உ || श्रm मकoपञ्चशतm · क म डम बरपooरय शशश aच...

104
|| || ी म कपचशती ी म कपचशती || || कामाडबरप रया शशŁचा कशममताना शविषा कामाडबरप रया शशŁचा कशममताना शविषा कामारेरन रागशिध मशधक कलोशलत कामारेरन रागशिध मशधक कलोशलत ि ती ि ती । कामाीशत िममतिजनन ता कयाणदाी न णा कामाीशत िममतिजनन ता कयाणदाी न णा काŁयाक लमानिा भगिती कपातटे ज भते काŁयाक लमानिा भगिती कपातटे ज भते ॥

Upload: others

Post on 04-Nov-2020

2 views

Category:

Documents


0 download

TRANSCRIPT

Page 1: உ || श्रm मकoपञ्चशतm · क म डम बरपooरय शशश Aच कम रशममत न शव ष क म रttरनnnर गश न धnnमशधक

|| || श्री मकूपञ्चशती श्री मकूपञ्चशती ||||

कामाडम्बरपूरया शशशरुचा कम्रशममतानाां शविषाकामाडम्बरपूरया शशशरुचा कम्रशममतानाां शविषा

कामाररेनुरागशिन्धुमशधकां कल्लोशलतां कामाररेनुरागशिन्धुमशधकां कल्लोशलतां कुिवतीकुिवती ।।

कामाक्षीशत िममतिज्जननुता कल्याणदात्री नृणाांकामाक्षीशत िममतिज्जननुता कल्याणदात्री नृणाां

कारुण्याकुलमानिा भगिती कम्पातटे जृम्भते कारुण्याकुलमानिा भगिती कम्पातटे जृम्भते ॥॥

Page 2: உ || श्रm मकoपञ्चशतm · क म डम बरपooरय शशश Aच कम रशममत न शव ष क म रttरनnnर गश न धnnमशधक

|| || श्री गोशिन्द दामोदर मिाशमन ेनमःश्री गोशिन्द दामोदर मिाशमन ेनमः ||||

कुण्डशल कुमारर कुशटले चशण्ड चराचरिशिशत्र चामणु्डे ।कुण्डशल कुमारर कुशटले चशण्ड चराचरिशिशत्र चामणु्डे ।

गुशणशन गुहाररशण गुहे्य गुरुमतेू विाां नमाशम कामाशक्ष गुशणशन गुहाररशण गुहे्य गुरुमतेू विाां नमाशम कामाशक्ष ॥॥

Page 3: உ || श्रm मकoपञ्चशतm · क म डम बरपooरय शशश Aच कम रशममत न शव ष क म रttरनnnर गश न धnnमशधक

श्रीमूकपञ्चशती आयाव शतकम ् पुट िांख्या 1

श्रीश्रीमकूपञ्चशमकूपञ्चशतीती -- आयाव शतकम्आयाव शतकम्

शशि शशि पश्यशन्त िमां श्रीकामाक्षीकटाशक्षताः पुरुषाः ।शशि शशि पश्यशन्त िमां श्रीकामाक्षीकटाशक्षताः पुरुषाः ।

शिशपनां भिनमशमत्रां शमत्रां लोष्टां च युिशतशबम्बोष्ठम ्शिशपनां भिनमशमत्रां शमत्रां लोष्टां च युिशतशबम्बोष्ठम ्॥॥

Page 4: உ || श्रm मकoपञ्चशतm · क म डम बरपooरय शशश Aच कम रशममत न शव ष क म रttरनnnर गश न धnnमशधक

श्रीमूकपञ्चशती आयाव शतकम ् पुट िांख्या 2

कारणपरशचदू्रपा काञ्चीपुरिीशम्न कामपीठगता ।

काचन शिहरशत करुणा काश्मीरमतबककोमलाङ्गलता ॥ 1

कञ्चन काञ्चीशनलयां करधृतकोदण्डबाणिृशणपाशम ्।

कशठनमतनभरनम्रां कैिल्यानन्दकन्दमिलम्ब े॥ 2

शचशन्ततफलपररपोषणशचन्तामशणरिे काशञ्चशनलया म े।

शचरतरिुचररतिुलभा शचत्तां शशशशरयतु शचविुखाधारा ॥ 3

कुशटलकचां कशठनकुचां कुन्दशममतकाशन्त कुङ्कुमच्छायम ्।

कुरुते शिहृशतां काञ्च्याां कुलपिवतिािवभौमििवमिम ्॥ 4

पञ्चशरशास्त्रबोधनपरमाचायेण दृशष्टपातेन ।

काञ्चीिीशम्न कुमारी काचन मोहयशत कामजेतारम ्॥ 5

परया काञ्चीपुरया पिवतपयावयपीनकुचभरया ।

परतन्त्रा ियमनया पङ्कजिब्रह्मचाररलोचनया ॥ 6

ऐश्वयवशमन्दुमौलेरैकावम्यप्रकृशत काशञ्चमध्यगतम ्।

ऐन्दिशकशोरशेखरमैदम्पयं चकाशमत शनगमानाम ्॥ 7

शश्रतकम्पािीमानां शशशिशलतपरमशशिधैयवमशहमानम ्।

कलय ेपाटशलमानां कञ्चन कञ्चुशकतभिुनभूमानम ्॥ 8

Page 5: உ || श्रm मकoपञ्चशतm · क म डम बरपooरय शशश Aच कम रशममत न शव ष क म रttरनnnर गश न धnnमशधक

श्रीमूकपञ्चशती आयाव शतकम ् पुट िांख्या 3

आदृतकाञ्चीशनलयामाद्यामारूढयौिनाटोपाम ्।

आगमितांिकशलकामानन्दादै्वतकन्दलीं िन्दे ॥ 9

तुङ्गाशभरामकुचभरशृङ्गाररतमाश्रयाशम काशञ्चगतम ्।

गङ्गाधरपरतन्त्रां शृङ्गारादै्वततन्त्रशिद्धान्तम ्॥ 10

काञ्चीरवनशिभूषाां कामशप कन्दपविूशतकापाङ्गीम ्।

परमाां कलामपुािे परशशििामाङ्कपीशठकािीनाम ्॥ 11

कम्पातीरचराणाां करुणाकोरशकतदृशष्टपातानाम ्।

केलीिनां मनो म ेकेषाशञ्चद्भितु शचशद्वलािानाम ्॥ 12

आम्रतरुमलूिितेराशदमपुरुषमय नयनपीयूषम ्।

आरब्धयौिनोवििमाम्नायरहमयमन्तरिलम्बे ॥ 13

अशधकाशञ्च परमयोशगशभराशदमपरपीठिीशम्न दृश्यने ।

अनबुद्धां मम मानिमरुशणमििवमििम्प्रदायने ॥ 14

अङ्शकतशङ्करदहेामङ्कुररतोरोजकङ्कणाश्लषैेः ।

अशधकाशञ्च शनवयतरुणीमद्राक्षां काशञ्चददु्भताां बालाम ्॥ 15

मधुरधनषुा महीधरजनषुा नन्दाशम िुरशभबाणजुषा ।

शचद्वपुषा काशञ्चपुर ेकेशलजुषा बन्धुजीिकाशन्तमषुा ॥ 16

Page 6: உ || श्रm मकoपञ्चशतm · क म डम बरपooरय शशश Aच कम रशममत न शव ष क म रttरनnnर गश न धnnमशधक

श्रीमूकपञ्चशती आयाव शतकम ् पुट िांख्या 4

मधुरशममतेन रमते माांिलकुचभारमन्दगमनने ।

मध्यकेाशञ्च मनो म ेमनशिजिाम्राज्यगिवबीजने ॥ 17

धरशणमयीं तरशणमयीं पिनमयीं गगनदहनहोतृमयीम ्।

अम्बुमयीशमन्दुमयीमम्बामनकुम्पमाशदमामीक्षे ॥ 18

लीनशमिशत मशुनहृदय ेध्यानशमतशमतां तपमयदुपकम्पम ्।

पीनमतनभरमीडे मीनध्िजतन्त्रपरमतावपयवम ्॥ 19

श्वतेा मन्िरहशिते शाता मध्य ेच िाङ्मनोsतीता ।

शीता लोचनपाते मफीता कुचिीशम्न शाश्वती माता ॥ 20

पुरतः कदा न ुकरिै पुरिैररशिमदवपुलशकताङ्गलताम ्।

पुनतीं काञ्चीदेशां पषु्पायधुिीयविरिपररपाटीम ्॥ 21

पुण्या का sशप पुरन्री पुङ्शखतकन्दपविम्पदा िपषुा ।

पुशलनचरी कम्पायाः पुरमिनां पुलकशनचशुलतां कुरुते ॥ 22

तशनमादै्वतिलग्नां तरुणारुणिम्प्रदायतनलेुखम ्।

तटिीमशन कम्पायामतरुशणमििवमिमाद्यमद्राक्षम ्॥ 23

पौशष्टककमवशिपाकां पौष्पशरां िशिधिीशम्न कम्पायाः ।

अद्राक्षमात्तयौिनम्यदुयां कशञ्चदधवशशशमौले: ॥ 24

Page 7: உ || श्रm मकoपञ्चशतm · क म डम बरपooरय शशश Aच कम रशममत न शव ष क म रttरनnnर गश न धnnमशधक

श्रीमूकपञ्चशती आयाव शतकम ् पुट िांख्या 5

िांशश्रतकाञ्चीदेशे िरशिजदौभावग्यजाग्रदुत्तांिे ।

िांशिन्मय ेशिलीय ेिारमितपरुुषकारिाम्राज्य े॥ 25

मोशदतमधुकरशिशशखां मिाशदमिमदुायिारकोदण्डम ्।

आदृतकाञ्चीखेलनमाशदममारुण्यभदेमाकलय े॥ 26

उररीकृतकाशञ्चपुरामपुशनषदरशिन्दकुहरमधुधाराम ्।

उन्नम्रमतनकलशीमवुििलहरीमपुाममह ेशम्भोः ॥ 27

एणशशशुदीर्वलोचनमनेःपररपशन्ि िन्ततां भजताम ्।

एकाम्रनािजीशितमिेम्पददूरमकेमिलम्बे ॥ 28

ममयमानमखुां काञ्चीमयमानां कमशप दिेताभदेम ्।

दयमानां िीक्ष्य महुुिवयमानन्दामतृाम्बुधौ मग्नाः ॥ 29

कुतुकजुशष काशञ्चदशेे कुमदुतपोराशशपाकशेखररते ।

कुरुते मनोशिहारां कुलशगररपररबृढकुलैकमशणदीपे ॥ 30

िीक्षेमशह काशञ्चपुर ेशिपुलमतनकलशगररमपरिशशतम ्।

शिदु्रमिहचरदेहां शिभ्रमिमिायिारिन्नाहम ्॥ 31

कुरुशिन्दगोत्रगात्रां कूलचरां कमशप नौशम कम्पायाः ।

कूलङ्कषकुचकुम्भां कुिुमायधुिीयविारिांरम्भम ्॥ 32

Page 8: உ || श्रm मकoपञ्चशतm · क म डम बरपooरय शशश Aच कम रशममत न शव ष क म रttरनnnर गश न धnnमशधक

श्रीमूकपञ्चशती आयाव शतकम ् पुट िांख्या 6

कुड्मशलतकुचशकशोरैः कुिावणैः काशञ्चदेशिौहादवम ्।

कुङ्कुमशोणैशनवशचतां कुशलपिां शम्भिुुकृतिम्भारैः ॥ 33

अङ्शकतकचेन केनशचदन्धङ्करणौषधने कमलानाम ्।

अन्तःपुरणे शम्भोरलङ्शिया का sशप कल््यते काञ्च्याम ्॥ 34

ऊरीकरोशम िन्ततमषू्मलफालेन लाशलतां पुांिा ।

उपकम्पमशुचतखेलनमिुीधरिांशिम्पदनु्मषेम ्॥ 35

अङ्कुररतमतनकोरकमङ्कालङ्कारमकेचूतपतेः ।

आलोकेमशह कोमलमागमिांलापिारयािार्थयवम ्॥ 36

पुशञ्जतकरुणमदुशञ्चतशशशञ्जतमशणकाशञ्च शकमशप काशञ्चपुर े।

मञ्जररतमदृुलहािां शपञ्जरतनरुुशच शपनाशकमलूधनम ्॥ 37

लोलहृदयो sशमम शम्भोलोचनयगुलेन लेह्यमानायाम ्।

लाशलतपरमशशिायाां लािण्यामतृतरङ्गमालायाम ्॥ 38

मधुकरिहचरशचकुरैमवदनागमिमयदीशक्षतकटाकै्षः ।

मशण्डतकम्पातीरैमवङ्गलकन्दैमवमामतु िारू्यम ्॥ 39

िदनारशिन्दिक्षोिामाङ्कतटीिशांिदीभूता ।

पुरुषशत्रतय ेत्रधेा पुरशन्ररूपा विमिे कामाशक्ष ॥ 40

Page 9: உ || श्रm मकoपञ्चशतm · क म डम बरपooरय शशश Aच कम रशममत न शव ष क म रttरनnnर गश न धnnमशधक

श्रीमूकपञ्चशती आयाव शतकम ् पुट िांख्या 7

बाधाकरीं भिाब्धेराधाराद्यम्बुजेषु शिचरन्तीम ्।

आधारीकृतकाञ्चीं बोधामतृिीशचमिे शिमशृामः ॥ 41

कलयाम्यन्तः शशधरकलया sङ्शकतमौशलममलशचद्वलयाम ्।

अलयामागमपीठीशनलयाां िलयाङ्किुन्दरीमम्बाम ्॥ 42

शिावशदपरमिाधकगिुावनीताय कामपीठजुषे ।

ििावकृतय ेशोशणमगिावयाममै िम्यवते हृदयम ्॥ 43

िमया िान्ध्यमयूखैः िमया बुदध््या िदैि शीशलतया ।

उमया काञ्चीरतया न मया ल्यते शकां न ुतादावम्यम ्॥ 44

जन्तोमति पदपूजनिन्तोषतरङ्शगतमय कामाशक्ष ।

बन्धो यशद भिशत पनुः शिन्धोरम्भमिु बम्भ्रमीशत शशला ॥ 45

कुण्डशल कुमारर कुशटले चशण्ड चराचरिशिशत्र चामणु्डे ।

गशुणशन गहुाररशण गुह्ये गरुुमतेू विाां नमाशम कामाशक्ष ॥ 46

अशभदाकृशतशभवदाकृशतरशचदाकृशतरशप शचदाकृशतमावतः ।

अनहन्ता विमहन्ता भ्रमयशि कामाशक्ष शाश्वती शिश्वम ्॥ 47

शशि शशि पश्यशन्त िमां श्रीकामाक्षीकटाशक्षताः पुरुषाः ।

शिशपनां भिनमशमत्रां शमत्रां लोष्टां च यिुशतशबम्बोष्ठम ्॥ 48

Page 10: உ || श्रm मकoपञ्चशतm · क म डम बरपooरय शशश Aच कम रशममत न शव ष क म रttरनnnर गश न धnnमशधक

श्रीमूकपञ्चशती आयाव शतकम ् पुट िांख्या 8

कामपररपशन्िकाशमशन कामशे्वरर कामपीठमध्यगते ।

कामदुर्ा भि कमले कामकले कामकोशट कामाशक्ष ॥ 49

मध्यहेृदयां मध्यशेनशटलां मध्यशेशरो sशप िामतव्याम ्।

चण्डकरशिकामुवकचन्द्रिमाभाां नमाशम कामाक्षीम ्॥ 50

अशधकाशञ्च केशललोलैरशखलागमयन्त्रतन्त्रमन्त्रमयैः ।

अशतशीतां मम मानिमिमशरद्रोशहजीिनोपायैः ॥ 51

नन्दशत मम हृशद काचन मशन्दरयन्ती शनरन्तरां काञ्चीम ्।

इन्दुरशिमण्डलकुचा शबन्दुशियन्नादपररणता तरुणी ॥ 52

शम्पालताििणं िम्पादशयतुां भिज्िरशचशकविाम ्।

शलम्पाशम मनशि शकञ्चन कम्पातटरोशह शिद्धभैषज्यम ्॥ 53

अनशुमतकुचकाशठन्यामशधिक्षःपीठमङ्गजन्मररपोः ।

आनन्ददाां भजे तामानङ्गब्रह्मतविबोधशिराम ्॥ 54

ऐशक्षशष पाशाङ्कुशधरहमतान्तां शिममयाहविृत्तान्तम ्।

अशधकाशञ्च शनगमिाचाां शिद्धान्तां शूलपाशणशुद्धान्तम ्॥ 55

आशहतशिलािभङ्गीमाब्रह्ममतम्बशशल्पकल्पनया ।

आशश्रतकाञ्चीमतलुामाद्याां शिमफूशतवमाशद्रय ेशिद्याम ्॥ 56

Page 11: உ || श्रm मकoपञ्चशतm · क म डम बरपooरय शशश Aच कम रशममत न शव ष क म रttरनnnर गश न धnnमशधक

श्रीमूकपञ्चशती आयाव शतकम ् पुट िांख्या 9

मकूो sशप जशटलदुगवशतशोको sशप ममरशत यः क्षणां भितीम ्।

एको भिशत ि जन्तलुोकोत्तरकीशतवरिे कामाशक्ष ॥ 57

पञ्चदशिणवरूपां कञ्चन काञ्चीशिहारधौरयेम ्।

पञ्चशरीयां शम्भोिवञ्चनिैदग्ध्यमलूमिलम्बे ॥ 58

पररणशतमतीं चतुधाव पदिीं िुशधयाां िमवेय िौषुम्नीम ्।

पञ्चाशदणवकशल्पतपदशशल्पाां विाां नमाशम कामाशक्ष ॥ 59

आशदक्षन्मम गरुुराडाशदक्षान्ताक्षराशवमकाां शिद्याम ्।

मिाशदष्ठचापदण्डाां नशेदष्ठामिे कामपीठगताम ्॥ 60

तुष्याशम हशषवतममरशािनया काशञ्चपुरकृतािनया ।

मिािनया िकलजगद्भािनया कशलतशम्बरािनया ॥ 61

प्रमेिती कम्पायाां मिमेिती यशतमनमि ुभूमिती ।

िामिती शनवयशगरा िोमिती शशरशि भाशत हैमिती ॥ 62

कौतुशकना कम्पायाां कौिुमचापेन कीशलतेनान्तः ।

कुलदैितने महता कुड्मलमदु्राां धुनोतु नःप्रशतभा ॥ 63

यूना केनाशप शमलदे्दहा मिाहािहायशतलकेन ।

िहकारमलूदेशे िांशिदू्रपा कुटुशम्बनी रमते ॥ 64

Page 12: உ || श्रm मकoपञ्चशतm · क म डम बरपooरय शशश Aच कम रशममत न शव ष क म रttरनnnर गश न धnnमशधक

श्रीमूकपञ्चशती आयाव शतकम ् पुट िांख्या 10

कुिुमशरगिविम्पवकोशगहृां भाशत काशञ्चदेशगतम ्।

मिाशपतमशममन्किमशप गोशपतमन्तमवया मनोरवनम ्॥ 65

दग्धषडध्िारण्यां दरदशलतकुिुम्भिम्भतृारुण्यम ्।

कलय ेनितारुण्यां कम्पातटिीशम्न शकमशप कारुण्यम ्॥ 66

अशधकाशञ्च िधवमानामतुलाां करिाशण पारणामक्ष्णोः ।

आनन्दपाकभदेामरुशणमपररणामगिवपल्लशिताम ्॥ 67

बाणिृशणपाशकामुवकपाशणममुां कमशप कामपीठगतम ्।

एणधरकोणचूडां शोशणमपररपाकभेदमाकलय े॥ 68

शकां िा फलशत ममान्यैशबवम्बाधरचुशम्बमन्दहािमखुी ।

िम्बाधकरी तमिामम्बा जागशतव मनशि कामाक्षी ॥ 69

मञ्चे िदाशशिमय ेपरशशिमयलशलतपौष्पपयवङ्के ।

अशधचिमध्यमामते कामाक्षी नाम शकमशप मम भाग्यम ्॥ 70

रक्ष्यो sशमम कामपीठीलाशिकया र्नकृपाम्बुराशशकया ।

श्रशुतयिुशतकुन्तलीमशणमाशलकया तुशहनशैलबाशलकया ॥ 71

लीय ेपुरहरजाय ेमाय ेति तरुणपल्लिच्छाय े।

चरणे चन्द्राभरणे काञ्चीशरणे नताशतविांहरणे ॥ 72

Page 13: உ || श्रm मकoपञ्चशतm · क म डम बरपooरय शशश Aच कम रशममत न शव ष क म रttरनnnर गश न धnnमशधक

श्रीमूकपञ्चशती आयाव शतकम ् पुट िांख्या 11

मशूतवमशत मशुिबीजे मशूध्नव मतबशकतचकोरिाम्राज्य े।

मोशदतकम्पाकूले महुुमुवहुमवनशि ममुशुदषा sममाकम ्॥ 73

िेदमयीं नादमयीं शबन्दुमयीं परपदोद्यशदन्दुमयीम ्।

मन्त्रमयीं तन्त्रमयीं प्रकृशतमयीं नौशम शिश्वशिकृशतमयीम ्॥ 74

पुरमिनपुण्यकोटी पुशञ्जतकशिलोकिूशिरिधाटी ।

मनशि मम कामकोटी शिहरतु करुणाशिपाकपररपाटी ॥ 75

कुशटलां चटुलां पृिलुां मदृुलां कचनयनजर्नचरणेषु ।

अिलोशकतमिलशम्बतमशधकम्पातटममयेमममाशभः ॥ 76

प्रवयङु्मख्या दृष््टया प्रिाददीपाङ्कुरणे कामाक्ष्याः ।

पश्याशम शनमतुलमहो पचेशलमां कमशप परशशिोल्लािम ्॥ 77

शिदे्य शिधातृशिषय ेकावयायशन काशल कामकोशटकले ।

भारशत भैरशि भदे्र शाशकशन शाम्भशि शशिे मतिुे भितीम ्॥ 78

माशलशन महशेचाशलशन काञ्चीखेशलशन शिपक्षकाशलशन ते ।

शूशलशन शिदु्रमशाशलशन िुरजनपाशलशन कपाशलशन नमो sमतु ॥ 79

देशशक इशत शकां शङ्के तत्तादृिि न ुतरुशणमोन्मषेः ।

कामाशक्ष शूलपाणेः कामागमिमययज्ञदीक्षायाम ्॥ 80

Page 14: உ || श्रm मकoपञ्चशतm · क म डम बरपooरय शशश Aच कम रशममत न शव ष क म रttरनnnर गश न धnnमशधक

श्रीमूकपञ्चशती आयाव शतकम ् पुट िांख्या 12

िेतण्डकुम्भडम्बरिैतशण्डककुचभरातवमध्याय ।

कुङ्कुमरुचे नममयाां शङ्करनयनामतृाय रचयामः ॥ 81

अशधकाशञ्चतमशणकाञ्चनकाञ्चीमशधकाशञ्च काशञ्चदद्राक्षम ्।

अिनतजनानकुम्पामनकुम्पाकूलमममदनकूुलाम ्॥ 82

पररशचतकम्पातीरां पिवतराजन्यिुकृतिन्नाहम ्।

परगरुुकृपया िीक्षे परमशशिोविङ्गमङ्गलाभरणम ्॥ 83

दग्धमदनमय शम्भोः प्रिीयिीं ब्रह्मचयविैदग्धीम ्।

ति देशि तरुशणमश्रीचतुररमपाको न चक्षम ेमातः ॥ 84

मदजलतमालपत्रा ििशनतपत्रा करादृतखशनत्रा ।

शिहरशत पुशलन्दयोषा गञु्जाभूषा फणीन्द्रकृतिेषा ॥ 85

अङ्के शुशकनी गीते कौतुशकनी पररिर ेच गायशकनी ।

जयशि िशिध ेsम्ब भैरिमण्डशलनी श्रिशि शङ्खकुन्डशलनी ॥ 86

प्रणतजनतापिगाव कृतबहुिगाव िशिांहिांिगाव ।

कामाशक्ष मशुदतभगाव हतररपुिगाव विमिे िा दुगाव ॥ 87

श्रिणचलद्वेतण्डा िमरोद्दण्डा धुतािुरशशखण्डा ।

देशि कशलतान्त्रषण्डा धृतनरमणु्डा विमिे चामणु्डा ॥ 88

Page 15: உ || श्रm मकoपञ्चशतm · क म डम बरपooरय शशश Aच कम रशममत न शव ष क म रttरनnnर गश न धnnमशधक

श्रीमूकपञ्चशती आयाव शतकम ् पुट िांख्या 13

उिीधरने्द्रकन्य ेदिीभररतेन भिपूरणे ।

गिुीमशकञ्चनाशतं खिीकुरुषे विमिे कामाशक्ष ॥ 89

ताशडतररपुपररपीडन-भयहरणशनपुणहलमिुला ।

िोडपशतभीषणमखुी िीडशि जगशत विमिे कामाशक्ष ॥ 90

ममरमिनिरणलोला मन्मिहलेाशिलािमशणशाला ।

कनकरुशचचौयवशीला विमम्ब बाला कराब्जधृतमाला ॥ 91

शिमलपटी कमलकुटी पुमतकरुद्राक्षशमतहमतपुटी ।

कामाशक्ष पक्ष्मलाक्षी कशलतशिपञ्ची शिभाशि िैररञ्ची ॥ 92

कुङ्कुमरुशचशपङ्गमिृक्पङ्शकलमणु्डाशलमशण्डतां मातः ।

जयशत ति रूपधेयां जपपटपुमतकिराभयकराब्जम ्॥ 93

कनकमशणकशलतभूषाां कालायिकलहशीलकाशन्तकलाम ्।

कामाशक्ष शीलय ेविाां कपालशूलाशभरामकरकमलाम ्॥ 94

लोशहशतमपुञ्जमध्य ेमोशहतभुिन ेमदुा शनरीक्षन्ते ।

िदनां ति कुचयगुलां काञ्चीिीमाां च के sशप कामाशक्ष ॥ 95

जलशधशद्वगशुणतहुतिहशदशाशदनशे्वरकलाशश्वनयेदलैः ।

नशलनैमवहशेश गच्छशि ििोत्तरकरकमलदलममलम ्॥ 96

Page 16: உ || श्रm मकoपञ्चशतm · क म डम बरपooरय शशश Aच कम रशममत न शव ष क म रttरनnnर गश न धnnमशधक

श्रीमूकपञ्चशती आयाव शतकम ् पुट िांख्या 14

िवकृतदेशशकचरणाः िबीजशनबीजयोगशनश्रणे्या ।

अपिगविौधिलभीमारोहन्वयम्ब के sशप ति कृपया ॥ 97

अन्तरशप बशहरशप विां जन्तुततेरन्तकान्तकृदहन्ते ।

शचशन्ततिन्तानिताां िन्ततमशप तन्तनीशष मशहमानम ्॥ 98

कलमञ्जुलिागनशुमतगलपञ्जरगतशुकग्रहौवकण्ठ्यात ्।

अम्ब रदनाम्बरां ते शबम्बफलां शम्बराररणा न्यमतम ्॥ 99

जय जय जगदम्ब शशिे जय जय कामाशक्ष जय जयाशद्रिुते ।

जय जय महशेदशयते जय जय शचद्गगनकौमदुीधार े॥ 100

आयावशतकां भक्वया पठतामायावकटाक्षेण ।

शनमिरशत िदनकमलाद्वाणी पीयूषधोरणी शदव्या ॥ 101

॥ इशत आयावशतकां िम्पूणवम ्॥

Page 17: உ || श्रm मकoपञ्चशतm · क म डम बरपooरय शशश Aच कम रशममत न शव ष क म रttरनnnर गश न धnnमशधक

श्रीमूकपञ्चशती पादारशिन्द शतकम ् पुट िांख्या 15

श्रीश्रीमकूपञ्चशमकूपञ्चशतीती -- पादारशिन्द शतकम्पादारशिन्द शतकम्

शदनारम्भः िम्पन्नशलनशिशपनानामशभनिोशदनारम्भः िम्पन्नशलनशिशपनानामशभनिो

शिकािोशिकािो िािन्तः िुकशिशपकलोकमय शनयतः ।िािन्तः िुकशिशपकलोकमय शनयतः ।

प्रदोषः कामाशक्ष प्रकटपरमज्ञानशशशप्रदोषः कामाशक्ष प्रकटपरमज्ञानशशशनःनः

चचकाशमत विवपादममरणमशहमा शैलतनये काशमत विवपादममरणमशहमा शैलतनये ॥॥

Page 18: உ || श्रm मकoपञ्चशतm · क म डम बरपooरय शशश Aच कम रशममत न शव ष क म रttरनnnर गश न धnnमशधक

श्रीमूकपञ्चशती पादारशिन्द शतकम ् पुट िांख्या 16

मशहम्नः पन्िानां मदनपररपशन्िप्रणशयशन

प्रभुशनवणेतुां ते भिशत यतमानो sशप कतमः ।

तिाशप श्रीकाञ्चीशिहृशतरशिके को sशप मनिो

शिपाकमविवपादमतशुतशिशधषु जल्पाकयशत माम ्॥ 1

गलग्राही पौरन्दरपुरिनीपल्लिरुचाां

धृतप्रािम्यानामरुणमहिामाशदमगरुुः ।

िशमन्धे बन्धूकमतबकिहयधु्िा शदशश शदशश

प्रिपवन्कामाक्ष्याश्चरणशकरणानामरुशणमा ॥ 2

मरालीनाां याना्यिनकलनामलूगरुि े

दररद्राणाां त्राणव्यशतकरिुरोद्यानतरिे ।

तममकाण्डप्रौशढप्रकटनशतरमकारपटि े

जनो sयां कामाक्ष्याश्चरणनशलनाय मपृहयते ॥ 3

िहन्ती िैन्दूरीं िरशणमिनम्रामरपुरी-

पुरन्रीिीमन्ते कशिकमलबालाकव िुषमा ।

त्रयीिीमशन्तन्याः मतनतटशनचोलारुणपटी

शिभान्ती कामाक्ष्याः पदनशलनकाशन्तशिवजयते ॥ 4

प्रणम्रीभूतमय प्रणयकलहत्रमतमनिः

ममरारातेशू्चडाशियशत गहृमधेी शहमकरः ।

ययोः िान्ध्याां काशन्तां िहशत िुषमाशभश्चरणयोः

तयोमे कामाक्ष्या हृदयमपतन्द्रां शिहरताम ्॥ 5

Page 19: உ || श्रm मकoपञ्चशतm · क म डम बरपooरय शशश Aच कम रशममत न शव ष क म रttरनnnर गश न धnnमशधक

श्रीमूकपञ्चशती पादारशिन्द शतकम ् पुट िांख्या 17

ययोः पीठायन्ते शिबुधमकुुटीनाां पटशलका

ययोः िौधायन्ते मियमदुयभाजो भशणतयः ।

ययोः दािायन्ते िरशिजभिाद्याश्चरणयोः

तयोमे कामाक्ष्या शदनमन ुिरीितुव हृदयम ्॥ 6

नयन्ती िङ्कोचां िरशिजरुचां शदक्पररिर े

िृजन्ती लौशहवयां नखशकरणचन्द्राधवखशचता ।

किीन्द्राणाां हृवकैरिशिकिनोद्योगजननी

मफुरन्ती कामाक्ष्याः चरणरुशचिन्ध्या शिजयते ॥ 7

शिरािैमावञ्जीरैः शकमशप कियन्तीि मधुरां

पुरमतादानम्र ेपुरशिजशयशन ममरेिदन े।

ियमयिे प्रौढा शशशिलयशत या प्रमेकलह-

प्ररोहां कामाक्ष्याः चरणयगुली िा शिजयते ॥ 8

िुपिवस्त्रीलोलालकपररशचतां षट्पदकुलैः

मफुरल्लाक्षारागां तरुणतरशणज्योशतररुणैः ।

भृतां कान्वयम्भोशभः शििृमरमरन्दैः िरशिजैः

शिधत्त ेकामाक्ष्याः चरणयगुलां बन्धुपदिीम ्॥ 9

रजःिांिगे sशप शमितमरजिामिे हृदय े

परां रिविने शमितमशप शिरिैकशरणम ्।

अल्यां मन्दानाां दधदशप िदा मन्दगशतताां

शिधत्त ेकामाक्ष्याः चरणयगुमाश्चयवलहरीम ्॥ 10

Page 20: உ || श्रm मकoपञ्चशतm · क म डम बरपooरय शशश Aच कम रशममत न शव ष क म रttरनnnर गश न धnnमशधक

श्रीमूकपञ्चशती पादारशिन्द शतकम ् पुट िांख्या 18

जटाला मञ्जीरमफुरदरुणरवनाांशुशनकरैः

शनषीदन्ती मध्य ेनखरुशचझरीगाङ्गपयिाम ्।

जगवत्राणां कतुं जनशन मम कामाशक्ष शनयतां

तपश्चयां धत्त ेति चरणपािोजयगुली ॥ 11

तुलाकोशटद्वन्द्वक्िशणतभशणताभीशतिचिोः

शिनम्रां कामाक्षी शििृमरमहःपाटशलतयोः ।

क्षणां शिन्यािेन क्षशपततमिोमे लशलतयोः

पुनीयान्मधूावनां पुरहरपुरन्री चरणयोः ॥ 12

भिाशन दु्रह्येताां भिशनशबशडते्यो मम महुुः

तमोव्यामोहे् यमति जनशन कामाशक्ष चरणौ ।

ययोलावक्षाशबन्दुमफुरणधरणादू्धजवशटजटा-

कुटीरा शोणाङ्कां िहशत िपुरणेाङ्ककशलका ॥ 13

पशित्रीकुयुवनव: पदतलभुिः पाटलरुचः

परागामते पापप्रशमनधुरीणाः परशशिे ।

कणां लब्धुां यषेाां शनजशशरशि कामाशक्ष शििशा

िलन्तो व्यातन्िन्वयहमहशमकाां माधिमखुाः ॥ 14

बलाकामालाशभनवखरुशचमयीशभः पररितृे

शिनम्रमिनावरीशिकचकचकालाम्बुदकुले ।

मफुरन्तः कामाशक्ष मफुटदशलतबन्धूकिहुृदः

तशटल्लेखायन्ते ति चरणपािोजशकरणाः ॥ 15

Page 21: உ || श्रm मकoपञ्चशतm · क म डम बरपooरय शशश Aच कम रशममत न शव ष क म रttरनnnर गश न धnnमशधक

श्रीमूकपञ्चशती पादारशिन्द शतकम ् पुट िांख्या 19

िरागः िद्वषेः प्रिमृरिरोजे प्रशतशदनां

शनिगावदािामशन्िबधुजनमधूावनमशधकम ्।

किङ्कारां मातः किय पदपद्ममति िताां

नतानाां कामाशक्ष प्रकटयशत कैिल्यिरशणम ्॥ 16

जपालक्ष्मीशोणो जशनतपरमज्ञाननशलनी-

शिकािव्यािङ्गो शिफशलतजगज्जाड्यगररमा ।

मनःपूिावशद्रां म ेशतलकयतु कामाशक्ष तरिा

तममकाण्डद्रोही ति चरणपािोजरमणः ॥ 17

नममकुमवः प्रङ्ेखन्मशणकटकनीलोवपलमहः-

पयोधौ ररङ्खशद्भनवखशकरणफेनैधविशलते ।

मफुटां कुिावणाय प्रबलचलदौिावनलशशखा-

शितकं कामाक्ष्याः िततमरुशणम्न ेचरणयोः ॥ 18

शशिे पाशायतेामलर्ुशन तमःकूपकुहर े

शदनाधीशायतेाां मम हृदयपािोजशिशपन े।

नभोमािायतेाां िरिकशितारीशतिररशत

विदीयौ कामाशक्ष प्रिृतशकरणौ देशि चरणौ ॥ 19

शनषिां श्रवुयन्ते नयनशमि िदृ्वत्तरुशचरैः

िमैजुवष्टां शुदै्धरधरशमि रम्यैशद्ववजगणैः ।

शशिे िक्षोजन्मशद्वतयशमि मिुाशश्रतममु े

विदीयां कामाशक्ष प्रणतशरणां नौशम चरणम ्॥ 20

Page 22: உ || श्रm मकoपञ्चशतm · क म डम बरपooरय शशश Aच कम रशममत न शव ष क म रttरनnnर गश न धnnमशधक

श्रीमूकपञ्चशती पादारशिन्द शतकम ् पुट िांख्या 20

नममयािांिज्जन्नमशुचपररपशन्िप्रणशयनी-

शनिगवप्रङ्ेखोलवकुरलकुलकालाशहशबले ।

नखच्छायादुग्धोदशधपयशि ते िैदु्रमरुचाां

प्रचारां कामाशक्ष प्रचरुयशत पादाब्जिषुमा ॥ 21

कदा दूरीकतुं कटुदुररतकाकोलजशनतां

महान्तां िन्तापां मदनपररपशन्िशप्रयतम े।

क्षणात्त ेकामाशक्ष शत्रभुिनपरीतापहरण े

पटीयाांिां ल्मय ेपदकमलििेामतृरिम ्॥ 22

ययोः िान्ध्यां रोशचः िततमरुशणम्न ेमपहृयते

ययोश्चान्द्री काशन्तः पररपतशत दृष््टिा नखरुशचम ्।

ययोः पाकोदे्रकां शपपशठषशत भक्वया शकिलयां

म्रशदम्नः कामाक्ष्या मनशि चरणौ तौ तनमुह े॥ 23

जगन्नदेां नदेां परशमशत पररवयज्य यशतशभः

कुशाग्रीयमिान्तैः कुशलशधषणैः शास्त्रिरणौ ।

गिेष्यां कामाशक्ष रुिमकृतकानाां शगररिुत े

शगरामैदम्पयं ति चरणपद्मां शिजयते ॥ 24

कृतमनानां शास्त्रामतृिरशि कामाशक्ष शनतराां

दधानां िैशद्यां कशलतरिमानन्दिुधया ।

अलङ्कारां भूममेुवशनजनमनशश्चन्मयमहा-

पयोधेरन्तममिां ति चरणरवनां मगृयते ॥ 25

Page 23: உ || श्रm मकoपञ्चशतm · क म डम बरपooरय शशश Aच कम रशममत न शव ष क म रttरनnnर गश न धnnमशधक

श्रीमूकपञ्चशती पादारशिन्द शतकम ् पुट िांख्या 21

मनोगहे ेमोहोद्भिशतशमरपूणे मम महुुः

दररद्राणीकुिवशन्दनकरिहस्राशण शकरणैः ।

शिधत्ताां कामाशक्ष प्रिृमरतमोिञ्चनचणः

क्षणाधं िाशन्नध्यां चरणमशणदीपो जनशन ते ॥ 26

किीनाां चेतोिन्नखररुशचिम्पशकव शिबधु-

स्रिन्तीस्रोतोिवपटुमखुररतां हांिकरिैः ।

शदनारम्भश्रीिशन्नयतमरुणच्छायिभुगां

मदन्तः कामाक्ष्याः मफुरतु पदपङ्केरुहयगुम ्॥ 27

िदा शकां िम्पकाववप्रकृशतकशठनैनावशकमकुुटैः

तटैनीहारादे्ररशधकमणुना योशगमनिा ।

शिशभन्ते िांमोहां शशशशरयशत भिानशप दृशाां

अदृश्यां कामाशक्ष प्रकटयशत ते पादयगुलम ्॥ 28

पशित्रा्यामम्ब प्रकृशतमदृुला्याां ति शशि े

पदा्याां कामाशक्ष प्रिभमशभभूतैः िचशकतैः ।

प्रिालैरम्भोजैरशप च िनिािव्रतदशाः

िदैिार्यन्ते पररचररतनानाशद्वजगणैः ॥ 29

शचरादृ्दश्या हांिैः किमशप िदा हांििुलभां

शनरमयन्ती जाड्यां शनयतजडमध्यैकशरणम ्।

अदोषव्यािङ्गा िततमशप दोषाशिमशलनां

पयोजां कामाक्ष्याः पररहिशत पादाब्जयगुली ॥ 30

Page 24: உ || श्रm मकoपञ्चशतm · क म डम बरपooरय शशश Aच कम रशममत न शव ष क म रttरनnnर गश न धnnमशधक

श्रीमूकपञ्चशती पादारशिन्द शतकम ् पुट िांख्या 22

िुराणामानन्दप्रबलनतया मण्डनतया

नखेन्दुज्योवमनाशभशिविमृरतमःखण्डनतया ।

पयोजश्रीद्वेषव्रतरततया विच्चरणयोः

शिलािः कामाशक्ष प्रकटयशत नैशाकरदशाम ्॥ 31

शिशतम्ना कान्तीनाां नखरजनषुाां पादनशलन-

च्छिीनाां शोशणम्ना ति जनशन कामाशक्ष नमन े।

लभन्ते मन्दारग्रशितनिबन्धूककुिमु-

स्रजाां िामीचीन्यां िरुपुरपुरन्रीकचभराः ॥ 32

मफुरन्मध्य ेशुद्ध ेनखशकरणदुग्धाशब्धपयिाां

िहन्नब्जां चिां दरमशप च लेखावमकतया ।

शश्रतो मावमयां रूपां शश्रयमशप दधानो शनरुपमाां

शत्रधामा कामाक्ष्याः पदनशलननामा शिजयते ॥ 33

नखश्रीिन्नद्धमतबकशनशचतः मिैश्च शकरणैः

शपशङ्गैः कामाशक्ष प्रकशटतलिवपल्लिरुशचः ।

िताां गम्यः शङ्के िकलफलदाता िुरतरुः

विदीयः पादो sयां तुशहनशगररराजन्यतनय े॥ 34

िषट्कुिवन्माञ्जीरजकलकलैः कमवलहरी-

हिींशष प्रोद्दण्डां ज्िलशत परमज्ञानदहन े।

महीयान्कामाशक्ष मफुटमहशि जोहोशत िुशधयाां

मनोिेद्याां मातमति चरणयज्िा शगररिुत े॥ 35

Page 25: உ || श्रm मकoपञ्चशतm · क म डम बरपooरय शशश Aच कम रशममत न शव ष क म रttरनnnर गश न धnnमशधक

श्रीमूकपञ्चशती पादारशिन्द शतकम ् पुट िांख्या 23

महामन्त्रां शकशञ्चन्मशणकटकनादैमृवदु जपन ्

शक्षपशन्दक्षु मिच्छां नखरुशचमयां भाममनरजः ।

नतानाां कामाशक्ष प्रकृशतपटुरुच्चाट्य ममता-

शपशाचीं पादो sयां प्रकटयशत ते माशन्त्रकदशाम ्॥ 36

उदीते बोधेन्दौ तमशि शनतराां जग्मशुष दशाां

दररद्राां कामाशक्ष प्रकटमनरुागां शिदधती ।

शितेनाच्छाद्याङ्गां नखरुशचपटेनाङ्शियगुली-

पुरन्री ते मातः मियमशभिरवयिे हृदयम ्॥ 37

शदनारम्भः िम्पन्नशलनशिशपनानामशभनिो

शिकािो िािन्तः िकुशिशपकलोकमय शनयतः ।

प्रदोषः कामाशक्ष प्रकटपरमज्ञानशशशनः

चकाशमत विवपादममरणमशहमा शैलतनय े॥ 38

धृतच्छायां शनवयां िरशिरुहमैत्रीपररशचतां

शनधानां दीिीनाां शनशखलजगताां बोधजनकम ्।

ममुकूु्षणाां मागवप्रिनपटु कामाशक्ष पदिीं

पदां ते पातङ्गीं पररकलयते पिवतिुते ॥ 39

शनैमतीविाव मोहाम्बुशधमि िमारोढुमनिः

िमावकैिल्याख्याां िुकृशतिुलभाां िौधिलभीम ्।

लभन्ते शनःश्रणेीशमि झशटशत कामाशक्ष चरणां

पुरश्चयावशभमते परुमिनिीमशन्तशन जनाः ॥ 40

Page 26: உ || श्रm मकoपञ्चशतm · क म डम बरपooरय शशश Aच कम रशममत न शव ष क म रttरनnnर गश न धnnमशधक

श्रीमूकपञ्चशती पादारशिन्द शतकम ् पुट िांख्या 24

प्रचण्डाशतवक्षोभप्रमिनकृते प्राशतभिररत ्

प्रिाहप्रोद्दण्डीकरणजलदाय प्रणमताम ्।

प्रदीपाय प्रौढे भितमशि कामाशक्ष चरण-

प्रिादौन्मखु्याय मपहृयशत जनो sयां जनशन ते ॥ 41

मरुशद्भः िांिेव्या िततमशप चाञ्चल्यरशहता

िदारुण्यां यान्ती पररणशतदररद्राणिषुमा ।

गणुोवकषावन्माञ्जीरजकलकलैमतजवनपटुः

प्रिालां कामाक्ष्याः पररहिशत पादाब्जयगुली ॥ 42

जगद्रक्षादक्षा जलजरुशचशशक्षापटुतरा

िमैनवम्या रम्या िततमशभगम्या बुधजनैः ।

द्वयी लीलालोला श्रशुतषु िुरपालाशदमकुुटी-

तटीिीमाधामा ति जनशन कामाशक्ष पदयोः ॥ 43

शगराां दूरौ चोरौ जशडमशतशमराणाां कृतजगत ्

पररत्राणौ शोणौ मशुनहृदयलीलैकशनपुणौ ।

नखैः ममरेौ िारौ शनगमिचिाां खशण्डतभि-

ग्रहोन्मादौ पादौ ति जनशन कामाशक्ष कलय े॥ 44

अशिश्रान्तां पङ्कां यदशप कलयन्यािकमयां

शनरमयन्कामाशक्ष प्रणमनजुषाां पङ्कमशखलम ्।

तुलाकोशटद्वन्द्वां दधदशप च गच्छन्नतुलताां

शगराां मागं पादो शगररिरितुे लङ्र्यशत ते ॥ 45

Page 27: உ || श्रm मकoपञ्चशतm · क म डम बरपooरय शशश Aच कम रशममत न शव ष क म रttरनnnर गश न धnnमशधक

श्रीमूकपञ्चशती पादारशिन्द शतकम ् पुट िांख्या 25

प्रिालां िव्रीलां शिशपनशििर ेिेपयशत या

मफुरल्लीलां बालातपमशधकबालां िदशत या ।

रुशचां िान्ध्याां िन्ध्याां शिरचयशत या िधवयतु िा

शशिां म ेकामाक्ष्याः पदनशलनपाटल्यलहरी ॥ 46

शकरञ्ज्योवमनारीशतां नखमखुरुचा हांिमनिाां

शितन्िानः प्रीशतां शिकचतरुणाम्भोरुहरुशचः ।

प्रकाशः श्रीपादमति जनशन कामाशक्ष तनतु े

शरवकालप्रौशढां शशशशकलचूडशप्रयतम े॥ 47

नखाङ्कूरममरेदु्यशतशिमलगङ्गाम्भशि िुखां

कृतमनानां ज्ञानामतृममलमामिाद्य शनयतम ्।

उदञ्चन्मञ्जीरमफुरणमशणदीपे मम मनो

मनोज्ञ ेकामाक्ष्याश्चरणमशणहम्ये शिहरताम ्॥ 48

भिाम्भोधौ नौकाां जशडमशिशपन ेपािकशशखाां

अमवयेन्द्रादीनामशधमकुुटमतु्तांिकशलकाम ्।

जगत्तापे ज्योवमनामकृतकिचःपञ्जरपुटे

शुकस्त्रीं कामाक्ष्या मनशि कलय ेपादयगुलीम ्॥ 49

परावमप्राकाश्यप्रशतफलनचुञ्चुः प्रणमताां

मनोज्ञमविवपादो मशणमकुुरमदु्राां कलयत े।

यदीयाां कामाशक्ष प्रकृशतमिृणाः शोधकदशाां

शिधातुां चेष्टन्ते बलररपुिधूटीकचभराः ॥ 50

Page 28: உ || श्रm मकoपञ्चशतm · क म डम बरपooरय शशश Aच कम रशममत न शव ष क म रttरनnnर गश न धnnमशधक

श्रीमूकपञ्चशती पादारशिन्द शतकम ् पुट िांख्या 26

अशिश्रान्तां शतष्ठन्नकृतकिचःकन्दरपुटी-

कुटीरान्तः प्रौढां नखरुशचिटालीं प्रकटयन ्।

प्रचण्डां खण्डविां नयतु मम कामाशक्ष तरिा

तमोिेतण्डेन्द्रां ति चरणकण्ठीरिपशतः ॥ 51

पुरमतावकामाशक्ष प्रचुररिमाखण्डलपुरी-

पुरन्रीणाां लामयां ति लशलतमालोक्य शनकैः ।

नखश्रीशभः ममरेा बहु शितनतुे नूपरुरिैः

चमवकृवया शङ्के चरणयगुली चाटुरचनाः ॥ 52

िरोजां शनन्दन्ती नखशकरणकपूवरशशशशरा

शनशषिा मारारमेुवकुटशशशरखेाशहमजलैः ।

मफुरन्ती कामाशक्ष मफुटरुशचमय ेपल्लिचय े

तिाधत्त ेमैत्रीं पशिकिुदृशा पादयगुली ॥ 53

नतानाां िम्पत्तरेनिरतमाकषवणजपः

प्ररोहविांिारप्रिरगररममतम्भनजपः ।

विदीयः कामाशक्ष ममरहरमनोमोहनजपः

पटीयान्नः पायावपदनशलनमञ्जीरशननदः ॥ 54

शितन्िीिा नाि ेमम शशरशि कामाशक्ष कृपया

पदाम्भोजन्यािां पशुपररबृढप्राणदशयत े।

शपबन्तो यन्मदु्राां प्रकटमपुकम्पापररिरां

दृशा नानन्द्यन्ते नशलनभिनारायणमखुाः ॥ 55

Page 29: உ || श्रm मकoपञ्चशतm · क म डम बरपooरय शशश Aच कम रशममत न शव ष क म रttरनnnर गश न धnnमशधक

श्रीमूकपञ्चशती पादारशिन्द शतकम ् पुट िांख्या 27

प्रणामोद्यदृ्बन्दारकमकुुटमन्दारकशलका-

शिलोलल्लोलम्बप्रकरमयधूमप्रचुररमा ।

प्रदीिः पादाब्जदु्यशतशितशतपाटल्यलहरी-

कृशानःु कामाक्ष्या मम दहतु िांिारशिशपनम ्॥ 56

िलक्षश्रीर्व क्षाशधपशशशुिदृकै्षमति नखैः

शजर्ृक्षदुवक्षविां िरशिरुहशभक्षुविकरणे ।

क्षणान्म ेकामाशक्ष क्षशपतभििङ्क्षोभगररमा

िचोिैचक्षण्यां चरणयगुली पक्ष्मलयतात ्॥ 57

िमन्तावकामाशक्ष क्षतशतशमरिन्तानिुभगान ्

अनन्ताशभभावशभशदवनमन ुशदगन्ताशन्िरचयन ्।

अहन्ताया हन्ता मम जशडमदन्तािलहररः

शिशभन्ताां िन्तापां ति चरणशचन्तामशणरिौ ॥ 58

दधानो भामित्ताममतृशनलयो लोशहतिपःु

शिनम्राणाां िौम्यो गरुुरशप कशिविां च कलयन ्।

गतौ मन्दो गङ्गाधरमशहशष कामाशक्ष भजताां

तमःकेतुमावतमति चरणपद्मो शिजयते ॥ 59

नयन्तीं दािविां नशलनभिमखु्यानिुलभ-

प्रदानाद्दीनानाममरतरुदौभावग्यजननीम ्।

जगज्जन्मक्षेमक्षयशिशधषु कामाशक्ष पदयोः

धुरीणामीष्ट ेकः ति भशणतुमाहोपुरुशषकाम ्॥ 60

Page 30: உ || श्रm मकoपञ्चशतm · क म डम बरपooरय शशश Aच कम रशममत न शव ष क म रttरनnnर गश न धnnमशधक

श्रीमूकपञ्चशती पादारशिन्द शतकम ् पुट िांख्या 28

जनो sयां िन्तिो जनशन भिचण्डाांशुशकरणैः

अलब्ध्िैकां शीतां कणमशप परज्ञानपयिः ।

तमोमागे पान्िमति झशटशत कामाशक्ष शशशशराां

पदाम्भोजच्छायाां परमशशिजाय ेमगृयत े॥ 61

जयवयम्ब श्रीमन्नखशकरणचीनाांशुकमयां

शितानां शबभ्राणे िुरमकुटिङ्र्ट्टमिणृे ।

शनजारुण्यक्षौमामतरणिशत कामाशक्ष िलुभा

बुधैः िांशिन्नारी ति चरणमाशणक्यभिन े॥ 62

प्रतीमः कामाशक्ष मफुररततरुणाशदवयशकरण-

शश्रयो मलूद्रव्यां ति चरणमद्रीन्द्रतनय े।

िुरने्द्राशामापूरयशत यदिौ ध्िान्तमशखलां

धुनीते शदग्भागानशप च महिा पाटलयते ॥ 63

महाभाष्यव्याख्यापटुशयनमारोपयशत िा

ममरव्यापारषे्यावशपशुनशनशटलां कारयशत िा ।

शद्वरफेाणामध्याियशत िततां िाशधििशतां

प्रणम्रान्कामाक्ष्याः पदनशलनमाहावम्यगररमा ॥ 64

शििेकाम्भमस्रोतममनपनपररपाटीशशशशररते

िमीभूते शास्त्रममरणहलिङ्कषवणिशात ्।

िताां चेतः क्षेत्र ेिपशत ति कामाशक्ष चरणः

महािांशिविमयप्रकरिरबीजां शगररिुते ॥ 65

Page 31: உ || श्रm मकoपञ्चशतm · क म डम बरपooरय शशश Aच कम रशममत न शव ष क म रttरनnnर गश न धnnमशधक

श्रीमूकपञ्चशती पादारशिन्द शतकम ् पुट िांख्या 29

दधानो मन्दारमतबकपररपाटीं नखरुचा

िहन्दीिाां शोणाङ्गुशलपटलचाम्पेयकशलकाम ्।

अशोकोल्लािां नः प्रचुरयतु कामाशक्ष चरणः

शिकािी िािन्तः िमय इि ते शिवदशयते ॥ 66

नखाांशुप्राचुयवप्रिमृरमरालाशलधिलः

मफुरन्मञ्जीरोद्यन्मरकतमहश्शैिलयतुः ।

भिवयाः कामाशक्ष मफुटचरणपाटल्यकपटः

नदः शोणाशभख्यो नगपशततनजूे शिजयते ॥ 67

धुनानां पङ्कौर्ां परमिुलभां कण्टककुलैः

शिकािव्यािङ्गां शिदधदपराधीनमशनशम ्।

नखेन्दुज्योवमनाशभशिवशदरुशच कामाशक्ष शनतराां

अिामान्यां मन्य ेिरशिजशमदां ते पदयगुम ्॥ 68

करीन्द्राय दु्रह्यवयलिगशतलीलािु शिमलैः

पयोजैमाववियं प्रकटयशत कामां कलयते ।

पदाम्भोजद्वन्द्वां ति तदशप कामाशक्ष हृदयां

मनुीनाां शान्तानाां किमशनशमममै मपृहयते ॥ 69

शनरमता शोशणम्ना चरणशकरणानाां ति शशिे

िशमन्धाना िन्ध्यारुशचरचलराजन्यतनय े।

अिामर्थयावदेनां पररभशितुमतेविमरुचाां

िरोजानाां जान ेमकुुलयशत शोभाां प्रशतशदनम ्॥ 70

Page 32: உ || श्रm मकoपञ्चशतm · क म डम बरपooरय शशश Aच कम रशममत न शव ष क म रttरनnnर गश न धnnमशधक

श्रीमूकपञ्चशती पादारशिन्द शतकम ् पुट िांख्या 30

उपाशदक्षद्दाक्ष्यां ति चरणनामा गरुुरिौ

मरालानाां शङ्के मिृणगशतलाशलवयिरणौ ।

अतमते शनमतन्द्रां शनयतममनुा िख्यपदिीं

प्रपन्नां पािोजां प्रशत दधशत कामाशक्ष कुतुकम ्॥ 71

दधानैः िांिगं प्रकृशतमशलनैः षट्पदकुलैः

शद्वजाधीशश्लार्ाशिशधषु शिदधशद्भमुवकुलताम ्।

रजोशमशै्रः पदै्मशनवयतमशप कामाशक्ष पदयोः

शिरोधमते यिुो शिषमशरिैररशप्रयतम े॥ 72

कशिविश्रीशमश्रीकरणशनपुणौ रक्षणचणौ

शिपन्नानाां श्रीमन्नशलनमिणृौ शोणशकरणौ ।

मनुीन्द्राणामन्तःकरणशरणौ मन्दिरणौ

मनोज्ञौ कामाक्ष्या दुररतहरणौ नौशम चरणौ ॥ 73

परममावििवममादशप च परयोमुवशिकरयोः

नखश्रीशभज्योवमनाकशलततुलयोमताम्रतलयोः ।

शनलीय ेकामाक्ष्या शनगमनतुयोनावशकनतयोः

शनरमतप्रोन्मीलन्नशलनमदयोरिे पदयोः ॥ 74

मिभािादन्योन्यां शकिलयमपीदां ति पदां

म्रशदम्ना शोशणम्ना भगिशत दधाते िदृशताम ्।

िन ेपूिवमयचे्छा िततमिन ेशकां तु जगताां

परमयवेिां भदेः मफुरशत हृशद कामाशक्ष िुशधयाम ्॥ 75

Page 33: உ || श्रm मकoपञ्चशतm · क म डम बरपooरय शशश Aच कम रशममत न शव ष क म रttरनnnर गश न धnnमशधक

श्रीमूकपञ्चशती पादारशिन्द शतकम ् पुट िांख्या 31

किां िाचालो sशप प्रकटमशणमञ्जीरशननदैः

िदैिानन्दाद्रावशन्िरचयशत िाचांयमजनान ्।

प्रकृवया ते शोणच्छशिरशप च कामाशक्ष चरणो

मनीषानैमवल्यां किशमि नणृाां माांिलयत े॥ 76

चलत्तषृ्णािीचीपररचलनपयावकुलतया

महुुभ्रावन्तमतान्तः परमशशििामाशक्ष परिान ्।

शततीषुवः कामाशक्ष प्रचुरतरकमावम्बुशधममुां

कदाहां ल्मय ेते चरणमशणितेुां शगररिुत े॥ 77

शिशुष्यन्वयाां प्रज्ञािररशत दुररतग्रीष्मिमय-

प्रभािणे क्षीणे िशत मम मनःकेशकशन शुचा ।

विदीयः कामाशक्ष मफुररतचरणाम्भोदमशहमा

नभोमािाटोपां नगपशतिुते शकां न कुरुते ॥ 78

शिनम्राणाां चेतोभिनिलभीिीशम्न चरण-

प्रदीपे प्राकाश्यां दधशत ति शनधूवततमशि ।

अिीमा कामाशक्ष मियमलर्दुुष्कमवलहरी

शिरू्णवन्ती शाशन्तां शलभपररपाटीि भजते ॥ 79

शिराजन्ती शुशिनवखशकरणमिुामशणततेः

शिपवपािोराशौ तरररशप नराणाां प्रणमताम ्।

विदीयः कामाशक्ष रुिमलर्िुशिभवििन े

मनुीनाां ज्ञानाग्नरेरशणरयमङ्शिशिवजयत े॥ 80

Page 34: உ || श्रm मकoपञ्चशतm · क म डम बरपooरय शशश Aच कम रशममत न शव ष क म रttरनnnर गश न धnnमशधक

श्रीमूकपञ्चशती पादारशिन्द शतकम ् पुट िांख्या 32

िममतैः िांिेव्यः िततमशप कामाशक्ष शिबुधैः

मतुतो गन्धिवस्त्रीिलुशलतशिपञ्चीकलरिैः ।

भिवया शभन्दानो भिशगररकुलां जृशम्भततमो-

िलद्रोही मातश्चरणपुरुहूतो शिजयते ॥ 81

ििन्तां भिानामशप मनशि शनवयां पररलिद-्

र्नच्छायापूणं शुशचमशप नणृाां तापशमनम ्।

नखेन्दुज्योवमनाशभः शशशशरमशप पद्मोदयकरां

नमामः कामाक्ष्याश्चरणमशधकाश्चयवकरणम ्॥ 82

किीन्द्राणाां नानाभशणशतगणुशचत्रीकृतिचः-

प्रपञ्चव्यापारप्रकटनकलाकौशलशनशधः ।

अधःकुिवन्नब्जां िनकभृगमुखु्यैमुवशनजनैः

नममयः कामाक्ष्याश्चरणपरमषे्ठी शिजयते ॥ 83

भिवयाः कामाशक्ष मफुररतपदपङ्केरुहभुिाां

परागाणाां पूरैः पररहृतकलङ्कव्यशतकरैः ।

नतानामामषृ्ट ेहृदयमकुुर ेशनमवलरुशच

प्रिन्न ेशनश्शेषां प्रशतफलशत शिश्वां शगररिुते ॥ 84

ति त्रमतां पादाशवकिलयमरण्यान्तरमगात ्

परां रखेारूपां कमलमममुिेाशश्रतमभूत ्।

शजतानाां कामाशक्ष शद्वतयमशप यिुां पररभि े

शिदेशे िािो िा चरणगमनां िा शनजररपोः ॥ 85

Page 35: உ || श्रm मकoपञ्चशतm · क म डम बरपooरय शशश Aच कम रशममत न शव ष क म रttरनnnर गश न धnnमशधक

श्रीमूकपञ्चशती पादारशिन्द शतकम ् पुट िांख्या 33

गहृीविा यािार्थयं शनगमिचिाां देशशककृपा-

कटाक्षाकव ज्योशतश्शशमतममताबन्धतमिः ।

यतन्ते कामाशक्ष प्रशतशदििमन्तद्रवढशयतुां

विदीयां पादाब्जां िकृुतपररपाकेन िुजनाः ॥ 86

जडानाम्यम्ब ममरणिमय ेविच्चरणयोः

भ्रमन्मन्िक्ष्माभृदु्धमरु्ुशमतशिन्धुप्रशतभटाः ।

प्रिन्नाः कामाशक्ष प्रिभमधरमपन्दनकरा

भिशन्त मिच्छन्दां प्रकृशतपररपक्िा भशणतयः ॥ 87

िहन्न्यश्रान्तां मधुरशननदां हांिकमिौ

तमिेाधः कतुं शकशमि यतते केशलगमन े।

भिमयैिानन्दां शिदधदशप कामाशक्ष चरणो

भिवयामतदद््रोहां भगिशत शकमिेां शितनतुे ॥ 88

यदवयन्तां ताम्यवयलिगशतिातावमिशप शशिे

तदेतवकामाशक्ष प्रकृशतमदृुलां ते पदयगुम ्।

शकरीटैः िङ्र्ट्टां किशमि िरुौर्मय िहते

मनुीन्द्राणामामते मनशि च किां िूशचशनशशते ॥ 89

मनोरङ्ग ेमवके शिबधुजनिांमोदजननी

िरागव्यािङ्गां िरिमदृुिञ्चारिभुगा ।

मनोज्ञा कामाशक्ष प्रकटयतु लामयप्रकरणां

रणन्मञ्जीरा ते चरणयगुलीनतवकिधूः ॥ 90

Page 36: உ || श्रm मकoपञ्चशतm · क म डम बरपooरय शशश Aच कम रशममत न शव ष क म रttरनnnर गश न धnnमशधक

श्रीमूकपञ्चशती पादारशिन्द शतकम ् पुट िांख्या 34

पररष्कुिवन्मातः पशुपशतकपदं चरणराट्

पराचाां हृवपद्मां परमभशणतीनाां च मकुुटम ्।

भिाख्य ेपािोधौ पररहरतु कामाशक्ष ममता-

पराधीनविां म ेपररमशुषतपािोजमशहमा ॥ 91

प्रिूनैः िम्पकावदमरतरुणीकुन्तलभिैः

अभीष्टानाां दानादशनशमशप कामाशक्ष नमताम ्।

मििङ्गावकङ्केशलप्रििजनकविेन च शशिे

शत्रधा धत्त ेिातां िुरशभररशत पादो शगररिुते ॥ 92

महामोहमतेनव्यशतकरभयावपालयशत यः

शिशनशक्षिां मिशममशन्नजजनमनोरवनमशनशम ्।

ि रागमयोदे्रकाविततमशप कामाशक्ष तरिा

शकमिेां पादो sिौ शकिलयरुशचां चोरयशत ते ॥ 93

िदा मिादुांकारां शिषयलहरीशाशलकशणकाां

िमामिाद्य श्रान्तां हृदयशुकपोतां जनशन म े।

कृपाजाले फालेक्षणमशहशष कामाशक्ष रभिात ्

गहृीविा रुन्धीिामति पदयगुीपञ्जरपटेु ॥ 94

धुनानां कामाशक्ष ममरणलिमात्रणे जशडम-

ज्िरप्रौशढां गूढशमिशत शनगमनैकुञ्जकुहर े।

अल्यां ििेषाां कशतचन लभन्ते िुकृशतनः

शचरादशन्िष्यन्तमति चरणशिद्धौषधशमदम ्॥ 95

Page 37: உ || श्रm मकoपञ्चशतm · क म डम बरपooरय शशश Aच कम रशममत न शव ष क म रttरनnnर गश न धnnमशधक

श्रीमूकपञ्चशती पादारशिन्द शतकम ् पुट िांख्या 35

रणन्मञ्जीरा्याां लशलतगमना्याां िुकृशतनाां

मनोिामतव्या्याां मशितशतशमरा्याां नखरुचा ।

शनधेया्याां पवया शनजशशरशि कामाशक्ष िततां

नममते पादा्याां नशलनमदृुला्याां शगररिुते ॥ 96

िुराग ेराकेन्दुप्रशतशनशधमखेु पिवतितु े

शचराल्ल्य ेभक्वया शमधनजनानाां पररषदा ।

मनोभृङ्गो मवकः पदकमलयगु्म ेजनशन ते

प्रकामां कामाशक्ष शत्रपुरहरिामाशक्ष रमताम ्॥ 97

शशिे िांशिदू्रपे शशशशकलचूडशप्रयतम े

शनैगववयाssगवया शजतिुरिरभेे शगररितुे ।

यतन्ते िन्तमते चरणनशलनालानयगुले

िदा बदु्धां शचत्तप्रमदकररयूिां दृढतरम ्॥ 98

यशः िूते मातमवधुरकशिताां पक्ष्मलयत े

शश्रयां धत्त ेशचत्त ेकमशप पररपाकां प्रियत े।

िताां पाशग्रशन्िां शशशिलयशत शकां शकां न कुरुत े

प्रपन्न ेकामाक्ष्याः प्रणशतपररपाटी चरणयोः ॥ 99

मनीषाां माहने्द्रीं ककुभशमि ते कामशप दशाां

प्रधत्त ेकामाक्ष्याश्चरणतरुणाशदवयशकरणः ।

यदीय ेिम्पके धृतरिमरन्दा कियताां

परीपाकां धत्त ेपररमलिती िूशिनशलनी ॥ 100

Page 38: உ || श्रm मकoपञ्चशतm · क म डम बरपooरय शशश Aच कम रशममत न शव ष क म रttरनnnर गश न धnnमशधक

श्रीमूकपञ्चशती पादारशिन्द शतकम ् पुट िांख्या 36

पुरा माराराशतः पुरमजयदम्ब मतिशतैः

प्रिन्नायाां िवयाां विशय तुशहनशैलेन्द्रतनय े।

अतमते कामाशक्ष मफुरतु तरिा कालिमय े

िमायाते मातमवम मनशि पादाब्जयगुलम ्॥ 101

पदद्वन्द्वां मन्दां गशतषु शनििन्तां हृशद िताां

शगरामन्ते भ्रान्तां कृतकरशहतानाां पररबृढे ।

जनानामानन्दां जनशन जनयन्तां प्रणमताां

विदीयां कामाशक्ष प्रशतशदनमहां नौशम शिमलम ्॥ 102

इदां यः कामाक्ष्याश्चरणनशलनमतोत्रशतकां

जपेशन्नवयां भक्वया शनशखलजगदाह्लादजनकम ्।

ि शिश्वषेाां िन्द्यः िकलकशिलोकैकशतलकः

शचरां भुक्विा भोगान्पररणमशत शचदू्रपकलया ॥ 103

॥ इशत पादारशिन्दशतकां िम्पूणवम ्॥

Page 39: உ || श्रm मकoपञ्चशतm · क म डम बरपooरय शशश Aच कम रशममत न शव ष क म रttरनnnर गश न धnnमशधक

श्रीमूकपञ्चशती मतुशत शतकम ् पुट िांख्या 37

श्रीश्रीमकूपञ्चशशत मकूपञ्चशशत -- मतशुत शतकम्मतशुत शतकम्

आधून्िन्वयैआधून्िन्वयै तरलनयनैराङ्गजीं िैजयन्तीं तरलनयनैराङ्गजीं िैजयन्तीं

आनशन्दन्यै शनजपदजुषामात्तकाञ्चीपुरायै ।आनशन्दन्यै शनजपदजुषामात्तकाञ्चीपुरायै ।

आममाकीनां हृदयमशखलैरागमानाां प्रपञ्चैःआममाकीनां हृदयमशखलैरागमानाां प्रपञ्चैः

आराध्यायै मपृहयशततरामशदमायै जनन्यै आराध्यायै मपृहयशततरामशदमायै जनन्यै ॥॥

Page 40: உ || श्रm मकoपञ्चशतm · क म डम बरपooरय शशश Aच कम रशममत न शव ष क म रttरनnnर गश न धnnमशधक

श्रीमूकपञ्चशती मतुशत शतकम ् पुट िांख्या 38

पाशण्डवयां परमशे्वरर मतुशतशिधौ नैिाश्रयन्ते शगराां

िैररञ्चान्यशप गमु्फनाशन शिगलद्गिावशण शिावशण ते ।

मतोतुां विाां पररफुल्लनीलनशलनश्यामाशक्ष कामाशक्ष माां

िाचालीकुरुते तिाशप शनतराां विवपादििेादरः ॥ 1

ताशपञ्छमतबकशविषे तनभुृताां दाररद्र्यमदु्राशद्वष े

िांिाराख्यतमोमषुे पुरररपोिावमाङ्किीमाजुषे ।

कम्पातीरमपुेयषुे कियताां शजह्वाकुटीं जग्मषुे

शिश्वत्राणपुषे नमो sमतु िततां तममै परञ्ज्योशतषे ॥ 2

य ेिन्ध्यारुणयशन्त शङ्करजटाकान्तारचन्द्राभवकां

शिन्दूरशन्त च य ेपुरन्दरिधूिीमन्तिीमान्तर े।

पुण्यां य ेपररपक्ियशन्त भजताां काञ्चीपरु ेमाममी

पायािुः परमशे्वरप्रणशयनीपादोद्भिाः पाांििः ॥ 3

कामाडम्बरपूरया शशशरुचा कम्रशममतानाां शविषा

कामाररेनरुागशिन्धुमशधकां कल्लोशलतां कुिवती ।

कामाक्षीशत िममतिज्जननतुा कल्याणदात्री नणृाां

कारुण्याकुलमानिा भगिती कम्पातटे जृम्भते ॥ 4

कामाक्षीणपरािमप्रकटनां िम्भाियन्ती दृशा

श्यामा क्षीरिहोदरशममतरुशचप्रक्षाशलताशान्तरा ।

िामाक्षीजनमौशलभूषणमशणिावचाां परा दिेता

कामाक्षीशत शिभाशत काशप करुणा कम्पातशटन्यामतटे ॥ 5

Page 41: உ || श्रm मकoपञ्चशतm · क म डम बरपooरय शशश Aच कम रशममत न शव ष क म रttरनnnर गश न धnnमशधक

श्रीमूकपञ्चशती मतुशत शतकम ् पुट िांख्या 39

श्यामा काचन चशन्द्रका शत्रभुिन ेपुण्यावमनामानन े

िीमाशून्यकशिवििषवजननी या काशप कादशम्बनी ।

माराराशतमनोशिमोहनशिधौ काशचत्तमःकन्दली

कामाक्ष्याः करुणाकटाक्षलहरी कामाय म ेकल्पताम ्॥ 6

प्रौढध्िान्तकदम्बके कुमशुदनीपुण्याङ्कुरां दशवयन ्

ज्योवमनािङ्गमन ेsशप कोकशमिनुां शमश्रां िमदु्भाियन ्।

काशलन्दीलहरीदशाां प्रकटयन्कम्राां नभमयदु्भताां

कशश्चन्नते्रमहोवििो शिजयते काञ्चीपुर ेशूशलनः ॥ 7

तन्द्राहीनतमालनीलिुषमैमतारुण्यलीलागहैृः

तारानािशकशोरलाशञ्छतकचैमताम्रारशिन्देक्षणैः ।

मातः िांश्रयताां मनो मनशिजप्रागल््यनाशडन्धमैः

कम्पातीरचरैर्वनमतनभरैः पुण्याङ्कुरैः शाङ्करैः ॥ 8

शनवयां शनश्चलतामपुेवय मरुताां रक्षाशिशधां पुष्णती

तेजमिञ्चयपाटिेन शकरणानषु्णदु्यतेमुवष्णती ।

काञ्चीमध्यगताशप दीशिजननी शिश्वान्तर ेजृम्भत े

काशचशच्चत्रमहो ममतृाशप तमिाां शनिावशपका दीशपका ॥ 9

कान्तैः केशरुचाां चयैभ्रवमररतां मन्दशममतैः पुशष्पतां

कान्वया पल्लशितां पदाम्बुरुहयोनेत्रशविषा पशत्रतम ्।

कम्पातीरिनान्तरां शिदधती कल्याणजन्ममिली

काञ्चीमध्यमहामशणशिवजयते काशचवकृपाकन्दली ॥ 10

Page 42: உ || श्रm मकoपञ्चशतm · क म डम बरपooरय शशश Aच कम रशममत न शव ष क म रttरनnnर गश न धnnमशधक

श्रीमूकपञ्चशती मतुशत शतकम ् पुट िांख्या 40

राकाचन्द्रिमानकाशन्तिदना नाकाशधराजमतुता

मकूानामशप कुिवती िुरधुनीनीकाशिाग्िैभिम ्।

श्रीकाञ्चीनगरीशिहाररशिका शोकापहन्त्री िताां

एका पुण्यपरम्परा पशुपतेराकाररणी राजते ॥ 11

जाता शीतलशैलतः िुकृशतनाां दृश्या परां देशहनाां

लोकानाां क्षणमात्रिांममरणतः िन्तापशिच्छेशदनी ।

आश्चयं बहु खेलनां शितनतुे नैश्चल्यमाशबभ्रती

कम्पायामतटिीशम्न काशप तशटनी कारुण्यपािोमयी ॥ 12

ऐक्यां यने शिरच्यते हरतनौ दम्भािपुम्भाशिके

रखेा यवकचिीशम्न शेखरदशाां नैशाकरी गाहते ।

औन्नवयां महुुरशेत येन ि महान्मनेािखः िानमुान ्

कम्पातीरशिहाररणा िशरणामतनैेि धाम्ना ियम ्॥ 13

अक्ष्णोश्च मतनयोः शश्रया श्रिणयोबावह्वोश्च मलूां मपृशन ्

उत्तांिेन मखेुन च प्रशतशदनां दु्रह्यन्पयोजन्मन े।

माधुयेण शगराां गतेन मदृुना हांिाङ्गनाां हे्रपयन ्

काञ्चीिीशम्न चकाशमत को शप कशितािन्तानबीजाङ्कुरः॥ 14

खण्डां चान्द्रमिां ितांिमशनशां काञ्चीपरु ेखेलनां

कालायश्छशितमकरीं तनरुुशचां कणेजपे लोचन े।

तारुण्योष्मनखम्पचां मतनभरां जङ्र्ामपशृां कुन्तलां

भाग्यां देशशकिशञ्चतां मम कदा िम्पादयदेशम्बके ॥ 15

Page 43: உ || श्रm मकoपञ्चशतm · क म डम बरपooरय शशश Aच कम रशममत न शव ष क म रttरनnnर गश न धnnमशधक

श्रीमूकपञ्चशती मतुशत शतकम ् पुट िांख्या 41

तन्िानां शनजकेशलिौधिरशणां नैिशगवकीणाां शगराां

केदारां कशिमल्लिूशिलहरीिमयशश्रयाां शाश्वतम ्।

अांहोिञ्चनचुञ्चु शकञ्चन भजे काञ्चीपरुीमण्डनां

पयावयच्छशि पाकशािनमणेः पौष्पेषिां पौरुषम ्॥ 16

आलोके मखुपङ्कजे च दधती िौधाकरीं चातुरीं

चूडालङ्शियमाणपङ्कजिनीिैरागमप्रशिया ।

मगु्धममरेमखुी र्नमतनतटीमचू्छावलमध्याशञ्चता

काञ्चीिीमशन काशमनी शिजयते काशचज्जगन्मोशहनी ॥ 17

यशममन्नम्ब भिवकटाक्षरजनी मन्द ेsशप मन्दशममत-

ज्योवमनािांमनशपता भिवयशभमखुी तां प्रवयहो देशहनम ्।

द्राक्षामाशक्षकमाधुरीमदभरव्रीडाकरी िैखरी

कामाशक्ष मियमातनोवयशभिृशतां िामके्षणेि क्षणम ्॥ 18

काशलन्दीजलकान्तयः शममतरुशचमििावशहनीपािशि

प्रौढध्िान्तरुचः मफुटाधरमहोलौशहवयिन्ध्योदय े।

माशणक्योपलकुण्डलाांशुशशशखशन व्याशमश्रधूमशश्रयः

कल्याणैकभुिः कटाक्षिषुमाः कामाशक्ष राजशन्त ते ॥ 19

कलकलरणवकाञ्ची काञ्चीशिभूषणमाशलका

कचभरलिच्चन्द्रा चन्द्राितांििधशमवणी ।

कशिकुलशगरः श्रािांश्रािां शमलवपुलकाङ्कुरा

शिरशचतशशरःकम्पा कम्पातटे पररशोभते ॥ 20

Page 44: உ || श्रm मकoपञ्चशतm · क म डम बरपooरय शशश Aच कम रशममत न शव ष क म रttरनnnर गश न धnnमशधक

श्रीमूकपञ्चशती मतुशत शतकम ् पुट िांख्या 42

िरििचिाां िीची नीचीभिन्मधुमाधुरी

भररतभिुना कीशतवमूवशतवमवनोभिशजविरी ।

जनशन मनिो योग्यां भोग्यां नणृाां ति जायते

किशमि शिना काञ्चीभूषे कटाक्षतरङ्शगतम ्॥ 21

भ्रमररतिररवकूलो नीलोवपलप्रभया s sभया

नतजनतमःखण्डी तुण्डीरिीशम्न शिजमृ्भते ।

अचलतपिामकेः पाकः प्रिूनशरािन-

प्रशतभटमनोहारी नारीकुलैकशशखामशणः ॥ 22

मधुरिचिो मन्दममरेा मतङ्गजगाशमनः

तरुशणमजुषमताशपच्छाभामतमःपररपशन्िनः ।

कुचभरनताः कुयुवभवद्रां कुरङ्गशिलोचनाः

कशलतकरुणाः काञ्चीभाजः कपाशलमहोवििाः ॥ 23

कमलिुषमाकक्ष्यारोह ेशिचक्षणिीक्षणाः

कुमदुिुकृतिीडाचूडालकुन्तलबन्धुराः ।

रुशचररुशचशभमताशपञ्छश्रीप्रपञ्चनचञु्चिः

पुरशिजशयनः कम्पातीर ेमफुरशन्त मनोरिाः ॥ 24

कशलतरतयः काञ्चीलीलाशिधौ कशिमण्डली-

िचनलहरीिािन्तीनाां ििन्तशिभूतयः ।

कुशलशिधय ेभूयािमेु कुरङ्गशिलोचनाः

कुिुमशिशशखारातेरक्ष्णाां कुतूहलशिभ्रमाः ॥ 25

Page 45: உ || श्रm मकoपञ्चशतm · क म डम बरपooरय शशश Aच कम रशममत न शव ष क म रttरनnnर गश न धnnमशधक

श्रीमूकपञ्चशती मतुशत शतकम ् पुट िांख्या 43

कबशलततममकाण्डामतुण्डीरमण्डलमण्डनाः

िरशिजिनीिन्तानानामरुन्तुदशेखराः ।

नयनिरणेनेदीयाांिः कदा न ुभिशन्त म े

तरुणजलदश्यामाः शम्भोमतपःफलशिभ्रमाः ॥ 26

अचरमशमषुां दीनां मीनध्िजमय मखुशश्रया

िरशिजभिुो यानां म्लानां गतेन च मञ्जनुा ।

शत्रदशिदिामन्नां शखन्नां शगरा च शितन्िती

शतलकयशत िा कम्पातीरां शत्रलोचनिुन्दरी ॥ 27

जनशन भुिन ेचङ्िम्य ेsहां शकयन्तमनहेिां

कुपुरुषकरभ्रषै्टदुवषै्टधवनैरुदरम्भररः ।

तरुणकरुणे तन्द्राशून्य ेतरङ्गय लोचन े

नमशत मशय ते शकशञ्चवकाञ्चीपुरीमशणदीशपके ॥ 28

मशुनजनमनःपेटीरवनां मफुरवकरुणानटी-

शिहरणकलागहेां काञ्चीपुरीमशणभूषणम ्।

जगशत महतो मोहव्याधेनृवणाां परमौषधां

पुरहरदृशाां िाफल्यां म ेपुरः पररजृम्भताम ्॥ 29

मशुनजनमनोधाम्न ेधाम्न ेिचोमयजाििी-

शहमशगररतटप्राग्भारायाक्षराय परावमन े।

शिहरणजुषे काञ्चीदेशे महशे्वरलोचन-

शत्रतयिरििीडािौधाङ्गणाय नमो नमः ॥ 30

Page 46: உ || श्रm मकoपञ्चशतm · क म डम बरपooरय शशश Aच कम रशममत न शव ष क म रttरनnnर गश न धnnमशधक

श्रीमूकपञ्चशती मतुशत शतकम ् पुट िांख्या 44

मरकतरुचाां प्रवयादशेां महशे्वरचक्षुषाम ्

अमतृलहरीपूरां पारां भिाख्यपयोशनधेः ।

िुचररतफलां काञ्चीभाजो जनमय पचेशलमां

शहमशशखररणो िांशमयैकां ितांिमपुाममह े॥ 31

प्रणमनशदनारम्भे कम्पानदीिशख तािके

िरिकशितोन्मषेः पूषा िताां िमदुशञ्चतः ।

प्रशतभटमहाप्रौढप्रोद्यवकशिविकुमदु्वतीं

नयशत तरिा शनद्रामदु्राां नगशे्वरकन्यके ॥ 32

शशमतजशडमारम्भा कम्पातटीशनकटेचरी

शनहतदुररतमतोमा िोमाधवमशुद्रतकुन्तला ।

फशलतिुमनोिाञ्छा पाञ्चायधुी परदेिता

िफलयतु म ेनते्र ेगोत्रशे्वरशप्रयनशन्दनी ॥ 33

मम तु शधषणा पीड्या जाड्याशतरके किां विया

कुमदुिुषमामैत्रीपात्रीितांशितकुन्तलाम ्।

जगशत शशमतमतम्भाां कम्पानदीशनलयामिौ

श्रयशत शह गलत्तन्द्रा चन्द्राितांििधशमवणीम ्॥ 34

पररमलपरीपाकोदे्रकां पयोमशुच काञ्चन े

शशखररशण पुनदै्वधीभािां शशशन्यरुणातपम ्।

अशप च जनयन्कम्बोलवक्ष्मीमनम्बुशन को s्यिौ

कुिुमधनषुः काञ्चीदेशे चकाशमत परािमः ॥ 35

Page 47: உ || श्रm मकoपञ्चशतm · क म डम बरपooरय शशश Aच कम रशममत न शव ष क म रttरनnnर गश न धnnमशधक

श्रीमूकपञ्चशती मतुशत शतकम ् पुट िांख्या 45

पुरदमशयतिुावमोविङ्गमिलेन रिज्ञया

िरिकशिताभाजा काञ्चीपुरोदरिीमया ।

तटपररिरैनीहारादे्रिवचोशभरकृशत्रमैः

शकशमि न तुलामममच्चेतो महशे्वरर गाहते ॥ 36

नयनयगुलीमाममाकीनाां कदा न ुफलेग्रहीं

शिदधशत गतौ व्याकुिावणा गजेन्द्रचमशवियाम ्।

मरकतरुचो माहशेाना र्नमतननशम्रताः

िुकृतशिभिाः प्राञ्चः काञ्चीितांिधुरन्धराः ॥ 37

मनशिजयशःपारम्पयं मरन्दझरीशकराां

कशिकुलशगराां कन्दां कम्पानदीतटमण्डनम ्।

मधुरलशलतां मवकां चक्षुमवनीशषमनोहरां

पुरशिजशयनः ििवमिां तवपुरमकुरुते कदा ॥ 38

शशशिशलततमोलीलाां नीलारशिन्दशिलोचनाां

दहनशिलिवफालाां श्रीकामकोशटमपुाममह े।

करधृतलिच्छूलाां कालाररशचत्तहराां पराां

मनशिजकृपालीलाां लोलालकामशलकेक्षणाम ्॥ 39

कलालीलाशाला कशिकुलिचःकैरििनी-

शरज्ज्योवमनाधारा शशधरशशशुश्लाघ्यमकुुटी ।

पुनीते नः कम्पापुशलनतटिौहादवतरला

कदा चक्षुमावगं कनकशगररधानषु्कमशहषी ॥ 40

Page 48: உ || श्रm मकoपञ्चशतm · क म डम बरपooरय शशश Aच कम रशममत न शव ष क म रttरनnnर गश न धnnमशधक

श्रीमूकपञ्चशती मतुशत शतकम ् पुट िांख्या 46

नमः मतान्नम्रे् यः मतनगररमगिेण गरुुणा

दधाने् यशू्चडाभरणममतृमयशन्द शशशशरम ्।

िदा िामतव्ये् यः िशिधभुशि कम्पाख्यिररतो

यशोव्यापारे् यः िुकृतशिभिे्यो रशतपतेः ॥ 41

अिूयन्ती काशचन्मरकतरुचे नाशकमकुुटी-

कदम्बां चुम्बन्ती चरणनखचन्द्राांशुपटलैः ।

तमोमदु्राां शिद्राियतु मम काञ्चीशनलयना

हरोविङ्गश्रीमन्मशणगहृमहादीपकशलका ॥ 42

अनाद्यन्ता काशचविुजननयनानन्दजननी

शनरुन्धाना काशन्तां शनजरुशचशिलािैजवलमचुाम ्।

ममरारमेतारल्यां मनशि जनयन्ती मियमहो

गलवकम्पा शम्पा पररलिशत कम्पापररिर े॥ 43

िुधाशडण्डीरश्रीः शममतरुशचषु तुण्डीरशिषयां

पररष्कुिावणािौ पररहशितनीलोवपलरुशचः ।

मतना्यामानम्रा मतबकयतु म ेकाङ्शक्षततरुां

दृशामैशानीनाां िुकृतफलपाशण्डवयगररमा ॥ 44

कृपाधाराद्रोणी कृपणशधषणानाां प्रणमताां

शनहन्त्री िन्तापां शनगममकुुटोत्तांिकशलका ।

परा काञ्चीलीलापररचयिती पिवतितुा

शगराां नीिी देिी शगररशपरतन्त्रा शिजयते ॥ 45

Page 49: உ || श्रm मकoपञ्चशतm · क म डम बरपooरय शशश Aच कम रशममत न शव ष क म रttरनnnर गश न धnnमशधक

श्रीमूकपञ्चशती मतुशत शतकम ् पुट िांख्या 47

कशिविश्रीकन्दः िकृुतपररपाटी शहमशगरःे

शिधात्री शिश्वषेाां शिषमशरिीरध्िजपटी ।

िखी कम्पानद्याः पदहशितपािोजयगुली

पुराणी पायान्नः पुरमिनिाम्राज्यपदिी ॥ 46

दररद्राणा मध्य ेदरदशलतताशपञ्छिुषमाः

मतनाभोगक्लान्तामतरुणहररणाङ्काङ्शकतकचाः ।

हराधीना नानाशिबुधमकुुटीचुशम्बतपदाः

कदा कम्पातीर ेकिय शिहरामो शगररिुते ॥ 47

िरीितुव मिमेा विशय मम शगराां देशि मनिो

नरीनतुव प्रौढा िदनकमले िाक्यलहरी ।

चरीचतुव प्रज्ञाजनशन जशडमा नः परजन े

िरीितुव मिैरां जनशन मशय कामाशक्ष करुणा ॥ 48

क्षणात्त ेकामाशक्ष भ्रमरिुषमाशशक्षणगरुुः

कटाक्षव्याक्षेपो मम भितु मोक्षाय शिपदाम ्।

नरीनतुव मिैरां िचनलहरी शनजवरपुरी-

िररद्वीचीनीचीकरणपटुरामय ेमम िदा ॥ 49

पुरमतान्म ेभूयःप्रशमनपरः मतान्मम रुजाां

प्रचारमते कम्पातटशिहृशतिम्पाशदशन दृशोः ।

इमाां याच्ञामरूीकुरु िपशद दूरीकुरु तमः-

परीपाकां पाकां झशटशत बुधलोकां च नय माम ्॥ 50

Page 50: உ || श्रm मकoपञ्चशतm · क म डम बरपooरय शशश Aच कम रशममत न शव ष क म रttरनnnर गश न धnnमशधक

श्रीमूकपञ्चशती मतुशत शतकम ् पुट िांख्या 48

उदञ्चन्ती काञ्चीनगरशनलय ेविवकरुणया

िमदृ्धा िाग्धाटी पररहशितमाध्िी कियताम ्।

उपादत्त ेमारप्रशतभटजटाजूटमकुुटी-

कुटीरोल्लाशिन्याः शतमखतशटन्या जयपटीम ्॥ 51

शश्रयां शिद्याां दद्याज्जनशन नमताां कीशतवमशमताां

िुपुत्रान ्प्रादत्त ेति झशटशत कामाशक्ष करुणा ।

शत्रलोक्यामाशधक्यां शत्रपुरपररपशन्िप्रणशयशन

प्रणाममविवपादे शशमतदुररते शकां न कुरुते ॥ 52

मनःकम्पां कम्पां गमयदुपकम्पां प्रणमताां

िदा लोलां नीलां शचकुरशजतलोलम्बशनकरम ्।

शगराां दूरां ममरेां धृतशशशशकशोरां पशुपतेः

दृशाां योग्यां भोग्यां तुशहनशगररभाग्यां शिजयते ॥ 53

र्नश्यामान्कामान्तकमशहशष कामाशक्ष मधुरान ्

दृशाां पातानतेानमतृजलशीताननपुमान ्।

भिोवपाते भीते मशय शितर जात ेदृढभिन ्

मनश्शोके मकेू शहमशगररपताके करुणया ॥ 54

नतानाां मन्दानाां भिशनगलबन्धाकुलशधयाां

महान्ध्यां रुन्धानामशभलशषतिन्तानलशतकाम ्।

चरन्तीं कम्पायामतटभुशि िशित्रीं शत्रजगताां

ममराममताां शनवयां ममरमिनजीिातुकशलकाम ्॥ 55

Page 51: உ || श्रm मकoपञ्चशतm · क म डम बरपooरय शशश Aच कम रशममत न शव ष क म रttरनnnर गश न धnnमशधक

श्रीमूकपञ्चशती मतुशत शतकम ् पुट िांख्या 49

परा शिद्या हृद्याशश्रतमदनशिद्या मरकत-

प्रभानीला लीलापरिशशतशूलायधुमनाः ।

तमःपूरां दूरां चरणनतपौरन्दरपुरी-

मगृाक्षी कामाक्षी कमलतरलाक्षी नयतु म े॥ 56

अहांताख्या मवकां कबलयशत हा हन्त हररणी

हठाविांशिदू्रपां हरमशहशष िमयाङ्कुरमिौ ।

कटाक्षव्याक्षेपप्रकटहररपाषाणशकलैः

इमामचु्चैरुच्चाटय झशटशत कामाशक्ष कृपया ॥ 57

बुधे िा मकेू िा ति पतशत यशममन्क्षणमिौ

कटाक्षः कामाशक्ष प्रकटजशडमक्षोदपशटमा ।

किांकारां नाममै करमकुुलचूडालमकुुटा

नमोिाकां बू्रयनुवमशुचपररपशन्िप्रभृतयः ॥ 58

प्रतीचीं पश्यामः प्रकटरुशचनीिारकशणश-

प्रभािरीचीनाां प्रदशलतषडाधारकमलाम ्।

चरन्तीं िौषुम्न ेपशि परपदेन्दुप्रशिगलत ्

िुधाद्रां कामाक्षीं पररणतपरञ्ज्योशतरुदयाम ्॥ 59

जम्भाराशतप्रभृशतमकुुटीः पादयोः पीठयन्ती

गमु्फान्िाचाां कशिजनकृतान्मिैरमारामयन्ती ।

शम्पालक्ष्मीं मशणगणरुचापाटलैः प्रापयन्ती

कम्पातीर ेकशिपररषदाां जृम्भते भाग्यिीमा ॥ 60

Page 52: உ || श्रm मकoपञ्चशतm · क म डम बरपooरय शशश Aच कम रशममत न शव ष क म रttरनnnर गश न धnnमशधक

श्रीमूकपञ्चशती मतुशत शतकम ् पुट िांख्या 50

चन्द्रापीडाां चतुरिदनाां चञ्चलापाङ्गलीलाां

कुन्दममरेाां कुचभरनताां कुन्तलोदू्धतभृङ्गाम ्।

मारारातेमवदनशशशखनां माांिलां दीपयन्तीं

कामाक्षीं ताां कशिकुलशगराां कल्पिल्लीमपुािे ॥ 61

कालाम्भोदप्रकरिुषमाां काशन्तशभमतजवयन्ती

कल्याणानामदुयिरशणः कल्पिल्ली किीनाम ्।

कन्दपावरःे शप्रयिहचरी कल्मषाणाां शनहन्त्री

काञ्चीदेशां शतलकयशत िा काशप कारुण्यिीमा ॥ 62

ऊरीकुिवन्नरुशिजतटे चातुरीं भूधराणाां

पािोजानाां नयनयगुले पाररपन्र्थयां शितन्िन ्।

कम्पातीर ेशिहरशत रुचा मोर्यन्मरे्शैलीं

कोकद्वेषां शशरशि कलयन्को sशप शिद्याशिशेषः ॥ 63

काञ्चीलीलापररचयिती काशप ताशपञ्छलक्ष्मीः

जाड्यारण्य ेहुतिहशशखा जन्मभूशमः कृपायाः ।

माकन्दश्रीमवधुरकशिताचातुरी कोशकलानाां

मागे भूयान्मम नयनयोमावन्मिी काशप शिद्या ॥ 64

िेतुमावतमवरकतमयो भशिभाजाां भिाब्धौ

लीलालोला कुिलयमयी मान्मिी िैजयन्ती ।

काञ्चीभूषा पशुपशतदृशाां काशप कालाञ्जनाली

मवकां दुःखां शशशिलयतु ते मञ्जुलापाङ्गमाला ॥ 65

Page 53: உ || श्रm मकoपञ्चशतm · क म डम बरपooरय शशश Aच कम रशममत न शव ष क म रttरनnnर गश न धnnमशधक

श्रीमूकपञ्चशती मतुशत शतकम ् पुट िांख्या 51

व्यािृण्िानाः कुिलयदलप्रशियािैरमदु्राां

व्याकुिावणा मनशिजमहाराजिाम्राज्यलक्ष्मीम ्।

कम्पातीर ेशिहृशतरशिके काङ्शक्षतां नः शियािुः

बन्धच्छेदे ति शनयशमनाां बद्धदीक्षाः कटाक्षाः ॥ 66

कालाम्भोदे शशशरुशच दलां कैतकां दशवयन्ती

मध्यिेौदाशमशन मधशुलहाां माशलकाां राजयन्ती ।

हांिारािां शिकचकमले मञ्जमुलु्लाियन्ती

कम्पातीर ेशिलिशत निा काशप कारुण्यलक्ष्मीः ॥ 67

शचत्रां शचत्रां शनजमदृुतया तजवयन्पल्लिाशलां

पुांिाां कामान्भुशि च शनयतां पूरयन्पुण्यभाजाम ्।

जातः शैलान्न तु जलशनधेः मिैरिञ्चारशीलः

काञ्चीभूषा कलयत ुशशिां को sशप शचन्तामशणमे ॥ 68

ताम्राम्भोजां जलदशनकटे तत्र बन्धूकपुष्पां

तशममन्मल्लीकुिुमिुषमाां तत्र िीणाशननादम ्।

व्यािृन्िाना िुकृतलहरी काशप काञ्चीनगयां

ऐशानी िा कलयशततरामैन्द्रजालां शिलािम ्॥ 69

आहाराांशां शत्रदशिदिामाश्रय ेचातकानाां

आकाशोपयवशप च कलयन्नालयां तुङ्गमषेाम ्।

कम्पातीर ेशिहरशततराां कामधेनःु किीनाां

मन्दममरेो मदनशनगमप्रशियािम्प्रदायः ॥ 70

Page 54: உ || श्रm मकoपञ्चशतm · क म डम बरपooरय शशश Aच कम रशममत न शव ष क म रttरनnnर गश न धnnमशधक

श्रीमूकपञ्चशती मतुशत शतकम ् पुट िांख्या 52

आद्रीभूतैरशिरलकृपैरात्तलीलाशिलािैः

आमिापूणैरशधकचपलैरशञ्चताम्भोजशशल्पैः ।

कान्तैलवक्ष्मीलशलतभिनैः काशन्तकैिल्यिारैः

काश्मल्यां नः कबलयतु िा कामकोटी कटाकै्षः ॥ 71

आधून्िन्वयै तरलनयनैराङ्गजीं िैजयन्तीं

आनशन्दन्यै शनजपदजुषामात्तकाञ्चीपुरायै ।

आममाकीनां हृदयमशखलैरागमानाां प्रपञ्चैः

आराध्यायै मपृहयशततरामशदमायै जनन्यै ॥ 72

दूरां िाचाां शत्रदशिदिाां दुःखशिन्धोमतररत्रां

मोहक्ष्िेलशक्षशतरुहिन ेिूरधारां लशित्रम ्।

कम्पातीरप्रणशय कशिशभिवशणवतोद्यच्चररत्रां

शान्वयै िेिे िकलशिपदाां शाङ्करां िवकलत्रम ्॥ 73

खण्डीकृवय प्रकृशतकुशटलां कल्मषां प्राशतभश्री-

शुण्डीरविां शनजपदजुषाां शून्यतन्द्रां शदशन्ती ।

तुण्डीराख्य ेमहशत शिषय ेमिणविृशष्टप्रदात्री

चण्डी देिी कलयशत रशतां चन्द्रचूडालचूडे ॥ 74

यने ख्यातो भिशत ि गहृी पूरुषो मरेुधन्िा

यदृ्दक्कोणे मदनशनगमप्राभिां बोभिीशत ।

यवप्रीवयैि शत्रजगदशधपो जृम्भते शकम्पचानः

कम्पातीर ेि जयशत महान्कशश्चदोजोशिशेषः ॥ 75

Page 55: உ || श्रm मकoपञ्चशतm · क म डम बरपooरय शशश Aच कम रशममत न शव ष क म रttरनnnर गश न धnnमशधक

श्रीमूकपञ्चशती मतुशत शतकम ् पुट िांख्या 53

धन्या धन्या गशतररह शगराां देशि कामाशक्ष यन्म े

शनन्द्याां शभन्द्याविपशद जडताां कल्मषादुशन्मषन्तीम ्।

िाध्िी माध्िीरिमधुरताभशञ्जनी मञ्जुरीशतः

िाणीिेणी झशटशत िणृुतावमिधुवनीमपशधवनी माम ्॥ 76

यमया िाटी हृदयकमलां कौिुमी योगभाजाां

यमयाः पीठी िततशशशशरा शीकरैमावकरन्दैः ।

यमयाः पेटी श्रशुतपररचलन्मौशलरवनमय काञ्ची

िा म ेिोमाभरणमशहषी िाधयवेकाङ्शक्षताशन ॥ 77

एका माता िकलजगतामयेषुी ध्यानमदु्राां

एकाम्राधीश्वरचरणयोरकेताना िशमन्धे ।

ताटङ्कोद्यन्मशणगणरुचा ताम्रकणवप्रदशेा

तारुण्यश्रीमतबशकततनमुतापिी काशप बाला ॥ 78

दन्तादशन्तप्रकटनकरी दशन्तशभमवन्दयानैः

मन्दाराणाां मदपररणशतां मर्थनती मन्दहािैः ।

अङ्कूरा्याां मनशिजतरोरङ्शकतोराः कुचा्याां

अन्तःकाशञ्च मफुरशत जगतामाशदमा काशप माता ॥ 79

शत्रयम्बककुटुशम्बनीं शत्रपुरिुन्दरीशमशन्दराां

पुशलन्दपशतिुन्दरीं शत्रपुरभैरिीं भारतीम ्।

मतङ्गकुलनाशयकाां मशहषमदवनीं मातृकाां

भणशन्त शिबुधोत्तमा शिहृशतमिे कामाशक्ष ते ॥ 80

Page 56: உ || श्रm मकoपञ्चशतm · क म डम बरपooरय शशश Aच कम रशममत न शव ष क म रttरनnnर गश न धnnमशधक

श्रीमूकपञ्चशती मतुशत शतकम ् पुट िांख्या 54

महामशुनमनोनटी मशहतरम्यकम्पातटी-

कुटीरकशिहाररणी कुशटलबोधिांहाररणी ।

िदा भितु काशमनी िकलदेशहनाां मिाशमनी

कृपाशतशयशकङ्करी मम शिभूतय ेशाङ्करी ॥ 81

जडाः प्रकृशतशनधवना जनशिलोचनारुन्तदुा

नरा जनशन िीक्षणां क्षणमिा्य कामाशक्ष ते ।

िचमिु मधुमाधुरीं प्रकटयशन्त पौरन्दरी-

शिभूशतषु शिडम्बनाां िपुशष मान्मिीं प्रशियाम ्॥ 82

र्नमतनतटमफुटमफुररतकञ्चुलीचञ्चली-

कृतशत्रपुरशािना िजुनशीशलतोपािना ।

दृशोः िरशणमश्नतुे मम कदा न ुकाञ्चीपुर े

परा परमयोशगनाां मनशि शचवकला पुष्कला ॥ 83

किीन्द्रहृदयचेरी पररगहृीतकाञ्चीपुरी

शनरूढकरुणाझरी शनशखललोकरक्षाकरी ।

मनःपिदिीयिी मदनशािनप्रयेिी

महागणुगरीयिी मम दृशो sमतु नदेीयिी ॥ 84

धनने न रमामह ेखलजनान्न ििेामह े

न चापलमयामह ेभिभयान्न दूयामह े।

शमिराां तनमुहतेराां मनशि शकां च काञ्चीरत-

ममरान्तककुटुशम्बनीचरणपल्लिोपािनाम ्॥ 85

Page 57: உ || श्रm मकoपञ्चशतm · क म डम बरपooरय शशश Aच कम रशममत न शव ष क म रttरनnnर गश न धnnमशधक

श्रीमूकपञ्चशती मतुशत शतकम ् पुट िांख्या 55

िुराः पररजना िपुमवनशिजाय िैरायत े

शत्रशिष्टपशनतशम्बनीकुचतटी च केलीशगररः ।

शगरः िुरभयो ियमतरुशणमा दररद्रमय िा

कटाक्षिरणौ क्षणां शनपशततमय कामाशक्ष ते ॥ 86

पशित्रय जगवत्रयीशिबुधबोधजीिातुशभः

पुरत्रयशिमशदवनः पुलककञ्चुलीदाशयशभः ।

भिक्षयशिचक्षणैव्यविनमोक्षणैिीक्षणैः

शनरक्षरशशरोमशणां करुणयैि कामाशक्ष माम ्॥ 87

कदा कशलतखेलनाः करुणयैि काञ्चीपरु े

कलायमकुुलशविषः शुभकदम्बपूणावङ्कुराः ।

पयोधरभरालिाः कशिजनषेु ते बन्धुराः

पचेशलमकृपारिा पररपतशन्त मागे दृशोः ॥ 88

अशोध्यमचलोद्भिां हृदयनन्दनां देशहनाम ्

अनर्वमशधकाशञ्च तशवकमशप रवनमदुद््योतते ।

अनने िमलङ्कृता जयशत शङ्कराङ्कमिली

कदामय मम मानिां व्रजशत पेशटकाशिभ्रमम ्॥ 89

परामतृझरी्लुता जयशत शनवयमन्तश्चरी

भुिामशप बशहश्चरी परमिांशिदेकाशवमका ।

महशद्भरपरोशक्षता िततमिे काञ्चीपुर े

ममान्िहमहांमशतमवनशि भातु माहशे्वरी ॥ 90

Page 58: உ || श्रm मकoपञ्चशतm · क म डम बरपooरय शशश Aच कम रशममत न शव ष क म रttरनnnर गश न धnnमशधक

श्रीमूकपञ्चशती मतुशत शतकम ् पुट िांख्या 56

तमोशिशपनधाशिनां िततमिे काञ्चीपुर े

शिहाररशिका परा परमिांशिदुिीरुहम ्।

कटाक्षशनगलैदृवढां हृदयदुष्टदन्तािलां

शचरां नयतु मामकां शत्रपुरिैररिीमशन्तनी ॥ 91

विमिे िशत चशण्डका विमशि देशि चामशुण्डका

विमिे परमातृका विमशप योशगनीरूशपणी ।

विमिे शकल शाम्भिी विमशि कामकोटी जया

विमिे शिजया विशय शत्रजगदम्ब शकां बू्रमह े॥ 92

पर ेजनशन पािवशत प्रणतपाशलशन प्राशतभ-

प्रदाशत्र परमशे्वरर शत्रजगदाशश्रते शाश्वते ।

शत्रयम्बककुटुशम्बशन शत्रपदिङ्शगशन त्रीक्षण े

शत्रशशिमशय िीक्षणां मशय शनधेशह कामाशक्ष ते ॥ 93

मनोमधुकरोवििां शिदधती मनीषाजुषाां

मियम्प्रभििैखरीशिशपनिीशिकालशम्बनी ।

अहो शशशशररता कृपामधुरिने कम्पातटे

चराचरशिधाशयनी चरशत काशप शचन्मञ्जरी ॥ 94

कलािशत कलाभृतो मकुुटिीशम्न लीलािशत

मपृहािशत महशे्वर ेभिुनमोहन ेभामिशत ।

प्रभािशत रम ेिदा मशहतरूपशोभािशत

विरािशत पर ेिताां गरुुकृपाम्बुधारािशत ॥ 95

Page 59: உ || श्रm मकoपञ्चशतm · क म डम बरपooरय शशश Aच कम रशममत न शव ष क म रttरनnnर गश न धnnमशधक

श्रीमूकपञ्चशती मतुशत शतकम ् पुट िांख्या 57

वियैि जगदम्बया भुिनमण्डलां िूयत े

वियैि करुणाद्रवया तदशप रक्षणां नीयते ।

वियैि खरकोपया नयनपािके हूयत े

वियैि शकल शनवयया जगशत िन्ततां मिीयते ॥ 96

चराचरजगन्मयीं िकलहृन्मयीं शचन्मयीं

गणुत्रयमयीं जगवत्रयमयीं शत्रधामामयीम ्।

परापरमयीं िदा दशशदशाां शनशाहमवयीं

पराां िततिन्मयीं मनशि शचन्मयीं शीलय े॥ 97

जय जगदशम्बके हरकुटुशम्बशन िक्त्ररुचा

शजतशरदम्बुजे र्नशिडशम्बशन केशरुचा ।

परमिलम्बनां कुरु िदा पररूपधर े

मम गतिांशिदो जशडमडम्बरताण्डशिनः ॥ 98

भुिनजनशन भूषाभूतचन्दे्र नममत े

कलुषशमशन कम्पातीरगहे ेनममते ।

शनशखलशनगमिेदे्य शनवयरूपे नममत े

परशशिमशय पाशच्छेदहमते नममते ॥ 99

क्िणवकाञ्ची काञ्चीपुरमशणशिपञ्चीलयझरी-

शशरःकम्पा कम्पाििशतरनकुम्पाजलशनशधः ।

र्नश्यामा श्यामा कशठनकुचिीमा मनशि म े

मगृाक्षी कामाक्षी हरनटनिाक्षी शिहरतात ्॥ 100

Page 60: உ || श्रm मकoपञ्चशतm · क म डम बरपooरय शशश Aच कम रशममत न शव ष क म रttरनnnर गश न धnnमशधक

श्रीमूकपञ्चशती मतुशत शतकम ् पुट िांख्या 58

िमरशिजयकोटी िाधकानन्दधाटी

मदृुगणुपररपेटी मखु्यकादम्बिाटी ।

मशुननतुपररपाटी मोशहताजाण्डकोटी

परमशशििधूटी पात ुमाां कामकोटी ॥ 101

इमां परिरप्रदां प्रकृशतपेशलां पािनां

परापरशचदाकृशतप्रकटनप्रदीपाशयतम ्।

मतिां पठशत शनवयदा मनशि भाियन्नशम्बकाां

जपैरलमलां मखैरशधकदेहिांशोषणैः ॥ 102

॥ इशत मतुशतशतकां िम्पूणवम ्॥

Page 61: உ || श्रm मकoपञ्चशतm · क म डम बरपooरय शशश Aच कम रशममत न शव ष क म रttरनnnर गश न धnnमशधक

श्रीमूकपञ्चशती कटाक्ष शतकम् पुट िांख्या 59

श्रीश्रीमकूपञ्चशशत मकूपञ्चशशत -- कटाक्ष शतकम्कटाक्ष शतकम्

अवयन्तशीतलमतन्द्रयतु क्षणाधवम्अवयन्तशीतलमतन्द्रयतु क्षणाधवम्

अमतोकशिभ्रममनङ्गशिलािकन्दम ्।अमतोकशिभ्रममनङ्गशिलािकन्दम ्।

अल्पशममतादृतमपारकृपाप्रिाहम्अल्पशममतादृतमपारकृपाप्रिाहम्

अशक्षप्ररोहमशचरान्मशय कामकोशट अशक्षप्ररोहमशचरान्मशय कामकोशट ॥॥

Page 62: உ || श्रm मकoपञ्चशतm · क म डम बरपooरय शशश Aच कम रशममत न शव ष क म रttरनnnर गश न धnnमशधक

श्रीमूकपञ्चशती कटाक्ष शतकम् पुट िांख्या 60

मोहान्धकारशनिहां शिशनहन्तुमीडे

मकूावमनामशप महाकशितािदान्यान ्।

श्रीकाशञ्चदेशशशशशरीकृशतजागरूकान ्

एकाम्रनाितरुणीकरुणािलोकान ्॥ 1

मातजवयशन्त ममताग्रहमोक्षणाशन

माहने्द्रनीलरुशचशशक्षणदशक्षणाशन ।

कामाशक्ष कशल्पतजगवत्रयरक्षणाशन

विद्वीक्षणाशन िरदानशिचक्षणाशन ॥ 2

आनङ्गतन्त्रशिशधदशशवतकौशलानाां

आनन्दमन्दपरररू्शणवतमन्िराणाम ्।

तारल्यमम्ब ति ताशडतकणविीम्नाां

कामाशक्ष खेलशत कटाक्षशनरीक्षणानाम ्॥ 3

कल्लोशलतेन करुणारििेशल्लतेन

कल्माशषतेन कमनीयमदृुशममतेन ।

मामशञ्चतेन ति शकञ्चन कुशञ्चतेन

कामाशक्ष तेन शशशशरीकुरु िीशक्षतेन ॥ 4

िाहाय्यकां गतिती महुुरजुवनमय

मन्दशममतमय पररतोशषतभीमचेताः ।

कामाशक्ष पाण्डिचमरूरि तािकीना

कणावशन्तकां चलशत हन्त कटाक्षलक्ष्मीः ॥ 5

Page 63: உ || श्रm मकoपञ्चशतm · क म डम बरपooरय शशश Aच कम रशममत न शव ष क म रttरनnnर गश न धnnमशधक

श्रीमूकपञ्चशती कटाक्ष शतकम् पुट िांख्या 61

अमतां क्षणान्नयतु म ेपररतापिूयं

आनन्दचन्द्रमिमानयताां प्रकाशम ्।

कालान्धकारिुषमाां कलयशन्दगन्ते

कामाशक्ष कोमलकटाक्षशनशागममते ॥ 6

ताटङ्कमौशिकरुचाङ्कुरदन्तकाशन्तः

कारुण्यहशमतपशशखामशणनाशधरूढः ।

उन्मलूयविशुभपादपमममदीयां

कामाशक्ष तािककटाक्षमतङ्गजेन्द्रः ॥ 7

छायाभरणे जगताां पररतापहारी

ताटङ्करवनमशणतल्लजपल्लिश्रीः ।

कारुण्यनाम शिशकरन्मकरन्दजालां

कामाशक्ष राजशत कटाक्षिुरदु्रममते ॥ 8

िूयावश्रयप्रणशयनी मशणकुण्डलाांशु-

लौशहवयकोकनदकाननमाननीया ।

यान्ती ति ममरहराननकाशन्तशिन्धुां

कामाशक्ष राजशत कटाक्षकशलन्दकन्या ॥ 9

प्रा्नोशत यां िुकृशतनां ति पक्षपातात ्

कामाशक्ष िीक्षणशिलािकलापुरन्री ।

िद्यमतमिे शकल मशुििधूिृवणीत े

तममाशन्नतान्तमनयोररदमैकमवयम ्॥ 10

Page 64: உ || श्रm मकoपञ्चशतm · क म डम बरपooरय शशश Aच कम रशममत न शव ष क म रttरनnnर गश न धnnमशधक

श्रीमूकपञ्चशती कटाक्ष शतकम् पुट िांख्या 62

यान्ती िदैि मरुतामनकूुलभािां

भू्रिशल्लशिधनरुुल्लशिता रिाद्राव ।

कामाशक्ष कौतुकतरङ्शगतनीलकण्ठा

कादशम्बनीि ति भाशत कटाक्षमाला ॥ 11

गङ्गाम्भशि शममतमय ेतपनावमजिे

गङ्गाधरोरशि निोवपलमाशलकेि ।

िक्त्रप्रभािरशि शैिलमण्डलीि

कामाशक्ष राजशत कटाक्षरुशचच्छटा ते ॥ 12

िांमकारतः शकमशप कन्दशलतान ्रिज्ञ-

केदारिीशम्न िुशधयामपुभोगयोग्यान ्।

कल्याणिूशिलहरीकलमाङ्कुरान्नः

कामाशक्ष पक्ष्मलयत ुविदपाङ्गमरे्ः ॥ 13

चाञ्चल्यमिे शनयतां कलयन्प्रकृवया

माशलन्यभूः श्रशुतपिािमजागरूकः ।

कैिल्यमिे शकम ुकल्पयते नतानाां

कामाशक्ष शचत्रमशप ते करुणाकटाक्षः ॥ 14

िञ्जीिन ेजनशन चूतशशलीमखुमय

िांमोहन ेशशशशकशोरकशेखरमय ।

िांमतम्भन ेच ममताग्रहचेशष्टतमय

कामाशक्ष िीक्षणकला परमौषधां ते ॥ 15

Page 65: உ || श्रm मकoपञ्चशतm · क म डम बरपooरय शशश Aच कम रशममत न शव ष क म रttरनnnर गश न धnnमशधक

श्रीमूकपञ्चशती कटाक्ष शतकम् पुट िांख्या 63

नीलो sशप रागमशधकां जनयन्पुरारःे

लोलो sशप भशिमशधकाां द्रढयन्नराणाम ्।

ििो sशप देशि नमताां िमताां शितन्िन ्

कामाशक्ष नवृयतु मशय विदपाङ्गपातः ॥ 16

कामदु्रहो हृदययन्त्रणजागरूका

कामाशक्ष चञ्चलदृगञ्चलमखेला ते ।

आश्चयवमम्ब भजताां झशटशत मिकीय-

िम्पकव एि शिधुनोशत िममतबन्धान ्॥ 17

कुण्ठीकरोतु शिपदां मम कुशञ्चतभू्र-

चापाशञ्चतः शश्रतशिदेहभिानरुागः ।

रक्षोपकारमशनशां जनयञ्जगवयाां

कामाशक्ष राम इि ते करुणाकटाक्षः ॥ 18

श्रीकामकोशट शशिलोचनशोशषतमय

शृङ्गारबीजशिभिमय पुनःप्ररोह े।

प्रमेाम्भिाद्रवमशचरावप्रचुरणे शङ्के

केदारमम्ब ति केिलदृशष्टपातम ्॥ 19

माहावम्यशेिशधरिौ ति दुशिवलङ्घ्य-

िांिारशिन्ध्यशगररकुण्ठनकेशलचुञ्चुः ।

धैयावम्बुशधां पशुपतेश्चलुकीकरोशत

कामाशक्ष िीक्षणशिजृम्भणकुम्भजन्मा ॥ 20

Page 66: உ || श्रm मकoपञ्चशतm · क म डम बरपooरय शशश Aच कम रशममत न शव ष क म रttरनnnर गश न धnnमशधक

श्रीमूकपञ्चशती कटाक्ष शतकम् पुट िांख्या 64

पीयूषिषवशशशशरा मफुटदुवपलश्री-

मैत्री शनिगवमधुरा कृततारकाशिः ।

कामाशक्ष िांशश्रतिती िपुरष्टमतेूः

ज्योवमनायते भगिशत विदपाङ्गमाला ॥ 21

अम्ब ममरप्रशतभटमय िपुमवनोज्ञां

अम्भोजकाननशमिाशञ्चतकण्टकाभम ्।

भृङ्गीि चुम्बशत िदैि िपक्षपाता

कामाशक्ष कोमलरुशचमविदपाङ्गमाला ॥ 22

केशप्रभापटलनीलशितानजाले

कामाशक्ष कुण्डलमशणच्छशिदीपशोभे ।

शङ्के कटाक्षरुशचरङ्गतले कृपाख्या

शैलूशषका नटशत शङ्करिल्लभे ते ॥ 23

अवयन्तशीतलमतन्द्रयतु क्षणाधं

अमतोकशिभ्रममनङ्गशिलािकन्दम ्।

अल्पशममतादृतमपारकृपाप्रिाहम ्

अशक्षप्ररोहमशचरान्मशय कामकोशट ॥ 24

मन्दाक्षरागतरलीकृशतपारतन््यात ्

कामाशक्ष मन्िरतराां विदपाङ्गडोलाम ्।

आरुह्य मन्दमशतकौतुकशाशल चक्षुः

आनन्दमशेत महुुरधवशशाङ्कमौलेः ॥ 25

Page 67: உ || श्रm मकoपञ्चशतm · क म डम बरपooरय शशश Aच कम रशममत न शव ष क म रttरनnnर गश न धnnमशधक

श्रीमूकपञ्चशती कटाक्ष शतकम् पुट िांख्या 65

तै्रयम्बकां शत्रपुरिुन्दरर हम्यवभूशम-

रङ्गां शिहारिरिी करुणाप्रिाहः ।

दािाश्च िाििमखुाः पररपालनीयां

कामाशक्ष शिश्वमशप िीक्षणभूभृतमते ॥ 26

िागीश्वरी िहचरी शनयमने लक्ष्मीः

भू्रिल्लरीिशकरी भिुनाशन गहेम ्।

रूपां शत्रलोकनयनामतृमम्ब तषेाां

कामाशक्ष यषेु ति िीक्षणपारतन्त्री ॥ 27

माहशे्वरां झशटशत मानिमीनमम्ब

कामाशक्ष धैयवजलधौ शनतराां शनमग्नम ्।

जालेन शृङ्खलयशत विदपाङ्गनाम्ना

शिमताररतेन शिषमायधुदाशको sिौ ॥ 28

उन्मर्थय बोधकमलाकरमम्ब जाड्य-

मतम्बेरमां मम मनोशिशपन ेभ्रमन्तम ्।

कुण्ठीकुरुष्ि तरिा कुशटलाग्रिीम्ना

कामाशक्ष तािककटाक्षमहाङ्कुशेन ॥ 29

उद्वेशल्लतमतबशकतैलवशलतैशिवलािैः

उविाय देशि ति गाढकटाक्षकुञ्जात ्।

दूरां पलाययतु मोहमगृीकुलां म े

कामाशक्ष िविरमनगु्रहकेिरीन्द्रः ॥ 30

Page 68: உ || श्रm मकoपञ्चशतm · क म डम बरपooरय शशश Aच कम रशममत न शव ष क म रttरनnnर गश न धnnमशधक

श्रीमूकपञ्चशती कटाक्ष शतकम् पुट िांख्या 66

मनहेाशद्रवताां शिदशलतोवपलकाशन्तचोराां

जेतारमिे जगदीश्वरर जेतुकामः ।

मानोद्धतो मकरकेतरुिौ धुनीत े

कामाशक्ष तािककटाक्षकृपाणिल्लीम ्॥ 31

श्रौतीं व्रजन्नशप िदा िरशणां मनुीनाां

कामाशक्ष िन्ततमशप ममशृतमागवगामी ।

कौशटल्यमम्ब किमशमिरताां च धत्त े

चौयं च पङ्कजरुचाां विदपाङ्गपातः ॥ 32

शनवयां श्रतुेः पररशचतौ यतमानमिे

नीलोवपलां शनजिमीपशनिािलोलम ्।

प्रीवयैि पाठयशत िीक्षणदेशशकेन्द्रः

कामाशक्ष शकन्तु ति काशलमिम्प्रदायम ्॥ 33

भ्रान्विा महुुः मतबशकतशममतफेनराशौ

कामाशक्ष िक्त्ररुशचिञ्चयिाररराशौ ।

आनन्दशत शत्रपुरमदवननते्रलक्ष्मीः

आलम्ब्य देशि ति मन्दमपाङ्गितेुम ्॥ 34

श्यामा ति शत्रपुरिुन्दरर लोचनश्रीः

कामाशक्ष कन्दशलतमदेुरतारकाशन्तः ।

ज्योवमनािती शममतरुचाशप किां तनोशत

मपधावमहो कुिलयैश्च तिा चकोरैः ॥ 35

Page 69: உ || श्रm मकoपञ्चशतm · क म डम बरपooरय शशश Aच कम रशममत न शव ष क म रttरनnnर गश न धnnमशधक

श्रीमूकपञ्चशती कटाक्ष शतकम् पुट िांख्या 67

कालाञ्जनां च ति देशि शनरीक्षणां च

कामाशक्ष िाम्यिरशणां िमपैुशत कान्वया ।

शनश्शेषनते्रिुलभां जगतीषु पूिं

अन्यशवत्रनते्रिुलभां तुशहनाशद्रकन्य े॥ 36

धूमाङ्कुरो मकरकेतनपािकमय

कामाशक्ष नते्ररुशचनीशलमचातुरी ते ।

अवयन्तमदु्भतशमदां नयनत्रयमय

हषोदयां जनयते हररणाङ्कमौलेः ॥ 37

आरम्भलेशिमय ेति िीक्षणमय

कामाशक्ष मकूमशप िीक्षणमात्रनम्रम ्।

ििवज्ञता िकललोकिमक्षमिे

कीशतवमियांिरणमाल्यिती िृणीते ॥ 38

कालाम्बुिाह इि ते पररतापहारी

कामाशक्ष पुष्करमधःकुरुते कटाक्षः ।

पूिवः परां क्षणरुचा िमपैुशत मैत्रीं

अन्यमतु िांततरुशचां प्रकटीकरोशत ॥ 39

िूक्ष्म ेsशप दुगवमतर ेsशप गरुुप्रिाद-

िाहाय्यकेन शिचरन्नपिगवमागे ।

िांिारपङ्कशनचय ेन पतवयमूां त े

कामाशक्ष गाढमिलम्ब्य कटाक्षयशष्टम ्॥ 40

Page 70: உ || श्रm मकoपञ्चशतm · क म डम बरपooरय शशश Aच कम रशममत न शव ष क म रttरनnnर गश न धnnमशधक

श्रीमूकपञ्चशती कटाक्ष शतकम् पुट िांख्या 68

कामाशक्ष िन्ततमिौ हररनीलरवन-

मतम्भे कटाक्षरुशचपञु्जमय ेभिवयाः ।

बद्धो sशप भशिशनगलैमवम शचत्तहमती

मतम्भां च बन्धमशप मञु्चशत हन्त शचत्रम ्॥ 41

कामाशक्ष काष्ण्यवमशप िन्ततमञ्जनां च

शबभ्रशन्निगवतरलो sशप भिवकटाक्षः ।

िैमल्यमन्िहमनञ्जनताां च भूयः

मिैयं च भिहृदयाय किां ददाशत ॥ 42

मन्दशममतमतबशकतां मशणकुण्डलाांशु-

मतोमप्रिालरुशचरां शशशशरीकृताशम ्।

कामाशक्ष राजशत कटाक्षरुचेः कदम्ब-

मदु्यानमम्ब करुणाहररणेक्षणायाः ॥ 43

कामाशक्ष तािककटाक्षमहने्द्रनील-

शिांहािनां शश्रतितो मकरध्िजमय ।

िाम्राज्यमङ्गलशिधौ मशणकुण्डलश्रीः

नीराजनोविितरङ्शगतदीपमाला ॥ 44

मातः क्षणां मनपय माां ति िीशक्षतेन

मन्दाशक्षतेन िुजनैरपरोशक्षतेन ।

कामाशक्ष कमवशतशमरोवकरभामकरणे

श्रयेमकरणे मधपुदु्यशततमकरणे ॥ 45

Page 71: உ || श्रm मकoपञ्चशतm · क म डम बरपooरय शशश Aच कम रशममत न शव ष क म रttरनnnर गश न धnnमशधक

श्रीमूकपञ्चशती कटाक्ष शतकम् पुट िांख्या 69

प्रमेापगापयशि मज्जनमारचय्य

यिुः शममताांशुकृतभममशिलेपनने ।

कामाशक्ष कुण्डलमशणदु्यशतशभजवटालः

श्रीकण्ठमिे भजते ति दृशष्टपातः ॥ 46

कैिल्यदाय करुणारिशकङ्कराय

कामाशक्ष कन्दशलतशिभ्रमशङ्कराय ।

आलोकनाय ति भिशशिङ्कराय

मातनवमो sमतु परतशन्त्रतशङ्कराय ॥ 47

िाम्राज्यमङ्गलशिधौ मकरध्िजमय

लोलालकाशलकृततोरणमाल्यशोभे ।

कामशे्वरर प्रचलदुवपलिैजयन्ती-

चातुयवमशेत ति चञ्चलदृशष्टपातः ॥ 48

मागेण मञ्जुकचकाशन्ततमोिृतेन

मन्दायमानगमना मदनातुरािौ ।

कामाशक्ष दृशष्टरयते ति शङ्कराय

िङ्केतभूशममशचरादशभिाररकेि ॥ 49

व्रीडानिुृशत्तरमणीकृतिाहचयाव

शैिाशलताां गलरुचा शशशशेखरमय ।

कामाशक्ष काशन्तिरिीं विदपाङ्गलक्ष्मीः

मन्दां िमाश्रयशत मज्जनखेलनाय ॥ 50

Page 72: உ || श्रm मकoपञ्चशतm · क म डम बरपooरय शशश Aच कम रशममत न शव ष क म रttरनnnर गश न धnnमशधक

श्रीमूकपञ्चशती कटाक्ष शतकम् पुट िांख्या 70

काषायमांशुकशमि प्रकटां दधानो

माशणक्यकुण्डलरुशचां ममताशिरोधी ।

श्रवुयन्तिीमशन रतः िुतराां चकाशमत

कामाशक्ष तािककटाक्षयतीश्वरो sिौ ॥ 51

पाषाण एि हररनीलमशणशदवनषे ु

प्रम्लानताां कुिलयां प्रकटीकरोशत ।

नैशमशत्तको जलदमचेशकमा ततमत े

कामाशक्ष शून्यमपुमानमपाङ्गलक्ष्म्याः ॥ 52

शृङ्गारशिभ्रमिती िुतराां िलज्जा

नािाग्रमौशिकरुचा कृतमन्दहािा ।

श्यामा कटाक्षिुषमा ति यिुमतेत ्

कामाशक्ष चुम्बशत शदगम्बरिक्त्रशबम्बम ्॥ 53

नीलोवपलेन मधुपेन च दृशष्टपातः

कामाशक्ष तुल्य इशत ते किमामनशन्त ।

शैवयने शनन्दशत यदन्िहशमन्दुपादान ्

पािोरुहणे यदिौ कलहायते च ॥ 54

ओष्ठप्रभापटलशिदु्रममशुद्रते त े

भू्रिशल्लिीशचिुभग ेमखुकाशन्तशिन्धौ ।

कामाशक्ष िाररभरपूरणलम्बमान-

कालाम्बुिाहिरशणां लभते कटाक्षः ॥ 55

Page 73: உ || श्रm मकoपञ्चशतm · क म डम बरपooरय शशश Aच कम रशममत न शव ष क म रttरनnnर गश न धnnमशधक

श्रीमूकपञ्चशती कटाक्ष शतकम् पुट िांख्या 71

मन्दशममतैधविशलता मशणकुण्डलाांशु-

िम्पकव लोशहतरुशचमविदपाङ्गधारा ।

कामाशक्ष मशल्लकुिमैुनविपल्लिैश्च

नीलोवपलैश्च रशचतेि शिभाशत माला ॥ 56

कामाशक्ष शीतलकृपारिशनझवराम्भः-

िम्पकव पक्ष्मलरुशचमविदपाङ्गमाला ।

गोशभः िदा पुरररपोरशभलष्यमाणा

दूिावकदम्बकशिडम्बनमातनोशत ॥ 57

हृवपङ्कजां मम शिकाियतु प्रमषु्णन ्

उल्लािमवुपलरुचेमतमिाां शनरोद्धा ।

दोषानषुङ्गजडताां जगताां धुनानः

कामाशक्ष िीक्षणशिलािशदनोदयमते ॥ 58

चक्षुशिवमोहयशत चन्द्रशिभूषणमय

कामाशक्ष तािककटाक्षतमःप्ररोहः ।

प्रवयङु्मखां तु नयनां शमतशमतां मनुीनाां

प्राकाश्यमिे नयतीशत परां शिशचत्रम ्॥ 59

कामाशक्ष िीक्षणरुचा यशुध शनशजवतां त े

नीलोवपलां शनरिशेषगताशभमानम ्।

आगवय तवपररिरां श्रिणाितांि-

व्याजेन नूनमभयािवनमातनोशत ॥ 60

Page 74: உ || श्रm मकoपञ्चशतm · क म डम बरपooरय शशश Aच कम रशममत न शव ष क म रttरनnnर गश न धnnमशधक

श्रीमूकपञ्चशती कटाक्ष शतकम् पुट िांख्या 72

आश्चयवमम्ब मदाना्यदुयािलम्बः

कामाशक्ष चञ्चलशनरीक्षणशिभ्रममते ।

धैयं शिधूय तनतुे हृशद रागबन्धां

शम्भोमतदिे शिपरीततया मनुीनाम ्॥ 61

जन्तोः िकृवप्रणमतो जगदीड्यताां च

तेजशमिताां च शनशशताां च मशतां िभायाम ्।

कामाशक्ष माशक्षकझरीशमि िैखरीं च

लक्ष्मीं च पक्ष्मलयशत क्षणिीक्षणां ते ॥ 62

कादशम्बनी शकमयते न जलानषुङ्गां

भृङ्गािली शकमरुरीकुरुते न पद्मम ्।

शकां िा कशलन्दतनया िहते न भङ्गां

कामाशक्ष शनश्चयपदां न तिाशक्षलक्ष्मीः ॥ 63

काकोलपािकतृणीकरण ेsशप दक्षः

कामाशक्ष बालकिुधाकरशेखरमय ।

अवयन्तशीतलतमो s्यनपुारतां त े

शचत्तां शिमोहयशत शचत्रमयां कटाक्षः ॥ 64

कापवण्यपूरपररिशधवतमम्ब मोह-

कन्दोद्गतां भिमयां शिषपादपां म े।

तुङ्गां शछनत्त ुतुशहनाशद्रिुते भिवयाः

काञ्चीपुरशे्वरर कटाक्षकुठारधारा ॥ 65

Page 75: உ || श्रm मकoपञ्चशतm · क म डम बरपooरय शशश Aच कम रशममत न शव ष क म रttरनnnर गश न धnnमशधक

श्रीमूकपञ्चशती कटाक्ष शतकम् पुट िांख्या 73

कामाशक्ष र्ोरभिरोगशचशकविनािं

अ्यर्थयव देशशककटाक्षशभषक्प्रिादात ्।

तत्राशप देशि लभते िुकृती कदाशचत ्

अवयन्त दुलवभमपाङ्गमहौषधां ते ॥ 66

कामाशक्ष देशशककृपाङ्कुरमाश्रयन्तो

नानातपोशनयमनाशशतपाशबन्धाः ।

िािालयां ति कटाक्षममुां महान्तो

लब्ध्िा िुखां िमशधयो शिचरशन्त लोके ॥ 67

िाकूतिांलशपतिम्भृतमगु्धहािां

व्रीडानरुागिहचारर शिलोकनां ते ।

कामाशक्ष कामपररपशन्िशन मारिीर-

िाम्राज्यशिभ्रमदशाां िफलीकरोशत ॥ 68

कामाशक्ष शिभ्रमबलैकशनशधशिवधाय

भू्रिशल्लचापकुशटलीकृशतमिे शचत्रम ्।

मिाधीनताां ति शननाय शशाङ्कमौलेः

अङ्गाधवराज्यिुखलाभमपाङ्गिीरः ॥ 69

कामाङ्कुरैकशनलयमति दृशष्टपातः

कामाशक्ष भिमनिाां प्रददाशत कामान ्।

रागाशन्ितः मियमशप प्रकटीकरोशत

िैराग्यमिे किमषे महामनुीनाम ्॥ 70

Page 76: உ || श्रm मकoपञ्चशतm · क म डम बरपooरय शशश Aच कम रशममत न शव ष क म रttरनnnर गश न धnnमशधक

श्रीमूकपञ्चशती कटाक्ष शतकम् पुट िांख्या 74

कालाम्बुिाहशनिहैः कलहायते ते

कामाशक्ष काशलममदेन िदा कटाक्षः ।

शचत्रां तिाशप शनतरामममुिे दृष््टिा

िोवकण्ठ एि रमते शकल नीलकण्ठः ॥ 71

कामाशक्ष मन्मिररपुां प्रशत मारताप-

मोहान्धकारजलदागमनने नवृयन ्।

दुष्कमवकञ्चुशककुलां कबलीकरोतु

व्याशमश्रमचेकरुशचमविदपाङ्गकेकी ॥ 72

कामाशक्ष मन्मिररपोरिलोकनषे ु

कान्तां पयोजशमि तािकमशक्षपातम ्।

प्रमेागमो शदिििशद्वकचीकरोशत

लज्जाभरो रजशनिन्मकुुलीकरोशत ॥ 73

मकूो शिररञ्चशत परां पुरुषः कुरूपः

कन्दपवशत शत्रदशराजशत शकम्पचानः ।

कामाशक्ष केिलमपुिमकाल एि

लीलातरङ्शगतकटाक्षरुचः क्षणां ते ॥ 74

नीलालका मधुकरशन्त मनोज्ञनािा-

मिुारुचः प्रकटकन्दशबिाङ्कुरशन्त ।

कारुण्यमम्ब मकरन्दशत कामकोशट

मन्य ेततः कमलमिे शिलोकनां ते ॥ 75

Page 77: உ || श्रm मकoपञ्चशतm · क म डम बरपooरय शशश Aच कम रशममत न शव ष क म रttरनnnर गश न धnnमशधक

श्रीमूकपञ्चशती कटाक्ष शतकम् पुट िांख्या 75

आकाङ्क्ष्यमाणफलदानशिचक्षणायाः

कामाशक्ष तािककटाक्षककामधेनोः ।

िम्पकव एि किमम्ब शिमिुपाश-

बन्धाः मफुटां तनभुतृः पशुताां वयजशन्त ॥ 76

िांिारर्मवपररतापजषुाां नराणाां

कामाशक्ष शीतलतराशण तिेशक्षताशन ।

चन्द्रातपशन्त र्नचन्दनकदवमशन्त

मिुागणुशन्त शहमिाररशनषेचनशन्त ॥ 77

प्रमेाम्बुराशशिततमनशपताशन शचत्रां

कामाशक्ष तािककटाक्षशनरीक्षणाशन ।

िन्धुक्षयशन्त महुुररन्धनराशशरीवया

मारदु्रहो मनशि मन्मिशचत्रभानमु ्॥ 78

कालाञ्जनप्रशतभटां कमनीयकान्वया

कन्दपवतन्त्रकलया कशलतानभुािम ्।

काञ्चीशिहाररशिके कलुषाशतवचोरां

कल्लोलयमि मशय ते करुणाकटाक्षम ्॥ 79

िान्तेन मन्मिमदने शिमोह्यमान-

मिान्तेन चूततरुमलूगतमय पुांिः ।

कान्तेन शकशञ्चदिलोकय लोचनमय

प्रान्तेन माां जनशन काशञ्चपुरीशिभूषे ॥ 80

Page 78: உ || श्रm मकoपञ्चशतm · क म डम बरपooरय शशश Aच कम रशममत न शव ष क म रttरनnnर गश न धnnमशधक

श्रीमूकपञ्चशती कटाक्ष शतकम् पुट िांख्या 76

कामाशक्ष के sशप िुजनामविदपाङ्गिङ्ग े

कण्ठेन कन्दशलतकाशलमिम्प्रदायाः ।

उत्तांिकशल्पतचकोरकुटुम्बपोषा

निशन्दिप्रििभूनयना भिशन्त ॥ 81

नीलोवपलप्रििकाशन्तशनदशवनने

कारुण्यशिभ्रमजुषा ति िीक्षणेन ।

कामाशक्ष कमवजलधेः कलशीिुतेन

पाशत्रयाद्वयममी पररमोचनीयाः ॥ 82

अवयन्तचञ्चलमकृशत्रममञ्जनां शकां

झङ्कारभङ्शगरशहता शकम ुभृङ्गमाला ।

धूमाङ्कुरः शकम ुहुताशनिङ्गहीनः

कामाशक्ष नते्ररुशचनीशलमकन्दली ते ॥ 83

कामाशक्ष शनवयमयमञ्जशलरमतु मशुि-

बीजाय शिभ्रममदोदयरू्शणवताय ।

कन्दपवदपवपुनरुद्भिशिशद्धदाय

कल्याणदाय ति देशि दृगञ्चलाय ॥ 84

दपावङ्कुरो मकरकेतनशिभ्रमाणाां

शनन्दाङ्कुरो शिदशलतोवपलचातुरीणाम ्।

दीपाङ्कुरो भितशमस्रकदम्बकानाां

कामाशक्ष पालयतु माां विदपाङ्गपातः ॥ 85

Page 79: உ || श्रm मकoपञ्चशतm · क म डम बरपooरय शशश Aच कम रशममत न शव ष क म रttरनnnर गश न धnnमशधक

श्रीमूकपञ्चशती कटाक्ष शतकम् पुट िांख्या 77

कैिल्यशदव्यमशणरोहणपिवते्यः

कारुण्यशनझवरपयःकृतमज्जने् यः ।

कामाशक्ष शकङ्कररतशङ्करमानिे्यः

ते्यो नमो sमतु ति िीक्षणशिभ्रमे् यः ॥ 86

अल्पीय एि निमवुपलमम्ब हीना

मीनमय िा िरशणरम्बुरुहाां च शकां िा ।

दूर ेमगृीदृगिमञ्जिमञ्जनां च

कामाशक्ष िीक्षणरुचौ ति तकव यामः ॥ 87

शमश्रीभिद्गरलपङ्शकलशङ्करोरि-्

िीमाङ्गणे शकमशप ररङ्खणमादधानः ।

हलेािधूतलशलतश्रिणोवपलो sिौ

कामाशक्ष बाल इि राजशत ते कटाक्षः ॥ 88

प्रौढीकरोशत शिदुषाां नििूशिधाटी-

चूताटिीषु बुधकोशकललाल्यमानम ्।

माध्िीरिां पररमलां च शनरगवलां ते

कामाशक्ष िीक्षणशिलािििन्तलक्ष्मीः ॥ 89

कूलङ्कषां शितनतुे करुणाम्बुिषी

िारमितां िुकृशतनः िुलभां प्रिाहम ्।

तुच्छीकरोशत यमनुाम्बुतरङ्गभङ्गीं

कामाशक्ष शकां ति कटाक्षमहाम्बुिाहः ॥ 90

Page 80: உ || श्रm मकoपञ्चशतm · क म डम बरपooरय शशश Aच कम रशममत न शव ष क म रttरनnnर गश न धnnमशधक

श्रीमूकपञ्चशती कटाक्ष शतकम् पुट िांख्या 78

जागशतव देशि करुणाशुकिुन्दरी त े

ताटङ्करवनरुशचदाशडमखण्डशोणे ।

कामाशक्ष शनभवरकटाक्षमरीशचपुञ्ज-

माहने्द्रनीलमशणपञ्जरमध्यभाग े॥ 91

कामाशक्ष िवकुिलयमय िगोत्रभािात ्

आिामशत श्रशुतमिौ ति दृशष्टपातः ।

शकञ्च मफुटां कुशटलताां प्रकटीकरोशत

भू्रिल्लरीपररशचतमय फलां शकमतेत ्॥ 92

एषा तिाशक्षिुषमा शिषमायधुमय

नाराचिषवलहरी नगराजकन्य े।

शङ्के करोशत शतधा हृशद धैयवमदु्राां

श्रीकामकोशट यदिौ शशशशराांशुमौलेः ॥ 93

बाणेन पुष्पधनषुः पररकल््यमान-

त्राणेन भिमनिाां करुणाकरणे ।

कोणेन कोमलदृशमति कामकोशट

शोणेन शोषय शशिे मम शोकशिन्धुम ्॥ 94

मारदु्रहा मकुटिीमशन लाल्यमान े

मन्दाशकनीपयशि त ेकुशटलां चररष्णुः ।

कामाशक्ष कोपरभिाद्वलमानमीन-

िन्देहमङ्कुरयशत क्षणमशक्षपातः ॥ 95

Page 81: உ || श्रm मकoपञ्चशतm · क म डम बरपooरय शशश Aच कम रशममत न शव ष क म रttरनnnर गश न धnnमशधक

श्रीमूकपञ्चशती कटाक्ष शतकम् पुट िांख्या 79

कामाशक्ष िांिशलतमौशिककुण्डलाांशु-

चञ्चशवितश्रिणचामरचातुरीकः ।

मतम्भे शनरन्तरमपाङ्गमय ेभिवया

बद्धश्चकाशमत मकरध्िजमत्तहमती ॥ 96

यािवकटाक्षरजनीिमयागममते

कामाशक्ष तािदशचरान्नमताां नराणाम ्।

आशिभविवयमतृदीशधशतशबम्बमम्ब

िांशिन्मयां हृदयपूिवशगरीन्द्रशृङ्ग े॥ 97

कामाशक्ष कल्पशिटपीि भिवकटाक्षो

शदविुः िममतशिभिां नमताां नराणाम ्।

भृङ्गमय नीलनशलनमय च काशन्तिम्पत ्

ििवमिमिे हरतीशत परां शिशचत्रम ्॥ 98

अवयन्तशीतलमनगवलकमवपाक-

काकोलहारर िुलभां िुमनोशभरतेत ्।

पीयूषमिे ति िीक्षणमम्ब शकन्त ु

कामाशक्ष नीलशमदशमवययमिे भदेः ॥ 99

अज्ञातभशिरिमप्रिरशद्विेकां

अवयन्तगिवमनधीतिममतशास्त्रम ्।

अप्राििवयमिमीपगतां च मिेुः

कामाशक्ष नैि ति काङ्क्षशत दृशष्टपातः ॥ 100

Page 82: உ || श्रm मकoपञ्चशतm · क म डम बरपooरय शशश Aच कम रशममत न शव ष क म रttरनnnर गश न धnnमशधक

श्रीमूकपञ्चशती कटाक्ष शतकम् पुट िांख्या 80

पातेन लोचनरुचमेति कामकोशट

पोतेन पातकपयोशधभयातुराणाम ्।

पूतेन तने निकाञ्चनकुण्डलाांशु-

िीतेन शीतलय भूधरकन्यके माम ्॥ 101

॥ इशत कटाक्षशतकां िम्पूणवम ्॥

Page 83: உ || श्रm मकoपञ्चशतm · क म डम बरपooरय शशश Aच कम रशममत न शव ष क म रttरनnnर गश न धnnमशधक

श्रीमूकपञ्चशती मन्दशममत शतकम ् पुट िांख्या 81

श्रीश्रीमकूपञ्चशशत मकूपञ्चशशत -- मन्दशममत शतकम्मन्दशममत शतकम्

िन्नामैकजुषा जनेन िुलभां िांिचूयन्ती शिन्नामैकजुषा जनेन िुलभां िांिचूयन्ती शनैःनैः

उउत्तङ्ुगमय शचरादनुग्रहतरोरुवपवमयमानां फलम ्।त्तङ्ुगमय शचरादनुग्रहतरोरुवपवमयमानां फलम ्।

प्रािम्येन शिकमिरा कुिुमिवप्रागल््यम्येयुषीप्रािम्येन शिकमिरा कुिुमिवप्रागल््यम्येयुषी

कामाशक्ष शममतचातुरी ति मम क्षेमङ्करी कल्पताम ्कामाशक्ष शममतचातुरी ति मम क्षेमङ्करी कल्पताम ्॥॥

Page 84: உ || श्रm मकoपञ्चशतm · क म डम बरपooरय शशश Aच कम रशममत न शव ष क म रttरनnnर गश न धnnमशधक

श्रीमूकपञ्चशती मन्दशममत शतकम ् पुट िांख्या 82

बध्नीमो ियमञ्जशलां प्रशतशदनां बन्धशच्छदे देशहनाां

कन्दपावगमतन्त्रमलूगरुिे कल्याणकेलीभुिे ।

कामाक्ष्या र्निारपञु्जरजिे कामदु्रहश्चक्षुषाां

मन्दारमतबकप्रभामदमषुे मन्दशममतज्योशतषे ॥ 1

िरीचे निमशल्लकािुमनिाां नािाग्रमिुामणेः

आचायावय मणृालकाण्डमहिाां नैिशगवकाय शद्वषे ।

मिधुवन्या िह यधु्िन ेशहमरुचेरधाविनाध्याशिन े

कामाक्ष्याः शममतमञ्जरीधिशलमादै्वताय तममै नमः ॥ 2

कपूवरदु्यशतचातुरीमशततरामल्पीयिीं कुिवती

दौभावग्योदयमिे िांशिदधती दौषाकरीणाां शविषाम ्।

क्षुल्लानिे मनोज्ञमशल्लशनकरान्फुल्लानशप व्यञ्जती

कामाक्ष्या मदृुलशममताांशुलहरी कामप्रिूरमतु म े॥ 3

या पीनमतनमण्डलोपरर लिवकपूवरलेपायते

या नीलेक्षणराशत्रकाशन्ततशतषु ज्योवमनाप्ररोहायते ।

या िौन्दयवधुनीतरङ्गतशतषु व्यालोलहांिायते

कामाक्ष्याः शशशशरीकरोतु हृदयां िा म ेशममतप्राचुरी ॥ 4

यषेाां गच्छशत पूिवपक्षिरशणां कौमदु्वतः श्वशेतमा

यषेाां िन्ततमारुरुक्षशत तुलाकक्ष्याां शरच्चन्द्रमाः ।

यषेाशमच्छशत कम्बुर्यिुलभामन्तेििवप्रशियाां

कामाक्ष्या ममताां हरन्तु मम ते हािशविषामङ्कुराः ॥ 5

Page 85: உ || श्रm मकoपञ्चशतm · क म डम बरपooरय शशश Aच कम रशममत न शव ष क म रttरनnnर गश न धnnमशधक

श्रीमूकपञ्चशती मन्दशममत शतकम ् पुट िांख्या 83

आशािीमिु िन्ततां शिदधती नैशाकरीं व्याशियाां

काशानामशभमानभङ्गकलनाकौशल्यमाशबभ्रती ।

ईशानने शिलोशकता िकुतुकां कामाशक्ष ते कल्मष-

क्लेशापायकरी चकाशमत लहरी मन्दशममतज्योशतषाम ्॥ 6

आरूढमय िमनु्नतमतनतटीिाम्राज्यशिांहािनां

कन्दपवमय शिभोजवगवत्रयजयप्राकट्यमदु्राशनधेः ।

यमयाश्चामरचातुरीं कलयते रशश्मच्छटा चञ्चला

िा मन्दशममतमञ्जरी भितु नः कामाय कामाशक्ष ते ॥ 7

शम्भोयाव परररम्भिम्भ्रमशिधौ नैमवल्यिीमाशनशधः

गैिावणीि तरङ्शगणी कृतमदृुमयन्दाां कशलन्दावमजाम ्।

कल्माषीकुरुते कलङ्किुषमाां कण्ठमिलीचुशम्बनीं

कामाक्ष्याः शममतकन्दली भितु नः कल्याणिन्दोशहनी ॥ 8

जेतुां हारलताशमि मतनतटीं िञ्जग्मषुी िन्ततां

गन्तुां शनमवलताशमि शद्वगशुणताां मग्ना कृपास्रोतशि ।

लब्धुां शिममयनीयताशमि हरां रागाकुलां कुिवती

मञ्जमुते शममतमञ्जरी भिभयां मर्थनातु कामाशक्ष म े॥ 9

श्वतेाशप प्रकटां शनशाकररुचाां माशलन्यमातन्िती

शीताशप ममरपािकां पशुपतेः िन्धुक्षयन्ती िदा ।

मिाभाव्यादधराशश्रताशप नमतामचु्चैशदवशन्ती गशतां

कामाशक्ष मफुटमन्तरा मफुरतु नमविन्मन्दहािप्रभा ॥ 10

Page 86: உ || श्रm मकoपञ्चशतm · क म डम बरपooरय शशश Aच कम रशममत न शव ष क म रttरनnnर गश न धnnमशधक

श्रीमूकपञ्चशती मन्दशममत शतकम ् पुट िांख्या 84

िक्त्रश्रीिरिीजले तरशलतभू्रिशल्लकल्लोशलते

काशलम्ना दधती कटाक्षजनषुा माधुव्रतीं व्यापृशतम ्।

शनशनवद्रामलपुण्डरीककुहनापाशण्डवयमाशबभ्रती

कामाक्ष्याः शममतचातुरी मम मनः कातयवमनु्मलूयते ्॥ 11

शनवयां बाशधतबन्धुजीिमधरां मैत्रीजुषां पल्लिैः

शुद्धमय शद्वजमण्डलमय च शतरमकतावरम्याशश्रता ।

या िैमल्यिती िदैि नमताां चेतः पुनीततेराां

कामाक्ष्या हृदयां प्रिादयतु म ेिा मन्दहािप्रभा ॥ 12

दु्रह्यन्ती तमिे महुुः कुमशुदनीिाहाय्यमाशबभ्रती

यान्ती चन्द्रशकशोरशेखरिपुः िौधाङ्गणे प्रङ्ेखणम ्।

ज्ञानाम्भोशनशधिीशचकाां िुमनिाां कूलङ्कषाां कुिवती

कामाक्ष्याः शममतकौमदुी हरतु म ेिांिारतापोदयम ्॥ 13

काश्मीरद्रिधातुकदवमरुचा कल्माषताां शबभ्रती

हांिौरै्ररि कुिवती पररशचशतां हारीकृतैमौशिकैः ।

िक्षोजन्मतुषारशैलकटके िञ्चारमातन्िती

कामाक्ष्या मदृुलशममतदु्यशतमयी भागीरिी भािते ॥ 14

कम्बोिंशपरम्परा इि कृपािन्तानिल्लीभुिः

िम्फुल्लमतबका इि प्रिमृरा मतूावः प्रिादा इि ।

िाक्पीयूषकणा इि शत्रपिगापयावयभेदा इि

भ्राजन्ते ति मन्दहािशकरणाः काञ्चीपुरीनाशयके ॥ 15

Page 87: உ || श्रm मकoपञ्चशतm · क म डम बरपooरय शशश Aच कम रशममत न शव ष क म रttरनnnर गश न धnnमशधक

श्रीमूकपञ्चशती मन्दशममत शतकम ् पुट िांख्या 85

िक्षोजे र्निारपत्ररचनाभङ्गीिपवनाशयता

कण्ठे मौशिकहारयशष्टशकरणव्यापारमदु्राशयता ।

ओष्ठश्रीशनकुरुम्बपल्लिपुटे प्रङ्ेखवप्रिूनाशयता

कामाशक्ष मफुरताां मदीयहृदय ेविन्मन्दहािप्रभा ॥ 16

यषेाां शबन्दुररिोपरर प्रचशलतो नािाग्रमिुामशणः

यषेाां दीन इिाशधकण्ठमयते हारः करालम्बनम ्।

यषेाां बन्धुररिोष्ठयोररुशणमा धत्त ेमियां रञ्जनां

कामाक्ष्याः प्रभिन्तु ते मम शशिोल्लािाय हािाङ्कुराः ॥ 17

या जाड्याम्बुशनशधां शक्षणोशत भजताां िैरायते कैरिैः

शनवयां या शनयमने या च यतते कतुं शत्रनते्रोवििम ्।

शबम्बां चान्द्रमिां च िञ्चयशत या गिेण िा तादृशी

कामाशक्ष शममतमञ्जरी ति किां ज्योवमनवेयिौ कीवयवते ॥ 18

आरूढा रभिावपुरः पुरररपोराश्लषेणोपिम े

या ते मातरुपैशत शदव्यतशटनीशङ्काकरी तवक्षणम ्।

ओष्ठौ िेपयशत भ्रुिौ कुशटलयवयानम्रयवयाननां

ताां िन्दे मदृुहािपूरिुषमामकेाम्रनािशप्रय े॥ 19

िक्त्रने्दोमति चशन्द्रका शममततशतिवल्ग ुमफुरन्ती िताां

मयाच्चेदु्यिशमदां चकोरमनिाां कामाशक्ष कौतूहलम ्।

एतशच्चत्रमहशनवशां यदशधकामषेा रुशचां गाहते

शबम्बोष्ठदु्यमशणप्रभामिशप च यशद्बब्बोकमालम्बते ॥ 20

Page 88: உ || श्रm मकoपञ्चशतm · क म डम बरपooरय शशश Aच कम रशममत न शव ष क म रttरनnnर गश न धnnमशधक

श्रीमूकपञ्चशती मन्दशममत शतकम ् पुट िांख्या 86

िादृश्यां कलशाम्बुधेिवहशत यवकामाशक्ष मन्दशममतां

शोभामोष्ठरुचाम्ब शिदु्रमभिामतेशद्भदाां बू्रमह े।

एकममादुशदतां पुरा शकल पपौ शिवः पुराणः पुमान ्

एतन्मध्यिमदु्भिां रियते माधुयवरूपां रिम ्॥ 21

उत्तङ्ुगमतनकुम्भशैलकटके शिमताररकमतूररका-

पत्रश्रीजुशष चञ्चलाः शममतरुचः कामाशक्ष ते कोमलाः ।

िन्ध्यादीशधशतरशञ्जता इि महुुः िान्द्राधरज्योशतषा

व्यालोलामलशारदाभ्रशकलव्यापारमातन्िते ॥ 22

क्षीरां दूरत एि शतष्ठतु किां िैमल्यमात्राशददां

मातमते िहपाठिीशिमयताां मन्दशममतैमवञ्जुलैः ।

शकां चेयां तु शभदाशमत दोहनिशादेकां तु िञ्जायत े

कामाशक्ष मियमशिवतां प्रणमतामन्यत्त ुदोदुह्यते ॥ 23

कपूवरैरमतैृजवगज्जनशन ते कामाशक्ष चन्द्रातपैः

मिुाहारगणैुमृवणालिलयैमुवग्धशममतश्रीररयम ्।

श्रीकाञ्चीपुरनाशयके िमतया िांमतूयते िज्जनैः

तत्तादृङ्मम तापशाशन्तशिधय ेशकां देशि मन्दायते ॥ 24

मध्यगेशभवतमञ्जुिाक्यलहरीमाध्िीझरीशीतला

मन्दारमतबकायते जनशन ते मन्दशममताांशुच्छटा ।

यमया िधवशयतुां महुुशिवकिनां कामाशक्ष कामदु्रहो

िल्गिुीक्षणशिभ्रमव्यशतकरो िािन्तमािायते ॥ 25

Page 89: உ || श्रm मकoपञ्चशतm · क म डम बरपooरय शशश Aच कम रशममत न शव ष क म रttरनnnर गश न धnnमशधक

श्रीमूकपञ्चशती मन्दशममत शतकम ् पुट िांख्या 87

शबम्बोष्ठदु्यशतपुञ्जरशञ्जतरुशचमविन्मन्दहािच्छटा

कल्याणां शगररिािवभौमतनय ेकल्लोलयविाशु म े।

फुल्लन्मशल्लशपनद्धहल्लकमयी मालेि या पेशला

श्रीकाञ्चीश्वरर मारमशदवतुरुरोमध्य ेमहुुलवम्बते ॥ 26

शबभ्राणा शरदभ्रशिभ्रमदशाां शिद्योतमाना्यिौ

कामाशक्ष शममतमञ्जरी शकरशत ते कारुण्यधारारिम ्।

आश्चयं शशशशरीकरोशत जगतीश्चालोक्य चैनामहो

कामां खेलशत नीलकण्ठहृदयां कौतूहलान्दोशलतम ्॥ 27

प्रङ्ेखवप्रौढकटाक्षकुञ्जकुहरषे्िवयच्छगचु्छाशयतां

िक्त्रने्दुच्छशिशिन्धुिीशचशनचय ेफेनप्रतानाशयतम ्।

नैरन्तयवशिजृशम्भतमतनतटे नैचोलपट्टाशयतां

कालुष्यां कबलीकरोतु मम ते कामाशक्ष मन्दशममतम ्॥ 28

पीयूषां ति मन्िरशममतशमशत व्यिैि िापप्रिा

कामाशक्ष रुिमीदृशां यशद भिदेेतवकिां िा शशिे ।

मन्दारमय किालिां न िहते मर्थनाशत मन्दाशकनीं

इन्दुां शनन्दशत कीशतवते sशप कलशीपािोशधमीष्यावयते ॥ 29

शिश्वषेाां नयनोवििां शितनतुाां शिद्योतताां चन्द्रमा

शिख्यातो मदनान्तकेन मकुुटीमध्य ेच िांमान्यताम ्।

आः शकां जातमनने हाििुषमामालोक्य कामाशक्ष ते

कालङ्कीमिलम्बते खलु दशाां कल्माषहीनो s्यिौ ॥ 30

Page 90: உ || श्रm मकoपञ्चशतm · क म डम बरपooरय शशश Aच कम रशममत न शव ष क म रttरनnnर गश न धnnमशधक

श्रीमूकपञ्चशती मन्दशममत शतकम ् पुट िांख्या 88

चेतः शीतलयन्तु नः पशुपतेरानन्दजीिातिो

नम्राणाां नयनाध्ििीमिु शरच्चन्द्रातपोपिमाः ।

िांिाराख्यिरोरुहाकरखलीकार ेतुषारोवकराः

कामाशक्ष ममरकीशतवबीजशनकरामविन्मन्दहािाङ्कुराः ॥ 31

कमौर्ाख्यतमःकचाकशचकरान्कामाशक्ष िशञ्चन्तय े

विन्मन्दशममतरोशचषाां शत्रभुिनक्षेमङ्करानङ्कुरान ्।

य ेिक्त्रां शशशशरशश्रयो शिकशितां चन्द्रातपाम्भोरुह-

द्वेषोद्घोषणचातुरीशमि शतरमकतुं पररष्कुिवते ॥ 32

कुयुवनवः कुलशैलराजतनय ेकूलङ्कषां मङ्गलां

कुन्दमपधवनचुञ्चिमति शशिे मन्दशममतप्रिमाः ।

य ेकामाशक्ष िममतिाशक्षनयनां िन्तोषयन्तीश्वरां

कपूवरप्रकरा इि प्रिमृराः पुांिामिाधारणाः ॥ 33

कम्रणे मनपयमि कमवकुहनाचोरणे मारागम-

व्याख्याशशक्षणदीशक्षतेन शिदुषामक्षीणलक्ष्मीपुषा ।

कामाशक्ष शममतकन्दलेन कलुषमफोटशियाचुञ्चुना

कारुण्यामतृिीशचकाशिहरणप्राचुयवधुयेण माम ्॥ 34

विन्मन्दशममतकन्दलमय शनयतां कामाशक्ष शङ्कामह े

शबम्बः कश्चन नूतनः प्रचशलतो नैशाकरः शीकरः ।

शकञ्च क्षीरपयोशनशधः प्रशतशनशधः मििावशहनीिीशचका-

शबब्िोको sशप शिडम्ब एि कुहना मल्लीमतल्लीरुचः ॥ 35

Page 91: உ || श्रm मकoपञ्चशतm · क म डम बरपooरय शशश Aच कम रशममत न शव ष क म रttरनnnर गश न धnnमशधक

श्रीमूकपञ्चशती मन्दशममत शतकम ् पुट िांख्या 89

दुष्कमावकव शनिगवककव शमहमिम्पकव तिां शमलत ्

पङ्कां शङ्करिल्लभे मम मनः काञ्चीपुरालङ्शिय े।

अम्ब विन्मदृुलशममतामतृरिे मङ्क्विा शिधूय व्यिाां

आनन्दोदयिौधशृङ्गपदिीमारोढुमाकाङ्क्षशत ॥ 36

नम्राणाां नगराजशेखरिुते नाकालयानाां पुरः

कामाशक्ष विरया शिपवप्रशमन ेकारुण्यधाराः शकरन ्।

आगच्छन्तमनगु्रहां प्रकटयन्नानन्दबीजाशन त े

नािीर ेमदृुहाि एि तनतुे नाि ेिुधाशीतलः ॥ 37

कामाशक्ष प्रिमानशिभ्रमशनशधः कन्दपवदपवप्रिूः

मगु्धमते मदृुहाि एि शगररजे मषु्णातु म ेशकशल्बषम ्।

यां द्रषु्टां शिशहते करग्रह उम ेशम्भुस्त्रपामीशलतां

मिैरां कारयशत मम ताण्डिशिनोदानशन्दना तण्डुना ॥ 38

क्षुण्णां केनशचदेि धीरमनिा कुत्राशप नानाजनैः

कमवग्रशन्िशनयशन्त्रतैरिुगमां कामाशक्ष िामान्यतः ।

मगु्धैद्रवषु्टमशक्यमिे मनिा मढूमय म ेमौशिकां

मागं दशवयतु प्रदीप इि ते मन्दशममतश्रीररयम ्॥ 39

ज्योवमनाकाशन्तशभरिे शनमवलतरां नैशाकरां मण्डलां

हांिैरिे शरशद्वलाििमय ेव्याकोचमम्भोरुहम ्।

मिच्छैरिे शिकमिरैरुडुगणैः कामाशक्ष शबम्बां शदिः

पुण्यैरिे मदृुशममतैमति मखुां पुष्णाशत शोभाभरम ्॥ 40

Page 92: உ || श्रm मकoपञ्चशतm · क म डम बरपooरय शशश Aच कम रशममत न शव ष क म रttरनnnर गश न धnnमशधक

श्रीमूकपञ्चशती मन्दशममत शतकम ् पुट िांख्या 90

मानग्रशन्िशिधुन्तुदने रभिादामिाद्यमान ेनि-

प्रमेाडम्बरपूशणवमाशहमकर ेकामाशक्ष ते तवक्षणम ्।

आलोक्य शममतचशन्द्रकाां पुनररमामनु्मीलनां जग्मषुीं

चेतः शीलयते चकोरचररतां चन्द्राधवचूडामणेः ॥ 41

कामाशक्ष शममतमञ्जरीं ति भजे यमयाशमविषामङ्कुरान ्

आपीनमतनपानलालितया शनश्शङ्कमङ्केशयः ।

ऊध्िं िीक्ष्य शिकषवशत प्रिमृरानदु्दामया शुण्डया

िूनमुते शबिशङ्कयाशु कुहनादन्तािलग्रामणीः ॥ 42

गाढाश्लषेशिमदविम्भ्रमिशादुद्दाममिुागणु-

प्रालम्बे कुचकुम्भयोशिवगशलते दक्षशद्वषो िक्षशि ।

या िख्यने शपनह्यशत प्रचुरया भािा तदीयाां दशाां

िा म ेखेलतु कामकोशट हृदय ेिान्द्रशममताांशुच्छटा ॥ 43

मन्दार ेति मन्िरशममतरुचाां मावियवमालोक्यते

कामाशक्ष ममरशािन ेच शनयतो रागोदयो लक्ष्यते ।

चान्द्रीषु दु्यशतमञ्जरीषु च महान्द्वेषाङ्कुरो दृश्यते

शुद्धानाां किमीदृशी शगररिुते sशुद्धा दशा कर्थयताम ्॥ 44

पीयूषां खलु पीयते िुरजनैदुवग्धाम्बुशधमवर्थयते

माहशैेश्च जटाकलापशनगडैमवन्दाशकनी नह्यते ।

शीताांशुः पररभूयते च तमिा तममादनतेादृशी

कामाशक्ष शममतमञ्जरी ति िचोिैदग्ध्यमलु्लङ्र्ते ॥ 45

Page 93: உ || श्रm मकoपञ्चशतm · क म डम बरपooरय शशश Aच कम रशममत न शव ष क म रttरनnnर गश न धnnमशधक

श्रीमूकपञ्चशती मन्दशममत शतकम ् पुट िांख्या 91

आशङ्के ति मन्दहािलहरीमन्यादृशीं चशन्द्रकाां

एकाम्रशेकुटुशम्बशन प्रशतपदां यमयाः प्रभािङ्गम े।

िक्षोजाम्बुरुह ेन ते रचयतः काशञ्चद्दशाां कौङ्मलीं

आमयाम्भोरुहमम्ब शकञ्च शनकैरालम्बते फुल्लताम ्॥ 46

आमतीणावधरकाशन्तपल्लिचय ेपातां महुुजवग्मषुी

मारद्रोशहशण कन्दलवममरशरज्िालािलीव्यवञ्जती ।

शनन्दन्ती र्निारहारिलयज्योवमनामणृालाशन ते

कामाशक्ष शममतचातुरी शिरशहणीरीशतां जगाहतेराम ्॥ 47

िूयावलोकशिधौ शिकािमशधकां यान्ती हरन्ती तम-

मिन्दोहां नमताां शनजममरणतो दोषाकरद्वेशषणी ।

शनयावन्ती िदनारशिन्दकुहराशन्नधूवतजाड्या नणृाां

श्रीकामाशक्ष ति शममतदु्यशतमयी शचत्रीयते चशन्द्रका ॥ 48

कुण्ठीकुयुवरमी कुबोधर्टनामममन्मनोमाशिनीं

श्रीकामाशक्ष शशिङ्करामति शशिे श्रीमन्दहािाङ्कुराः ।

य ेतन्िशन्त शनरन्तरां तरुशणममतम्बेरमग्रामणी-

कुम्भद्वन्द्वशिडशम्बशन मतनतटे मिुाकुिाडम्बरम ्॥ 49

प्रङ्ेखन्तः शरदम्बदुा इि शनैः प्रमेाशनलैः प्ररेरता

मज्जन्तो मदनाररकण्ठिषुमाशिन्धौ महुुमवन्िरम ्।

श्रीकामाशक्ष ति शममताांशुशनकराः श्यामायमानशश्रयो

नीलाम्भोधरनैपुणीं तत इतो शनशनवद्रयन्वयञ्जिा ॥ 50

Page 94: உ || श्रm मकoपञ्चशतm · क म डम बरपooरय शशश Aच कम रशममत न शव ष क म रttरनnnर गश न धnnमशधक

श्रीमूकपञ्चशती मन्दशममत शतकम ् पुट िांख्या 92

व्यापारां चतुराननैकशिहृतौ व्याकुिवती कुिवती

रुद्राक्षग्रहणां महशेश िततां िागूशमवकल्लोशलता ।

उवफुल्लां धिलारशिन्दमधरीकृवय मफुरन्ती िदा

श्रीकामाशक्ष िरमिती शिजयते विन्मन्दहािप्रभा ॥ 51

कपूवरदु्यशततमकरणे महिा कल्माषयवयाननां

श्रीकाञ्चीपुरनाशयके पशतररि श्रीमन्दहािो sशप ते ।

आशलङ्गवयशतपीिराां मतनतटीं शबम्बाधरां चुम्बशत

प्रौढां रागभरां व्यनशि मनिो धैयं धुनीतेतराम ्॥ 52

िैशदे्यन च शिश्वतापहरणिीडापटीयमतया

पाशण्डवयने पचेशलमने जगताां नते्रोवििोवपादन े।

कामाशक्ष शममतकन्दलैमति तुलामारोढुमदु्योशगनी

ज्योवमनािौ जलराशशपोषणतया दूष्याां प्रपन्ना दशाम ्॥ 53

लािण्याम्बुशजनीमणृालिलयैः शृङ्गारगन्धशद्वप-

ग्रामण्यः श्रशुतचामरैमतरुशणममिाराज्यतेजोङ्कुरैः ।

आनन्दामतृशिन्धिुीशचपृषतैरामयाब्जहांिैमति

श्रीकामाशक्ष मिान मन्दहशितैमववकां मनःकल्मषम ्॥ 54

उत्तङ्ुगमतनमण्डलीपररचलन्माशणक्यहारच्छटा-

चञ्चच्छोशणमपुञ्जमध्यिरशणां मातः पररष्कुिवती ।

या िैदग्ध्यमपैुशत शङ्करजटाकान्तारिाटीपतत-्

मििावपीपयिः शममतदु्यशतरिौ कामाशक्ष ते मञ्जुला ॥ 55

Page 95: உ || श्रm मकoपञ्चशतm · क म डम बरपooरय शशश Aच कम रशममत न शव ष क म रttरनnnर गश न धnnमशधक

श्रीमूकपञ्चशती मन्दशममत शतकम ् पुट िांख्या 93

िन्नामैकजषुा जनने िुलभां िांिूचयन्ती शनैः

उत्तङ्ुगमय शचरादनगु्रहतरोरुवपवमयमानां फलम ्।

प्रािम्यने शिकमिरा कुिुमिवप्रागल््यम्ययेषुी

कामाशक्ष शममतचातुरी ति मम क्षेमङ्करी कल्पताम ्॥ 56

धानषु्काग्रिरमय लोलकुशटलभू्रलेखया शबभ्रतो

लीलालोकशशलीमखुां निियमिाम्राज्यलक्ष्मीपुषः ।

जेतुां मन्मिमशदवनां जनशन ते कामाशक्ष हािः मियां

िल्गशुिवभ्रमभूभतृो शितनतुे िेनापशतप्रशियाम ्॥ 57

यन्नाकम्पत कालकूटकबलीकार ेचुचुम्ब ेन यद-्

ग्लान्या चक्षुशष रूशषतानलशशखे रुद्रमय तत्तादृशम ्।

चेतो यवप्रिभां ममरज्िरशशशखज्िालेन लेशलह्यते

तवकामाशक्ष ति शममताांशुकशलकाहलेाभिां प्राभिम ्॥ 58

िशम्भन्निे िुपिवलोकतशटनी िीचीचयैयावमनैुः

िांशमश्रिे शशाङ्कदीशिलहरी नीलैमवहानीरदैः ।

कामाशक्ष मफुररता ति शममतरुशचः कालाञ्जनमपशधवना

काशलम्ना कचरोशचषाां व्यशतकर ेकाशञ्चद्दशामश्नतुे ॥ 59

जानीमो जगदीश्वरप्रणशयशन विन्मन्दहािप्रभाां

श्रीकामाशक्ष िरोशजनीमशभनिामषेा यतः ििवदा ।

आमयने्दोरिलोकन ेपशुपतेर्यशेत िम्फुल्लताां

तन्द्रालुमतदभाि एि तनतुे तदै्वपरीवयिमम ्॥ 60

Page 96: உ || श्रm मकoपञ्चशतm · क म डम बरपooरय शशश Aच कम रशममत न शव ष क म रttरनnnर गश न धnnमशधक

श्रीमूकपञ्चशती मन्दशममत शतकम ् पुट िांख्या 94

यान्ती लोशहशतमानमभ्रतशटनी धातुच्छटाकदवमैः

भान्ती बालगभशमतमाशलशकरणैमेर्ािली शारदी ।

शबम्बोष्ठदु्यशतपुञ्जचमु्बनकलाशोणायमानने त े

कामाशक्ष शममतरोशचषा िमदशामारोढुमाकाङ्क्षते ॥ 61

श्रीकामाशक्ष मखेुन्दुभूषणशमदां मन्दशममतां तािकां

नते्रानन्दकरां तिा शहमकरो गच्छेद्यिा शतग्मताम ्।

शीतां देशि तिा यिा शहमजलां िन्तापमदु्रामपदां

श्वतेां शकञ्च तिा यिा मशलनताां धत्त ेच मिुामशणः ॥ 62

विन्मन्दशममतमञ्जरीं प्रिृमराां कामाशक्ष चन्द्रातपां

िन्तः िन्ततमामनन्वयमलता तल्लक्षणां लक्ष्यते ।

अममाकां न धनुोशत तापमशधकां धूनोशत ना्यन्तरां

ध्िान्तां तवखलु दुःशखनो ियशमदां केनशेत नो शिद्मह े॥ 63

नम्रमय प्रणयप्ररूढकलहच्छेदाय पादाब्जयोः

मन्दां चन्द्रशकशोरशेखरमणेः कामाशक्ष रागणे ते ।

बन्धूकप्रििशश्रयां शजतितो बांहीयिीं तादृशीं

शबम्बोष्ठमय रुशचां शनरमय हशितज्योवमना ियमयायते ॥ 64

मिुानाां पररमोचनां शिदधतमतवप्रीशतशनष्पाशदनी

भूयो दूरत एि धूतमरुतमतवपालनां तन्िती ।

उदू्भतमय जलान्तरादशिरतां तदू्दरताां जग्मषुी

कामाशक्ष शममतमञ्जरी ति किां कम्बोमतुलामश्नतुे ॥ 65

Page 97: உ || श्रm मकoपञ्चशतm · क म डम बरपooरय शशश Aच कम रशममत न शव ष क म रttरनnnर गश न धnnमशधक

श्रीमूकपञ्चशती मन्दशममत शतकम ् पुट िांख्या 95

श्रीकामाशक्ष ति शममतदु्यशतझरीिैदग्ध्यलीलाशयतां

पश्यन्तो sशप शनरन्तरां िुशिमलांमन्या जगन्मण्डले ।

लोकां हािशयतुां शकमिवमशनशां प्राकाश्यमातन्ित े

मन्दाक्षां शिरहय्य मङ्गलतरां मन्दारचन्द्रादयः ॥ 66

क्षीराब्धेरशप शैलराजतनय ेविन्मन्दहािमय च

श्रीकामाशक्ष िलशक्षमोदयशनधेः शकशञ्चशद्भदाां बू्रमह े।

एकममै पुरुषाय देशि ि ददौ लक्ष्मीं कदाशचवपुरा

ििे्यो sशप ददावयिौ तु िततां लक्ष्मीं च िागीश्वरीम ्॥ 67

श्रीकाञ्चीपुररवनदीपकशलके तान्यिे मनेावमज े

चाकोराशण कुलाशन देशि ितुराां धन्याशन मन्यामह े।

कम्पातीरकुटुम्बचङ्िमकलाचुञ्चूशन चञ्चूपुटैः

शनवयां याशन ति शममतेन्दुमहिामामिादमातन्िते ॥ 68

शैवयप्रिममाशश्रतो sशप नमताां जाड्यप्रिाां धूनयन ्

नैमवल्यां परमां गतो sशप शगररशां रागाकुलां चारयन ्।

लीलालापपुरमिरो sशप िततां िाचांयमान्प्रीणयन ्

कामाशक्ष शममतरोशचषाां ति िमलु्लािः किां िण्यवते ॥ 69

श्रोणीचञ्चलमखेलामखुररतां लीलागतां मन्िरां

भू्रिल्लीचलनां कटाक्षिलनां मन्दाक्षिीक्षाचणम ्।

यदै्वदग्ध्यमखेुन मन्मिररपुां िांमोहयन्वयञ्जिा

श्रीकामाशक्ष ति शममताय िततां तममै नममकुमवह े॥ 70

Page 98: உ || श्रm मकoपञ्चशतm · क म डम बरपooरय शशश Aच कम रशममत न शव ष क म रttरनnnर गश न धnnमशधक

श्रीमूकपञ्चशती मन्दशममत शतकम ् पुट िांख्या 96

श्रीकामाशक्ष मनोज्ञमन्दहशितज्योशतष्प्ररोह ेति

मफीतश्वशेतमिािवभौमिरशणप्रागल््यम्ययेशुष ।

चन्द्रो sयां यिुराजताां कलयते चेटीधुरां चशन्द्रका

शुद्धा िा च िुधाझरी िहचरीिाधम्यवमालम्बते ॥ 71

ज्योवमना शकां तनतुे फलां तनमुतामौष्ण्यप्रशाशन्तां शिना

विन्मन्दशममतरोशचषा तनमुताां कामाशक्ष रोशचष्णुना ।

िन्तापो शिशनिायवत ेशनजिचः प्राचुयवमङ्कूयवत े

िौन्दयं पररपूयवते जगशत िा कीशतवश्च िञ्चायवते ॥ 72

िैमल्यां कुमदुशश्रयाां शहमरुचः कान्वयैि िन्धुक्ष्यत े

ज्योवमनारोशचरशप प्रदोषिमयां प्रा्यैि िम्पद्यते ।

मिच्छविां निमौशिकमय परमां िांमकारतो दृश्यते

कामाक्ष्याः शममतदीशधतेशिवशशदमा नैिशगवको भािते ॥ 73

प्राकाश्यां परमशे्वरप्रणशयशन विन्मन्दहािशश्रयः

श्रीकामाशक्ष मम शक्षणोतु ममतािैचक्षणीमक्षयाम ्।

यद्भीवयिे शनलीयते शहमकरो मरे्ोदर ेशुशिका-

गभे मौशिकमण्डली च िरिीमध्य ेमणृाली च िा ॥ 74

हरेम्बे च गहु ेच हषवभररतां िाविल्यमङ्कूरयत ्

मारद्रोशहशण पूरुषे िहभिुां प्रमेाङ्कुरां व्यञ्जयत ्।

आनम्रषेु जनषेु पूणवकरुणािैदग्ध्यमतु्तालयत ्

कामाशक्ष शममतमञ्जिा ति किङ्कारां मया कर्थयते ॥ 75

Page 99: உ || श्रm मकoपञ्चशतm · क म डम बरपooरय शशश Aच कम रशममत न शव ष क म रttरनnnर गश न धnnमशधक

श्रीमूकपञ्चशती मन्दशममत शतकम ् पुट िांख्या 97

िङ्िुद्धशद्वजराजको s्यशिरतां कुिवशन्द्वजैः िङ्गमां

िाणीपद्धशतदूरगो sशप िततां तविाहचयं िहन ्।

अश्रान्तां पशुदुलवभो sशप कलयन्पवयौ पशूनाां रशतां

श्रीकामाशक्ष ति शममतामतृरिमयन्दो मशय मपन्दताम ्॥ 76

श्रीकामाशक्ष महशे्वर ेशनरुपमप्रमेाङ्कुरप्रिमां

शनवयां यः प्रकटीकरोशत िहजामशुन्नद्रयन्माधुरीम ्।

तत्तादृिि मन्दहािमशहमा मातः किां माशनताां

तन्मधू्नाव िुरशनम्नगाां च कशलकाशमन्दोश्च ताां शनन्दशत ॥ 77

य ेमाधुयवशिहारमण्टपभिुो य ेशैवयमदु्राकरा

य ेिैशद्यदशाशिशेषिुभगामते मन्दहािाङ्कुराः ।

कामाक्ष्याः िहजां गणुत्रयशमदां पयावयतः कुिवताां

िाणीगमु्फनडम्बर ेच हृदय ेकीशतवप्ररोह ेच म े॥ 78

कामाक्ष्या मदृुलशममताांशुशनकरा दाक्षान्तके िीक्षण े

मन्दाक्षग्रशहला शहमदु्यशतमयूखाक्षेपदीक्षाङ्कुराः ।

दाक्ष्यां पक्ष्मलयन्तु माशक्षकगडुद्राक्षाभिां िाक्षु म े

िूक्ष्मां मोक्षपिां शनरीशक्षतुमशप प्रक्षालययेमुवनः ॥ 79

जावया शीतलशीतलाशन मधुराण्यतेाशन पूताशन त े

गाङ्गानीि पयाांशि देशि पटलान्यल्पशममतज्योशतषाम ्।

एनःपङ्कपरम्परामशलशनतामकेाम्रनािशप्रय े

प्रज्ञानाविुतराां मदीयशधषणाां प्रक्षालयन्तु क्षणात ्॥ 80

Page 100: உ || श्रm मकoपञ्चशतm · क म डम बरपooरय शशश Aच कम रशममत न शव ष क म रttरनnnर गश न धnnमशधक

श्रीमूकपञ्चशती मन्दशममत शतकम ् पुट िांख्या 98

अश्रान्तां परतशन्त्रतः पशुपशतमविन्मन्दहािाङ्कुरैः

श्रीकामाशक्ष तदीयिणविमतािङ्गने शङ्कामह े।

इन्दुां नाकधुनीं च शेखरयते मालाां च धत्त ेनिैः

िैकुण्ठैरिकुण्ठनां च कुरुते धूलीचयैभावममनैः ॥ 81

श्रीकाञ्चीपुरदेिते मदृुिचमिौर्यमदु्रामपदां

प्रौढप्रमेलतानिीनकुिुमां मन्दशममतां तािकम ्।

मन्दां कन्दलशत शप्रयमय िदनालोके िमाभाषण े

श्लक्ष्णे कुङ्मलशत प्ररूढपुलके चाश्लषेणे फुल्लशत ॥ 82

शकां तै्रस्रोतिमशम्बके पररणतां स्रोतश्चतिंु निां

पीयूषमय िममततापहरणां शकां िा शद्वतीयां िपुः ।

शकां शमित्त्िशन्नकटां गतां मधुररमा्यािाय गव्यां पयः

श्रीकाञ्चीपुरनायकशप्रयतम ेमन्दशममतां तािकम ्॥ 83

भूषा िक्त्रिरोरुहमय िहजा िाचाां िखी शाश्वती

नीिी शिभ्रमिन्ततेः पशुपतेः िौधी दृशाां पारणा ।

जीिातुमवदनशश्रयः शशशरुचेरुच्चाटनी देिता

श्रीकामाशक्ष शगरामभूशममयते हािप्रभामञ्जरी ॥ 84

िूशतः श्वशेतमकन्दलमय ििशतः शृङ्गारिारशश्रयः

पूशतवः िूशिझरीरिमय लहरी कारुण्यपािोशनधेः ।

िाटी काचन कौिुमी मधुररममिाराज्यलक्ष्म्यामति

श्रीकामाशक्ष ममामतु मङ्गलकरी हािप्रभाचातुरी ॥ 85

Page 101: உ || श्रm मकoपञ्चशतm · क म डम बरपooरय शशश Aच कम रशममत न शव ष क म रttरनnnर गश न धnnमशधक

श्रीमूकपञ्चशती मन्दशममत शतकम ् पुट िांख्या 99

जन्तूनाां जशनदुःखमवृयलुहरीिन्तापनां कृन्ततः

प्रौढानगु्रहपूणवशीतलरुचो शनवयोदयां शबभ्रतः ।

श्रीकामाशक्ष शििृविरा इि करा हािाङ्कुरामते हठात ्

आलोकेन शनहन्यरुन्धतमिमतोममय म ेिन्तशतम ्॥ 86

उत्तङ्ुगमतनमण्डलमय शिलिल्लािण्यलीलानटी-

रङ्गमय मफुटमधू्िविीमशन महुुः प्राकाश्यम्ययेषुी ।

श्रीकामाशक्ष ति शममतदु्यशततशतशबवम्बोष्ठकान्वयङ्कुरैः

शचत्राां शिदु्रममशुद्रताां शितनतुे मौिीं शितानशश्रयम ्॥ 87

मिाभाव्यात्ति िक्त्रमिे लशलतां िन्तोषिम्पादनां

शम्भोः शकां पुनरशञ्चतशममतरुचः पाशण्डवयपात्रीकृतम ्।

अम्भोजां मित एि ििवजगताां चक्षुःशप्रयम्भािुकां

कामाशक्ष मफुररते शरशद्वकशिते कीदृशग्िधां भ्राजते ॥ 88

पुशम्भशनवमवलमानिैशिवदधते मैत्रीं दृढां शनमवलाां

लब्ध्िा कमवलयां च शनमवलतराां कीशतं लभन्तेतराम ्।

िूशिां पक्ष्मलयशन्त शनमवलतमाां यत्तािकाः िेिकाः

तवकामाशक्ष ति शममतमय कलया नैमवल्यिीमाशनधेः ॥ 89

आकषवन्नयनाशन नाशकिदिाां शैवयने िांमतम्भयन ्

इन्दुां शकञ्च शिमोहयन्पशुपशतां शिश्वाशतवमचु्चाटयन ्।

शहांिन्िांिृशतडम्बरां ति शशिे हािाह्वयो माशन्त्रकः

श्रीकामाशक्ष मदीयमानितमोशिद्वेषणे चषे्टताम ्॥ 90

Page 102: உ || श्रm मकoपञ्चशतm · क म डम बरपooरय शशश Aच कम रशममत न शव ष क म रttरनnnर गश न धnnमशधक

श्रीमूकपञ्चशती मन्दशममत शतकम ् पुट िांख्या 100

क्षेपीयः क्षपयन्तु कल्मषभयान्यममाकमल्पशममत-

ज्योशतमवण्डलचङ्िमामति शशिे कामाशक्ष रोशचष्णिः ।

पीडाकमवठकमवर्मविमयव्यापारतापानल-

श्रीपाता निहषविषवणिुधास्रोतशमिनीशीकराः ॥ 91

श्रीकामाशक्ष ति शममतैन्दिमहःपूर ेपररमफूजवशत

प्रौढाां िाररशधचातुरीं कलयते भिावमनाां प्राशतभम ्।

दौगववयप्रिरामतमःपटशलकािाधम्यवमाशबभ्रत े

ििं कैरििाहचयवपदिीरीशतां शिधत्त ेपरम ्॥ 92

मन्दाराशदषु मन्मिाररमशहशष प्राकाश्यरीशतां शनजाां

कादाशचवकतया शिशङ्क्य बहुशो िैशद्यमदु्रागणुः ।

श्रीकामाशक्ष तदीयिङ्गमकलामन्दीभिवकौतुकः

िातवयने ति शममत ेशितनतुे मिैरािनािािनाम ्॥ 93

इन्धान ेभििीशतहोत्रशनिह ेकमौर्चण्डाशनल-

प्रौशढम्ना बहुलीकृते शनपशततां िन्तापशचन्ताकुलम ्।

मातमां पररशषञ्च शकशञ्चदमलैः पीयूषिषैररि

श्रीकामाशक्ष ति शममतदु्यशतकणैः शैशशयवलीलाकरैः ॥ 94

भाषाया रिनाग्रखेलनजुषः शृङ्गारमदु्रािखी-

लीलाजातरतेः िुखेन शनयममनानाय मनेावमजे ।

श्रीकामाशक्ष िुधामयीि शशशशरा स्रोतशमिनी तािकी

गाढानन्दतरङ्शगता शिजयते हािप्रभाचातुरी ॥ 95

Page 103: உ || श्रm मकoपञ्चशतm · क म डम बरपooरय शशश Aच कम रशममत न शव ष क म रttरनnnर गश न धnnमशधक

श्रीमूकपञ्चशती मन्दशममत शतकम ् पुट िांख्या 101

िन्तापां शिरलीकरोतु िकलां कामाशक्ष मच्चेतना

मज्जन्ती मधुरशममतामरधुनीकल्लोलजालेषु ते ।

नैरन्तयवमपुेवय मन्मिमरुल्लोलेषु यषेु मफुटां

प्रमेने्दुः प्रशतशबशम्बतो शितनतुे कौतूहलां धूजवटेः ॥ 96

चेतःक्षीरपयोशधमन्िरचलद्रागाख्यमन्िाचल-

क्षोभव्यापृशतिम्भिाां जनशन ते मन्दशममतश्रीिुधाम ्।

मिादांमिादमदुीतकौतुकरिा नते्रत्रयी शाङ्करी

श्रीकामाशक्ष शनरन्तरां पररणमवयानन्दिीचीमयी ॥ 97

आलोके ति पञ्चिायकररपोरुद्दामकौतूहल-

प्रङ्ेखन्मारुतर्ट्टनप्रचशलतादानन्ददुग्धाम्बुधेः ।

काशचद्वीशचरुदञ्चशत प्रशतनिा िांशिवप्ररोहाशवमका

ताां कामाशक्ष किीश्वराः शममतशमशत व्याकुिवते ििवदा ॥ 98

िूशिः शीलयते शकमशद्रतनय ेमन्दशममतात्त ेमहुुः

माधुयावगमिम्प्रदायमििा िूिेनुव मन्दशममतम ्।

इविां कामशप गाहते मम मनः िन्देहमागवभ्रशमां

श्रीकामाशक्ष न पारमार्थयविरशणमफूतौ शनधत्त ेपदम ्॥ 99

िीडालोलकृपािरोरुहमखुीिौधाङ्गणे् यः कशि-

श्रणेीिाक्पररपाशटकामतृझरीिूतीगहृे् यः शशिे ।

शनिावणाङ्कुरिािवभौमपदिीशिांहािने् यमति

श्रीकामाशक्ष मनोज्ञमन्दहशितज्योशतष्कणे्यो नमः ॥ 100

Page 104: உ || श्रm मकoपञ्चशतm · क म डम बरपooरय शशश Aच कम रशममत न शव ष क म रttरनnnर गश न धnnमशधक

श्रीमूकपञ्चशती मन्दशममत शतकम ् पुट िांख्या 102

आयावमिे शिभाियन्मनशि यः पादारशिन्दां पुरः

पश्यन्नारभते मतुशतां ि शनयतां लब्ध्िा कटाक्षच्छशिम ्।

कामाक्ष्या मदृुलशममताांशुलहरीज्योवमनाियमयाशन्िताां

आरोहवयपिगविौधिलभीमानन्दिीचीमयीम ्॥ 101

॥ इशत मन्दशममतशतकां िम्पूणवम ्॥