pp`k`k`k llpp sssaaaaaarrraaamsmsms aa p`klpacao … · 4.3 panai s~aaot va aavasyakta : gaaod nadi...

14
mao.iBamaaSaMkr sahkarI saaKr karKanaa ila. d%ta~ayanagar mau.pao. pargaaMva AvasaarI bau. maagao- talauka AaMbao gaaMva ija. puNao p p ` ` k k l l p p s s a a a a r r a a M M S S a a p`klpacao ivastairkrNa saaKr karKanaa : 2500 to 6000 TnaÀidna

Upload: hoangnhu

Post on 31-Jul-2018

220 views

Category:

Documents


0 download

TRANSCRIPT

Page 1: pp`k`k`k llpp sssaaaaaarrraaaMSMSMS aa p`klpacao … · 4.3 paNaI s~aaot va AavaSyakta : GaaoD nadI ¤2 ikmaI¥ ivaVmaana Ga.maI. p`it idna ivastarIt Ga.maI. p`it idna ekuNa paNaI

mao.iBamaaSaMkr sahkarI saaKr karKanaa ila.

d%ta~ayanagar mau.pao. pargaaMva AvasaarI bau. maagao-

talauka AaMbaogaaMva ija. puNao

ppp`` `kkklllppp sssaaaaaarrraaaMM MSSSaaa

p`klpacao ivastairkrNa

saaKr karKanaa : 2500 to 6000 TnaÀidna

Page 2: pp`k`k`k llpp sssaaaaaarrraaaMSMSMS aa p`klpacao … · 4.3 paNaI s~aaot va AavaSyakta : GaaoD nadI ¤2 ikmaI¥ ivaVmaana Ga.maI. p`it idna ivastarIt Ga.maI. p`it idna ekuNa paNaI

mao.iBamaaSaMkr sahkarI saaKr

karKanaa ila. saaKr karKanaa p`klpacao ivastairkrNa : 2500 to 6000 TnaÀidna p`klp saaraMSa

1

1. Pa`stavanaa

mao.iBamaaSaMkr sahkarI saaKr karKanaa ila. d%ta~ayanagar mau.pao. pargaaMva AvasaarI bau.

maagao- talauka AaMbaogaaMva ija. puNao yaaMcaa saVisqatIt 2500 Tna p`it idna xamatocaa saaKr

karKanaa va 19 maogaavaT sahivaVUt inaima-tI p`klp Aist%vaat Aaho. karKanyaacao

ivastairkrNa 2500 to 6000 Tna p`tI idna ivastarIkrNa krNyaacaa maanasa Aaho. sadr

p`staivat ivastarIt p`klpakrIta pyaa-varNa p`Baava maulyaaMkna Ahvaala tyaar krNyaat Aalaa

Aaho. p`klpacao ivastarIkrNa saV Aist%vaatIla jaagaotca haoNaar Aaho.

mao.iBamaaSaMkr sahkarI saaKr karKanaa ila. karKanyaacaa naaoMdNaI ËmaaMk

PNA/AGN/PRG(A) sa.47À1994 idnaaMk 31.03.1994

karKanaa prvaanaa p~a AaiNa saaKr saMcaalak maMDLacao p~a L1-167 (94) id.

22.03.1994

sadr p`klpasaazI ivaSaoYa& maulyaaMkna saimatI maharaYT/ Saasanaacyaa id. 5 6 va 7

Aa@Taobar 2016 raojaI Jaalaolyaa baOzkIt iTAaoAar (ToR) maMjaur Jaalaolaa Aaho.

2. AByaasaacaa kRitkxa ¤inarIxaNa AByaasa¥

pyaa-varNaIya AaGaat maulyaaMkna Ahvaala va pyaa-varNa vyavasqaapna AaraKDa yaa saMdBaa-t

yaqaayaaogya AByaasa k$na p`itkula pirisqatI tqaa pirNaamaacao Samana krNyaasaMbaMQaIcao va ]paya

saucaivaNyaasaazI ha Ahvaala tyaar krNyaat Aalaolaa Aaho.

3. p`klpacaI va p`staivat sqaLacaI p`mauK vaOiSaYTyao

3.1 p`staivat p`klp sqaLacaI p`mauK vaOiSaYTyao

A.Ë. ivaSaoYa vaNa-na tpiSala

1 jaimana karKanyaacyaa Aist%vaatIla jaagaotca

ivastarIkrNa p`staivat Aaho.

2 BaaOgaaoilak rcanaa sapaT

Page 3: pp`k`k`k llpp sssaaaaaarrraaaMSMSMS aa p`klpacao … · 4.3 paNaI s~aaot va AavaSyakta : GaaoD nadI ¤2 ikmaI¥ ivaVmaana Ga.maI. p`it idna ivastarIt Ga.maI. p`it idna ekuNa paNaI

mao.iBamaaSaMkr sahkarI saaKr

karKanaa ila. saaKr karKanaa p`klpacao ivastairkrNa : 2500 to 6000 TnaÀidna p`klp saaraMSa

2

3 BaUKMD 88 ekr

4 ivastarIt xao~a 18 ekr

5 hrIt p+a 9 ekr

6 paNyaacaa s~aaot GaaoD nadI ¤2 ikmaI¥

7 vaIja inayaa-t sabasToSana kazapUr 4 ikmaI

8 javaLcao rolvao sToSana puNao ¤85 ikmaI¥

9 javaLcaa mahamaaga- raiYT/ya mahamaaga- ËmaaMk 50 ¤16 ikmaI¥ puNao

naaiSak

10 javaLcao Sahr maMcar ¤15 ikmaI¥

11 kccaa maalaacaI ]plabQata Pairsarat Asalaolao }saacao xao~a

12 manauYyabaL pirsaratIla gaavaaMmaQaUna

3.2 p`staivat p`klpacaI p`mauK vaOiSaYTyao

A.Ë. ivaSaoYa vaNa-na tpiSala

1 P`aklp sqaL mao.iBamaaSaMkr sahkarI saaKr karKanaa ila.

d%ta~ayanagar mau.pao. pargaaMva Avasaana bau. maagao -

talauka AaMbaogaaMva ija. puNao

2 P`aklp saaKr karKanaa ivastairkrNa: 2500 to 6000

Tna p`it idna

ivaVmaana sahivaVUt xamata : 19 maogaavaT

3 kamakajaacao idvasa hMgaamaI kalaavaQaI : 160 idvasa

4 vaIja s~aaot sabasToSana kazapUr 4 ikmaI

5 vaIja inaima-tIÊ vaapr va inayaa-t

ekk : mao vaT

kalaavaQaI vaIja inaima-tI vaIja vaapr vaIja inayaa-t

hMgaamaI 19 7 12

ibagarhMgaamaI 5 ¹ 5

6 P`aklpacaI mauL ikMmat saaKr karKanaa : $. 8200 laaK

4. P`aklp tqaa ivavarNa

4.1 p`klpasaazI jaimanaIcaI AavaSyakta

karKanyaacaI ekuNa jaimana 88 ekr AsaUna %yaapOkI ivastarIkrNaasaazI 18 ekr jaimana

vaapNyaat yaoNaar Aaho.

Page 4: pp`k`k`k llpp sssaaaaaarrraaaMSMSMS aa p`klpacao … · 4.3 paNaI s~aaot va AavaSyakta : GaaoD nadI ¤2 ikmaI¥ ivaVmaana Ga.maI. p`it idna ivastarIt Ga.maI. p`it idna ekuNa paNaI

mao.iBamaaSaMkr sahkarI saaKr

karKanaa ila. saaKr karKanaa p`klpacao ivastairkrNa : 2500 to 6000 TnaÀidna p`klp saaraMSa

3

4.2 kccyaa maalaacaI AavaSyakta

A.

Ë.

kccaa maala ]%padna ]p ]%padna xamata

saVa P`astaivat ekuNa

1 }sa

10.60 laaKÀ

mao.TnaÀ hMgaama

saaKr }saacao icapaD

maLI

Pa`osa maD

1040001

16000

16000

249600

38400

38400

353600

54400

54400

2 }saacao icapaD vaIja

hMgaamaI : 19 mao. va^T

ibagarhMgaamaI: 5 mao. vaT

raK 2

T@ko

1560 mao.Tna 1560

mao.Tna

4.3 paNaI s~aaot va AavaSyakta : GaaoD nadI ¤2 ikmaI¥

ivaVmaana

Ga.maI. p`it idna

ivastarIt

Ga.maI. p`it idna

ekuNa paNaI

AavaSyakta

saaKr karKanaa 335 285 620

sah vaIja inaima-tI 900 ¹ 900

ekuNa 1235 285 1520

5. pyaa-varNaacaa tpiSalavaar AByaasa

karKanyaacyaa Aajaubaajaucyaa 10 ikmaI pirsarat p`staivat p`klpamauLo vaatavarNaavar p`Baava

hao} nayao mhNaunaca karKanyaacyaa pirGaatIla vaatavarNaIya AByaasa kolaa gaolaa Aaho.

BaartIya savho-xaNa ivaBaagaacyaa TaopaoiSaT Ë. 47 efÀ13Ê 47 AayaÀ4 AaiNa 47 jaoÀ1 maQyao

p`klp sqaL va 10 ikmaI i~ajyaocaa pirsar yaotao.

AByaasa kalaavaQaI : Aa@Taobar to iDsaobar 2016

p`staivat p`klpamauLo karKanyaacyaa saBaaovatalacyaa pyaa-varNaavar haoNaaáyaa Apoixat p`Baavaacaa

AByaasa kolaa Aaho. yaa AByaasaat hvaocaI gauNava%taÊ paNyaacaI gauNava%taÊ maatIcaI gauNava%taÊ

QvanaIcaI itva`taÊ pirsaratIla vanasptI va p`aNaI [. ivaYayaaMcaa AByaasa kolaa Aaho.

Page 5: pp`k`k`k llpp sssaaaaaarrraaaMSMSMS aa p`klpacao … · 4.3 paNaI s~aaot va AavaSyakta : GaaoD nadI ¤2 ikmaI¥ ivaVmaana Ga.maI. p`it idna ivastarIt Ga.maI. p`it idna ekuNa paNaI

mao.iBamaaSaMkr sahkarI saaKr

karKanaa ila. saaKr karKanaa p`klpacao ivastairkrNa : 2500 to 6000 TnaÀidna p`klp saaraMSa

4

A.Ë. ivaSaoYa vaNa-na tpiSala

1 AxaaMSa 180 58’ 30.35’’ ]%tr

2 roKaMSa 740 5’ 30.13’’ puva-

3 Pa`klp sqaL mao.iBamaaSaMkr sahkarI saaKr karKanaa ila.

d%ta~ayanagar mau.pao. pargaaMva AvasaarI bau.

maagao-

talauka AaMbaogaaMva ija. puNao maharaYT/

4 AByaasa xao~aatIla gaavao 34

5 laaoksaM#yaa 90771

6 Pa`klp sqaLaSaojaarIla gaavao pargaaMva iSaMgavao ¤]%tr piScama¥ : 1.09 ikmaI

pargaaMva tf- AvasaarI ¤ piScama¥ : 1.95 ikmaI

kazapUr ¤pUva- ¥: 2.70 ikmaI

7 jalaaSaya GaaoD nadI : 2 ikmaI

8 javaLcao rolvao sToSana puNao ¤85 ikmaI¥

9 ivamaanatL puNao ¤85 ikmaI¥

10 javaLcaa mahamaaga- rajya mahamaaga- Ë. 50 ¤puNao naaiSak¥16 ikmaI

11 javaLcao Sahr maMcar ¤5 ikmaI¥

12 hrIt p+a 9 ekr

13 eoithaisak sqaL 10 ikmaI i~ajyaocyaa pirsarat naahI

14 purat%va smaark 10 ikmaI i~ajyaocyaa pirsarat naahI

15 saMrixat vana 10 ikmaI i~ajyaocyaa pirsarat Aarixat vana Aaho

16 BaukMp p`vaNa xao~a 3

5.1 hvaamaana saMbaMQaI maaihtI :

BaartIya hvaamaana iva&ana ivaBaagaakDUna imaLalaolyaa p`adoiSak hvaamaanaacyaa naaoMdIcaa ]pyaaoga

p`amau#yaanao AByaasa xao~aatIla hvaocaI p`mauK idSaa zrivaNyaasaazI krNyaat Aalaa. karKanyaat

svayaMcailat hvaamaana maaojaNaImaapk yaM~a basavaUna maaho Aa@Taobar to iDsaobar 2016 yaa

kalaavaQaImaQyao hvaamaanaasaMbaMQaI maaihtI gaaoLa krNyaat AalaI.

Page 6: pp`k`k`k llpp sssaaaaaarrraaaMSMSMS aa p`klpacao … · 4.3 paNaI s~aaot va AavaSyakta : GaaoD nadI ¤2 ikmaI¥ ivaVmaana Ga.maI. p`it idna ivastarIt Ga.maI. p`it idna ekuNa paNaI

mao.iBamaaSaMkr sahkarI saaKr

karKanaa ila. saaKr karKanaa p`klpacao ivastairkrNa : 2500 to 6000 TnaÀidna p`klp saaraMSa

5

5.2 hvaa gauNava%ta AByaasa

hvaa gauNava%tocaa AByaasa p`klpsqaLapasaUna 10 ikmaI i~ajyoacyaa pirsarat Aaz izkaNaI

krNyaat Aalaa. Pa`klp xao~aamaQyao QauilakNa PM10 PM2.5 salfrDayaAa@saa[DÊ Aa^@saa[Dsa

Aaf naayaT/aojana cao p`maaNa raYT/Iya pirvaoSaI vaayau gauNava%ta ¤NAAQ¥ maanakaMnausaar mayaa-idt

Asalyaacao AaZLUna Aalao.

5.3 QvanaI pyaa-varNa

AByaasa kalaavaQaIt QvanaI patLI 40 Doisabala to 64 Doisabala ASaI naaoMdlaI gaolaI.

A.Ë. tpiSala saivastr

1 AByaasa kalaavaQaI

Aa@Taobar to iDsaobar 2016

2 tapmaana

iDgaI sao.AMSa

ikmaana

Aa@Taobar : 12.6

naaovhoMbar : 11.5

iDsaoMbar : 10.2

kmaala

Aa@Taobar : 33.9

naaovhoMbar : 33.0

iDsaoMbar : 33.8

3 sarasarI vaaáyaacaI gatI

¤maIÀsaokMd¥

Aa@Taobar : 1.20

naaovhoMbar : 1.24

iDsaoMbar : 1.22

4 vaaáyaacaI idSaa Aa@Taobar : ]%tr pUva-

naaovhoMbar : ]%tr pUva-

iDsaoMbar : ]%tr pUva-

5 saapoxa Aad`-ta ¤T@ko¥ Aa@Taobar : 68

naaovhoMbar : 65

iDsaoMbar : 58

Page 7: pp`k`k`k llpp sssaaaaaarrraaaMSMSMS aa p`klpacao … · 4.3 paNaI s~aaot va AavaSyakta : GaaoD nadI ¤2 ikmaI¥ ivaVmaana Ga.maI. p`it idna ivastarIt Ga.maI. p`it idna ekuNa paNaI

mao.iBamaaSaMkr sahkarI saaKr

karKanaa ila. saaKr karKanaa p`klpacao ivastairkrNa : 2500 to 6000 TnaÀidna p`klp saaraMSa

6

5.4 paNaI gauNava%ta

AByaasa kalaavaQaIt BaUpRYzjalaacaa saamaU 7.5 to 8.27 tr Baujalaacaa saamaU 7.57 to

8.12 yaa drmyaanaa AaZLalaa.

Baujalaacyaa paNyaacaI kizNata BaUpRYzavarIla paNyaapoxaa jaast AaZLlaI.

ivarGaLlaolyaa Ganapdaqaa-cao p`maaNa 310 to 1130 imaga^ma p`it ilaTr AaZLlao.

@laaora[Dcao p`maaNa 39.7 to 213.41 imaga^ma p`it ilaTr AaZLlao.

5.5 maatI

pirsaratIla maatIcaa saamaU 7.64 to 8.52 yaa mayaa-dIt AaZLalaa.

maatIcaI kMD@TIvhITI ¤vahnaxamata¥ 196 to 298 mho/cm [tkI AaZLlaI

SaotIsaazI maatIcaa djaa- caaMgalaa Aaho.

5.6 saamaaijak va Aaiqa-k pyaa-varNa

AByaasaxao~aamaQyao ekuNa 34 gaavaaMcaa samaavaoSa Aaho. yaa xao~aacaI ekuNa laaoksaM#yaa

90771 AsaUna %yaapOkI 45916 pu$Ya va 44855 is~ayaa Aahot.

saaxartocao p`maaNa 72 T@ko Aaho.

Anausauicat jaatI va Anausauicat jamaatIcao p`maaNa 9 T@ko Aaho.

5.7 jaOva pyaa-varNa

panaJaDI va maaokLI KurTyaa vanasptIcaa p`doSa Asauna pirsarat AByaasaadrmyaana 122

p`karcyaa vanasptIÊ sastna p`aNaI 9Ê va 36 pxyaaMcaI naaoMd krNyaat AalaI. baaBaLÊ ilaMbaÊ

baaorÊ vaoDI baaBaL yaap`karcyaa vanasptI pirsarat AaZLtat.

Page 8: pp`k`k`k llpp sssaaaaaarrraaaMSMSMS aa p`klpacao … · 4.3 paNaI s~aaot va AavaSyakta : GaaoD nadI ¤2 ikmaI¥ ivaVmaana Ga.maI. p`it idna ivastarIt Ga.maI. p`it idna ekuNa paNaI

mao.iBamaaSaMkr sahkarI saaKr

karKanaa ila. saaKr karKanaa p`klpacao ivastairkrNa : 2500 to 6000 TnaÀidna p`klp saaraMSa

7

5.8 jaimana vaapr

xao~a

jaimanaIcaa p`kar caaO.ikmaI T@ko

vasaaht xao~a 86.0 27.4

vanasptI AcCadIt xao~a 35.5 11.3

SaotI 62.4 19.9

piDk jaagaa 0.5 0.16

jalaaSaya 3.3 1.0

maaokLI jaagaa 127.0 40.4

ekuNa 314.7 100

6. pyaa-varNaIya pirNaama AaiNa ]paya

yaa karKanyaamauLo haoNaaro pyaa-varNaIya pirNaama va vyavasqaapna ho naOsaiga-k vyavasqaa va

karKanyaacyaa kamakajaacaI pwt va p`duYaNa inayaM~aNa yaaMvar AvalaMbaUna Aaho. karKanyaamaaf-

t ]%taoma%tma pyaa-varNaIya vyavasqaapna p`NaalaI AvalaMbaNyaat yao[-la %yaamauLo p`duYaNaacao p`maaNa

mayaa-idt raKNyaat madt hao[-la. p`staivat pklpamauLo saBaaovatalacyaa pyaa-varNaavar daona

TPyaat pirNaama hao} Saktao. ]da. 1. baaMQakama TPyaatIla pyaa-varNaIya p`duYaNa 2.

karKanyaacyaa pircaalana TPyaatIla pyaa-varNaIya p`duYaNa

7. saamaaijak baajaU

karKanyaacyaa baaMQakama TPyaat tsaoca pircaalana TPyaat sqaainak laaokaMnaa

raojagaaracaI saMQaI ]plabQa haotIla

]plabQa haoNaaáyaa raojagaaracyaa ivaivaQa saMQaImauLo %yaaMcaa sqalaaMtracaa vaoga kmaI hao}na

ivaivaQa saovaa yaa inaima%tanao sau$ haotIla.

saamaaijak sausaMskRtpNaa vaaZola

vaahtuk vyavasqaot vaaZ hao}na saMdoSavahna pirisqatImaQyao sauQaarNaa haotIla

Page 9: pp`k`k`k llpp sssaaaaaarrraaaMSMSMS aa p`klpacao … · 4.3 paNaI s~aaot va AavaSyakta : GaaoD nadI ¤2 ikmaI¥ ivaVmaana Ga.maI. p`it idna ivastarIt Ga.maI. p`it idna ekuNa paNaI

mao.iBamaaSaMkr sahkarI saaKr

karKanaa ila. saaKr karKanaa p`klpacao ivastairkrNa : 2500 to 6000 TnaÀidna p`klp saaraMSa

8

vyaaparI xao~aat vaaZ hao}na %yaaMsa Anausa$na CaoTomaaozo vyavasaaya sau$ haotIla

p`klpacyaa baaMQakama tsaoca pircalana TPyaat ]plabQa haoNaaáyaa raojagaaracyaa saMQaImauLo

baahorIla laaokaMcaI vaaZ Apoixat AsaUna ho p`maaNa ta%pur%yaa sva$pacao Asaola.

8. Payaa-varNa inayaM~aNa yaaojanaa

karKanyaacyaa vyavasqaapna ivaBaagaacaI jabaabadarI pyaa-varNaacaI hanaI na haota %yaaMcao saMvaMQa-na va

jaaopasanaa yaaogyair%yaa par paDlaI jaa[-la yaakDo gaaMBaIyaa-nao laxa idlao jaa[-la. pyaa-varNaIya

saurxaa AaiNa Aaraogya saMbaMQaat karKanyaaWaro kahI maulaBaUt kaya-ËmaaMcaI AaKNaI kolaI

jaa[-la. jasao kIÊ

paNaIÊ hvaa va QvanaI p`duYaNaacyaa inayaimat caacaNyaa kolyaa jaatIla

karKanyaatIla ]Mca QauraDyaamauLo inaGaNaaáyaa Qauracao inayaM~aNa

saaMDpaNaI va karKaanyaat vaaprlyaa jaaNaaáyaa paNyaacyaa inayaimat caacaNyaa

karKanyaatIla kamagaaraMcaI tqaa kayaa-layaIna kamagaaraMcaI vaoLaovaoLI Aaraogya tpasaNaI

9. pyaa-varNaIya vyavasqaapna AaraKDa va Kca-

pyaa-varNa vyavasqaapna yaaojanaomaQyao pyaa-varNaavarIla duYpirNaama kmaI krNyaasaazI saMrxaNa va

saMvaMQanaa-cyaa ]paya yaaojanaa rabaivaNyaat yaotIla %yaasaazI karKanyaacao vyavasqaapna maMDL

vaoLaovaoLI AavaSyak tI ]payayaaojanaa rabavatIla. yaamauLo vaatavarNaamaQyoa haoNaaro pirNama naganya

haoNyaasa madt hao[-la.

koMid`ya p`duYaNa inayaM~aNa maMDLanao tyaar kolaolyaa inayamaanausaar karKanyaacao p`duYaNa inayaM~aNa

yaM~aNaa kayaa-invat kolaI jaa[-la. saaKr karKanyaaWaro ]%saja-na saMdBaa-t karKanyaacyaa

vyavasqaapkIya maMDLaWaro ek ivaiSaYT mayaa-da GaalaUna idlaolaI Aaho yaasaazI “pyaa -varNa Aaraogya

va saurxaa AiQakarI” yaa pdavar yaaogya ASaa ]maodvaarcaI inavaD kolaI jaa[ -la. yaa

Page 10: pp`k`k`k llpp sssaaaaaarrraaaMSMSMS aa p`klpacao … · 4.3 paNaI s~aaot va AavaSyakta : GaaoD nadI ¤2 ikmaI¥ ivaVmaana Ga.maI. p`it idna ivastarIt Ga.maI. p`it idna ekuNa paNaI

mao.iBamaaSaMkr sahkarI saaKr

karKanaa ila. saaKr karKanaa p`klpacao ivastairkrNa : 2500 to 6000 TnaÀidna p`klp saaraMSa

9

AiQakaáyaacyaa maaf-t karrKanyaamaaf-t haoNaaro saMBaavya p`duYaNa inayaM~aNaat AaNaNyaasaazI

yaaogya tI kaLjaI GaotlaI Ja[-la.

9.1 baaMQakama TPyaatIla pyaa-varNa vyavasqaapna yaaojanaa

baaMQakama sau$ Asatanaa QauilakNaÊ salfrDaya Aa@saa[-DÊ naayaT/aojana Aa@saa[-D AaiNa

kaba-nacaI saMyaugao hyaaMcaa p`aduBaa-va haoNyaacaI Sa@yata Asato. QauilakNaaMcyaa inayaM~aNaasaazI

baaMQakamaacyaa izkaNaI paNyaacaa fvaara satt krNyaat yao[-la. karKanaa pirsarat tsaoca

xao~aabaahor kaoNa%yaahI p`karcao p`duYaNa va ivaprIt pirNaama haoNaar naahI yaacaI yaaogya tI dKla

GaoNyaat yao[-la.

karKanyaacyaa baaMQakama TPyaat kama karNaaáyaa kamagaaraMnaa yaaogya %yaa saaoyaI sauivaQaa

]plabQa k$na idlyaa jaatIla. yaamaQyao p`amau#yaanao ipNyaacao paNaIÊ mala ivasaja -naÊ Aaraogya

rxak sauivaQaaÊ majauraMnaa baaMQakama sqaLI ta%purtI rahNyaacaI vyavasqaaÊ saaMDpaNaI vahna

vyavasqaa tsaoca kamagaaraMnaa GargautI vaaprasaazI [MQana vyavasqaa kolaI jaa[-la.

9.2 pircalana TPyaatIla pyaa-varNaIya vyavasqaapna

9.2.1 vaayau pduYaNa

P`aamau#yaanao baayalar maQauna PM10 AaiNa PM2.5Ê salfrDaya Aa^@saa[-DÊ naayaT/aojana Aa^@saa[-D yaa

p`duYaNa krNaaáyaa p`duYakaMcaa p`aduBaa-va haotao. hyaa GaTkaMcaa pirNaama kmaI krNyaasaazI puZIla

]paya yaaojanaa AMmalaat AaNalyaa jaatIla.

koMid`ya p`duYaNa inayaM~aNa maMDLacyaa inayamaanausaar P`astaivat 37 Tna p`it tasa

baayalarcyaa QauraDyaaMcaI ]McaI 60 maITr Asaola tr saVisqatItIla 80 Tna p`it tasa

baayalarcyaa QauraDyaaMcaI ]McaI 72 maITr Aaho.

baayalarmaQauna inaGaNaaáyaa vaayau p`duYaNaaMvar inayaM~aNa zovaNyaasaazI 99.9 T@ko kaya-

xamatocaa vaoT sËbar basaivaNyaat yao[-la.

Page 11: pp`k`k`k llpp sssaaaaaarrraaaMSMSMS aa p`klpacao … · 4.3 paNaI s~aaot va AavaSyakta : GaaoD nadI ¤2 ikmaI¥ ivaVmaana Ga.maI. p`it idna ivastarIt Ga.maI. p`it idna ekuNa paNaI

mao.iBamaaSaMkr sahkarI saaKr

karKanaa ila. saaKr karKanaa p`klpacao ivastairkrNa : 2500 to 6000 TnaÀidna p`klp saaraMSa

10

vaayau p`duYaNa krNaaáyaa yaM~aNaocaI kaya-xamata tpasaUna %yaavar yaaogya tI ]paya yaaojanaa

krNyaasaazI icamaNaItUna inaGaNaaáyaa vaayaucyaa ]%saja-naacao karKanyaaWaro inayaimatpNao

pirxaNa kolao jaa[-la tsaoca baahorIla saMsqaoWaro sauwa pirxaNa krNyaat yao[-la,

raK hataLNaI krtanaa hvaocao p`duYaNa hao} nayao yaasaazI vaoLaovaoLI paNaI isaMcak

yaM~aaWaro Aisqar kNaaMcao isqarIkrNa k$na %yaacao inayaM~aNa kolao jaa[-la.

karKanyaacyaa saBaaovatalacyaa pirsarat vaRxa laagavaD k$na hrIt p+a inaima-tI kolaI

jaa[-la.

9.2.2 QvanaI pyaa-varNa

karKanyaatIla yaM~asaamauga`Icao vaoLaovaoLI pirxaNa k$na yaaogya vaMgaNa laavaUna AavaajaacaI

patLI kmaI rahIla yaakDo laxa zovalao jaa[-la. tsaoca kMpnao inamaa-Na krNaaáyaa

yaM~asaamaga`IsaazI vaogaLI vyavasqaa k$na inamaa-Na haoNaarI kMpnao inayaM~aIt kolaI jaatIla.

%yaasaazI ASaI yaM~ao baMidst jaagaI zovaNyaat yaotIla.

karKanyaat vaaprNyaat yaoNaarI yaM~asaamagaI ]da. kap`osasa-Ê Tbaa-[-na AaiNa janaroTr

[%yaadIcao ]%padna va purvaza pyaa-varNa AaiNa vana maM~aalaya tsaoca OHSAS cyaa maaga-dSa-

k t%vaanausaar basaivalao jaatIla.

QvanaIcaI patLI jaast AsaNaaáyaa ivaBaagaamaQaIla kamagaaraMcyaa saurixattosaazI kanaacaI

saMrMxak p+I ¤[yar maflr¥Ê [yar PlagaÊ [MDsT/Iyala holamaoT AaiNa [tr saurixat

saaQanao purivaNyaat yaotIla.

9.2.3 paNaI pyaa-varNa

paNyaacaa vaapr kmaIt kmaI vhavaa yaasaazI satt p`ya%na krNyaat yaotIla jyaamauLo

inamaa-Na haoNaaáyaa saaMDpaNyaacao p`maaNa kmaI hao[-la. paNyaacaa p`vaah maaojaNyaasaazI p`vaah

maapk yaM~a basaivaNyaat yaotIla va %yaa p`vaahacyaa naaoMdI zovaNyaat yaotIla.

Page 12: pp`k`k`k llpp sssaaaaaarrraaaMSMSMS aa p`klpacao … · 4.3 paNaI s~aaot va AavaSyakta : GaaoD nadI ¤2 ikmaI¥ ivaVmaana Ga.maI. p`it idna ivastarIt Ga.maI. p`it idna ekuNa paNaI

mao.iBamaaSaMkr sahkarI saaKr

karKanaa ila. saaKr karKanaa p`klpacao ivastairkrNa : 2500 to 6000 TnaÀidna p`klp saaraMSa

11

%yaap`maaNao paNyaacaa vaapr AaNaKI kmaI vhavaa yaasaazI paNaI vaapracao AMkoxana ¤AaDIT¥

AavatI- ¤iprIAaDIk¥pwtInao krNyaat yao[-la.

saaKr ]%padna p`iËyaotUna inamaa-Na haoNaaro maOlaa paNaI saaMDpaNaI p`iËyaa koMd`at p`iËyaa

kolao jaa[-la.

9.2.4 Ganakcara vyavasqaapna

Paircalana TPyaat ekuNa inamaa-Na haoNaarI raK isamaoMT va vaIT ]%padkaMnaa purivaNyaat

yao[-la

saaMDpaNaI koMd`amaQyao tyaar haoNaara slajacaa vaapr karKanyaatIla baagaosaazI tsaoca

hrItp+a saMvaMQa-naamaQyao Kt mhNauna vaaprNyaat yao[-la

baaMQakama pircalanaTPyaat tyaar haoNaara kcara jasao kIÊ BaMgaarÊ Aaifsa va

k^nTInamaQaIla kcara AiQakRt kcara ivakt GaoNaaáyaasa idlaa jaa[-la

Paircalana TPyaatIla maOlaapaNaI saaMDpaNaI p`iËyaa koMd`at p`iËyaa kolao jaa[-la.

9.2.5 pircalana TPyaatIla Aaraogya vyavasqaa AaiNa saurixatta

]%padna sau$ Asatanaa p`amau#yaanao QauLIcaa ~aasa haoNyaacaI Sa@yata savaa-iQak Asato. [tr

vaoLI ]da. ga^sa kTIMgaÊ vaoilDMgaÊ QvanaIÊ ]cca%tma tapmaana baayalar saBaaovatalacaI pirisqatI

yaamauLo p`itkula pirisqatI inamaa-Na hao}na tbyaotIvar pirNaama haotaoÊ ]YNatonao haoNaaro snaayauMcao

AakuMcanaoÊ qakvaaÊ tNaava kmaI krNyaasaazI yaaogya tI kaLjaI GaoNyaasaazI puZIla ]payayaaojanaa

kayaa-invat krNyaat yaotIla.

QauL inamaa-Na krNaaáyaa p`iËyaa baMidst krNyaat yaotIla.

Page 13: pp`k`k`k llpp sssaaaaaarrraaaMSMSMS aa p`klpacao … · 4.3 paNaI s~aaot va AavaSyakta : GaaoD nadI ¤2 ikmaI¥ ivaVmaana Ga.maI. p`it idna ivastarIt Ga.maI. p`it idna ekuNa paNaI

mao.iBamaaSaMkr sahkarI saaKr

karKanaa ila. saaKr karKanaa p`klpacao ivastairkrNa : 2500 to 6000 TnaÀidna p`klp saaraMSa

12

kamagaaraMcyaa AaraogyaivaYayak ivaivaQa caacaNyaa vaoLaovaoLI krNyaat yaotIla va %yaasaazI

laagaNaaáyaa sauivaQaa ]plabQa kolyaa jaatIla.mau#yat: fuFfusaacyaa saMdBaa-t ¤PFT¥

caacaNyaa krNyaat yaotIla.

9.2.6 jaOvasaRYTI

vaYaa-tUna ikmaana ekda pirsaratIla vanasptI va p`aNaI yaaMcao savao-xaNa krNyaat yao[-la. yaasaazI

t& saMsqaocaI inavaD krNyaat yao[-la.

9.2.7 hrItp+a inaima-tI

karKanaa sqaLI tsaoca Aajaubaajaucyaa pirsarat rs%yaacyaa kDonaoÊ maaokLyaa jaagaotÊ SaaLocyaa

pirsarat sqaainak p`jaatIMcyaa vanasptIMcaI laagavaD k$na hrItp+a ivaksaIt krNyaat

yao[-la.

karKanaa xao~aat 9 ekr xao~aamaQyao hrItp+a ivaksaIt kolaa jaa[-la. hrItp+a ivakasaamauLo

pirsaratIla saaOMdya-saRYTImaQyao Bar pDNyaasa madt hao[-la. yaamauLo p`duYaNaacao p`maaNa kmaI

krNyaasa madt hao[-la.

10. pyaa-varNaIya vyavasqaapna va Kcaa-cao AMdaja p~ak

pyaa-varNaIya vyavasqaapna yaaojanaa $ 105 laaK

ekuNa maulaBaut ¤maulya¥ va AavatI- Kca- $.32 laaK

pyaa-varNaIya vyavasqaapna AMdaja p~ak

A.Ë. gaitivaQaI $pyao laaK

maulaQana ikMmat

1 paNaI piËyaa saMyaM~a p`NaalaI 50

2 QvanaI p`duYaNa inayaM~aNa yaM~aNaa 15

3 hrItp+a ivakasa 10

4 pyaa-varNa vyavasqaapna 20

Page 14: pp`k`k`k llpp sssaaaaaarrraaaMSMSMS aa p`klpacao … · 4.3 paNaI s~aaot va AavaSyakta : GaaoD nadI ¤2 ikmaI¥ ivaVmaana Ga.maI. p`it idna ivastarIt Ga.maI. p`it idna ekuNa paNaI

mao.iBamaaSaMkr sahkarI saaKr

karKanaa ila. saaKr karKanaa p`klpacao ivastairkrNa : 2500 to 6000 TnaÀidna p`klp saaraMSa

13

5 vyaavasaaiyak Aaraogya va saurxaa 10

ekuNa 105

AavatI- Kca-

1 doKBaala 10

2 paNaI piËyaa saMyaM~a p`NaalaI 10

3 hrItp+a ivakasa 2

4 QvanaI p`duYaNa inayaM~aNa 2

5 vyaavasaaiyak Aaraogya va saurxaa 3

6 pyaa-varNa vyavasqaapna 5

ekuNa 32