomaya |vaimukhyahata daityar pdhati jitakiti ||sadyojta svaramuja mekhal durnimittahat |dusvapnahyatprasahano gu ndapratihita ||surpa sarvanetrdhivso vrsanraya |ptmbara khaarada khaenduktaekhara ||citrka ymadaano bhlacandracaturbhuja |yogdhipastrakastha puruo gajakaraka ||gadhirjo vijayasthiro gajapatidhvaj |devadeva smarapra dpako vyuklaka ||vipacidvarado ndonnada bhinna balhaka |varharadano mtyujayo vyghrjinmbara |yicchaktidharo devatrt daityavimardana ||ambhuvaktrodbhava ambhukopahar ambhuhsyabh |ambhutej ivaokahr gaursukhvaha |umgamalajo gaurtejobh svardhunbhava ||yajakyo mahndo girivarm ubhnana |sarvtm sarvadevtm brahmamrdh kakupruti ||brahma kumbhacidvayoma bhla satyairoruha |jagajjanma layonmea nimioyyarka somadk ||girndraikarado dharmdharmoha smabhita |grahrkadaano vjihvo vsavansika ||kulcalsa somrkaghao rudrairodhara |nadnadabhuja sarpgulka traknakha ||bhrmadhyasasthitakaro brahmavidymadotkaa |vyomanbhi rhdayo merupuhoravodara ||kukistha yaka gandharva raka kinnara mnua |pthvkai siliga ailorurdastrajnuka ||ptlajagho muniptklguhastraytanu |jyotirmaala lglo hdaylnanicala ||htpadma karikli viyatkeli sarovara |sadbhakta dhyna niga pjvrinivrita ||pratp kayapasuto gaapo viap bal |yasasv dhrmika svoj prathama prathamevara ||cintmaidvpati kalpadruma vanlaya |ratnamaapa madhyastho ratnasihsanraya ||tvrirodhtapado jvlin mauli llita |nandnandita phar bhogad bhtiatsana ||sakma dyinpha sphuradugrsanraya |tejovatiroratna satyavanityvatasita ||savighnaninpha sarvaaktyambujraya |lipipadmsandhro vahnidhmamatrayraya ||unnataprapado ghagulpha savttaprika |pnajaga liajnu sthloru pronnamatkai ||nimnbhi sthlakuki pnavak bhadbhuja |pnaskandha kumbukaho lamboha lambansika ||bhagnavma radastuga savyadanto mahhanu |hrasvanetratraya rpakaro nibia mastaka ||stabakkra kumbhgro ratnamaulirnirakua |sarpahrakastra sarpayajopavtavn ||sarpakorakaaka sarpagraiveyakgada |sarpakakyodarbandha sarparjottaryaka ||rakto raktmbaradharo raktamlyavibhaa |raktekao raktakaro raktatlvohapallava ||veta vetmbaradhara vetamlyavibhaa |vettapatrarucira vetacmarabjita ||sarvvayava sampra sarvalakaa lakita |sarvbharaa obhhya sarvaobh samanvita ||sarvamagalamgalya sarvakraakraa |sarvadaikakara rgo bjpur gaddhara ||ikucpadhara l cakrapi sarojabht |p dhtotpala l majarbht svadantabht ||kalpavalldharo vivbhayadaikakaro va |akamldharo jna mudrvn mudgaryudha ||praptr kumbhadharo vidhtlisamudgata |mtuligadhara cta kalikbht kuhravn ||pukarastha svaragha praratnbhivaraka |bhrat sundarntho vinyaka ratipriya ||mahlakm priyatama siddhalakmmanorama |ramrameaprvgo dakiommahevara ||mahvarahvmgo ratikandarpapacima |moda modajanana sapramoda pramodana ||samedhita samddhir ddhi siddhi pravartaka |dattasaumukhya sumukha kntikandalitraya ||madanvatyritghr kthadaurmukhyadurmukha |vighnasampallavopaghna sevonnidramadadrava ||vighnaknnighnacaraae drviaktisatkta |tvrprasannanayano jvlinplitaikadk ||mohinmohano bhogadyinkntimaita |kminknta vaktrarradhihita vasundhara ||vasundhar madonnaddha mahaka nidhiprabhu |namadvasumatmauli mahpadmanidhiprabhu ||sarvasadgurusasevya ocikea hdraya |namrdh devendraikh pavanandana ||agra pratyagra nayano divystr prayogavit |ervatdi sarv vravaraapriya ||vajradyastraparvro gaacaasamraya |jayjayaparvro vijayvijayvaha: ||ajitrcita pdbjo nitynityvatasita |vilsinktollsa ausaundaryamaita ||anantnantasukhada sumagala sumagala |yicchakti jnaakti kriyakti nievita ||subhagsaritapado lalitlalitraya |kminkmana kma mlin kelillita ||sarasvatyrayo gaurnandana rniketana |guruguptapado vcsiddho vgvarpati ||nalinkmuko vmrmo jyehmanorama |raudrmudrita pdbjo humbjastuaaktika ||vivdijananatra svhakti saklaka |amtbdhiktvso madadhuritalocana ||ucchiagaa ucchiagaeo gaanyaka |sarvaklika sasiddhi rnityaaivodigambara ||anapyonantadi raprameyojarmara |anvilopratirathohyacyutomtamakara ||apratakryokayojayyondhronmayomala |amoghasiddhiradvaita madhoropramitnana ||ankarobdhi bhmyagni balaghnovyaktalakaa |dhrapha dhra dhrdheyavarjita ||khuketana praka khumahratha |ikusgaramadhyastha ikubhakaallasa ||ikucptirekar rikucpa nievita |indragopa samna rrindranla samadyuti ||indvaradalayma indumaalanirmala |idhmapriya ibhga irdhmendirpriya ||ikvku vighnavidhvas itikartavyatespita |namaulirna nasuta itih ||trayakalpnta hmtravivarjita |upendra uubhnmauliruerakabalipriya ||unnatnana uttuga udratridagra |rjasvnumalamada hpoha dursada ||g yaju sma sambhti ddhi siddhi pradyaka |jucittaikasulabha atrayavimocaka ||luptavighna svabhaktn luptaakti suradvi |luptarrvimukhrcn lt visphoa nana ||ekraphamadhyastha ekapdaktsana |ejitkhila daityarredhitkhila saraya ||aivaryanidhiraivarya maihikmhmikaprada |airammada samaunmea airvata nibhnana ||okravcya okra ojasvanoadhpati |audryanidhirauddhatyadhurya aunnatyanisvana ||akua surangnmakua suravidvi |a samasta virgnta padeu parikrtita ||kamaaludhara kalpa kapard kalabhnana |karmask karmakart karmkarmaphalaprada ||kadambagolakkra kmagaanyaka |kruyadeha kapila kathaka kaistrabht ||kharvakhagapriya khaga khntntastha khanirmala |khalva ganilaya khavg khadursada ||guyo gahano gastho gadya padya sudhrava |gadyagnapriyo gajo gtagrvaprvaja ||guhycraratoguhyayo guhygamanirpita |guhayo guhbdhistho gurugamyo gurorguru ||ghaghargharikmal ghaakumbho ghaodara |caacaevarasuhyaccaacaavikrama ||carparapati cintmai carvaallasa |chandachandovapuchando durlakyachandavigraha ||jagadyoni rjagatsk jagado jaganmaya |japo japaparo japyo jihvsihsanaprabhu ||jhalajhjhalollasahdna jhakri bhramarkula |akra sphra sarvaakri mainpura ||hadvayopallavntastha sarvamantraika siddhida |iimuo kino maro iimapriya ||hakk ninda mudito hauko huhivinyaka |tatvn parama tatva tatvampada nirpita ||trakntara sasthna strakastrakntaka |sthu sthupriya stht sthvara jagama jagat ||dakayajaprajathano dt dnavamohana |dayvn divyavibhavo daabhhanyaka ||dantaprabhinnbhramlo daityavraadraa |darlagnadvipaghao devrthangajkti ||dhana dhnyapati dhanyo dhanado dharadhara |dhynaikaprakao dhyeyo dhyna dhynaparyaa ||nandyo nandipriyo ndo ndamadhya pratihita |nikalo nirmalo nityo nitynityo nirmaya ||para vyoma para dhma paramtm para pada |partpara paupati paupavimocaka ||prnanda parnada purapuruottama |padmaprasannanayana praatjnamocana ||prama pratyaytta praatrtinivraa |phalahasta phaipati phetkra phitapriya ||brcitghriyugalo blakeli kuthal |brahma brahmrcitapado brahmacr bhaspati ||bhattamo brahmaparo brahmayo brahmavit priya |bhanndgrayctkro brahmvalimekhala ||bhrkepadatta lakmko bhargo bhadro bhaypaha |bhagavn bhaktisulabho bhtido bhtibhaa ||bhavyo bhtlayo bhogadt bhrmadhyagocara |mantro mantrapatirmantr madamattamanorama ||mekhalvn mandagatirmatimatkamalekaa |mahbalo mahvryo mahpro mahman ||yajo yajapatiryajagopt yajaphalaprada |yaaskaro goyagamyo yajiko yjakapriya ||raso rasapriyo rasyo rajako rvarcita |rako rakkaro ratnagarbho rjyasukhaprada ||lakya lakyaprado lakyo layastho laukapriya |lnapriyo lsyaparo lbhakllokavita ||vareyo vahnivadano vandyo vedntagocara |vikart vivatacakurvidht vivatomukha ||vmadevo vivanet vajrivajranivraa |vivabandhana vikambhdhro vivevaraprabhu ||abdabrahma amaprpya ambhuaktigaevara |st ikhgranilaya araya ikharvara ||atukusumastragv adhra aakara |sasravaidya sarvaja sarvabheajabheaja ||si sthiti layakra surakujarabhedana |sindrita mahkumbha sadamadyuktidyaka ||sk samudramathana svasavedya svadakia |svatantra satyasakalpa smagnarata sukh ||haso hastipico havana havyakavyabhuk |havyo hutapriyo haro hallekhmantramadhyaga ||ketrdhipa kambhart kamparaparyaa |kiprakemakara kemnanda kosuradruma ||dharmapradorthada kmadt saubhgyavardhana |vidyprado vibhavado bhuktimukti phalaprada ||bhirpyakaro vrarpado vijayaprada |sarvavayakaro garbhadoah putrapautrada ||medhda krtida okahr daurbhgyanana |prativdimukhasthambho ruacittaprasdana ||parbhicraamano dukhabhajanakraka |lavastrui kal kh nimeastatpara kaa ||gha muhrtapraharo div naktamaharnia |pako msoyana vara yuga kalpo mahlaya ||ristr tithiryogo vra karaamaaka |lagna hor klacakra meru saptarayo dhruva ||rhurmanda kavirjvo budho bhauma a ravi |kla si sthitirviva sthvara jagama ca yat ||bhrpogni rmarud vyom hakti prakti pumn |brahm viu ivo rudra a akti sadiva ||trida pitara siddh yak raksi kinnar |sddhay vidydhar bht manuy paava khag ||samudra sarita ail bhta bhavya bhavoddhabhava |skhya ptajala yoga parni ti smti ||vedgni sadcro mms nyyavistara |yurvedo dhanurvedo gndharva kvyanaka ||vaikhnasa bhgavata stvata pcartraka |aiva paupata klamukha bhairavsana ||kta vainyaka saura jainamrhatasahit |sadasad vyaktamavyakta sacetanamacetana ||bandho moka sukha bhogo yoga satyamaurmahn |svasti humpha svadh svh raua vauavaaama ||jna vijnamnando bodha savicchamo yama |eka ekkardhra ekkaraparyaa ||ekgradhrekavra eknekasvarpadhk |dvirpo dvibhujo dvakyo dvirado dviparakaka ||daimturo dvivadano dvandvtto dvaytiga |tridhm trikarastret trivarga phaladyaka ||trigutm trilokdi striakta strilocana |caturbhucaturdantacaturtm caturmukha ||caturvidhopyamaya caturvarramraya |caturvidha vacovtti parivtti pravartaka ||caturthpjanaprta caturthtithisambhava |packartm pactm pacsya pacaktyakt ||pacdhra pacavara packaraparyaa |pacatla pacakara pacapraavabhavita ||pacabrahmamayasphrti pacvaraavrita |pacabhakyapriya pacaba pacaivtmaka ||akoapha acakradhm agranthibhedaka |aadhva dhyvanta vidhvas aagulamahhrada ||amukha amukhabhrt aaktiparivrita |avairivargavidhvas armibhayabhajana ||atarkadra akarmanirata arasraya |saptaptlacaraa saptadvporumaala ||saptasvarlokamukua saptasaptivaraprada |saptgarjyasukhada saptarigaamaita ||saptacchandonidhi saptahot saptasvarraya |saptbdhikeliksra saptamtnievita ||saptacchandomodamada saptacchandomakhaprabhu |aamrti rdhyeyamrtiraaprakti kraa ||agayogaphalabhraaptrmbujsana |aaakti samddharraaivarya pradyaka ||aaphopaphar raamt samvta |aabhairava sevyoavasuvandyoamrtibht ||aacakra sphuranmrtiraadravya havi priya |navangsandhys navanidhyanusit ||navadvrapurdhro navadhraniketana |navanryaastutyo navadurgnievita ||navanthamahntho navangavibhaa |navaratna vicitrgo navaaktiirodadhta ||datmako daabhujo daadikpativandita |dadhyyo daaprae daendriya niymaka ||dakara mahmantro da vypi vigraha |ekdadibh rudrai stuta ekdakara |dvdaodaadordao dvdantaniketana ||trayodaabhidbhinna vivedanevdhidaivata ||caturdaendravarada caturdaamanu prabhu |caturdadi vidyhya caturdaa jagatprabhu ||smapacadaa pacadatunirmala |oadhranilaya oaendukltmaka ||oantapadvsa oaaandukaltmaka |kalsaptada saptaa saptadakara ||adaadvpapati radaa purakt |adaauadhsiradaavidhismta ||adaalipivyai samai jna kovida |ekavia pumneka viatyaguli pallava ||caturviati tattvtm pacavikhyaprua |saptaviatitrea saptaviatiyogakt ||dvtriad bhairavdha catustrianmahhda |atriattattvasambhtiratriatkaltanu ||namadekonapacan marudvarga nirargala |pacadakarare pacadrudravigraha ||pacadviuakta pacanmtklaya |dvipacadvapure triayakarasaraya ||catuayaraniret catuaikalnidhi |catuaimahsiddha yoginvnda vandita ||aaai mahtrtha ketrabhairava bhvana |caturnavati mantrtm aavatyadhikaprabhu ||atnanda atadhti atapatryatekaa |atnka atamakha atadhrvaryudha ||sahastrapatranilaya sahastraphaabhaa |sahastrarpurua sahastrka sahastrpt ||sahastranmasastutya sahastrkabalpaha |daasahastraphaabht phairja ktsana ||atisahastrdya maharistotra yantrita |lakdhapriydhro lakdhramanomaya ||caturlakajapaprta caturlaka prakita |caturatilak jvn dehasasthita ||koisryapratka koicandrunirmala |ivbhavdhyuakoi vinyaka dhurandhara ||saptakoi mahmantra mantritvayavadyuti |trayastriatkoisura reipraatpduka ||ananta nmnantarranantnanta saukhyada opuna ydika nysa uttaranysa mnasapj ca ktv,iti vainyaka nmn sahastramidamrita |ida brhmo muhrte ya pahati pratyaha nara ||karastha tasya sakalamaihikmmika sukha |yurrogyamaivarya dhairya aurya bala yaa ||medh praj dhti knti saubhgyamatirpat |satya day kam nti rdkiya dharmalit ||jagatsayamana vivasavdo vdapava |sabhpityamaudrya gmbhrya brahmavarcasa ||aunantya ca kula la pratpo vryamryat |jna vijnamstikya sthairya vivtiyit ||dhana dhnyabhivddhica sakdasya japd bhavet |vaya caturvidha n japdasya prajyate ||rjo rjakalatrasya rjaputrasya mantria |japyate yasya vayrtha sa dsastasya jyate ||dharmrtha kma mokmanysena sdhana |kin kin rako yako yakoraga bhaypaha ||smrjyasukhada caiva samasta ripu mardana |samasta kalahadhvasi dagdhabja prarohaa ||dusvapnanana kddhasvmi citta prasdana |akarma mahsiddhi triklajna sdhana ||paraktypraamana paracakra vimardana |sagrmarage sarvemidameka jayvaha ||sarvavandhaytvadoaghna garbharakaikakraa |pahyate pratyaha yatra stotra gaapaterida ||dee tatra na durbhikamtayo duritni ca |na tadgha jahti rryatrya pahyate stava ||kaya kua pramehra bhagandara viscik |gulma plhnamamnamatisra mahodara ||ksa vsa gudvarta la ophdisambhava |iroroga varmi hikk gaamlmarocaka ||vta pitta kapha dvandva tridoa janita javara |gantuviama tamua caukhikdika ||itydyuktamanukta v roga dodi sambhava |sarva praamayantyu setrasysya sakjjapa ||saktphena sasiddha str dra patitairapi |sahastranmamantroya japitavya ubhptaye ||mahgaapate stotra sakma prajapannida |icchay sakaln bhognanubhyeha prthivn ||manorathaphalai rdivyai rvyomaynai rmanoramai |candrendra bhskaropendra brahma arvdi sadmasu ||kmarpa kmagati kmato vicaranniha |bhuktv yathepsitn bhognabhn sahabandhubhi ||gaenucaro bhty mahgaapate priya |nandvardi snand nandita sakalairgaai ||ivbhy kpay putranirviea ca llita |ivabhakta prakmo gaevaravart puna ||jtismaro dharmapara srvabhaumobhijyate |nikmastu japannitya bhakty vighneatatpara ||yogasiddhi par prpya jna vairgya sasthita |nirantaroditnande paramnandasavidi ||vivottre pare pre punarvttivarjite |lno vainyake dhmni rasamate nityanivta ||yo nmabhirhunedetairarcayet pjayennara |rjano vayat ynti ripavo ynti dsat ||mantr sidhyanti sarvepi sulabhstasya siddhaya |mlamantrdapi stotramida priyatara mama ||nabhasye msi ukly caturthy mama janmani |drvbhirnmabhi pj tarpaa vidhivaccaret ||aadravyairvieea juhuyd bhaktisayuta |tasyepsitni sarvi sidhyantyatra na saaya ||ida prajapta pahita phita rvita ruta ||vykta carcita dhyta visamabhinandit |ihmutra ca sarve vivaivarya pradyaka ||svacchandacripyea yenya dhryate stava |sa rakyate ivodbhtairgaairadhyuakoibhi ||pustake likhita yatra ghe stotra prapjayet |tatra sarvottam lakm sannidhatte nirantara ||dnairaeairakhilairvrataica trthairaeairakhilairmakhaica |na tatphala vindati yadgaea mahastranmnsmaraena sadya ||etannmn sahastra pahati dinamaau pratyaha projjihna |sya madhyandine v triavaamathav santata v jano ya |sa sydaivaryadhurya prabhavati ca sat krtimuccaistanoti |pratyha hanti viva vaayati sucira vardhate putra pautra ||akicanopi matprpticintako niyatana |japettu caturo msn gaercanatatpara ||daridrat samunmlya saptajanmnugmapi |labhate mahat lakmmityj pramevar ||yuya vtaroga kulamativimala sampadacrtadn |krtinityvadt bhaitirabhinavkntiravydhi bhavy |putr santa kalatra guavadabhimata yadyadatacca satyanityaya stotrametat pahati gaapatestasya haste samasta ||o gaajayo gaapatirherambho dharadhara |mahgaapatirlakaprada kipraprasdana ||amoghasiddhiramto mantracintmairnidhi |sumagalo bjamprako varada iva ||kyapo nandano vcsiddho huhivinyaka |modakairabhiratraikaviaty nmabhi pumn ||ya stauti madgatamano madradhanatatpara |stuto nmn sahastrea tenha ntra saaya ||nmonama suravara pjitghyenamonamonirupamamagaltmane |namo namo vipulapadaikasiddhaye namo nama karikalabhnanyata ||iti r gaeapure upsanakhae mahgaapatiprokta gaeasahastranmastotra sampra ||gaeastotramadhun u devasya sdhana yogada para |sdhayitv svaya yog bhaviyasi na saaya ||svnanda svavihrea sayuktaca vieata |sarvasayogakritvd gaeo myay yuta ||vihrea vihnacyogo nirmyika smta |sayogabheda hnatvd bhavah gaanyaka ||sayogyogayoryoga prayogastavayogina |prahldagaanthastu pro brahmamaya para ||yogena ta gadha prpnuvantaca daityapa |buddhi s pacadh jt cittarp svabhvata ||tasya may dvidh prokt prpunvantha yagina |ta viddhi prabhvena sayogyogavarjita ||kipta mha ca vikiptamekgra ca nirodhaka |pacadh cittavttica s my gaapasya vai ||kipta mha ca citta ca yatkarmai ca vikarmai |sasthita tena viva vai calati sva svabhvata ||akarmai ca vikipta citta jnhi mnada|tena mokamavpnoti uklagaty na saaya ||ekgramaadh citta tadevaiktmadhraka |samprajta samdhistha jnhi sdhusattama ||nirodhasajita citta nivttirpadhraka |asamprajtayogastha jnhi yogasevay ||siddhirnnvidh prokt bhrntid tatra sammat |may s gaanthasya tyaktavy yogasevay ||pacadh cittavttica buddhirp prakrtit |siddhyartha sarvalokaca bhramayukt bhavantyata ||dharmrtha kma mok siddhibhinn prakrtit |brahmabhtakar siddhistyaktavy pacadh sad ||mohad siddhiratyantamohadhrakart gat|buddhicaiva sa sarvatra tbhy khelati vighnapa ||buddhiy yad buddhayate tatra pacn moha pravartate |ato gaeabhaktay sa myay varjito bhavet ||pacadh cittavttica pacadh siddhimdart |tyaktav gaeayogena gaea bhaja bhvata ||tata sa gaarjasya mantra tasmai dadau svaya |gan tveti vedokta sa vidhi munisattama ||tena sampjito yog prahldena mahtman |yayau gutsamado daka svargaloka vihyas ||prahldaca tath sdhu sdhayitv vieata |yoga yogndramukhya sa ntisaddhrakobhavat ||virocanya rjya sa dadau putrya daityapa |gaeabhajane yog sa sakta sarvadbhavat ||sagua viurpa ca nirgua brahmavcaka |gaeena dhta sarva kalena na saaya ||eva jtv mahyog prahldobhedamrita |hdi cintmai jtvbhajadanyabhvana ||svalpakleha daityendra ntiyogaparyaa |nti prpto gaeenaikabhvobhavatatpara ||pacaiva gaeena prahldasya nirkta |na punarduasagena bhrntobhnmayi mnada!|eva mada parityajya hyekadantasamrayt |asuropi mahyog pahlda sa babhva ha ||etat prahldamhtmya ya oti narottama |pahed v tasya satata bhavedpsitadyaka ||iti mudgalapurokta prahldakta gaeastotra sampramgaeapacaratnastotrammud karttamodaka sad vimuktisdhakakaldharvantasaka vilsilokarajaka |anyakaikanyaka vinitebhadaityakanatubhunaka nammi ta vinyaka ||natetartibhkara navoditrka bhsvaranamatsurrinirjara natdhikpaduddhara |surevara nidhvara gajevara gaevara mahevaratamraye partpara nirantara ||samastalokaakara nirastadaityakujaradaretarodara vara varebhavaktramakara |kpkara kamkara mudkara yaaskaramanaskara namaskta namaskaromi bhsvara ||akicanrtimrjana cirantanokti bhjanapurriprvanandana surri garva carvaa |prapacanabhaa dhanajaydibhaakapoladnavraa bhaje puravraa ||nitnta kntadanta kntimantakantaktmajamacintyarpamantahnamantaryakntana |hdantare nirantrara vasantameva yogintamekadantameva ta vicintaymi santata |mahgaeapacaratnamdarea yonvaha pragyatiprabhtake hdi smaran gaevara |arogatmadoat sushit suputratsamhityuraa bhtimabhyupaiti socirt |iti rakarabhagavata ktau gaeapacaratnastotra sampramgaeapacacmarastotramlala paaluhitmalendu rocirudbhaevtti varcarasvarotsaratkira tejasi |paphaatphaatsphuratphabhayena bhoginivkata ivkamrayacchiau ratirmama ||adabhra vibhrama bhramad bhuj bhujagphtktrnijkamninato niamya nandina pitu |trastasusakucantammbik kucntara yathviantamadya blacandra bhlablaka bhaje ||vindinandinesavibhrama parbhramanmukhasvamtveimgat stana nirkya sambhramt |bhujaga akay paretyapitrayamaka mgatatatopi eaphtktai kttictkta numa ||vijmbhamanandi ghoraghoa ghurghuradhvaniprahsabhsitamambik samddhi vardhana |uditvara prastvara karattara prabhbharaprabhtabhnu bhsvara bhavasvasambhava bhaje ||alaghta cmarmar jantibjanapravtaloli tlaka navendu bhlablaka |viloladullallalma ua daa maditasatuamuamli vakratuamyamraye ||praphulla maulimlya mallikmaranda lelihmilnilindamaalcchalenaya stavtyala |traymastavaramlik arriva ta sutamaheiturmatagajnana bhajmyaha ||pracaa vighna khaanai prabodhane sadoddhurasamardhi siddhisdhanvidh vidhnabandhura ||sabanyurastu me vibhutaye vibhtipurapurassara survale rmukhnukrisindhura |arla ailabliklakntakntacandramaukantisaudha mdhayanmanonurdhayan guro |susdhya sdhava dhiy dhannisdhayannayanaealekhanyako vinyako mudestu na ||rasgayu navendu vatsare ubhe gaeitusthitaugaeapacmara vyadhdumpati |pati kavivrajasya ya pahet pratiprabhtaka sapra kmano bhavedibhnana prasdabhk ||chtratve vasat ky vihiteya yata stuti |tatachtrairadhteya vaiduya vardhayeddhiy ||iti rkavipatyupanmaka umpatiarmadvivedi viracita gaeapacacmarastotra sampramhuhirjabhujagapraytastotramumgodbhava dantivaktatra gaeabhaje kagaai obhita dhmraketu |gale hramuktvalebhita tanamo jnarpa gaea namaste ||gaeaikadanta ubha sarvakryesmaran manmukha jnada sarvasiddhi |manacintita kryasiddhirbhavetta namobuddhikanta gaea namaste ||kuhra dharanta kta vighnarjacaturbhirnakhairekadantaikavara |ida devarpa gaa siddhinthanamo bhlacandra gaea namaste ||ira sindura kukuma dehavaraubhaibhdika pryate vighnarja |mahsakaacchedane dhmraketu namogaurputra gaea namaste ||tath ptaka cheditu viunmatath dhyyat akara ppana |yathpjita amukha okana namovighnana gaea namaste ||sad sarvad dhyyatmekadanta sadpjita sindurrava hnajtapupai |sad carcita candanai kukumktanamo jnarpa gaea namaste ||namo gaurdehamalotpanna tubhya namojnarpa nama siddhipa ta |namo dhyyatmarcat buddhida tanamo gauryapatya gaea namaste ||bhujagaprayta pahed yastu bhaktyprabhte narastanmayaikgracita |kaya ynti vighn di obhayantanamo jnarpa gaea namaste ||iti rhuhirjabhujagapraytastotra sampramgaapatistavaajannirvikalpa nirhramekannirnandamnandamadvaitapra |para nirgua nirviea nirha parabrahmarpa gaea bhajema ||guttamna cidnandarpa cidbhsaka sarvaga jnagamya |munidhyeyamkarpa parea parabrahmarpa gaea bhajema ||jagatkraa kraajnarpasurdi sukhdi gaea bhajema |jagad vypina vivavandya surea parabrahmarpa gaea bhajema ||rajoyogatobrahmarpa rutija sad kryasakta hdcintyarpa |jagatkraa sarvavidynidna parabrahmarpa gaea nat sma ||sad satyayoga mud kramna surrinharanta jagatplayanta |anekvatra nijajnahra sad vivarpa gaea namma ||tamoyogina rudrarpa trinetra jagaddhraka traka jnahetu |aneklgamai sva jana bodhayanta sad sarvarpa gaea namma ||nama stomahra janjnahra trayvedasra brahmasra |munijnakra vidrevikra sad brahmarpa gaea namma ||nijairoadhstarpayanta kardyai suroghnkalbhi sudhstrvibhi |dineu santapahra dvijea aka svarpa gaea namma ||prakasvarpa namovyurpa vikrdihetu kaldhrabhta |anekakriynekaaktisvarpa sad aktirpa gaea namma ||pradhnasvarpa mahattattvarpa dharcrirpa digaadirpa |asat satsvarpa jagaddheturpa sadvivarpa gaea nat sma |tvadyemana sthpayedaghiyugme sa no vighnasaghtap labheta |lasatsryabimbe vilesthitoya jano dhvntap katha vlabhet ||vaya bhramit sarvathjnayogadalabdhastavghibahn varapgn |eva stuto gaeastu santuobhn mahmune |kpay parayopetobhidhtumupacakrame ||iti rmad gargaiprato gaapatistava sampramgaeastavarjabhagavnuvcagaeasya stava vakye klau jhaiti siddhida |na nyso na ca saskro na homo na ca tarpaa ||na mrjana ca pacstahastrajapamnnata |siddhayatyarcanata pacaata brhmaabhojant ||o asya rgaeastavarjamantrasya bhagavn sadivai anuap chanda, r mahgaapatirdepe viniyoga |vinyakaika bhvan samarcan samarpitapramodakai pramoda moda modaka |yadarpita sadarpita navnyadhnyanirmita na kaitannakhaita na khaamana kta ||sajtikdvijtikta svaniha bhedavarjitanirajana ca nirgua nirkti hyanikriya |sadtmaka cidtmaka sukhtmaka para padabhajmi ta gajnana svamyayttavigraha ||gadhipa! tvamaamrtirasnurvarastvamambaraca ambara dhanajaya prabhajana |tveva dkita kitirnikara prabhkaracarcara pracra heturantarya ntikt |anekada tamla nlamekadanta sundara gajnananamo gajnanmtbdhi candira |samasta vedavdasatkal kalpa mandiramahntarya kttamorkamritondaru para ||saratnahema ghaik ninda npurasvanairmdagatlanda bhedasdhannurpata |dhimiddhimi tathoga thoga thaiyi thaiyiabdatovinyaka aka ekhara prahyaya nyati ||sad nammi nyakaikanyakakalkalpa kalpan nidnamdipurua |gaevara guevara mahevartmasambhavasvapdapadma sevinmapra traibhavaprada ||bhaje pracaa tundila sadandakabhaasanandandi vandita samasta siddhasevita |sursuraukayo sad jayaprada bhayapradasamastavighna ghtina svabhakta pakaptina ||karmbujta kakaa padbja kikigaogaevarogurava phavargabhaa |jagatrayntarya ntikrakostutrakobhavravasya ghoradurgah cidekavigraha ||yo bhaktipravaacarcara guro stotra gaeakauddha sayatacetas yadi pahennitya trisandhaya pumn |tasya rratul svasiddhi sahit rrad sarvadsyt taptaricrikekila tadk kmanya kath ||iti rrudraymalato gaeastavarja samprammahgaapatistotramyoga yogavid vidhta vividha vysaga uddhayaprdurbhata sudhrasa prasmara dhynspaddhysinm|nandaplavamna bodhamadhurmodacchamedurata bhmnamupsmahe pariata dantvalsytman ||r paraaktikmarasudh rpnuga ya vidustasmai syt praatirgudhipataye yo rgibhyarthyate |mannya prathama vareti varadetyrtena sarva janasvmin me vaamnayeti satata svhdibhi pjita ||kalloljala cumbitmbuda tatvikudravmbhonidhaudvpe ratnamaye suradrumavanmodaika modasvini |mle kalpatarormahmaimaye phekarmbhoruheakokalita trikoaracan stakrakemu bhaje ||cakrapsa rasla krmuka gad sadbjpuradvijabrhyagrotpala papakajakara ugrajgradghaa |lia priyay sarojakaray ratnasphurad bhaymikyapratima mahgaapati viveamsmahe ||dnmbha parimedura prasamara vylambirolamlabhtsindrrua gaamaalayuga vayyjt praastidvaya |trailokyea vidhnavarasubhaga ya padmargopamadhatte sa riyamtanotu satata devo gaan pati ||bhrmyan mandaraghranparavaa krbdhivcchisacchaycala cmara vyatikara rgarvasarvaka |dikkntghana sracandanaras srraynt manasvacchandaprasara praliptaviyato herambadantatvia ||muktjlakarambita pravikasan mikyapujacchaknt kambukadamba cumbitaghanmbhoja pravlopam |jyotsnpra taraga mantharatarat sandhyvayasycirahermbasya jayanti dantakirakr arratvia ||ugrkalitena hemakalaenvarjitena karannnratnacayeta sdhakajann sambhvayan koa |dnmoda vinodalubdha madhupa protsravirbhavatkarndolanakhelano vijayate devo gaagrma ||heramba praammi yasya purata ilyamle riybibhratymburuhe sama madhuripuste akhacakre vahan |nyagrodhasya tale sahdrisutay ambhustath dakievibhra parau trilamitay devy dharay saha ||pact pippalamrito ratipatirdevasya ratnayotpalebibhraty samamaikava dhanuripun paupn vahan paca ca |vme cakragaddhara sa bhagavn kra priyagostalehastodyacchakalimajarikay devy dharay saha ||akoriu asukhagajamukh pkubhvarnbibhr pramadsakh pthumahoma pujatvia |moda purata pramodasumukhau ta cbhito durmukhapact prvagatosya vighna yiti yo yo vighnakarteti ca ||moddigaevara priyatamstatraiva nitya sthitkntlearasaja mandarada siddhi samddhistata |kntiy madanvattyapi tath kalpeu y gyatesny ypi madadrav tadapar drviyata pjit ||liau vasudhetyathau vasumati tbhy sitlohitauvarantau vasuprvayorvilasatastau akha padmau nidh |agnyatvatha mtaraca parita ukrdaybjraystadbhyo kulidaya paripatklnalajyotia ||ittha viu ivdi tattvatanave rvakratuya hukarkipta samastadaitya ptanvrtya dptatvie |nandaika rasvabodhalahar vidhvastasarvormayesarvatra prathamnamugdhamahase tasmai parasmai nama ||sevhevkidev suranaranikara sphra korako koivykamna dyumaisamamai reibhveikn |rjannrjanarmukhacaraanakha dyotavidyotamnareya stheya sadeyn mama vimaladobandhura sindhursya ||etena kraarahasyamantraml garbhea sphuatarasavid stavenaya stauti pracuratara mahgaea tasyeya bhavati vaavad trilok ||iti rmatparamahasa parivrjakcrya rrghavacaitanyaviracita mahgaapatistotra samptaekadantagaeastotrammahsura sunta vai dv viumukha sur |bhgvdayaca munaya ekadanta samyayu ||praamya ta prapjydau punasta nemurdart |duu vurhara sayukt ekadanta gaevara ||devaraya cusadtmarpa sakaldi bhtamamayina sohamacintyabodhamandi madhynta vihnameka tamekadanta araa brajma ||ananta cidrpa maya gaea hyabheda bheddi vihnamdya |hdi prakasya dhara svadhstha tamekadanta araa vrajma ||vivdhibhta hdi yogin vai pratyekarpea vibhntameka |sad nirlamba samdhigamya tamekadanta araa vrajma ||svavimbabhvena vilsayukta bindusvarp racit svamy |tasy svavrya pradadti yo vai tamekadanta araa vrajma ||tvadya vryea samarthabht my tay saracita ca viva |ndtmaka hytmatay pratta tamekadanta araa vrajma ||tvadya sattdharamekadanta gaeameka trayabodhitra |sevanta pustamaja trisasthstamekadanta araa vrajma ||tatastvay prerita eva ndastenedameva racita jagad vai |nandarpa samabhvasastha tamekadanta araa vrajma ||tadeva viva kpay tavaiva sambhtmdya tamas vibhta |anekarpa hyajamekabhta tamekadanta araa vrajma ||tatastvay preritameva tena sa suskma jagadeka sastha |sattvtmaka vetamanantamdya tamekadanta araa vrajma ||tadeva svapna tapas gaea sa siddhirpa vividha babhva |saikarpa kpay tavpi tamekadanta araa vrajma ||jgratsvarpa rajas vibhta vilokita tatkpay yadaiva |tad vibhinna bhavadekarpa tamekadanta araa vrajma ||eva ca spv praktisvabhvttadantaretvaca vibhsi nitya |buddhipradt gaantha ekastamekadanta araa vrajma ||tvadtay bhnti grahca sarve nakatrarpi vibhnti khe vai |dhrahnni tvay dhtni tamekadanta araa vrajma ||tvadjay sikaro vidht tvadjay plaka eva viu |tvadjay saharate haropi tamekadanta araa vrajma ||yadjay bhrjalamadhyasasth yadjaypa pravahanti nadya |sm sad rakati vai samudrastamekadanta araa vrajma ||yadjay devagao diviho dadti vai karmaphalni nitya |yadjay ailagaocalo vai tamekadanta araa vrajma ||yadjay aaa ildharo vai yadjay mohapradaca kma |yadjay kladharoryam ca tamekadanta araa vrajma ||yadjay vti vibhti vyuryadjaygniryahardisastha |yadjay vai sacarcara ca tamekadanta araa vrajma ||sarvntare sasthitamekagha yadjay sarvamida vibhti |anantarpa hdi bodhaka vai tamekadanta araa vrajma ||ya yogino yogabalena sdhya kurvanti ta ka stavena stauti|ata pramena sumiddhidostu tamekadanta araa vrajma ||gtsamada uvcaeva stutv ca prahlda dev samunayaca vai |tbhva prapadyaiva nanturharasayut ||sa tnuvca prttm hyekadanta tavena vai|jagda tn mahbhgn devarn bhaktavatsala ||ekadanta uvcaprasannosmi ca stotrea sur saptari kila |vudhva varadoha vo dsymi manaspsita ||bhavakta madrya vai stotra prtiprada mama |bhaviyati na sandeha sarvasiddhipradyaka ||ya yamicchati ta ta vai dsymi stotraphata |putrapautrdika sarva labhate dhana dhnyaka ||gajvdikamatyanta rjyabhoga labhed dhvam|mukti mukti ca yoga vai labhate ntidyaka ||mraocchandni rjyabandhdika ca yat |pahat vat n bhavecca bandhahnat ||ekaviativra ca lokcaivaikaviati |pahate nityameka ca dinni tvekaviati ||na tasya durlabha kicit triu lokeu vai bhavet |asdhya sdhayen martya sarvatra vijayo bhavet ||nitya ya pahate stotra brahmabhta sa vai nara |tasya daranata sarve dev pt bhavanti vai||eva tasya vaca tv prahya devataraya |cu karapu sarve bhaktiyukt gajnana ||ityekadanta gaeastotra sampramakardikta gajnanastotramdev cugajnanya prya skhyarpamayya te |videhena ca sarvatra sasthitya namo nama ||ameyya ca heramba paraudhrakya te |makavhanyaiva viveya namo nama ||anantavibhavyaiva pare pararpie |ivaputrya devya guhgrajya te nama ||prvatnandanyaiva devn plakya te |sarve pjyadehya gaeya namo nama ||svnandavsine tubhya ivasya kuladaivata |vivdn vieea kuladevya te nama ||yogkrya sarve yogantipradya ca |brahmeya namastubhya brahmabhtapradya te ||siddhi buddhipate ntha! siddhi buddhi pradyine |myine myikebhyaca mohadya namo nama ||lambodarya vai tubhya sarvodaragatya ca |amyine ca myy dhrya namo nama ||gaja sarvasya bja yattena cihnena vighnapa |yoginastv prajnanti tadkra bhavanti te ||tena tva gajavaktraca ki stumastav gajnana |veddayo vikuhca akardyca devap ||ukrdayaca edhy stotu akt bhavanti na|tathpi sastutosi tva sphrty tvadarantman ||evamuktv praemastu rjnana ivdaya |sa tnuvca prttm bhakti bhvena toita ||gajnana uvcabhavatktamida stotra madya sarvada bhavet |pahate avate caiva brahmabhta pradyaka ||yiti maudgalokta gajnanastotra saptamadevarikta gajnana stotra (2)devaraya cuvideharpa bhavabandhahra sad svaniha svasukhapradanta |ameyaskhyena ca lakyama gajnana bhaktiyuta bhajma ||munndravandya vidhibodhahna subuddhida buddhidhara pranta |vikrahna sakalkaka vai gajnana bhaktiyuta bhajma ||ameyarpa hdi sasthita ta brahmhameka bhramanakra |andi madhyntamaprarpa gajnana bhaktiyuta bhajma ||jagatprama jagadamevamagamyamdya jagaddihna |antman mohaprada prara gajnana bhaktiyuta bhajma ||na pthvirpa na jalaprakana na tejasastha na samrasastha |na khe gata pacavibhtihna gajnana bhaktiyuta bhajma ||navivaga taijasaga na prja samai vyaistha manantaganta |guaurvihna paramrthabhta gajnana bhaktiyuta bhajma ||gueaga naiva ca bindusastha na dehina bodhamaya na huh |suyogahna pravadanti tatstha gajnana bhaktiyuta bhajma ||angata graivagata gaea katha tadkramaya vadma |tathpi sarva pratidehasastha gajnana bhaktiyuta bhajma ||yadi tvay ntha! dhta na kicittad katha sarvamida bhajmi |ato mahtmnamacintyameva gajnana bhaktiyuta bhajma ||susiddhida bhaktajanasya deva sakmiknmiha saukhyada ta |akmikn bhavabandhahara gajnana bhaktiyuta bhajma ||surendrasevya hyasurai susevya samnabhvena virjayanta |anantabhu makadhvaja ta gajnana bhaktiyuta bhajma ||sad sukhnandamaya jale ca samudraje ikurase nivsa |dvandasya ynena ca narpe gajnana bhaktiyuta bhajma ||catu padrth vividhaprakastadeva hasta sucaturbhuja ta |anthantha ca mahodara vai gajnana bhaktiyuta bhajma ||mahkhumrhamaklakla videhayogena ca labhyamna |amyina myikamohada ta gajnana bhaktiyuta bhajma ||ravisvarpa ravibhsahna harisvarpa haribodhahna |ivasvarpa ivabhsana gajnana bhaktiyuta bhajma ||mahevarstha ca suaktihna prabhu parea paravandyameva |aclaka clakabjarpa gajnana bhaktiyuta bhajma ||ivdi devaica khagaica vandya narairlat vka paupramukhyai |carcarairloka vihnameva gajnana bhaktiyuta bhajma ||manovacohnatay susastha nivttimtra hyajamavyaya ta |tathpi deva purasasthita ta gajnana bhaktiyuta bhajma ||vaya sudhany gaapastavena tathaiva martyrcanatastathaiva |gaearpca ktstvay ta gajnana bhaktiyuta bhajma ||gajkhyabja pravadanti vedstadeva cihnena ca yogistv |gacchanti tenaiva gajnana ta gajnana bhaktiyuta bhajma ||puraved ivaviukdymar ukdy gaapastave vai |vikuhit kica vaya stavmo gajnana bhaktiyuta bhajma ||mudgala uvcaeva stutv gaena nemu sarve puna puna |tnutthpya vaco ramya gajnana uvca ha ||gajnana uvcavara brta mahbhg dev sariga para |stotrea prtisayukto dsymi vchita para ||gajnanavaca rutv harayukt suraraya |jagusta bhaktibhvena srunetr prajpate ||devaraya cuyadi gajnana svmin| prasanno varadosi me |tad bhakti d dehi lobhahn tvadyak ||lobhsurasya devea kt ntisukhaprad |tay jagadida sarva varayukta kta tvay ||adhun devadevea! karmayukt dvijtaya |bhaviyanti dhary vai vaya svasthnagstath ||sva svadharmarat sarve ktstvay gajnana |ata para vara huhe ycamna kimapyaho! ||yad te smaraa ntha kariymo vaya prabho |tad sakaahnn vai kuru tva bho gajnana! ||evamuktv praemusta gajnanamanya |tnuvca ca prtytm bhaktdhna svabhvata ||gajnana uvcayadyacca prrthita dev munaya sarvajas |bhaviyati na sandeho matsmty sarvad hi va ||bhavatk ta madya vaistotra sarvatra siddhida |bhaviyati vieea mama bhakti pradyaka ||putra pautra prada pra dhanadhnyapravardhana |sarvasampatkara dev pahancchvann ||mraaeccandni nayanti stotraphata |paraktya ca viprendr aubha naiva bdhate ||sagrme jayada caiva ytrkle phalaprada |atrccandiu ca praasta tad bhaviyati ||krghagatasyaiva bandhanakara bhavet |asdhya sdhayet sarva manenaiva suraraya ||ekaviativra vai caikaviahdinvidhi |prayoga ya karotveva sarvasiddhibhk sa bhavet ||dharmrtha kma mok brahmabhtasya dyaka |bhaviyati na sandeha stotra madbhaktivardhana |eva muktv gadhastatraivntaradhyata ||iti mudgalapurntargata gajnanastotra sampramgajnanastotramdevaraya cunamaste gajavaktrya gajnanasurpie |pararasutyaiva vatsalsnave nama ||vysabhrtre ukasyaiva pitvyya namo nama |andigaanthya svnandvsine nama ||rajas sikartre te sattvata plakya vai|tamas sarvahantre gaeya namo nama ||sukte puruasymi rpie paramtmane |bodhkrya vai tubhya kevalya namo nama ||svasavedyya devya yogya gaapya ca |ntirpya tubhya vai namaste brahmanyaka ||vinyakya vrya gajadaityasya atrave |munimnasanihya munin plakya ca ||devarakakaryaiva vighneya namo nama |vakratuya ghorya caikadantya te nama ||tvayya nihato daityo gajanma mahbala |brahme mtyusahno mahcarya kta vibho ||hate daityedhun ktsna jagatsantoameyati |svh svadhyuta pra sarvadharmastha bhaviyati ||evamuktv gadha sarve devarayastata |praamya tbhva te samprpt vigatajvar ||karau sampya gaapa carae iraso dhvani |madhura praktastaistu tena tuo gajnana ||tnuvca mady ye bhakt paramabhvit |taica nitya prakartavya bhavadbhirnamana yath ||tebhyoha paramaprto dsymi manaspsit |etda paramaprto dsymi manaspsit ||evamuktv sa tnsarvn siddhibuddhydi sayuta |antardadhe tato dev munaya svasthala yayu ||iti rmadntye maudgale dvityakhae gajsuravadhe gajnanastotra sampramvinyaka vinatiherambamambvalambamna lambodara lamba vitua ua |utsaga mropayitu hyapar hasantamantarharirpame ||milinda vnda gujanollasatkapola maala |ti praclana sphuratsamravjitnana |vitua uamaala prasra obhivigraha |nivritgha vighnarimakallapa bhaje ||gajendra mauktikli lagajana kambukaha phaka |suvaraballi maal vidhnabaddha dantaka |pramodi modakcita karaaka karmbuje |dadhnamambikmano vinoda moda dyaka ||gabhra nbhi tundila supta pa dhautakapratapta hakopavta obhitga sagraha |sursurrcitghrika ubhakriy sahyakamaheacitta cyaka vinyaka nammyaha ||gajnana gaevara girirj kumrakamahevartmaja munndra mnasdhi dhvaka |matiprakara maita subhakta citta modakabhajajjanlighora vighnaghtaka bhajmyaha ||lasallala candraka kriyktesta tandrakamahendravandya pduka anangrajnujama |ahi nivrya makdhirakaka mayrakavilokya saprasannamnasa gadhima bhaje ||hari nirkya bhticacalkametya mtaranijvanya prvamgata vilokya sattvara |tadya vakasi praviya susthira pare vare nammisevaklioka oaka nirantara ||nilimpa lokamaal prapra pjanyakasubhakta bhaktibhvan vibhvitkhilaprada |prabhta bhti bhvaka durha dukha pvakabrajevaraga sambhava vidhuprabhsitlika ||girndra nandin karmbuja prasdhitlakavilola ua cumbitogra bhlacandra blaka |nijkhu khelanpara kakhanta mastacpalanammi siddhi buddhi hasta cli pacmara ||vinyakasya vinati pahat vat sat |siddhi buddhi prad santi magalni pade pade ||iti paita rivaprasdadvivedi viracit vinyaka vinati samptagaapatistotramjetu yastripura harea hari vyjdvali baghnatstrau vribhavodbhavena bhuvana eea dhartu dhar |prvaty mahisurapramathane siddhdhipai siddhayedhyta pacaarea vivajitaye pyt sa ngnana ||vighnavylakulbhimnagaruo vighnebhapacnanavighrghaughaghanapracaapavano vighrevara ptu na ||kharva sthlatanu gendravadana lambodara sundaraprasyandanmadagandhalubdhamadhupavylolagaasthalamdantghtavidritrirudhirai sindraobhkara |vande ailasutsuta gaapati siddhiprada kmada ||gajnanya mahase pratyhatimiracchide |aprakaruprataragitade nama ||agajnana padmrka gajnanamaharniaanekadanta bhaktnmekadanta mupsmahe ||vetga vetavastra sitakusumagaai pjita vetagandhaikrbdhau ratnadpai suranaratilaka ratnasihsanastha |dorbhi pkubjbhayavaramanasa candramauli trinetradhyyecchntayarthama gaapatimamala rsameta prasanna ||vhaye ta gaarjadeva raktotpalbhsamaeavandhya |vighnntaka vighnahara gaea bhajmi raudra sahita ca siddhay ||ya brahma vedntavido vadanti para pradhna purua tathnye |vivodgate kraamvara v tasmai namo vighnavinanya ||vighneavryai vicitraki vandjanairmgadhakai smtni |tv samuttiha gajnana tva brhme jaganmagalaka kurusva ||gaea heramba gajnaneti mahodara svnubhava prakin |variha siddhipriya buddhintha vadanta eva tyajata prabht ||anekvighnntaka vakratua svasajavsica caturbhujeti |kava devntakanakrin vadanta eva tyajata prabht ||ananta cidrpamaya gaea hyabhedabheddivihnmdyama |hdi prakasya dhara svadhstha tamekadanta araa vrajma ||vivdi bhta hyadi yogin vai pratyakarpea vibhntameka |sad nirlambasamdhigamya tamekadanta araa vrajma ||yadyavryea samarthabht my tay saracita ca viva |ngtmaka hytmatay pratta tamekadanta araa vrajma ||sarvntare sasthitamekamha yadjay sarvamida vibhti |anantarpa hyadi bodhaka vai tamekadanta araa vrajma ||ya yogino yogabalena sdhya kurvanti ta ka stavanena nauti |ata pramena susiddhidostu tamekadanta araa vrajma ||devendramaulimandramakarandakaru |vighnn harantu herambacarambujareava ||ekadanta mahkya lambodaragajnana |vighnanakara deva heramba praammbayaha ||yadakara pada bhraa mtrhna ca yadbhavet |tatsarva kamyat deva prasda paramevara ||iti r gaapati stotra sampramgaea mnasa pjgtsamada uvcavighneavryi vicitraki bandjanairmagadhakai smtni |tv samuttiha gajnana tva brahmairjaganmagalaka kuruva ||eva may prrthita vighnarjacittena cotthya bahirgaea |ta nirgata vkya namanti dev ambhavdayo yogimukhstathha ||aucdika te parikalpaymi heramba vai dantaviuddhameva |vastrea samprokya mukhravinda deva sabhy viniveaymi ||dvijdisarvairabhivandita ca ukdibhirmoda samodakdyai |sambhya clokya samutthita ta sumaapa kalpya niveaymi ||ratnai sudptai pratibimbita ta paymi cittena vinyaka ca |tatrsana ratnasuvarayukta sakalpya deva viniveaymi ||siddhay ca buddhay saha vighnarja! pdya kuru premabharea sarvai |suvsita nramatho gha cittena datta sukhoabhva ||tata suvastrea gaeapdau samprokya drvdibhirarcaymi |cittena bhvapriya dnabandho mano vilna kuru te pdbje ||karpra eldi suvsita tu sukalpita toyamatho gha |camya tenaiva gajnana! tva kpkakea vilokayu ||pravla muktphala hrakdyai susaskta hyantarabhvakena |anarghyamarghya saphala kuruva pradatta gaarja huhe ||saudha triyukta madhuparkamdya sakalpita bhvayuta gha |punastathcamya vinyaka tva bhaktca bhaktea surakayu ||suvsita campaka jtikdyaistaila may kalpita meva huhe |gha tena pravimardaymi sarvgameva tava sevanya ||tata sukhoena jalena chamanekatrthhyatakena huhi |cittena uddhena ca snpaymi snna may dattamatho gha ||tata paya snnamaticantyabhva gha toyasya tath gaea |punardadhisnnamanmayatva cittena datta ca jalasya caiva ||tato ghtasnnamapravandya sutrthajo vighnahara prasda |gha cittena sukalpita tu tato madhusnnamatho jalasya ||suarkaryuktamatho gha snna may kalpitameva huhe |tato jalasnnamaghpahart vighnea my hi nivrayu ||sudakapakastamatho gha snna paredhipate tataca |kaumaalsambhavaja kuruva viuddhameva parikalpita tu ||tatastu suktairmanas gaea sampjya drvdibhitalpabhvai |aprakairmaalabhtabrahmaaspatydikaista hyabhiecaymi ||tata suvastrea tu prochana tva gha cittena may sukalpita |tato viuddhena jalena huhe hycntameva kuru vighnarja ||agnau viuddhe tu gha vastre hynarghamaulye manas may te |datte paricchdya nijtmadeha tbhy mayrea janca raka ||cmya vighnea punastathaiva cittena datta sukhamuttarya |gha bhaktapratiplaka tva namo yath trakasayuta tu ||yajopavta triguasvarpa sauvarameva hyahinthabhta |bhvena datta guantha tattva gha bhaktoddhrakraya ||cntameva manas pradatta kuruva uddhena jalena huhe |punaca kaumaalakena phi viva prabho khelakara sad te ||udyahdinebhamatho gha sindraka te manas pradatta |sarvgasalepanamdard vai kuruva heramba ca tena pra ||sahastrara manasraya tvadyatta kira tu suvaraja vai |anekaratnai khacita gha brahmea te mastakaobhanya ||vicitraratnai kanakena huhe yutni cittena may parea |dattni nnpadakualni gha rpatibhaya ||uavibhrthamanantakhelin suvaraja kacakamgha |ratnaica yukta manas may yadyatta prabho tatsaphala kuruva ||suvararatnaica yutni huhe sadaikadantbharani kalpya |gha cktaye parea dattni dantasya ca obhanrtha ||ratnai suvarena ktni tni gha catvri may prakalpya |sambhaya tva kaakni ntha caturbhujeu hyaja vighnahrin ||vicitraratnai khacita suvarasambhtaka ghya may pradatta |tathgulvgulika gaea cittena saobhaya taptarea ||vicitraratnai khacitni huhe keyraki hyatha kalpitni |suvarajni pramathdhintha gha dattni ca bhuu tva ||pravla muktphala ratnajstva suvarastraica ghaa kahe |cittena datt vividhca ml urodare obhaya vighnarja ||candralale gaantha pra vddhi kaybhy tu vihnamdya |saobhaya tva varasayuta te bhaktapriyatva prakakuruva ||cintmai cintitada parea hyaddeaga jyotima kuruva |mai sadnandasukhaprada ca vighnea dnnatha playasva ||nbhau phaa ca sahastrara saveanenaiva gadhintha |bhakta subha kuru bhaena varapradna saphala parea ||katae ratnasuvarayukt kc sucittena na dhraymi |vighnea jyotirgaadpana te prasda bhakta kuru m daybdhe ||heramba te ratnasuvarayukte sunpure majirake tathaiva |sukikindayute subuddhay supdayo obhaya me pradatte ||itydi nnvidha bhani tavecchay mnasakalpitni |sambhaymyeva tvadagakeu vicitradhtu prabhavav huhe ||sucandana raktamamoghavrya sugharita hyaakagandhamukhyai |yukta may kalpitamekadanata ghaa te tvagavilepanrtha ||tileu vaicitryamathagandhairageu teha prakaromi citra |prasda cittena vinyaka tva tata surakta ravimeva bhle ||ghtena vai kukumakena raktn sutandulste parikalpaymi |bhle gadhyaka gha phi bhaktn subhaktipriya dnabandho ||gha bho campakamlatni supakajni sthalapakajni |cittena dattni ca mallikni pupi nnvidhavkajni ||pupopari tva manas gha heramba mandrasamdalni |may sucittena prakalpitni hyapraki pravkte tu ||drvkurn vai manas pradatt stripacapatrairyutakca snigdhn |gha vighnevara sakhyay tva hnca sarvpari vakratua ||dagabhta manas may te dhpa pradatta gaarja huhe |gha saurabhyakara parea siddhay ca buddhay saha bhaktapla ||dpa subarty yutamdartte datta may mnasaka gaea |gha nnvidhaja ghtdi caildi samabhtamamoghade ||bhojya tu lehya gaarja peya coya ca nnvidha arashya |gha naivedyamatho may te sukalpita puipate mahtman ||suvsita bhojanamadhyabhge jala may dattamatho gha |kamaalustha manas gaea pibasva vivdikatruptikrin ||tata karodvartanaka gha saugandhyayukta mukhamrjanya |suvsitenaiva sutrthajena sukalpita ntha gha huhe ||pustathcamya suvsita ca datta may trthajala pibasva |prakalpya vighnea tata para te samprochana hastamukhe karomi ||drkdi rambhphala ctakni khrjra krkndhuka dimni |susvdayuktni may prakalpa gha dattni phalni huhe ||purjalenaiva kardika te saklaymi manas gaea |suvsita toyamatho pibasva may pradatta manas parea ||agayukta gaantha datta tmblaka te manas may vai |gha sighnevara bhvayukta sadsakttuaviodhanrtha ||tato may kalpitake gaea mahsane ratnasuvarayukte |mandra krpsakayukta vastrairanarghya sachdatake prasda ||tatastvadyvaraa parea sampjaymi manas yathvat |nnopacrai paramapriyastu tvatprtikmrthamanthabandho ||gha lambodara daki te hyasakhyabht manas pradatt |sauvara mudrdika mukhyabhv phi prabho vivamida gaea ||rjopacrn vividhn gha hastyava chatrdikamdard vai |cittena dattn gaantha huhe hyaprasakhyn sthirajagamste ||dnasya nnvidharpakste gha dattn manas may vai |padrtha bhtn sthira jagamca heramba m traya mohabhvt ||mandra pupi amdalni drvkurste manas dadmi |herambalambodara dnapla gha bhakta kurum pade te ||tato haridrmavira gulla sindraka te parikalpaymi |suvsita vastusuvsabhtairgha brahmevara ebhanrtha ||tata ukdy iva viu mukhyindrdaya eamukhstathnye |munndrak sevakabhvayukt sabhsanastha praamanti huhi ||vmgake bhaktiyut gaea siddhistu nnvidhasidhdhibhista |atyantabhvena susevate tu mysvarp paramrthabht ||gaevara dakiabhgasasth buddhi kalbhica subhodhikbhi |vidybhireva bhajate pare mysu skhyapradacittarp ||pramodmod khalu pabhge gaevara bhvayuto bhajante |bhaktevar mudgalaambhumukhy ukdayastasya puro bhajante ||gandharvamukhy madhura jaguca gaeagta vividhasvarpa |ntya kalyuktamatho purastcchatstath hyapsaraso vicitra ||itydi nnvidha bhvayuktai sasevita vighnapati bhajmi |cittena dytv tu nirajana vai karomi nnvidhadpayukta ||caturbhuja padhara gaea tathkua dantayuta tameva |trinetrayukta tvabhayakara ta mahodara caikarada gajsya ||sarpopavta kuakaradhra vibhtibhi sevitapdapadma |dhyye gaea vividhaprakrai supjita aktiyuta parea ||tato japa vai manas karomi svamlamantrasya vidhnayukta |asakhyabhta gaarjahaste samarpaymyeva gha huhe ||rtrik karprakdibhtmaprdp prakaromi pr |cittena lambodara t gha hyajnadhvntaughahar nijn ||vedeu vaighnevarakai sumantrai sumantrita pupadala prabhta |gha cittena may pradattamapravty tvatha mantrapupa ||apravtty stutimekadanta gha cittena kt gaea |yukt tismrtabhavai purai sarvai paredhipate may te ||pradaki mnasakalpitst gha lambodara bhvayukt |skhyvihn vividhasvarp bhaktn sad raka bhvravd vai ||nati tato vighnapate gha sgakdy vividhasvarp |sakhyvihn manas kt te siddhay ca buddhay ca buddhay pariplayu ||nyntirikta tu may kta cettadarthamante manas gha |drvkurn vighnapate pradattn samprameva kuru pjana me ||kamasva vighndhipate madyn sadpardhn vividha svarpn |bhakti mady saphal kuruva samprrthaymi manas gaea ||tata prasannena gajnena datta prasda irasbhivandya |svamastake ta paridhraymi cittena vighnevamnatosmi ||sarvnnamasktya tatohameva bhajmi cittena gadhipa ta |svasthnamgatya mahnubhvairbhaktergaeasya ca khelaymi ||eva trikleu gadhipa ta cittena nitya paripjaymi |tenaiva tua praddatu bhva vighnevaro bhaktimaya tu mahya ||gaeapdodakapnaka ca hyacchiagandhasya sulepana tu |nirmlya sandhraaka subhojy lambodarasvstu hi muktaea ||yadyatkaromyeva tadeva dk gaevarasystu sad gaea |prasda nitya tava pdabhakta kuruvam brahmapate daylo ||tatastu ayy parikalpaymi mandra krpsaka vastrayukt |suvsa pupdibhirarcit te gha nidr kuru vighnarja ||siddhay ca buddhay sahita gaea sunidrita vkya tathhameva |gatv svavsa ca karomi nidr dhytv hyadi brahmapati tadya ||etda saukhyamayoghaakte dehi prabho mnasaja gaea |mahya ca tenaiva ktrtharpo bhavmi bhakty rasallasoha ||gargy uvcaeva nitya mahrja gtsamdo mahya |cakra mnas pj yogndra guru svaya ||ya et mnas pj kariyati narottama |pahiyati sad sopi gapatyo bhaviyati ||rvayiyati ye martya royate bhvasayuta |sa kramea mahpla! brahmabhto bhaviyati ||yadydicchati tattad vai saphala tasya jyate |ante svnandaga sopi yogivandyo bhaviyati ||yiti rmadntye maudgalye gaeamnasapj samptagaea bhyapujela uvcabhyapj vada vibho gtsamadaprakrtit |yena mrgea vighnea bhajiyasi nirantara ||grya uvcadau ca mnas pj ktv gtsamad muni |bhy cakra vidhivatt uva sukhaprad ||hyadi dhytv gaena parivrdisayuta |nsikrandhramrgea ta bhyga cakra ha ||dau vaidikamantra sa gan tveti sampahan |paccchaloka samuccrya pjaymsa vighnapa ||gtsamada uvcacaturbhu trinetra ca gajasya raktavaraka |pkudi sayukta myyukta pracintayet ||gaccha brahma ntha sursura varrcita |siddhi buddhaydi sayukta! bhaktigrahaallasa! ||ktrthoha ktrthoha tavgamanata prabho |vighnenughtoha saphalo me bhavobhavat ||ratnasihsana svmin gha gaanyaka |tatropaviya vighnea raka bhaktn vieata ||suvsitbhiradbhica pdapraklana prabho |tombha karomi te gha pdyamuttama ||sarvatrthhyata toya suvsita suvastubhi |camana ca tenaiva kuruva gaanyaka ||ratna pravla muktdyairarghyai saskta prabho! |rghya gha heramba dviradnana toaka ||dadh madhu ghattairyukta madhuparka gajnana |gha bhvasayukta may datta namostu te ||pdye ca madhuparke ca snne vastropadhrae |upavte bhojannte punarcamana kuru ||nampakdyai rgadhyaka vsita tailamuttama |abhyaga kuru sarvea! lambodara! namostu te ||yaka kardamakdyaica vighnea bhaktavatsala ! |udvartana kuruva tva may dattairmahprabho ||nntrthalairhuhe! sukhoabhvarpakai |kamaaldbhavai snna kuru huhe samarpitai ||kmadhenu samud bhta paya paramapvana |tena snna kuruva tva heramba paramrthavit ||pacmtn madhye tu jalai snna puna puna |kuru tva parvatrthebhyo gagdibhya samhtai ||dadhi dhenu payodbhta malpaharaa para |gha snnakryrtha vinyaka daynidhe ||dhenudhugdhod bhava huhe ghta santoakraka |mahmlpadhtrtha tena snna kuru prabho ||sragha saskta pra madhu madhurasodbhava |gha snnakryrtha vinyaka namostu te ||ikudaa samudbht arkara malanin |gha gaantha tva tay snna samcara ||yakakardamkdyaica snna kuru gaevara! |antya malahara uddha sarvasaugandhakrakara ||tato gandhkatdca drvkurn gajnana |samarpaymi svalpstva gha paramevara ||brahmaaspatyasktaica hyekaviativrakai |abhieka karomi te gha dviradnana ||tata camana deva suvsita jalena ca |kuruva gaantha tva sarvatrthabhavena vai ||vastrayugma gha tvamanarghya raktavaraka |lokalajjhara caiva vighnantha namostu te ||uttarya sucitra vai nabhastrkita yath |gha sarvasiddha may datta subhaktita ||upavta gadhyaka gha ca tata para |traiguyamayarpa tu praavagranthibandhana ||tata sindraka deva gha gaanyaka |agalepanabhvrtha sadnandavivardhana ||nnbhakni tvamageu vividheu ca |bhsura bhaakni nirmitni gha bho ||aagandha samyukta gandha rakta gajnana |dvdageu te huhe lepaymi sucitravat ||raktacandanasayuktnatha v kukumairyutn |akatn vighnarja tva gha bhlamaale ||campakdi suvkebhya sambhtni gajnana |pupi am mandra drvdni gha ca ||daga guggula dhpa sarvasaurabhakraka |gha tva may datta vinyaka mahodara ||nnjtibhava dpa gha gaanyaka |ajnamalaja doa haranta jyotirpaka ||caturvidhnnampanna madhura laakdika |naivaidya te may datta bhojana kuru vighnapa ||suvsita gheda jala trtha samhyata |bhakti madhye ca pnrtha devadevea te nama ||bhojannte karodvarta yakakardamake na ca |kuruva tva gadhyaka piba toya suvsita ||dima kharjra drk rambhdni phalnivai |gha devadevea nnmadhuraki tu ||aga deva tmbla gaaa mukhavsana |asakdvighnarja tva may datta vieata ||daki kcandy tu nndhtusamud bhav |ratndyai sayut huhe gha sakalapriya ||rjopacrakdyni gha gaanyaka |dnni tu vicitri may dattni vighnapa ||tata bharaa tahamarpaymi vidhnata |vividhairpacraica tena tuo bhava prabho ||tato drvkurn huhe ekaviatisakhyakn |gha kryasiddhayartha bhaktavtsalyakrat ||nndpasamyukta nrjana gajnana |gha bhvasayakta sarvajndinana ||gan tveti mantrasya japa sahastraka para |gha gaantha tva sarvasiddhipredo bhava ||rtikya ca sukarpra nndpamaya prabho |gha jyoti ntha tath nrjaymyaha ||pdayoste tu catvri nbhau dve vadane prabho |eka tu saptavra vai sarvgeu nirajana ||caturvedabhavairmantrairgapatyairgajnana |mantritni gha tva pupatri vighnapa ||pacaprakrakai stotrairgapatyairgadhipa |staumi tv tena santuo bhava bhaktipradyaka ||ekaviatisakhya v trisakhya v gajnana |prdakiya gha tva brahman brahmeabhvan ||sg praati ntha ekaviatisammit |heramba sarvapjya tva gha tu may kt ||nyntiriktabhvrtha kicid drvkurn prabho |samarpaymi tena tva sg pj kuruva t ||tvay datta svahastena nirmlya cintaymyaha |ikhy dhraymyeva sad sarvaprada ca tat ||apardhnasakhytn kamasva gaanyaka |bhakta kuru ca m huhe tava pdapriya sad ||tva mta tva pit me vai suhyatsambandhikdaya |tvameva kuladevaca sarva tva me na saaya ||jgrat svapna suuptibhirdeha vmanasai kta |sgrikea yatkarma gaeya samarpaye ||bhya nnvidha ppa mahogra tallaya vrajet |gaeapdatrthastha mastake dhrat kila ||pdodaka gaeasya pta martyea tatkat |sarvntargataja ppa nayati gaantiga ||gaeocchiagandha vai dvdageu carcayet |gaeatulyarpa sa darant sarvappah ||yadi gaeapjdau gandhabhasmdika caret |athavocchiagandha tu no cettatra vidhi caret ||dvdageu vighnea nmamantrea crcayet |tena sopi gaeena namo bhavati bhtale ||dau gaevara mrdhni lale vighnanyaka |dakie karamle tu vakratua samarcayet ||vme karasya mle vai caikadanta samrcayet |kahe lambodara deva hyadi cintmai tath ||bhau dakiake caiva heramba bmabhuke |vikaa nbhidee tu vighnarn samarcayet ||kukau dakiagy tu mayrea samarcayet |vmakakau gajsya vai phe svnandapsina ||sarvgalepana asta citrita cagandhakai |gaen vieea sarvabhadrasya krat ||tatacchia tu naivedya gaeasya bhunajgyaha |bhukti muktiprada pra nnppanikntana ||gaeasmaraenaiva karomi klakhaana |gaapatyaica savsa sadstu me gajnana ||gargya uvcaeva gtsamadacaiva cakra bhyapjana |trikleu mahyog sad bhaktisamanvita ||tath kuru mahpla gapatyo bhaviyasi |yath gtsamada skttath tvamapi nicita ||iti rmadntye mudgalapure gaea bhyapuj sampt