amarakosha transliteration

Download Amarakosha Transliteration

If you can't read please download the document

Upload: mukesh8981

Post on 20-Nov-2015

231 views

Category:

Documents


78 download

DESCRIPTION

amarakosha

TRANSCRIPT

|| amarakoa eva nmalig'nusana ka 1 ||nmalignusana nma amarakoa |prathama kam|magalcaraam(1.0.1) yasya jnadaysidhoragdhasynagh gu mark magalcaraam ||(1.0.2) sevyatmakayo dhr sa riye cmtya ca(1.0.3) samhtynyatantri sakiptai pratisasktai mark cikratapratij |(1.0.4) sapramucyate vargairnmalignusanam(1.0.5) pryao rpabhedena shacarycca kutracit mark paribh |(1.0.6) strpunapusaka jeya tadvieavidhe kvacit(1.0.7) bhedkhynya na dvandvo naikaeo na sakara(1.0.8) kto'tra bhinnalignmanuktn kramdte(1.0.9) triligy triviti pada mithune tu dvayoriti(1.0.10) niiddhaliga ertha tvantthdi na prvabhkHeaven 9(1.1.11) svaravyaya svargankatridivatridalay mark atha svargavarga |(1.1.12) suraloko dyodivau dve striy klbe triviapamDeities 26(1.1.13) amar nirjar devstrida vibudh sur(1.1.14) suparva sumanasastridive divaukasa(1.1.15) ditey diviado lekh aditinandan(1.1.16) dity bhavo'svapn amarty amtndhasa(1.1.17) barhirmukh tubhujo grv dnavraya(1.1.18) vndrak daivatni pusi v devat striymSome clans of deities (1.1.19) dityavivavasavastuitbhsvarnil(1.1.20) mahrjikasdhyca rudrca gaadevatSome demigods (1.1.21) vidydharpsaroyakarakogandharvakinar(1.1.22) pico guhyaka siddho bhto'm devayonayaAntigods or titans 10(1.1.23) asur daityadaiteyadanujendrridnav(1.1.24) ukraiy ditisut prvadev suradviaJina or Buddha 18(1.1.25) sarvaja sugata buddho dharmarjastathgata(1.1.26) samantabhadro bhagavnmrajillokajijjina(1.1.27) aabhijo daabalo'dvayavd vinyaka(1.1.28) munndra rghana st muni kyamunistu yaGautama Buddha 7(1.1.29) sa kyasiha sarvrthasiddha auddhodanica sa(1.1.30) gautamacrkabandhuca mydevsutaca sa Brahma 29 (1.1.31) brahmtmabh surajyeha parameh pitmaha(1.1.32) hirayagarbho lokea svayabhcaturnana(1.1.33) dhtbjayonirdruhio virici kamalsana(1.1.34) sra prajpatirvedh vidht vivasgvidhi(1.1.35) nbhijanmaja prvo nidhana kamalodbhava(1.1.36) sadnando rajomrti satyako hasavhana Vishnu 46 (1.1.37) viurnryaa ko vaikuho viararav(1.1.38) dmodaro hkea keavo mdhava svabh(1.1.39) daityri puarkko govindo garuadhvaja(1.1.40) ptmbaro'cyuta rg vivakseno janrdana(1.1.41) upendra indrvarajacakrapicaturbhuja(1.1.42) padmanbho madhuripurvsudevastrivikrama(1.1.43) devaknandana auri rpati puruottama(1.1.44) vanaml balidhvas kasrtiradhokaja(1.1.45) vivambhara kaiabhajidvidhu rvatsalchana(1.1.46) purapuruo yajapuruo narakntaka(1.1.47) jalay vivarpo mukundo muramardana Vasudeva: Krishna's Father 2 (1.1.48) vasudevo'sya janaka sa evnakadundubhi Balarama 17 (1.1.49) balabhadra pralambaghno baladevo'cyutgraja(1.1.50) revatramao rma kmaplo halyudha(1.1.51) nlmbaro rauhieyastlko musal hal(1.1.52) sakaraa srapi klindbhedano bala Kamadeva: Eros 19 (1.1.53) madano manmatho mra pradyumno mnaketana(1.1.54) kadarpo darpako'naga kma pacaara smara(1.1.55) ambarrirmanasija kusumeurananyaja(1.1.56) pupadhanv ratipatirmakaradhvaja tmabh Five floral Arrows of Kamadeva (1.1.57) aravindamaoka ca cta ca navamallik(1.1.58) nlotpala ca pacaite pacabasya syak Five physical arrows of Kamadeva (1.1.59) unmdanastpanaca oaa stambhanastath(1.1.60) samohanaca kmaca paca b prakrtit Son of kamadeva 4 (1.1.61) brahmasrvivaketu sydaniruddha upati Laxmi 14 (1.1.62) lakm padmlay padm kamal rrharipriy(1.1.63) indir lokamt m krodatanay ram(1.1.64) bhrgav lokajanan krasgarakanyak Krishna's equipment: conch, discus, mace, sword,jewel (1.1.65) akho lakmpate pcajanyacakra sudarana(1.1.66) kaumodak gad khago nandaka kaustubho mai Krishna's bow, mark, horses(4) (1.1.67) cpa rga murrestu rvatso lchana smtam(1.1.68) avca aibyasugrvameghapupabalhak Krishna's charioteer, minister, younger brother (1.1.69) srathirdruko mantr hyuddhavacnujo gada Garuda: Krishna's vehicle 9 (1.1.70) garutmngaruastrkyo vainateya khagevara(1.1.71) ngntako viuratha supara pannagana Shiva 52 (1.1.72) ambhura paupati iva l mahevara(1.1.73) vara arva na akaracandraekhara(1.1.74) bhtea khaaparaurgiro girio ma(1.1.75) mtyujaya kttivs pink pramathdhipa(1.1.76) ugra kapard rkaha itikaha kaplabht(1.1.77) vmadevo mahdevo virpkastrilocana(1.1.78) knuret sarvajo dhrjairnlalohita(1.1.79) hara smaraharo bhargastryambakastripurntaka(1.1.80) gagdharo'ndhakaripu kratudhvas vadhvaja(1.1.81) vyomakeo bhavo bhma sth rudra umpati(1.1.82) ahirbudhnyo'amrtica gajrica mahnaa Shiva's braided hair, bow, attendants, divine mothers (1.1.83) kapardo'sya jaja pinko'jagava dhanu(1.1.84) pramath syu priad brhmtydystu mtara Shiva's powers/glory 3 (1.1.85) vibhtirbhtiraivaryamaimdikamaadh Eight Yogic achievements granted by Shiva (1.1.86) aim mahim caiva garim laghim tath(1.1.87) prpti prkmyamitva vaitva ca siddhaya Shiva's wife Parvati 23 (1.1.88) um ktyyan gaur kl haimavatvar(1.1.89) iv bhavn rudr arv sarvamagal(1.1.90) apar prvat durg mn caikmbik(1.1.91) ry dkya caiva girij menaktmaj(1.1.92) karmamo tu cmu carmamu tu carcik Shiva's son Ganapati 8 (1.1.93) vinyako vighnarjadvaimturagadhip(1.1.94) apyekadantaherambalambodaragajnan Shiva's son Kartikeya 17 (1.1.95) krtikeyo mahsena arajanm anana varkrttikeyo(1.1.96) prvatnandana skanda sennragnibhrguha(1.1.97) bhuleyastrakajidvikha ikhivhana(1.1.98) mtura aktidhara kumra kraucadraa Shiva's vehicle: Nandi Bull 6 (1.1.99) g bhg riistu nandiko nandikevara Indra 35 (1.1.100) indro marutvnmaghav biauj pkasana(1.1.101) vddharav sunsra puruhta purandara(1.1.102) jiurlekharabha akra atamanyurdivaspati(1.1.103) sutrm gotrabhidvajr vsavo vtrah v(1.1.104) vstopati surapatirbalrti acpati(1.1.105) jambhabhed harihaya svrnamucisdana(1.1.106) sakrandano ducyavanasturmeghavhana(1.1.107) khaala sahasrka bhukstasya tu priy Indra's wife Shachi 3, city 1 (1.1.108) pulomaj acndr nagar tvamarvat Indra's horse, charioteer, son, garden, palace, son(2)(1.1.109) haya uccairav sto mtalirnandana vanam(1.1.110) sytprsdo vaijayanto jayanta pkasani Indra's vehicle: elephant (4), thunderbolt (10) (1.1.111) airvato'bhramtagairva'bhramuvallabh(1.1.112) hrdin vajramastr syt kulia bhidura pavi(1.1.113) atakoi svaru ambo dambholiraanirdvayo Airplane (2), divine sages, council (2), nectar (3) (1.1.114) vyomayna vimno'str nraddy suraraya(1.1.115) syt sudharm devasabh pyamamta sudh Divine river: Milky way (4), Golden mountain Meru (5) (1.1.116) mandkin viyadgag svarad suradrghik(1.1.117) meru sumerurhemdr ratnasnu surlaya Five divine trees (1.1.118) pacaite devataravo mandra prijtaka(1.1.119) santna kalpavkaca pusi v haricandanam Sanatkumara (2), divine doctors: ashvins (6), nymphs (2) (1.1.120) sanatkumro vaidhtra svarvaidyvavinsutau(1.1.121) nsatyvavinau dasrvvineyau ca tvubhau(1.1.122) striy bahuvapsarasa svarvey urvamukh Divine musicians (2), Fire (34), Marine fire (3) (1.1.123) hh hhcaivamdy gandharvstridivaukasm(1.1.124) agnirvaivnaro vahnirvtihotro dhanajaya(1.1.125) kpayonirjvalano jtavedstannapt(1.1.126) barhi um kavartm ocikea uarbudha(1.1.127) rayo bhadbhnu knu pvako'nala(1.1.128) rohitvo vyusakha ikhvnuukai(1.1.129) hirayaret hutabhug dahano havyavhana(1.1.130) saptrcirdamun ukracitrabhnurvibhvasu(1.1.131) ucirappittamaurvastu vavo vaavnala Flame (5), Spark (2), Burn (2) (1.1.132) vahnerdvayorjvlaklvarcirheti ikh striym(1.1.133) triu sphuligo'gnikaa satpa sajvara samau Meteor (1), Ash (5), Forest fire (3) (1.1.134) ulk syn nirgatajvl bhtirbhasitabhasman(1.1.135) kro rak ca dvastu davo vanahutana Yama: god of death (14) (1.1.136) dharmarja pitpati samavart paretar(1.1.137) ktnto yamunbhrt amano yamar yama(1.1.138) klo daadhara rddhadevo vaivasvato'ntaka(1.1.139) rkasa koapa kravyt kravydo'srapa ara Giant, demon (15) (1.1.140) rtricaro rtricara karburo nikatmaja(1.1.141) ytudhna puyajano naito yturakas Varuna: god of the sea (5) (1.1.142) pracet varua p ydaspatirappati Vayu: (god of the) wind (20) (1.1.143) vasana sparano vyurmtariv sadgati(1.1.144) padavo gandhavaho gandhavh'nil''ug(1.1.145) samramrutamarujjagatprasamra(1.1.146) nabhasvadvtapavanapavamnaprabhajan Whirlwind, storm (1.1.147) prakampano mahvto jhajhvta savika Five bodily winds in Ayurvedic classification, speed (5) (1.1.148) pro'pna samnacodnavynau ca vyava(1.1.149) arrasth ime rahastaras tu raya syada(1.1.150) javo'tha ghra tvarita laghu kipramara drutam Quickly (11) (1.1.151) satvara capala tramavilambitamu ca Eternal (9), Excessive (14) (1.1.152) satate'nrat'rntasatatviratniam(1.1.153) nity'navarat'jasramapyath'tiayo bhara(1.1.154) ativelabh'tyarth'timtrodghanirbharam(1.1.155) tvraikntanitntni ghabhadhni ca(1.1.156) klbe ghrdyasattve syt trive sattvagmi yat Kubera: god of wealth (17) (1.1.157) kuberastryambakasakho yakar guhyakevara(1.1.158) manuyadharm dhanado rjarjo dhandhipa(1.1.159) kinnareo vairavaa paulastyo naravhana(1.1.160) yakaikapigailavilardapuyajanevar Kubera's garden, son, place, city, attendants (4) (1.1.161) asyodyna caitraratha putrastu nalakbara(1.1.162) kailsa sthnamalak prvimna tu pupakam(1.1.163) syt kinnara kimpuruasturagavadano mayu Treasure (2), the list of nine treasures is below:(1.1.164) nidhirnevadhirbhed padmaakh''dayo nidhe mark iti svargavarga ||(1.1.165) mahpadmaca padmaca akho makarakacchapau(1.1.166) mukundakundanlca kharvaca nidhayo nava Sky or atmosphere (26) (1.2.167) dyodivau dve striymabhra vyoma pukaramambaram mark atha vyomavarga |(1.2.168) nabho'ntarika gaganamananta suravartma kham(1.2.169) viyad viupada v tu pusykavihyas(1.2.170) vihsayo'pi nko'pi dyurapi syt tadavyayam(1.2.171) trpatho'ntarika ca meghdhv ca mahbilam(1.2.172) vihy akune pusi gagane punapusakam mark iti vyomavarga || Directions or quarters (5), four directions or quarters,belonging to a direction (1.3.173) diastu kakubha kh ca haritaca t mark atha digvarga |(1.3.174) prcyavcpratcyast prvadakiapacim(1.3.175) uttardigudc syddiya tu triu digbhave Belonging to respective direction or quarter (1.3.176) avgbhavamavcnamudccnamudagbhavam(1.3.177) pratyagbhava pratcna prcna prgbhava triu Respective lords of the eight directions (1.3.178) indro vahni pitpatirnaito varuo marut(1.3.179) kubera a pataya prv''dn di kramt Respective planets associated to the eight directions (1.3.180) ravi ukro mahsnu svarbhnurbhnujo vidhu(1.3.181) budho bhaspaticeti di caiva tath grah Respective elephants associated to the eight directions (1.3.182) airvata puarko vmana kumudo'jana(1.3.183) pupadanta srvabhauma supratkaca diggaj Respective wives of the elephants (1.3.184) kariyo'bhramukapilpigal'nupam kramt(1.3.185) tmrakar ubhradant c'gan c'janvat Sector between directions (2), Inner space (2), Horizon (2) (1.3.186) klb'vyaya tvapadia diormadhye vidik striym(1.3.187) abhyantara tvantarla cakravla tu maalam Cloud (15), line of clouds (2),Belonging to clouds (1.3.188) abhra megho vrivha stanayitnurbalhaka(1.3.189) dhrdharo jaladharastaitvn vrido'mbubht(1.3.190) ghanajmtamudirajalamugdhmayonaya(1.3.191) kdambin meghaml triu meghabhave'bhriyam Thundering (3), Lightening (10), Thunderclap (2), Lightening flash (2) (1.3.192) stanita garjita meghanirghoe rasit'di ca(1.3.193) amp atahradhrdinyairvatya kaaprabh(1.3.194) taitsaudman vidyuccacal capal api varsaudmin(1.3.195) sphrjathurvajranirghoo meghajyotiriramada Rainbow (3), (1.3.196) indryudha akradhanustadeva jurohitam Rain (2), Drought (2), Continuous rain (2), Droplets (1.3.197) vivara tadvighte'vagrh'vagrahau samau(1.3.198) dhrsampta sra karombuka smt Hail (2), Cloudy day (1.3.199) varopalastu karak meghacchanne'hni durdinam Covering (8) (1.3.200) antardh vyavadh pusi tvantardhirapavraam(1.3.201) apidhnatirodhnapidhn''cchdanni ca Moon (20) (1.3.202) himucandramcandra indu kumudabndhava(1.3.203) vidhu sudhu ubhruroadho nipati(1.3.204) abjo jaivtka somo glaurmgka kalnidhi(1.3.205) dvijarja aadharo nakatrea kapkara Moon's sixteenth part, Full moon (2) (1.3.206) kal tu oao bhgo bimbo'str maala triu Piece, part (4), Half (1.3.207) bhitta akalakhae v pusyardho'rdha sameake Moonlight (3), Purity or brightness (2) (1.3.208) candrik kaumud jyotsn prasdastu prasannat Mark or spot (6) (1.3.209) kalakkau lchana ca cihna lakma ca lakaam Exquisite beauty, Splendour (4) (1.3.210) suam param obh obh kntirdyutichavi Snow or frost (7), Snowdrift, accumulated snow (2) (1.3.211) avayyastu nhrasturastuhina himam(1.3.212) prleya mihik c'tha himn himasahati Coldness, Cold (7) (1.3.213) ta gue tadvadarth suma iiro jaa(1.3.214) tura tala to hima sapt'nyaligak Dhruva (2), Agastya (3), Agastya's wife (also star names) (1.3.215) dhruva auttnapdi syt agastya kumbhasambhava(1.3.216) maitrvaruirasyaiva lopmudr sadharmi Star or asterism (6), Names of the 27 constellations and their parts (1.3.217) nakatramka bha tr trak'pyuu v striym(1.3.218) dkyiyo'vintyditr avayugavin(1.3.219) rdhvikh puye tu sidhyatiyau ravihay(1.3.220) sam dhanih syu prohapad bhdrapad striya(1.3.221) mgara mgairastasminnev''grahya(1.3.222) ilvalstacchirodee trak nivasanti y Planet Jupiter (9) (1.3.223) bhaspati surcryo gpatirdhiao guru(1.3.224) jva giraso vcaspaticitraikhaija Planet Venus (6) (1.3.225) ukro daityaguru kvya uan bhrgava kavi Planet Mars (5), Planet Mercury (3) (1.3.226) agraka kujo bhaumo lohitgo mahsuta(1.3.227) rauhieyo budha saumya samau saurianaicarau Rahu or the ascending node (5) (1.3.228) tamastu rhu svarbhnu saihikeyo vidhuntuda Ursa major (1.3.229) saptarayo marcyatrimukhcitraikhaina Rising of the Zodiac signs(Lagna), The zodiac (1.3.230) rnmudayo lagna te tu meavdaya Sun (54) (1.3.231) srasryryamdityadvdatmadivkar(1.3.232) bhskarhaskarabradhnaprabhkaravibhkar(1.3.233) bhsvadvivasvatsaptvaharidavoaramaya(1.3.234) vikartanrkamrtaamihirruapaa(1.3.235) dyumaistarairmitracitrabhnurvirocana(1.3.236) vibhvasurgrahapatistvipatiraharpati(1.3.237) bhnurhasa sahasrustapana savit ravi(1.3.238) padmkastejasrichynthastamisrah(1.3.239) karmask jagaccakurlokabandhustraytanu(1.3.240) pradyotano dinamai khadyoto lokabndhava(1.3.241) ino bhago dhmanidhic'umlyabjinpati Sun's three attendants, Sun's son (5), Halo (4) (1.3.242) mhara pigalo daacao priprvak(1.3.243) srasto'ruo'nru kyapirgarugraja(1.3.244) pariveastuparidhirupasryakamaale Ray (11), Light or brightness (11), Sunlight (3) (1.3.245) kiraosramaykhugabhastighiramaya(1.3.246) bhnu karo marci strpusayorddhiti striym(1.3.247) syu prabhrugrucistvibhbhchavidyutidptaya(1.3.248) roci ocirubhe klbe prako dyota tapa Lukewarm (4), Very hot (4), Mirage (2) (1.3.249) koa kavoa mandoa kadua triu tadvati(1.3.250) tigma tka khara tadvanmgat marcik mark iti digvarga || Time (4), First (lunar calendar) day (2), Lunar day (1.4.251) klo dio'pyanehpi samayo'pyatha pakati mark atha klavarga Day (5), Morning (9), Evening (4) (1.4.252) pratipad dve ime strtve tad''dystithayo dvayo(1.4.253) ghasro din'han v tu klbe divasavsarau(1.4.254) pratyo'harmukha kalyamuapratyuas api(1.4.255) vyua vibhta dve klbe pusi gosarga iyate(1.4.256) prabhta ca dinnte tu sya sadhy pitpras Three parts of the day, Night (12) (1.4.257) prhparhamadhyhnstrisadhyamatha arvar(1.4.258) ni nithin rtristriym kaad kap(1.4.259) vibhvartamasvinyau rajan ymin tam Dark night, Moonlit night (1.4.260) tamisr tmas rtrirjyautsn candrikay'nvit Night together with adjoining days (1.4.261) gmivartamnrhayukty nii paki Collection of nights, Late evening (2) (1.4.262) gaartra ni bahvya pradoo rajanmukham Midnight (2), A period of 3 hours (2) (1.4.263) ardhartranithau dvau dvau ymapraharau samau Join of fortnights, Last days of fortnights (20) (1.4.264) sa parvasadhi pratipatpacadayoryadantaram Full moon day (2) (1.4.265) pakntau pacadayau dve prams tu paurim varpaurims Night of the almost full moon, Night of the really full moon (1.4.266) kalhne s'numati pre rk nikare New moon day (4) (1.4.267) amvsy tvamvasy dara sryendusagama Night mostly wihout moon, Night without any moon (1.4.268) s dendu sinvl s naendukal kuh Eclipse, Eclipsed Sun or Moon (1.4.269) upargo graho rhugraste tvindau ca pi ca(1.4.270) sopaplavoparaktau dvau agnyutpta uphita Sun and Moon (1.4.271) ekayokty pupavantau divkaranikarau Nimesha: Time needed for flickering of an eye 18 Nimesha = Kashtha, 30 Kashtha = Kala (1.4.272) adaa nimestu kh triat tu t kal 30 Kala = Kshana, 12 Kshana = Muhurta (1.4.273) tstu triat kaaste tu muhrto dvda'striym 30 Muhurta = (Full) day (24 Hours), 15 Days = PakSha (fortnight) (1.4.274) te tu triadahortra pakaste daapaca ca First and second fortnight, 2 fortnights = (Lunar) Month (1.4.275) pakau prv'parau uklakau msastu tvubhau Two months = Ritu (season), 3 Ritus = Ayana (Semester) (1.4.276) dvau dvau mrgdimsau sydtustairayana tribhi 2 Ayana = Year, Equinox (1.4.277) ayane dve gatirudagdaki'rkasya vatsara(1.4.278) samartridive kle viuvadviuva ca tat Constellation names determine names for Full moon days and their months For example, Pushya constellation names Paushi full moon night and Pausha month. (1.4.279) pupayukt paurams pau mse tu yatra s(1.4.280) nmn sa pauo mgh''dycaivamekda'pare Margashirsha (9 th month) (4), Pausha (10 th) (3) (1.4.281) mrgare sah mrga grahyaikaca sa(1.4.282) paue taiasahasyau dvau tap mghe'tha phlgune Magha (11 th) (2) Falguna (12 th) (3), Chaitra (1 st ) (3) (1.4.283) syttapasya phlgunika syccaitre caitriko madhu Vaishakh (2 nd ) (3), Jyeshtha (3 rd ) (2) (1.4.284) vaikhe mdhavo rdho jyehe ukra ucistvayam Ashadha (4 th) (2), Shravana (5 th) (3) (1.4.285) he rvae tu synnabh rvaikaca sa Bhadrapada (6 th) (4), Ashvin (7 th) (3)(1.4.286) syurnabhasyaprauhapadabhdrabhdrapad sam(1.4.287) sydvina io'pyvayujo'pi syttu krtike varkrttike Kartika (8 th) (4), Fall (Months 9-10), Winter (Months 11-12) (1.4.288) bhulorjau krtikiko hemanta iiro'striym Spring (Months 1-2) (3), Summer (Months 3-4) (7) (1.4.289) vasante pupasamaya surabhirgrma maka(1.4.290) nidgha uopagama ua mgamastapa Monsoon (Months 5-6) (2), Autumn (Months 7-8) (1.4.291) striy prv striy bhmni var atha aratstriym Season, Year (6) (1.4.292) aam tava pusi mrgdn yugai kramt(1.4.293) savatsaro vatsaro'bdo hyano'str aratsam Human Month = Ancestral day, Human year = Divine day (1.4.294) msena sydahortra paitro varea daivata Human Yuga quartet = Divine Yuga, Divine 2000 Yuga = Brahma's day = Human kalpa (1.4.295) daive yugasahasre dve brhma kalpau tu tau nm Manvantara = 71 Divine yuga (1.4.296) manvantara tu divyn yugnmekasaptati Destruction of world (between epochs) (5) (1.4.297) savarta pralaya kalpa kaya kalpnta ityapi Sin (12), Virtue or merit (5) (1.4.298) astr paka pumnppm ppa kilbiakalmaam(1.4.299) kalua vjinaino'ghamaho duritaduktam(1.4.300) syddharmamastriy puyareyas sukta va Joy or happiness (12), Prosperity, blessing (12) (1.4.301) mutprti pramado hara pramod''modasammad(1.4.302) sydnandathurnanda armatasukhni ca(1.4.303) vareyasa iva bhadra kalya magala ubham(1.4.304) bhvuka bhavika bhavya kuala kemamastriym(1.4.305) asta c'tha triu dravye ppa puya sukhdi ca Excellent! (5), Good luck (1.4.306) matallik macarcik prakamuddhatallajau(1.4.307) praastavcaknyamnyaya ubh''vaho vidhi Destiny or luck (6), Cause (3), Root cause (1.4.308) daiva dia bhgadheya bhgya str niyatirvidhi(1.4.309) heturn kraa bja nidna tvdikraam Soul (3), State (of body etc.), Three Qualities (of all things) (1.4.310) ketraja tm purua pradhna prakti striym(1.4.311) viea kliko'vasth gu sattva rajastama Birth (6), Living being (6) (1.4.312) janurjananajanmni janirutpattirudbhava(1.4.313) pr tu cetano janm jantujanyuarria Kind or type (3), Individuality, Mind (7) (1.4.314) jtirjta ca smnya vyaktistu pthagtmat(1.4.315) citta tu ceto hdaya svnta hnmnasa mana mark iti klavarga || Comprehension, intellect (14)(1.5.316) buddhirman dhia dh praj emu mati mark atha dhvarga |(1.5.317) prekopalabdhicitsavitpratipajjapticetan Retentive intellect (1), Volition (1), Attention (3) (1.5.318) dhrdhravat medh sakalpa karma mnasam(1.5.319) avadhna samdhna praidhna tathaiva ca Awareness (2), Reflection (3), Reasoning (3), Doubt (4) (1.5.320) cittbhogo manaskracarc sakhy vicra(1.5.321) vimaro bhvan caiva vsan ca nigadyate(1.5.322) adhyhrastarka ho vicikits tu saaya(1.5.323) sadehadvparau ctha samau nirayanicayau Heresy or atheism (2), Malice (2), Conclusion or theorem (2), Delusion (3)(1.5.324) mithydirnstikat vypdo drohacintanam(1.5.325) samau siddhntarddhntau bhrntirmithymatirbhrama Agreement (10) (1.5.326) savidg pratijna niyamravasarav(1.5.327) agkrbhyupagamapratiravasamdhaya Spiritual knowledge (1), Worldly or profane knowledge (1) (1.5.328) moke dhrjnamanyatra vijna ilpastrayoSalvation or liberation (8), Spiritual ignorance (4) (1.5.329) mukti kaivalyanirvareyonireyasmtam(1.5.330) moko'pavargo'thjnamavidy'hamati striym (Listed) five sense objects (3), Sense organs (3), Intellectual organ (1)(1.5.331) rpa abdo gandharasasparca viay am(1.5.332) gocar indriyrthca hka viayndriyam(1.5.333) karmendriya tu pyvdi manonetrdi dhndriyam Astringent (2), Sweet (1), Salty (1) (1.5.334) tuvarastu kayo'str madhuro lavaa kau Pungent (hot) (1), Sour (1), Tastes (all six) (1) (1.5.335) tikto'mlaca ras pusi tadvatsu aam triu Aroma (1), Extremely pleasant smell (1), Permeating smell (2) (1.5.336) vimardotthe parimalo gandhe janamanohare(1.5.337) moda so'tinirhr vcyaligatvamgut(1.5.338) samkar tu nirhr surabhirghratarpaa Aromatics (4), Breath-freshner (2), Foul smelling (2), Rotten (1) (1.5.339) iagandha sugandhi sydmod mukhavsana(1.5.340) ptigandhastu durgandho visra sydmagandhi yat White (16), Grey (off-white) (2), Black or dark blue (7) (1.5.341) uklaubhraucivetaviadayetapar(1.5.342) avadta sito gauro'valako dhavalo'rjuna(1.5.343) haria pura puratpustu dhsara(1.5.344) ke nlsitaymaklaymalamecak Yellow (3), Green (3), Red (2), Crimson (1) (1.5.345) pto gauro haridrbha palo harito harit(1.5.346) lohito rohito rakta oa kokanadacchavi Light pink (1), Dark pink (1), Brown (2), Purple (3) (1.5.347) avyaktargastvarua vetaraktastu pala(1.5.348) yva sytkapio dhmradhmalau kalohite Tawny (6), variegated (6) (1.5.349) kara kapila pigapiagau kadrupigalau(1.5.350) citra kirmrakalmaabalaitca karbure Colors as words are masculine, as adjectives follow nouns (1.5.351) gue ukldaya pusi guiligstu tadvati mark iti dhvarga || Talk or speech or language (13) (1.6.352) brhm tu bhrat bh grvgv sarasvat mark atha abddivarga |(1.6.353) vyhra uktirlapita bhita vacana vaca Corrupted (or changed) speech (2), word (1), Sentence (1) (1.6.354) apabhrao'paabda sycchstre abdastu vcaka(1.6.355) ti subantacayo vkya kriy v kraknvit Vedas (scriptures) (4), Prescribed way of life (dharme) (1) (1.6.356) ruti str veda mnyastray dharmastu tadvidhi Three vedas (listed) (1), Subsidiary vedas (vedanga) (1), OM (2) (1.6.357) striymk smayaju iti vedstrayastray(1.6.358) iketydi ruteragamokrapraavau samau History (2), Vedic accents (1), Logic (1), Ethics (1) (1.6.359) itihsa purvttamudttdystraya svar(1.6.360) nvkik daantistarkavidy'rthastrayo Tale (1), Epic story (1), Story (2), Riddle (2) (1.6.361) khyyikopalabdhrth pura pacalakaam(1.6.362) prabandhakalpan kath pravahlik prahelik Social code (Dharma) (1), Compendium (2) (1.6.363) smtistu dharmasahit samhtistu sagraha Poetic challenge line for completion (1), Rumor (2) (1.6.364) samasy tu samsrth kivadant janaruti News (4), Name (6), Call or summons (3), Collective call (1) (1.6.365) vrt pravttirvttnta udanta sydath'hvaya(1.6.366) khyhve abhidhna ca nmadheya ca nma ca(1.6.367) htirkra''hvna sahtirbahubhi kt Dispute or debate (2), Preface or introduction (2) (1.6.368) vivdo vyavahra sydupanysastu vmukham Illustration or example (2), Oath (2), Question (3), Answer (2) (1.6.369) upoddhta udhra apana apatha pumn(1.6.370) prano'nuyoga pcch ca prativkyottare same Groundless demand (2), False accusation (2), Rapture or roar (1)(1.6.371) mithybhiyogo'bhykhynamatha mithybhiasanam(1.6.372) abhipa pradastu abda sydanurgaja Fame (3), Praise (4), Repetition (1), Shouting (2) (1.6.373) yaa krti samaj ca stava stotra stutirnuti(1.6.374) mreita dvistriruktamuccairghua tu ghoa Trembling (of speech in stress) (1), Censure, blame or contempt (10) (1.6.375) kku striy vikro ya okabhtydibhirdhvane(1.6.376) avar'kepanirvdaparvdpavdavat|(1.6.377) upakroo jugups ca kuts nind ca garhae Harsh speech (2), Reproach (1), Admonition or gossip (1) (1.6.378) pruyamativda syd bhartsana tvapakrag(1.6.379) ya saninda uplambhastatra sytparibhaam Accusation (of adultery) (1), Conversation (2), Rambling (speech) (1) (1.6.380) tatra tvkra ya sydkroo maithuna prati(1.6.381) sydbhaamlpa pralpo'narthaka vaca repetitious speech (2), Lamentation (2) (1.6.382) anulpo muhurbh vilpa paridevanam Quarrel (2), Familiar or confidential conversation (1) (1.6.383) vipralpo virodhokti salpo bhaa mitha Good speech (2), Denial or excuse (2), Objection (3), Cursing (3) (1.6.384) supralpa suvacanamapalpastu nihnava(1.6.385) codyamkep'bhiyogau p'kroau durea Sweet-talk (3), Message (2) (1.6.386) astr cu cau lgh prem mithyvikatthanam(1.6.387) sadeavgvcika sydvgbhedstu trittare Following adjectives of speech take appropriate genders Inauspicious (1), Auspicious (1), Very sweet (1), Proper or coherent (2) (1.6.388) ruat vgakaly sytkaly tu ubhtmik(1.6.389) atyarthamadhura sntva sagata hdayagamam Harsh (2), Obscene or crude (2), Pleasing and true (1), Contradictory (2)(1.6.390) nihura parua grmyamalla snta priye(1.6.391) satye'tha sakulaklie parasparaparhate Slurred (1), Fast (1), Sputtered (1), Meaningless (1) (1.6.392) luptavarapada grasta nirasta tvaritoditam(1.6.393) ambkta sanihvamabaddha sydanarthakam Inappropriate (2), Oxymoron (1), Sarcastic (2), Loving (1) (1.6.394) anakaramavcya sydhata tu mrthakam(1.6.395) solluhana tu sotprsa maita ratikjitam Plain, pleasant, clear (5), Unclear or garbled (2), False (1) (1.6.396) rvya hdya manohri vispaa prakaoditam(1.6.397) atha mliamavispaa vitatha tvanta vaca True (4)(1.6.398) satya tathyamta samyagamni triu tadvati Sound (17), (Sound of) clothes or leaves (1) (1.6.399) abde nindaninadadhvanidhvnaravasvan(1.6.400) svnanirghoanirhrdandanisvnanisvan(1.6.401) rav''rvasarvavirv atha marmara (Sound of) ornaments (1), (sound of) string instruments (5), Same but louder (2) (1.6.402) svanite vastraparn bhan tu ijitam(1.6.403) nikvo nikvaa kva kvaa kvaanamityapi(1.6.404) vy kvaite prde prakvaprakvadaya Uproar (2), Uproar by birds (1), Echo (2), Singing (2) (1.6.405) kolhala kalakalastirac vita rutam(1.6.406) str pratirutpratidhvne gta gnamime same mark iti abddi varga || The seven notes. These are respectively natural sounds of: Elephants, Cows, Goats, Peacocks, Curlews (krauncha), Horses, Cuckoos In usual notation, these are: BDECFAG Minute tone (1), Pleasing soft tone (1), Medium pitch (1), High pitch (1) (1.7.407) nidarabhagndhraajamadhyamadhaivat mark atha nyavarga |(1.7.408) pacamacetyam sapta tantrkahotthit svar(1.7.409) kkal tu kale skme dhvanau tu madhur'sphue(1.7.410) kalo mandrastu gambhre tro'tyuccaistrayastriu In the stomach form 22 low tones (Shruti). They become medium or high pitched if made in throat or head.(1.7.411) nmurasi madhyastho dvviatividho dhvani(1.7.412) sa mandra kahamadhyasthastra irasi gyateHarmony (1), Lute (veena) (3), Seven stringed lute (1) (1.7.413) samanvitalayastvekatlo v tu vallak(1.7.414) vipac s tu tantrbhi saptabhi parivdinString instrument (1), Drum instrument (1), Wind instrument (1), Bell or gong (1) (1.7.415) tata v''dika vdyamnaddha muraj''dikam(1.7.416) va''dika tu suira ksyatl''dika ghanam Any of these four instruments (2), Twofaced drum (2), Its three types (1.7.417) caturvidhamida vdya vditr''todyanmakam(1.7.418) mdag muraj bhedstvaky''ligyordhvakstraya Large drum (2), Kettle drum (2), Large kettle drum (2), Bow (for playingstring instrument) (1) (1.7.419) syd yaapaaho hakk bher str dundubhi pumn(1.7.420) naka paaho'str syt koo v''divdanam Parts of the lute: Neck (1), The bowl (2) (1.7.421) vdaa pravla syt kakubhastu prasevakaThe body (1), String attachment (1) (1.7.422) kolambakastu kyo'sy upanho nibandhanam Six names of other special drums, (Female) dancer (2) (1.7.423) vdyaprabhed amarumauiimajharjhar(1.7.424) mardala paavo'nye ca nartaklsike same Dancing speeds low, medium, high, Beating time(1), Musical pause or rest (1)(1.7.425) vilambita druta madhya tattvamogho ghana kramt(1.7.426) tla klakriymna laya smyamath'striym Dance (6), The musical arts (dance, song, instrument) (1) (1.7.427) tava naana nya lsya ntya ca nartane(1.7.428) tauryatrika ntyagtavdya nyamida trayam Female impersonator dancer in drama (3), Courtesan (1) (1.7.429) bhrakusaca bhrukusaca bhrkusaceti nartaka(1.7.430) strveadhr puruo nyoktau gaikjjuk Husband of sister (1), Learned man (1), Father (1), Prince (2)(1.7.431) bhaginpatirvutto bhvo vidvnath''vuka(1.7.432) janako yuvarjastu kumro bhartdraka King (2), Princess (1), Queen (1), Other wives of a king (1) (1.7.433) rj bharako devastatsut bhartdrik(1.7.434) dev ktbhiekymitarsu tu bhain Interjection for a forbidden act (1), King's brother-in-law (1) (1.7.435) abrahmayamavadhyoktau rjaylastu rriya Mother (1), Young lass (2), Venerable man (1), Catastrophe or end of drama (2) (1.7.436) amb mt'tha bl sydvsrryastu mria(1.7.437) attik bhagin jyeh nihnirvahae same Vocatives for different female servants (1) each, Gesture (2), Expressive gesture (2) (1.7.438) hae haje hal''hvne nc ce sakh prati(1.7.439) agahro'gavikepo vyajak'bhinayau samau Acting by body or expression (1), Eight types of emotions (rasa) listed (1.7.440) nirvtte tvagasattvbhy dve trivgikasttvike(1.7.441) gravrakaru'dbhutahsyabhaynak Love emotion (3), Heroism (2), Tenderness (7), Merriment (3), Disgust(2) (1.7.442) bbhatsaraudrau ca ras gra ucirujjvala(1.7.443) utshavardhano vra kruya karu gh(1.7.444) kp day'nukamp sydanukroo'pyatho hasa(1.7.445) hso hsya ca bbhatsa vikta trivida dvayam Wonderment (4), Terror (9), Anger or horror (2), Fear (6) (1.7.446) vismayo'dbhutamcarya citramapyatha bhairavam(1.7.447) drua bhaa bhma ghora bhma bhaynakam(1.7.448) bhayakara pratibhaya raudra tgramam triu(1.7.449) caturdaa darastrso bhtirbh sdhvasa bhayam Mental sentiment or attitude (1), Expression of it (1) (1.7.450) vikro mnaso bhvo'nubhvo bhvabodhaka Pride (5), Arrogance (6), Disrespect (9) (1.7.451) garvo'bhimno'hakro mnacittasamunnati(1.7.452) darpo'valoko'vaambhacittodreka smayo mada(1.7.453) andara paribhava parbhvastiraskriy(1.7.454) rh'vamnan'vaj'vahelanamasrkaam Modesty or shame (5), Bashfulness (1) (1.7.455) mandka hrstrap vr lajj s'patrap'nyata Patience, tolerance (2), Greed (for other's property) (1) (1.7.456) kntistitik'bhidhy tu parasya viaye sph Jealousy or envy (2), Nitpicking (1), Enmity (3), Grief (3) (1.7.457) akntirry'sy tu do''ropo guevapi(1.7.458) vaira virodho vidveo manyuokau tu uk striym Repentance (3), Wrath or rage (7) (1.7.459) pacttpo'nutpaca vipratsra ityapi(1.7.460) kopakrodh'mararoapratigh rukrudhau striyau Character or good conduct (1), Insanity (2) (1.7.461) ucau tu carite lamunmdacittavibhrama Affection or kindness (3), Desire or wish (12), Lust (1) (1.7.462) prem n priyat hrda prema sneho'tha dohadam(1.7.463) icch kk spheh t vch lips manoratha(1.7.464) kmo'bhilastaraca so'tyartha llas dvayo Moral reflection (1), Mental decease (1) Recollection (3) Anxiety (2) (1.7.465) updhirn dharmacint pusydhirmnas vyath(1.7.466) syccint smtirdhynamutkahotkalike same Perseverance or enthusiasm (2), Fortitude (1) (1.7.467) utsho'dhyavasya syt sa vryamatiaktibhk Fraud or deceit (9), Carelessness or error (2) (1.7.468) kapao'str vyjadambhopadhaya chadmakaitave(1.7.469) kustirnikti hya pramdo'navadhnat Eagerness or curiosity (4), Women's affectionate actions (six listed) (1) (1.7.470) kauthala kautuka ca kutuka ca kuthalam(1.7.471) str vilsabibbokavibhram lalita tath(1.7.472) hel lletyam hv kriy grabhvaj Sport or amusement (6), Concealment or disguise (3) (1.7.473) dravakeliparhs kr ll ca narma ca(1.7.474) vyjo'padeo lakya ca kr khel ca krdanam Sweat (3), Unconsciousness (2), camouflage (2), Excitement or hurry (2) (1.7.475) gharmo nidgha sveda sytpralayo naaceat(1.7.476) avahitthkragupti samau savegasabhramau Three laughs: loud articulated (1), smile (1), laugh (1), Thrill (goosepimples) (2) (1.7.477) sydcchuritaka hsa sotprsa sa mank smitam(1.7.478) madhyama sydvihasita romco romaharaam Weeping (3), Yawning (2), Dishonest talk (2), Deviation or failure (2) (1.7.479) krandita rudita krua jmbhastu triu jmbhaam(1.7.480) vipralambho visavdo rigaa skhalana same Sleep (5), Sleepiness or lassitude (2), Frown (3)(1.7.481) synnidr ayana svpa svapna savea ityapi(1.7.482) tandr praml bhrakuirbhrukuirbhrkui striym (Angry) staring (1), Natural state or nature (5), trembling (2), Elation or festival (5) (1.7.483) adi sydasaumye'ki sasiddhiprakt tvime(1.7.484) svarpa ca svabhvaca nisargactha vepathu(1.7.485) kampo'tha kaa uddharo maha uddhava utsava mark iti nyavarga Nether world (5), Hole or empty space (11) The word suira has a variant uira. Similar for sui also (1.8.486) adhobhuvanaptla balisadma rastalam mark atha ptlabhogivarga(1.8.487) ngaloko'tha kuhara suira vivara bilam(1.8.488) chidra nirvyathana roka randhra vabhra vap sui Hole in the ground (2), Darkness (5), Complete darkness (1), Partial darkness (1) (1.8.489) gart'vaau bhuvi vabhre sarandhre suira triu(1.8.490) andhakro'striy dhvnta tamisra timira tama(1.8.491) dhvnte ghe'ndhatamasa ke'vatamasa tama Universal darkness (1), Snake (2), King of snakes (2), A type of snake (2), Python or large snake (3) (1.8.492) vivaksatamasa ng kdraveystadvara(1.8.493) eo'nanto vsukistu sarparjo'tha gonase(1.8.494) tilitsa sydajagare ayurvhasa ityubhau Water snake (2), A type of nonpoisonous snake (2), A variegated snake (2), Shedded snake (2) (1.8.495) alagardo jalavyla samau rjilauubhau(1.8.496) mludhno mtulhirnirmukto muktakacuka Snake or serpent (33) (1.8.497) sarpa pdkurbhujago bhujago'hirbhujagama(1.8.498) vio viadharacakr vyla sarspa(1.8.499) kual ghapccakurav kkodara pha(1.8.500) darvkaro drghapho dandako bileaya(1.8.501) uraga pannago bhog jihmaga pavanana(1.8.502) lelihno dvirasano gokara kacuk tath(1.8.503) kumbhnasa phaadharo harirbhogadharastath Body of a snake (1), Fang (2), Pertaining to a snake (1), Hood of a snake(2) (1.8.504) ahe arra bhoga sydrapyahidarik(1.8.505) trivheya vi'sthydi sphay tu pha dvayo Snake's venom (3), List of nine specific venoms (1.8.506) samau kacukanirmokau kveastu garala viam(1.8.507) pusi klbe ca kkolaklakahalhal(1.8.508) saurrika auklikeyo brahmaputra pradpana(1.8.509) drado vatsanbhaca viabhed am nava Poison expert (2), Snake catcher (2) (1.8.510) viavaidyo jguliko vylagrhyahituika mark iti ptlabhogivarga Hell (4), Six specific hells listed, (Hell-bound) souls (1), River in hell (1), Misery (in hell) (1) (1.9.511) synnrakastu narako nirayo durgati striym mark atha narakavarga(1.9.512) tadbhedstapan'vcimahrauravaraurav(1.9.513) saghta klastra cetydy sattvstu nrak(1.9.514) pret vaitara sindhu sydalakmstu nirti Condemnation (to hell) (2), Agony (3) (1.9.515) viirj kra tu ytan tvravedan Pain or suffering of various types (9) (1.9.516) p bdh vyath dukhammanasya prastijam(1.9.517) sytkaa kcchrambhla trive bhedyagmi yat mark iti narakavarga Sea or ocean (15), Specific oceans (two listed) (1.10.518) samudro'bdhirakpra prvra saritpati mark atha vrivarga(1.10.519) udanvnudadhi sindhu sarasvnsgaro'rava(1.10.520) ratnkaro jalanidhirydapatirapmpati(1.10.521) tasya prabhed krodo lavaodastath'pare Water (27), watery (2) (1.10.522) pa str bhmni vrvri salila kamala jalam(1.10.523) paya kllamamta jvana bhuvana vanam(1.10.524) kabandhamudaka ptha pukara sarvatomukham(1.10.525) ambho'rastoyapnyanrakrmbuambaram(1.10.526) meghapupa ghanarasastriu dve pyamammayam Wave (4), Big wave (2), Whirlpool (1), Droplet (4) (1.10.527) bhagastaraga rmirv striy vcirathormiu(1.10.528) mahatsllolakallolau sydvarto'mbhas bhrama(1.10.529) pantibindupat pumso viprua striym Circular motion in a water drain (4), Bank or shore (5) (1.10.530) cakri puabhed syurbhramca jalanirgam(1.10.531) kla rodhaca tra ca pratra ca taa triu Two banks listed, The channel or bed of a river (1) (1.10.532) prvre parrvc tre ptra tadantaram Island (2), Islet in the river bank (1), Sandy beach (2) (1.10.533) dvpo'striymantarpa yadantarvriastaam(1.10.534) toyotthita tatpulina saikata sikatmayam Mud or clay (5), Overflow (2), Ditches (for water) made in dry beds (2) (1.10.535) niadvarastu jambla pako'str dakardamau(1.10.536) jalocchvs parvh kpakstu vidrak Navigable (1), Boat (3), Raft or small boat (3), Stream of water (1) (1.10.537) nvya triliga nautrye striy naustaraistari(1.10.538) uupa tu plava kola sroto'mbusaraa svata Toll (for crossing river) (2), Wooden water carrier (1), Merchants on waterways (2), Helmsman (2) (1.10.539) tarastarapaya syd dro khmbuvhin(1.10.540) sytrika potavaik karadhrastu nvika Steersman or rower (2), Mast (2), Oar (2), Rudder (2) (1.10.541) niymak potavh kpako guavkaka(1.10.542) naukdaa kepa sydaritra keniptaka Scraper or shovel (2), Bucket (2), Half of a boat (1), Alit (1) (1.10.543) abhri str khakuddla sekaptra tu secanam(1.10.544) klbe'rdhanva nvo'rdhe'ttanauke'tinu triu Clear or transparent (2), Turbid (3), Deep (3), Shallow (1) (1.10.545) trivgdhtprasanno'ccha kaluo'naccha vila(1.10.546) nimna gabhra gambhramuttna tadviparyaye Bottomless or very deep (2), Fisherman (3), (Fishing) net (2), (Hemp) rope (2) (1.10.547) agdhamatalaspare kaivarte dadhvarau(1.10.548) nya pusi jla sycchaastra pavitrakam Fish storage (2), Fishing (2), Fish (8), Specific (flat) fish (2) (1.10.549) matsydhn kuve syd baia matsyavedhanam(1.10.550) pthurom jhao matsyo mno vaisrio'aja(1.10.551) visra akul ctha gaaka akulrbhaka Porpoise (2), Specific small fish (2), Type of carp (2), Type of white fish (2) (1.10.552) sahasradara phna ulp iuka samau(1.10.553) nalamnacilicima proh tu aphar dvayo Tiny fish (1), List of specific seven fishes, Aquatic creatures (2) (1.10.554) kudramatsyasaghta potdhnamatho jha(1.10.555) rohito madgura lo rjva akulastimi(1.10.556) timigildayactha ydsi jalajantava List of four aquatic creatures, Crab (2), Turtle or tortoise (3) (1.10.557) tadbhed iumrodraakavo makardaya(1.10.558) sytkulra karkaaka krme kamahakacchapau Shark (2), Crocodile (2), Worm (3), Crocodile in Ganges (2) (1.10.559) grho'vahro nakrastu kumbhro'tha mahlat(1.10.560) gapada kiculako nihk godhik same Leech (3), Pearl oyster (2), Conch (2) (1.10.561) raktap tu jalauky striy bhmni jalaukasa(1.10.562) muktsphoa striy ukti akha sytkamburastriyau Small shell (2), Bivalve shell (2), Frog (6) (1.10.563) kudraakh akhanakh ambk jalauktaya(1.10.564) bheke makavarbhlraplavadardur Small worm (2), Female frog (2), Female turtle (2) (1.10.565) il gapad bhek varbhv kamah uli Female sheat fish (1), Cocle (2), Lake or pond (2), Deep lake (1) (1.10.566) madgurasya priy g durnm drghakoik(1.10.567) jalay jaldhrstatrgdhajalo hrada Trough near a well (2), Well (4) (1.10.568) hvastu nipna sydupakpajalaye(1.10.569) pusyev'ndhu prahi kpa udapna tu pusi v Wooden contraption for extracting water from well (1), Facing of well (1.10.570) nemistriksya vnho mukhabandhanamasya yat Square or large pond (2), Natural pond (2) (1.10.571) pukariy tu khta sydakhta devakhtakam Deep pond or tank (5), Basin (2), Large circular reservoir (2) (1.10.572) padmkarastago'str ksra saras sara(1.10.573) veanta palvala clpasaro vp tu drghik Moat or ditch (2), Dike or dam (1), Watering basin around a tree (3), River (16) (1.10.574) kheya tu parikhdhrastvambhas yatra dhraam(1.10.575) sydlavlamvlamvpo'tha nad sarit(1.10.576) taragi aivalin tain hrdin dhun(1.10.577) srotasvin dvpavat sravant nimnag'pag(1.10.578) klaka nirjhari rodhovakr sarasvat River Ganges (8) (1.10.579) gag viupad jahnutanay suranimnag(1.10.580) bhgrath tripathag trisrot bhmasrapi River Yamuna (4), River Narmada (4) (1.10.581) klind sryatanay yamun amanasvas(1.10.582) rev tu narmad somodbhav mekalakanyak River created at the time of Gauri's marriage (2), River brought down by krtavryrjuna(2) (1.10.583) karatoy sadnr bhud saitavhin River Shatardu (2), River Vipasha (2), River Shona (2), Canal (1) (1.10.584) atadrustu utudri sydvip tu vip striym(1.10.585) oo hirayavha sytkuly'lp ktrim sarit List of five rivers, additional list includes: kauik gaak carmavatgod ve etc. Mouth of a river (1), Channel or water-course (1) (1.10.586) arvat vetravat candrabhg sarasvat(1.10.587) kver sarito'nyca sambheda sindhusagama(1.10.588) dvayo pral payasa padavy triu tttarau Things born in a river devik or saray: sample construction (1.10.589) deviky sarayv ca bhave dvikasravau Night-blooming lotus: White (2), Red (2) (1.10.590) saugandhika tu kahlra hallaka raktasadhyakam Water lily (2), Blue (2), White (2), Root (of) lily (1), Pistia Stratiotes (2) (1.10.591) sydutpala kuvalayamatha nlmbujanma ca(1.10.592) indvara ca nle'sminsite kumudakairave(1.10.593) lkame kanda sydvripar tu kumbhik Aquatic plant, moss (3), Full of lilies (2), Full of lotuses (3) (1.10.594) jalanl tu aivla aivalo'tha kumudvat(1.10.595) kumudiny naliny tu bisinpadminmukh Lotus (16) (1.10.596) v pusi padma nalinamaravinda mahotpalam(1.10.597) sahasrapatra kamala atapatra kueayam(1.10.598) pakeruha tmarasa srasa sarasruham(1.10.599) bisaprasnarjvapukar'mbhoruhi ca Lotus: white (2), red (3), Stalk of water lily (3) (1.10.600) puarka sitmbhojamatha raktasaroruhe(1.10.601) raktotpala kokanada nlo nlamath'striym Lotus fibre (2), Collection of water lilies (1) The words kha or aa mean an assemblage in general. (1.10.602) mla bisamabjdikadambe khaamastriym Parts of water lily: root (2), filament (2), new leaf (2), Lotus seed (2) (1.10.603) karaha iphkanda kijalka kesaro'striym(1.10.604) savartik navadala bjakoo varaka mark iti vrivarga All the 10 sections of the first part with main and related words are thus finished. (1.11.605) ukta svarvyomadikkladhabddi sanyakam(1.11.606) ptlabhoginaraka vri cai ca sagatam(1.11.607) ityamarasihaktau nmalignusane(1.11.608) svardika prathama sga eva samarthita|| amarakoa eva nmalig'nusana kha 2 ||amarakoe dvitya bhmydikam |vargabhed(2.0.1) varg pthvpurakmbhdvanauadhimgdibhi(2.0.2) nbrahmakatravi drai sgopgairihodit(2.1.3) bhrbhmiracal'nant ras vivambhar sthit(2.1.4) dhar dharitr dharai koirjy kyap kiti(2.1.5) sarvasah vasumat vasudhorv vasundhar(2.1.6) gotr ku pthiv pthv km'vanirmedin mah(2.1.7) vipul gahvar dhtr gauril kumbhin kam(2.1.8) bhtadhtr ratnagarbh jagat sgarmbar(2.1.9) mnmttik praast tu mts mtsn ca mttik(2.1.10) urvar sarvasasyhy syda kramttik(2.1.11) avnaro dvvapyanyaligau sthala sthal(2.1.12) samnau marudhanvnau dve khilprahate same(2.1.13) trivatho jagat loko viapa bhuvana jagat(2.1.14) loko'ya bhrata varam arvatystu yo'vadhe(2.1.15) dea prgdakia prcya udcya pacimottara(2.1.16) pratyanto mlecchadea synmadhyaddeastu madhyama(2.1.17) ryvarta puyabhmirmadhya vindhyahimlayo(2.1.18) nvjjanapado deaviayau t'pavartanam(2.1.19) trivgohnnaaprye navnnavala ityapi(2.1.20) kumudvnkumudaprye vetasvnbahuvetase(2.1.21) dvala daharite sajamble tu pakila(2.1.22) jalapryamanpa sytpusi kacchastathvidha(2.1.23) str arkar arkarila rkara arkarvati(2.1.24) dea evdimvevavamunney sikatvati(2.1.25) deo nadyambuvyambusapannavrhiplita(2.1.26) synnadmtko devamtkaca yathkramam(2.1.27) surji dee rjanvnsyttato'nyatra rjavn(2.1.28) goha gosthnaka tattu gauhna bhtaprvakam(2.1.29) paryantabh parisara seturlau striy pumn(2.1.30) vmalraca nkuca valmka punapusakam(2.1.31) ayanam vartma mrgdhvapanthna padav sti(2.1.32) sarai paddhati pady vartanyekapadti ca(2.1.33) atipanth supanthca satpathacrcite'dhvani(2.1.34) vyadhvo duradhvo vipatha kadadhv kpatha sam(2.1.35) apanthstvapatha tulye gakacatupathe(2.1.36) prntara dranyo'dhv kntra vartma durgamam(2.1.37) gavyti str kroayuga nalva kikucatuatam(2.1.38) ghapatha sasaraa tatpurasyopanikaram(2.1.39) dyvpthivyau rodasyau dyvbhm ca rodas(2.1.40) divaspthivyau gaj tu rum syllavakara | iti bhmivarga(2.2.41) p str purnagaryau v pattana puabhedanam | atha puravarga(2.2.42) sthnya nigamo'nyattu yanmlanagartpuram(2.2.43) tacchkhnagara veo veyjanasamraya(2.2.44) paastu niadyy vipai payavthik(2.2.45) rathy pratol viikh syccayo vapramastriym(2.2.46) prkro varaa sla prcna prtanto vti(2.2.47) bhitti str kuyameka yadantarnyastakkasam(2.2.48) gha gehodavasita vema sadma niketanam(2.2.49) ninta pastyasadana bhavangramandiram(2.2.50) gh pusi ca bhmnyeva nikyyanilaylay(2.2.51) vsa ku dvayo l sabh sajavana tvidam(2.2.52) catula munn tu paraloajo'striym(2.2.53) caityamyatana tulye vjil tu mandur(2.2.54) veana ilpil prap pnyalik(2.2.55) mahachtrdinilayo gaj tu madirgham(2.2.56) garbhgra vsaghamaria stikgham(2.2.57) kuimo'str nibaddh bhcandral irogham(2.2.58) vtyana gavko'tha maapo'str janraya(2.2.59) harmydi dhanin vsa prsdo devabhbhujm(2.2.60) saudho'str rjasadanamupakryopakrik(2.2.61) svastika sarvatobhadro nandyvartdayo'pi ca(2.2.62) vicchandaka prabhed hi bhavantvarasadmanm(2.2.63) stryagra bhbhujmantapura sydavarodhanam(2.2.64) uddhntacvarodhaca sydaa kaumamastriym(2.2.65) praghapraghalind bahirdvraprakohake(2.2.66) ghvagraha dehalyagaa catvarjire(2.2.67) adhastddrui il ns drupari sthitam(2.2.68) pracchannamantardvra sytpakadvra tu pakakam(2.2.69) valkandhre paalaprnte'tha paala chadi(2.2.70) gopnas tu valabh chdane vakradrui(2.2.71) kapotapliky tu viaka punapusakam(2.2.72) str dvrdvra prathra syddhitardistu vedik(2.2.73) torao'str bahirdvram puradvra tu gopuram(2.2.74) ka prdvri yaddhastinakhastasminnatha triu(2.2.75) kapamarara tulye tadvikambho'rgala na n(2.2.76) rohaa sytsopna nireistvadhirohi(2.2.77) samrjan odhan sytsakaro'vakarastath(2.2.78) kipte mukha nisaraa saniveo nikaraam(2.2.79) samau savasathagrmau vemabhrvsturastriym(2.2.80) grmnta upaalya sytsmasme striymubhe(2.2.81) ghoa bhrapall sytpakkaa abarlaya | iti puravarga(2.3.82) mahdhre ikharikmbhdahryadharaparvat | atha ailavarga(2.3.83) adrigotragirigrvcalaailailoccay(2.3.84) loklokacakravlastrikastrikakutsamau(2.3.85) astastu caramakmbhdudaya prvaparvata(2.3.86) himavnniadho vindhyo mlyavnpriytrika(2.3.87) gandhamdanamanye ca hemakdayo nag(2.3.88) paprastaragrvopalmna il dat(2.3.89) ko'str ikhara ga praptastvatao bhgu(2.3.90) kaako'str nitambo'dre snu prastha snurastriym(2.3.91) utsa prasravaa vripravho nirjharo jhara(2.3.92) dar tu kandaro v str devakhtabile guh(2.3.93) gahvara gaaailstu cyut sthlopal gire(2.3.94) dantakstu bahistiryak pradennirgat gire(2.3.95) khani striymkara sytpd pratyantaparvat(2.3.96) upatyakdrersann bhmirrdhvamadhityak(2.3.97) dhturmanaildyadrergairika tu vieata(2.3.98) nikujakujau v klbe latdipihitodare | iti ailavarga(2.4.99) aavyaraya vipina gahana knana vanam | atha vanauadhivarga(2.4.100) mahrayamarayn ghrmstu niku(2.4.101) rma sydupavana ktrima vanameva yat(2.4.102) amtyagaikgehopavane vkavik(2.4.103) pumnkra udyna rja sdhraa vanam(2.4.104) sydetadeva pramadavanamantapurocitam(2.4.105) vthylirvali pakti re lekhstu rjaya(2.4.106) vany vanasamhe sydakuro'bhinavodbhidi(2.4.107) vko mahruha kh viap pdapastaru(2.4.108) anokaha kua la pal drudrumgam(2.4.109) vnaspatya phalai pupttairapupdvanaspati(2.4.110) oadhya phalapknt syuravandhyah phalegrahi(2.4.111) vandhyo'phalo'vake ca phalavnphalina phal(2.4.112) praphullotphullasaphullavykoavikacasphu(2.4.113) phullacaite vikasite syuravandhydayastriu(2.4.114) sthurv n dhruva akurhrasvakhipha kupa(2.4.115) aprake stambagulmau vall tu vratatirlat(2.4.116) lat pratnin vrudgulminyulapa ityapi(2.4.117) nagdyroha ucchrya utsedhacocchrayaca sa(2.4.118) astr praka skandha synmlcchkhvadhistaro(2.4.119) same khlate skandhakhle iphjae(2.4.120) khiphvaroha synmlccgra gat lat(2.4.121) irogra ikhara v n mla budhno'ghrinmaka(2.4.122) sro majj nari tvakstr valka valkalamastriym(2.4.123) kha drvindhana tvedha idhmamedha samitstriym(2.4.124) nikuha koara v n vallarirmajari striyau(2.4.125) patra pala chadana dala para chada pumn(2.4.126) pallavo'str kisalaya vistro viapo'striym(2.4.127) vkdn phala sasya vnta prasavabandhanam(2.4.128) me phale alu sycchuke vnamubhe triu(2.4.129) krako jlaka klbe kalik koraka pumn(2.4.130) sydgucchakastu stabaka kumalo mukulo'striym(2.4.131) striya sumanasa pupa prasna kusuma sumam(2.4.132) makaranda puparasa parga sumanoraja(2.4.133) dvihna prasave sarva hartakydaya striym(2.4.134) vatthavaiavaplkanaiyagrodhaigudam phale(2.4.135) brhata ca phale jambv jamb str jambu jmbavam(2.4.136) pupe jtprabhtaya svalig vrhaya phale(2.4.137) vidrydystu mle'pi pupe klbe'pi pal(2.4.138) bodhidrumacaladala pippala kujarana(2.4.139) avatthe'tha kapitthe syurdadhitthagrhimanmath(2.4.140) tasmindadhiphala pupaphaladantaahvapi(2.4.141) udumbaro jantuphalo yajgo hemadugdhaka(2.4.142) kovidre camarika kuddlo yugapatraka(2.4.143) saptaparo vilatvak rado viamacchada(2.4.144) ragvadhe rjavkaampkacaturagul(2.4.145) revatavydhightaktamlasuvarak(2.4.146) syurjambre dantaahajambhajambhrajambhal(2.4.147) varuo varaa setustiktaka kumraka(2.4.148) punge puruastuga kesaro devavallabha(2.4.149) pribhadre nimbatarurmandra prijtaka(2.4.150) tinie syandano nem rathadruratimuktaka(2.4.151) vajulacitrakcctha dvau ptanakaptanau(2.4.152) mrtake madhke tu guapupamadhudrumau(2.4.153) vnaprasthamadhuhlau jalaje'tra madhlaka(2.4.154) plau guaphala sras tasmistu girisambhave(2.4.155) akoakandarlau dvvakoe tu nikocaka(2.4.156) pale kiuka paro vtapoto'tha vetase(2.4.157) rathbhrapupaviduratavnravajul(2.4.158) dvau parivydhavidulau ndey cmbuvetase(2.4.159) obhjane igrutkagandhakkvamocak(2.4.160) rakto'sau madhuigru sydaria phenila samau(2.4.161) bilve ilyaailau mlrarphalvapi(2.4.162) plako ja parka synnyagrodho bahupdvaa(2.4.163) glava baro lodhrastirastilvamrjanau(2.4.164) mracto raslo'sau sahakro'tisaurabha(2.4.165) kumbholkhalaka klbe kauiko guggulu pura(2.4.166) elu lemtaka ta uddlo bahuvraka(2.4.167) rjdana priyla sytsannakadrurdhanupaa(2.4.168) gambhr sarvatobhadr kmar madhuparik(2.4.169) rpar bhadrapar ca kmaryacpyatha dvayo(2.4.170) karkandhrbadar koli kola kuvalaphenile(2.4.171) sauvra badara ghopyatha sytsvdukaaka(2.4.172) vikakata suvvko granthilo vyghrapdapi(2.4.173) airvato ngarago ndey bhmijambuk(2.4.174) tinduka sphrjaka klaskandhaca itisrake(2.4.175) kkendu kulaka kkatinduka kkapluke(2.4.176) golho jhalo ghapalirmokamukakau(2.4.177) tilaka kuraka rmnsamau piculajhvukau(2.4.178) rparik kumudik kumbh kaiaryakaphalau(2.4.179) kramuka paikkhya sytpa lkprasdana(2.4.180) tdastu ypa kramuko brahmayo brahmadru ca(2.4.181) tla ca npapriyakakadambstu haripriya(2.4.182) vravko'rukaro'gnimukh bhalltak triu(2.4.183) gardabhe kandarlakaptanasuprvak(2.4.184) plakaca tinti cicmliktho ptasrake(2.4.185) sarjaksanabandhkapupapriyakajvak(2.4.186) sle tu sarjakryvakarak sasyasambara(2.4.187) nadsarjo vratarurindradru kakubho'rjuna(2.4.188) rjdana phaldhyaka krikymatha dvayo(2.4.189) igud tpasatarurbhrje carmimdutvacau(2.4.190) picchil pra moc sthiryu lmalirdvayo(2.4.191) picch tu lmalvee rocana kalmali(2.4.192) cirabilvo naktamla karajaca karajake(2.4.193) prakrya ptikaraja ptika kalimraka(2.4.194) karajabhed grantho markayagravallar(2.4.195) roh rohitaka plhaatrurdimapupaka(2.4.196) gyatr blatanaya khadiro dantadhvana(2.4.197) arimedo vikhadire kadara khadire site(2.4.198) somavalko'pyatha vyghrapucchagandharvahastakau(2.4.199) eraa urubkaca rucakacitrakaca sa(2.4.200) cacu pacgulo maavardhamnavyaambak(2.4.201) alp am amra syccham saktuphal iv(2.4.202) pitako marubaka vasana karahaka(2.4.203) alyaca madane akrapdapa pribhadraka(2.4.204) bhadradru drukilima ptadru ca dru ca(2.4.205) ptikha ca sapta syurdevadruyatha dvayo(2.4.206) pali palmogh kcasthl phaleruh(2.4.207) kavnt kuberk ym tu mahilhvay(2.4.208) lat govandan gundr priyagu phalin phal(2.4.209) vivaksen gandhaphal krambh priyakaca s(2.4.210) makaparapatroranaakavagauuk(2.4.211) syonkaukansarkadrghavntakuanna(2.4.212) amt ca vayasth ca triligastu bibhtaka(2.4.213) nkastua karaphalo bhtvsa kalidruma(2.4.214) abhay tvavyath pathy kyasth ptanmt(2.4.215) kartak haimavat cetak reyas iv(2.4.216) ptadru sarala ptikha ctha drumotpala(2.4.217) karikra parivydho lakuco likuco ahu(2.4.218) panasa kaakiphalo niculo hijjalo'mbuja(2.4.219) kkodumbarik phalgurmalayrjaghanephal(2.4.220) aria sarvatobhadrahigunirysamlak(2.4.221) picumandaca nimbe'tha picchilguruiap(2.4.222) kapil bhasmagarbh s irastu kaptana(2.4.223) bhailo'pyatha cmpeyacampako hemapupaka(2.4.224) etasya kalik gandhaphal sydatha kesare(2.4.225) bakulo vajulo'oke samau karakadimau(2.4.226) cmpeya kesaro ngakesara kcanhvaya(2.4.227) jay jayant tarkr ndey vaijayantik(2.4.228) rparamagnimantha sytkaik gaikrik(2.4.229) jayo'tha kuaja akro vatsako girimallik(2.4.230) etasyaiva kaligendrayavabhadrayava phale(2.4.231) kapkaphalvignasue karamardake(2.4.232) klaskandhastamla syttpiccho'pyatha sinduke(2.4.233) sinduvrendrasurasau nirgundriketyapi(2.4.234) ve gar gar devato jmta ityapi(2.4.235) rhastin tu bhru tanya tu mallik(2.4.236) bhpad tabhruca saivspho vanodbhav(2.4.237) ephlik tu suvah nirgu nlik ca s(2.4.238) sitsau vetasuras bhtaveyatha mgadh(2.4.239) gaik ythikmbah s pt hemapupik(2.4.240) atimukta puraka sydvsant mdhav lat(2.4.241) suman mlat jti saptal navamlik(2.4.242) mdhya kunda raktakastu bandhko bandhujvaka(2.4.243) sah kumr tarairamlnastu mahsah(2.4.244) tatra oe kurabakastatra pte kurakaaka(2.4.245) nl jhi dvayorb ds crtagalaca s(2.4.246) saireyakastu jhi syttasminkurabako'rue(2.4.247) pt kuraako jhi tasminsahacar dvayo(2.4.248) orapupa jappupa vajrapupa tilasya yat(2.4.249) pratihsaataprsacatahayamrak(2.4.250) karavre karre tu krakaragranthilvubhau(2.4.251) unmatta kitavo dhrto dhattra kanakhvaya(2.4.252) mtulo madanacsya phale mtulaputraka(2.4.253) phalapro bjapro rucako mtulugake(2.4.254) samrao marubaka prasthapupa phaijjaka(2.4.255) jambro'pyatha parse kahijarakuherakau(2.4.256) site'rjako'tra ph tu citrako vahnisajaka(2.4.257) arkhvavasuksphoagaarpavikra(2.4.258) mandracrkaparo'tra ukle'larkapratpasau(2.4.259) ivamall pupata ekhlo buko vasu(2.4.260) vand vkdan vkaruh jvantiketyapi(2.4.261) vatsdan chinnaruh guc tantrikmt(2.4.262) jvantik somavall vialy madhuparyapi(2.4.263) mrv dev madhuras mora tejan srav(2.4.264) madhlik madhure gokar pluparyapi(2.4.265) pmba viddhakarn sthpan reyas ras(2.4.266) ekl ppacel prcn vanatiktik(2.4.267) kau kaambharokarohi kaurohi(2.4.268) matsyapitt kabhed cakrg akuldan(2.4.269) tmaguptjahvya kar prvya(2.4.270) yaprokt kaimbi kapikacchuca marka(2.4.271) citropacitr nyagrodh dravant ambar v(2.4.272) pratyakre sutare ra mikaparyapi(2.4.273) apmrga aikhariko dhmrgavamayrakau(2.4.274) pratyakpar keapar kiih kharamajar(2.4.275) hajik brmha padm bharg brhmaayaik(2.4.276) agravall bleyakabarbaravardhak(2.4.277) maji vikas jig samag klameik(2.4.278) makapar mar bha yojanavallyapi(2.4.279) yso yavso dusparo dhanvaysa kunaka(2.4.280) rodan kacchurnant samudrnt durlabh(2.4.281) pnipar pthakpar citraparyaghrivallik(2.4.282) krouvinn sihapucch kala dhvan guh(2.4.283) nidigdhik sp vyghr bhat kaakrik(2.4.284) pracodan kul kudr duspar rriketyapi(2.4.285) nl kl kltakik grm madhuparik(2.4.286) rajan rphal tutth dro dol ca nlin(2.4.287) avalguja somarj suvalli somavallik(2.4.288) klame kaphal bkuc ptiphalyapi(2.4.289) kopakuly vaideh mgadh capal ka(2.4.290) ua pippal au koltha karipippal(2.4.291) kapivall kolavall reyas vaira pumn(2.4.292) cavya tu cavik kkacicguje tu kal(2.4.293) palaka tvikugandh vadar svdukaaka(2.4.294) gokaako gokurako vananga ityapi(2.4.295) viv vi prativitiviopaviru(2.4.296) ng mahauadha ctha krv dugdhik same(2.4.297) ataml bahusutbhrrindvar var(2.4.298) yaproktbhrupatrnryaya atvar(2.4.299) aheruratha ptadruklyakaharidrava(2.4.300) drv pacapac druharidr parjantyapi(2.4.301) vacogragandh agranth golom ataparvik(2.4.302) ukl haimavat vaidhyamtsihyau tu vik(2.4.303) vo'ara sihsyo vsako vjidantaka(2.4.304) spho girikar sydviukrntparjit(2.4.305) ikugandh tu kekukokilkekurakur(2.4.306) leya sycchtaivachatr madhurik misi(2.4.307) mireypyatha shuo vajra snukstr snuh gu(2.4.308) samantadugdhtho vellamamogh citrataul(2.4.309) taulaca kmighnaca viaga punapusakam(2.4.310) bal vylak gharav tu aapupik(2.4.311) mdvk gostan drk svdv madhuraseti ca(2.4.312) sarvnubhti saral tripu trivt trivt(2.4.313) tribha rocan ymplindhyau tu sueik(2.4.314) kl masravidalrdhacandr klameik(2.4.315) madhuka kltaka yaimadhuka madhuyaik(2.4.316) vidr krauklekugandh kro tu y sit(2.4.317) any kravidr synmahvetarkagandhik(2.4.318) lgal rad toyapippal akuldan(2.4.319) kharv krav dpyo mayro locamastaka(2.4.320) gop ym riv sydanantotpalariv(2.4.321) yogyamddhi siddhilakmyau vddherapyhvay ime(2.4.322) kadal vraabus rambh mocumatphal(2.4.323) khl mudgapar tu kkamudg sahetyapi(2.4.324) vrtk higul sih bhak dupradhari(2.4.325) nkul suras rsn sugandh gandhankul(2.4.326) nakule bhujagk chatrk suvah ca s(2.4.327) vidrigandhumat slapar sthir dhruv(2.4.328) tuiker samudrnt krps badareti ca(2.4.329) bhradvj tu s vany g tu abho va(2.4.330) ggeruk ngabal jha hrasvagavedhuk (2.4.331) dhmrgavo ghoaka synmahjl sa ptaka 883 (2.4.332) jyotsn paolik jl ndey bhmijambuk(2.4.333) syllgalikyagniikh kkg kkansik(2.4.334) godhpad tu suvah musal tlamlik(2.4.335) ajag vi sydgojihvdrvike same(2.4.336) tmblavall tambl ngavallyapyatha dvij(2.4.337) hare reuk kaunt kapil bhasmagandhin(2.4.338) elvlukamaileya sugandhi harivlukam(2.4.339) vluka ctha plaky mukunda kundakundur(2.4.340) bla hrberabarhihodcya kembunma ca(2.4.341) klnusryavddhmapupataivni tu(2.4.342) aileya tlapar tu daity gandhaku mur(2.4.343) gandhin gajabhaky tu suvah surabh ras(2.4.344) mahera kunduruk sallak hldinti ca(2.4.345) agnijvlsubhike tu dhtak dhtupupik(2.4.346) pthvk candravlail nikuirbahiltha s(2.4.347) skmopakucik tutth korag tripu trui(2.4.348) vydhi kua pribhvya vpya pkalamutpalam(2.4.349) akhin corapup sytkeinyatha vitunnaka(2.4.350) jhamaljjha tl iv tmalakti ca(2.4.351) prapauarka pauaryamatha tunna kuberaka(2.4.352) kui kaccha kntalako nandivko'tha rkas(2.4.353) ca dhanahar kemadupatragaahsak(2.4.354) vyyudha vyghranakha karaja cakrakrakam(2.4.355) suir vidrumalat kapotghrirna nal(2.4.356) dhamanyajanake ca hanurhaavilsin(2.4.357) ukti akha khura koladala nakhamathhak(2.4.358) kk mtsn tuvarik mttlakasurraje(2.4.359) kuannaa dapura vneya paripelavam(2.4.360) plavagopuragonardakaivartmustakni ca(2.4.361) granthipara uka barha pupa sthaueyakukkure(2.4.362) marunml tu piun spkk dev lat laghu(2.4.363) samudrnt vadh koivar lakopiketyapi(2.4.364) tapasvin jams jail lomami(2.4.365) tvakpatramutkaa bhga tvaca coca vargakam(2.4.366) karcrako drviaka klpako vedhamukhyaka(2.4.367) oadhyo jtimtre syurajtau sarvamauadham(2.4.368) kkhya patrapupdi taulyo'lpamria(2.4.369) vialygniikhnant phalin akrapupik(2.4.370) syddakagandh chagalntrayveg vddhadraka(2.4.371) jugo bramh tu matsyk vayasth somavallar(2.4.372) paupar haimavat svarakr himvat(2.4.373) hayapucch tu kmboj mapar mahsah(2.4.374) tuiker raktaphal bimbik pluparyapi(2.4.375) barbar kabar tug kharapupjagandhik(2.4.376) elpar tu suvah rsn yuktaras ca s(2.4.377) cger cukrik dantaambahmlaloik(2.4.378) sahasravedh cukro'mlavetasa atavedhyapi(2.4.379) namaskr gaakr samag khadiretyapi(2.4.380) jvant jvan jv jvany madhusrav(2.4.381) krcaro madhuraka gahrasvgajvak(2.4.382) kirtatikto bhnimbo'nryatikto'tha saptal(2.4.383) vimal stal bhriphen carmakaetyapi(2.4.384) vyasol svduras vayasththa maklaka(2.4.385) nikumbho dantik pratyakreyudumbaraparyapi(2.4.386) ajamod tgragandh brahmadarbh yavnik(2.4.387) mle pukarakmrapadmapatri paukare(2.4.388) avyathticar padm cra padmacri(2.4.389) kmpilya karkaacandro raktgo rocantyapi(2.4.390) prapunnastveagajo dadrughnacakamardaka(2.4.391) padma urakhyaca palustu sukandaka(2.4.392) latrkadudrumau tatra harite'tha mahauadham(2.4.393) launa gjanriamahkandarasonak(2.4.394) punarnav tu othaghn vitunna suniaakam(2.4.395) sydvataka talo'parjit aaparyapi(2.4.396) prvatghri kaabh pay jyotimat lat(2.4.397) vrika tryam syttryant balabhadrik(2.4.398) vivaksenapriy girvrh badaretyapi(2.4.399) mrkavo bhgarja sytkkamc tu vyas(2.4.400) atapup sitacchatrticchatr madhur misi(2.4.401) avkpup krav ca sara tu prasri(2.4.402) tasy kaabhar rjabal bhadrabaletyapi(2.4.403) jan jatk rajan jatukccakravartin(2.4.404) saspartha a gandhaml agranthiketyapi(2.4.405) karcro'pi palo'tha kravella kahillaka(2.4.406) suav ctha kulaka patolastiktaka pau(2.4.407) kmakastu karkrururvru karka striyau(2.4.408) ikvku kautumb syttumbyalbrubhe same(2.4.409) citr gavk goumb vil tvindravru(2.4.410) aroghna sraa kando garastu samahil(2.4.411) kalambyupodik str tu mlaka hilamocik(2.4.412) vstuka kabhed syurdrv tu ataparvik(2.4.413) sahasravrybhrgavyau ruhnanttha s sit(2.4.414) golom atavry ca gal akulkak(2.4.415) kuruvindo meghanm must mustakamastriym(2.4.416) sydbhadramustako gundr cl cakralocca(2.4.417) vae tvaksrakarmratvcisratadhvaj(2.4.418) ataparv yavaphalo veumaskaratejan 970(2.4.419) veava kcakste syurye svanantyaniloddhat(2.4.420) granthirn parvaparu gundrastejanaka ara(2.4.421) naastu dhamana poakalo'tho kamastriym(2.4.422) ikugandh poagala pusi bhmni tu balvaj(2.4.423) rasla ikustadbhed purakntrakdaya(2.4.424) sydvraa vratara mle'syoramastriym(2.4.425) abhaya nalada sevyamamla jalayam(2.4.426) lmajjaka laghulayamavadheakpathe(2.4.427) nadayasta garmucchymkapramukh api(2.4.428) astr kua kutho darbha pavitramatha kattam 980(2.4.429) paurasaugandhikadhymadevejagdhakarauhiam(2.4.430) chatrticchatraplaghnau mltakabhste(2.4.431) apa blatam ghso yavasa tamarjunam(2.4.432) tn sahatisty nay tu naasahati(2.4.433) tarjhvayastlo nlikerastu lgal(2.4.434) gho tu pga kramuko guvka khapuro'sya tu(2.4.435) phalamudvegamete ca hintlasahitstraya(2.4.436) kharjra ketak tl kharjur ca tadrum iti vanauadhivarga atha sihdi varga(2.4.437) siho mgendra pacsyo haryaka kesar hari(2.4.438) karavo mgripurmgadirmgana(2.4.439) puarka pacanakhacitrakyamgadvia(2.4.440) rdladvpinau vyghre tarakustu mgdana 990(2.4.441) varha skaro ghi kola potr kiri kii(2.4.442) dar gho stabdharom kroo bhdra ityapi(2.4.443) kapiplavagaplavagakhmgavalmukh(2.4.444) markao vnara ko vanauk atha bhalluke(2.4.445) kcchabhallabhallk gaake khagakhaginau(2.4.446) lulyo mahio vhdviatksarasairibh(2.4.447) striy iv bhrimyagomyumgadhrtak(2.4.448) glavacakakroupherupheravajambuk(2.4.449) oturbilo mrjro vadaaka khubhuk(2.4.450) trayo gaudheragaudhragaudhey godhiktmaje 1000(2.4.451) vvittu alyastallomni alal alala alam(2.4.452) vtapramrvtamga kokastvhmgo vka(2.4.453) mge kuragavtyuharijinayonaya(2.4.454) aieyameycarmdhyameasyaiamubhe triu(2.4.455) kadal kandal cnacamrupriyakvapi(2.4.456) samruceti hari am ajinayonaya(2.4.457) kasrarurunyakurakuambararauhi(2.4.458) gokarapataiaryarohitcamaro mg(2.4.459) gandharva arabho rma smaro gavaya aa(2.4.460) itydayo mgendrdy gavdy paujtaya 1010(2.4.461) adhogant tu khanako vka pudhvaja undura (2.4.462) undururmako'pykhurgirik blamik(2.4.463) cucundar gandham drghadeh tu mik(2.4.464) saraa kkalsa synmusal ghagodhik(2.4.465) lt str tantuvyoranbhamarkaak sam(2.4.466) nlagustu kmi karajalauk atapadyubhe(2.4.467) vcika kaka sydalidruau tu vcike(2.4.468) prvata kalarava kapoto'tha adana(2.4.469) patr yena ulkastu vyasrtipecakau(2.4.470) divndha kauiko ghko divbhto niana (2.4.471) vyghra sydbharadvja khajarastu khajana(2.4.472) lohaphastu kaka sydatha ca kikdivi(2.4.473) kaligabhgadhmy atha sycchatapatraka 1020(2.4.474) drvgho'tha sraga stokakactaka sam(2.4.475) kkavkustmraca kukkuacarayudha(2.4.476) caaka kalavika syttasya str caak tayo(2.4.477) pumapatye cakaira stryapatye caakaiva s(2.4.478) karkareu kareu sytkkaakrakarau samau(2.4.479) vanapriya parabhta kokila pika ityapi(2.4.480) kke tu karariabalipuasaktpraj(2.4.481) dhvktmaghoaparabhdbalibhugvyas api(2.4.482) sa eva ca cirajv caikadica maukuli (2.4.483) droakkastu kkolo dtyha klakahaka(2.4.484) tpicillau dkyyagdhrau kraukau samau 1030(2.4.485) krukrauco'tha baka kahva pukarhvastu srasa(2.4.486) kokacakracakravko rathghvayanmaka(2.4.487) kdamba kalahasa sydutkroakurarau samau(2.4.488) hasstu vetagarutacakrg mnasaukasa(2.4.489) rjahasstu te cacucaraairlohitai sit(2.4.490) malinairmallikkste dhrtarr sitetarai(2.4.491) arriririca balk bisakahik(2.4.492) hasasya yoidvara srasasya tu lakma(2.4.493) jatukjinapatr sytparo tailapyik(2.4.494) varva makik nl saragh madhumakik 1040(2.4.495) patagik puttik syddaastu vanamakik(2.4.496) da tajjtiralp sydgandhol vara dvayo(2.4.497) bhgr jhruk cr jhillik ca sam im(2.4.498) samau patagaalabhau khadhyoto jyotirigaa(2.4.499) madhuvrato madhukaro madhulimadhuplina(2.4.500) dvirephapupali bhga apada bhramarlaya(2.4.501) mayro barhio barh nlakaho bhujagabhuk(2.4.502) ikhvala ikh kek meghandnulsyapi (2.4.503) kek v mayrasya samau candrakamecakau(2.4.504) ikh c ikhaas tu picchabarhe napusake(2.4.505) khage vihagavihagavihagamavihyasa(2.4.506) akuntipakiakuniakuntaakunadvij(2.4.507) patatripatripatagapatatpatrarathaj(2.4.508) nagaukovjivikiravivikirapatatraya(2.4.509) nodbhav garutmanta pitsanto nabhasagam(2.4.510) te vie hrto madgu kraava plava(2.4.511) tittiri kukkubho lvo jvajvaca koraka(2.4.512) koyaika iibhako vartako vartikdaya(2.4.513) garutpakacchad patra patatra ca tanruham(2.4.514) str pakati pakamla cacustroirubhe striyau(2.4.515) pranonasannyet khagagatikriy(2.4.516) pe koo dvihne'a kulyo namastriym(2.4.517) pota pko'rbhako imbha pthuka vaka iu(2.4.518) strpusau mithuna dvandva yugma tu yugula yugam(2.4.519) samhe nivahavyhasadohavisaravraj(2.4.520) stomaughanikaratrtavrasaghtasacay(2.4.521) samudya samudaya samavyaca yo gaa(2.4.522) striy tu sahatirvnda nikuramba kadambakam(2.4.523) vndabhed samairvarga saghasrthau tu jantubhi(2.4.524) sajtyai kula ytha tirac punapusakam(2.4.525) pan samajo'nye samjo'tha sadharmim(2.4.526) synnikya pujar ttkara kamastriym(2.4.527) kpotaaukamyrataittirdni tadgae(2.4.528) ghsakt pakimgchekste ghyakca te | iti sihdivarga(2.5.529) manuy mnu marty manuj mnav nar | atha manuyavarga(2.5.530) syu pumsa pacajan puru pru nara(2.5.531) str yoidabal yo nr smantin vadh(2.5.532) pratpadarin vm vanit mahil tath(2.5.533) viestvagan bhru kmin vmalocan(2.5.534) pramad mnin knt lalan ca nitambin(2.5.535) sundar rama rm kopan saiva bhmin(2.5.536) varroh mattakinyuttam varavarin(2.5.537) k|rtbhiek mahi bhoginyo'ny n|rpastriya(2.5.538) patn pig|rht ca dvity sahadharmi(2.5.539) bhry jytha pubhmni dr syttu kuumbin(2.5.540) puradhr sucaritr tu sat sdhv pativrat(2.5.541) k|rtaspatnikdhyhdhivinntha svayavar(2.5.542) pativar ca varytha kulastr kulaplik(2.5.543) kany kumr gaur tu nagnik'ngatrtav(2.5.544) synmadhyam d|rarajstaru yuvati same(2.5.545) sam snujanvadhvaciri tu suvsin(2.5.546) icchvat kmuk syd v|rasyant tu kmuk(2.5.547) kntrthin tu y yti saketa sbhisrik(2.5.548) pucal dhari bandhakyasat kulaetvar(2.5.549) svairi psul ca sydaiv iun vin(2.5.550) avr nipatisut vivastvidhave same(2.5.551) li sakh vayasytha pativatn sabhart|rk(2.5.552) v|rddh palikn prj tu praj prj tu dhmat(2.5.553) dr drasya bhry sycchdr tajjtireva ca(2.5.554) bhr tu mahdr jtipuyogayo sam(2.5.555) ary svayamary sytkatriy katriyyapi(2.5.556) updhyypyupdhyy sydcrypi ca svata(2.5.557) cryn tu puyoge sydary katriy tath(2.5.558) updhyynyupdhyy po strpusalaka(2.5.559) vrapatn vrabhry vramt tu vras(2.5.560) jtpaty prajt ca prast ca prastik(2.5.561) str nagnik koav syddtsacrike same(2.5.562) ktyyanyardhav|rddh y kyavasan'dhav(2.5.563) sairandhr paravemasth svava ilpakrik(2.5.564) asikn sydav|rddh y prey'ntapuracri(2.5.565) vrastr gaik vey rpjvtha s janai(2.5.566) satk|rt vramukhy sytkuan ambhal same(2.5.567) vipranik tvkaik daivajtha rajasval(2.5.568) strdharmiyavirtrey malin pupavatyapi(2.5.569) |rtumatyapyudakypi sydraja pupamrtavam(2.5.570) raddhlurdohadavat nikal vigatrtav(2.5.571) pannasattv sydgurviyantarvatn ca garbhi(2.5.572) gaikdestu gikya grbhia yauvata gae(2.5.573) punarbhrdidhirh dvistasy didhiu pati(2.5.574) sa tu dvijo'gredidhi saiva yasya kuumbin(2.5.575) knna kanyakjta suto'tha subhagsuta(2.5.576) saubhgineya sytprastraieyastu parastriy(2.5.577) pait|rvaseya sytpait|rvasryaca pit|rvasu(2.5.578) suto mt|rvasucaiva vaimtreyo vimt|rja(2.5.579) atha bndhakineya sydbandhulacsatsuta(2.5.580) kaulaera kaulateyo bhikuk tu sat yadi(2.5.581) tad kaulaineyo'sy kaulateyo'pi ctmaja(2.5.582) tmajastanaya snu suta putra striy tvam(2.5.583) hurduhitara sarve'patya toka tayo same(2.5.584) svajte tvaurasorasyau ttastu janaka pit(2.5.585) janayitr prasrmt janan bhagin svas(2.5.586) nannd tu svas patyurnaptr pautr suttmaj(2.5.587) bhrystu bhrt|rvargasya ytara syu parasparam(2.5.588) prajvat bhrt|rjy mtuln tu mtul(2.5.589) patipatnyo pras var vaurastu pit tayo(2.5.590) piturbhrt pit|rvya synmturbhrt tu mtula(2.5.591) yl syurbhrtara patny svmino dev|rdevarau(2.5.592) svasryo bhgineya syjjamt duhitu pati(2.5.593) pitmaha pit|rpit tatpit prapitmaha(2.5.594) mturmtmahdyeva sapidstu sanbhaya(2.5.595) samnodaryasodaryasagarbhyasahaj sam(2.5.596) sagotrabndhavajtibandhusvasvajan sam(2.5.597) jteya bandhut te kramdbhvasamhayo(2.5.598) dhava priya patirbhart jrastpapati samau(2.5.599) am|rte jraja kuo m|rte bhartari golaka(2.5.600) bhrtryo bhrt|rjo bhrt|rbhaginyau bhrtarvubhau(2.5.601) mtpitarau pitarau mtarapitarau prasjanayitrau(2.5.602) varvaurau vaurau putrau putraca duhit ca(2.5.603) dapat japat jypat bhrypat ca tau(2.5.604) garbhayo jaryu sydulba ca kalalo'striym(2.5.605) stimso vaijanano garbho bhra imau samau(2.5.606) t|rtyprak|rti aha klba pado napusake(2.5.607) iutva aiava blya truya yauvana same(2.5.608) sytsthvira tu v|rddhatva v|rddhasaghe'pi vrdhakam(2.5.609) palita jaras auklya kedau visras jar(2.5.610) syduttnaay imbh stanap ca stanadhay(2.5.611) blastu synmavako vayasthastaruo yuv(2.5.612) pravay sthaviro v|rddho jno jro jarannapi(2.5.613) varyndaam jyynprvajastvagriyo'graja(2.5.614) jaghanyaje syu kanihayavyo'varajnuj(2.5.615) amso durbala chto balavnmsalo'sala(2.5.616) tundilastundibhastund b|rhatkuki picaila(2.5.617) avao'vanacvabhrao natansike(2.5.618) keava keika ke valino valibha samau(2.5.619) vikalgastvapogaa kharvo hrasvaca vmana(2.5.620) khara sytkharaaso vigrastu gatansika(2.5.621) khura sytkhuraasa praju pragatajnuka(2.5.622) rdhvajurrdhvajnu sytsaju sahatajnuka(2.5.623) sydee badhira kubje gaula kukare kui(2.5.624) p|rniralpatanau roa pagau muastu muite(2.5.625) valira kekare khoe khajastriu jarvar(2.5.626) jaula klaka piplustilakastilaklaka(2.5.627) anmaya sydrogya cikits rukpratikriy(2.5.628) bheajauadhabhaiajynyagado jyurityapi(2.5.629) str rugruj copatparogavydhigadmay(2.5.630) kaya oaca yakm ca pratiyyastu pnasa(2.5.631) str kutkuta kava pusi ksastu kavathu pumn(2.5.632) ophastu vayathu otha pdasphoo vipdik(2.5.633) kilsasidhme kacchv tu pma pm vicarcik(2.5.634) ka kharjca kay visphoa piaka striym(2.5.635) vrao'striymrmamaru klbe nvraa pumn(2.5.636) koho maalaka kuhavitre durnmakras(2.5.637) nhastu nibandha sydgraharukpravhik(2.5.638) pracchardik vamica str pumstu vamathu sam(2.5.639) vydhibhed vidradhi str jvaramehabhagadar(2.5.640) lpada pdavalmka keaghnastvindraluptaka(2.5.641) amar mtrak|rcchram sytprve ukrvadhestriu(2.5.642) rogahryagadakro bhiagvaidyau cikitsake(2.5.643) vrto nirmaya kalya ullgho nirgato gadt(2.5.644) glnaglsn mayv vik|rto vydhito'pau(2.5.645) turo'bhyamito'bhynta samau pmanakacchurau(2.5.646) dadruo dadrurog sydarorogayuto'rasa(2.5.647) vtak vtarog sytstisro'tisrak(2.5.648) syu klinnke cullacillapill klinne'ki cpyam(2.5.649) unmatta unmdavati lemala lemaa kaph(2.5.650) nyubjo bhugne ruj v|rddhanbhau tundilatundibhau(2.5.651) vils sidhmalo'ndho'd|rmrcchle mrtamrcchitau(2.5.652) ukra tejoretas ca bjavryendriyi ca(2.5.653) myu pitta kapha lem striy tu tvagas|rgdhar(2.5.654) piita tarasa msa palala krvyammiam(2.5.655) uttatapta ukamsa syttadvallra triligakam(2.5.656) rudhire's|rglohitsraraktakatajaoitam(2.5.657) bukkgramsa h|rdaya h|rnmedastu vap vas(2.5.658) pacdgrvir many n tu dhamani ir(2.5.659) tilaka kloma mastika gorda kia malo'striym(2.5.660) antra purtagulmastu plh pusyatha vasnas(2.5.661) snyu striy klakhaayak|rt tu same ime(2.5.662) s|rik syandan ll dik netrayormalam(2.5.663) nsmala tu sigha pija karayormalam(2.5.664) mtra prasrva uccrvaskarau amala ak|rt(2.5.665) pura gthavarcaskamastr vihviau striyau(2.5.666) sytkarpara kaplo'str kkasa kulyamasthi ca(2.5.667) syccharrsthni kakla p|rhsthni tu kaeruk(2.5.668) irosthani karoi str prvsthani tu paruk(2.5.669) aga pratko'vayavo'paghano'tha kalevaram(2.5.670) gtra vapu sahanana arra varma vigraha(2.5.671) kyo deha klbapuso striy mrtistanustan(2.5.672) pdgra prapada pda padaghricarao'striym(2.5.673) tad granth ghuike gulphau pumnpristayoradha(2.5.674) jagh tu pras|rt jnruparvhvadastriym(2.5.675) sakthi klbe pumnrustatsadhi pusi vakaa(2.5.676) guda tvapna pyurn bastirnbheradho dvayo(2.5.677) kao n roiphalaka kai roi kakudmat(2.5.678) pacnnitamba strkay klbe tu jaghana pura(2.5.679) kpakau tu nitambasthau dvayahne kakundare(2.5.680) striym sphicau kaiprothvupastho vakyamayo(2.5.681) bhaga yonirdvayo ino mehro mehanaephas(2.5.682) muko'akoo v|raa p|rhavadhare trikam(2.5.683) picaakuk jaharodara tunda stanau kucau(2.5.684) ccuka tu kucgra synna n kroa bhujntaram(2.5.685) uro vatsa ca vakaca p|rha tu carama tano(2.5.686) skandho bhujairoso'str sadh tasyaiva jatru(2.5.687) bhumle ubhe kakau prvamastr tayoradha(2.5.688) madhyama cvalagna ca madhyo'str dvau parau dvayo(2.5.689) bhujabh praveo do sytkaphoistu krpara(2.5.690) asyopari pragaa sytprakohastasya cpyadha(2.5.691) mabandhdkaniha karasya karabho bahi(2.5.692) pacakha aya pistarjan sytpradein(2.5.693) agulya karakh syu pusyaguha pradein(2.5.694) madhyam'nmik cpi kanih ceti t kramt(2.5.695) punarbhava kararuho nakho'str nakharo'striym(2.5.696) prdeatlagokarstarjanydiyute tate(2.5.697) aguhe sakanihe sydvitastirdvdagula(2.5.698) pau capeapratalaprahast vist|rtgulau(2.5.699) dvau sahatau sahatatalapratalau vmadakiau(2.5.700) pirnikubja pras|rtistau yutvajali pumn(2.5.701) prakohe vist|rtakare hasto muy tu baddhay(2.5.702) sa ratni sydaratnistu nikanihena muin(2.5.703) vymo bhvo sakarayostatayostiryaganantaram(2.5.704) rdhvavist|rtado pin|rmne paurua triu(2.5.705) kaho galo'tha grvy irodhi kandharetyapi(2.5.706) kambugrv trirekh s'vaurgh k|rkik(2.5.707) vaktrsye vadana tuamnana lapana mukham(2.5.708) klbe ghra gandhavah gho ns ca nsik(2.5.709) ohdharau tu radanacchadau daanavsas(2.5.710) adhastccibuka gaau kapolau tatpar hanu(2.5.711) radan daan dant radstlu tu kkudam(2.5.712) rasaj rasan jihv prntvohasya s|rkki(2.5.713) lalamalika godhirrdhve d|rgbhy bhruvau striyau(2.5.714) krcamastr bhruvormadhya trakka kannik(2.5.715) locana nayana netramkaa cakuraki(2.5.716) d|rgd|r csru netrmbu rodana csramaru ca(2.5.717) apgau netrayorantau kako'pgadarane(2.5.718) karaabdagrahau rotra ruti str ravaa rava(2.5.719) uttamga ira ra mrdh n mastako'striym(2.5.720) cikura kuntalo vla kaca kea iroruha(2.5.721) tadv|rnde kaiika kaiyamalakcrakuntal(2.5.722) te lale bhramarak kkapaka ikhaaka(2.5.723) kabar keaveo'tha dhammilla sayat kac(2.5.724) ikh c keap vratinastu sa ja(2.5.725) ve prave rayairasyau viade kace(2.5.726) pa pakaca hastaca kalprth kactpare(2.5.727) tanruha roma loma tadv|rddhau maru pummukhe(2.5.728) kalpaveau nepathya pratikarma prasdhanam(2.5.729) daaite trivalakart'lakariuca maita(2.5.730) prasdhito'lak|rtaca bhitaca parik|rta(2.5.731) vibhrbhrjiuroci bhaa sydalakriy(2.5.732) alakrastvbharaa parikro vibhaam(2.5.733) maana ctha mukua kira punapusakam(2.5.734) cdmai iroratna taralo hramadhyaga(2.5.735) vlapy pritathy patrapy lalik(2.5.736) karik tlapatra sytkuala karaveanam(2.5.737) graiveyaka kahabh lambana syllalantik(2.5.738) svarai prlambik'thorastrik mauktikai k|rt(2.5.739) hro muktval devacchando'sau atayaik(2.5.740) hrabhed yaibheddgucchagucchrdhagostan(2.5.741) ardhahro mavaka ekvalyekayaik(2.5.742) saiva nakatraml sytsaptaviatimauktikai(2.5.743) vpaka prihrya kaako valayo'striym(2.5.744) keyramagada tulye agulyakamrmik(2.5.745) skargulimudr sytkakaa karabhaam(2.5.746) strkay mekhal kc saptak raan tath(2.5.747) klbe srasana ctha puskay |rkhala triu(2.5.748) pdgada tulkoirmajro npuro'striym(2.5.749) hasaka pdakaaka kiki kudraghaik(2.5.750) tvakphalak|rmiromi vastrayonirdaa triu(2.5.751) vlka kaumdi phla tu krpsa bdara ca tat(2.5.752) kaueya k|rmikoottha rkava m|rgaromajam(2.5.753) anhata nipravi tantraka ca navmbare(2.5.754) tasydudgamanya yaddhautayorvastrayoryugam(2.5.755) patrora dhautakaueya bahumlya mahdhanam(2.5.756) kauma dukla syddve tu nivta prv|rta triu(2.5.757) striy bahutve vastrasya da syurvastayordvayo(2.5.758) dairghyamyma roha pariho vilat(2.5.759) paaccara jravastra samau naktakakarpaau(2.5.760) vastramcchdana vsacaila vasanamaukam(2.5.761) sucelaka pao'str sydvari sthlaaka(2.5.762) nicola pracchadapaa samau rallakakambalau(2.5.763) antaryopasavynaparidhnnyadhouke(2.5.764) dvau prvrottarsagau samau b|rhatik tath(2.5.765) savynamuttarya ca cola krpsako'striym(2.5.766) nra sytprvarae him'nilanivrae(2.5.767) ardhoruka varastr sycchatakamastriym(2.5.768) syt trivprapadna tatprpnotyprapada hi yat(2.5.769) astr vitnamulloco dydya vastravemani(2.5.770) pratisr javanik syttiraskari ca s(2.5.771) parikarmgasaskra synmrirmrjan m|rj(2.5.772) udvartanotsdane dve same plva plava(2.5.773) snna carc tu crcikya sthsako'tha prabodhanam(2.5.774) anubodha patralekh patrgulirime same(2.5.775) tamlapatratilakacitraki vieakam(2.5.776) dvitya ca turya ca na striymatha kukumam(2.5.777) kmrajanmgniikha vara bhlkaptane(2.5.778) raktasakocapiuna dhra lohitacandanam(2.5.779) lk rk jatu klbe yvo'lakto drummaya(2.5.780) lavaga devakusuma rsajamatha jyakam(2.5.781) klyaka ca klnusrya ctha samrthakam(2.5.782) vaikgururjrhalohakmijajogakam(2.5.783) klgurvaguru syttu magaly malligandhi yat(2.5.784) yakadhpa sarjaraso rlasarvarasvapi(2.5.785) bahurpo'pyatha v|rkadhpak|rtrimadhpakau(2.5.786) turuka piaka sihlo yvano'pyatha pyasa(2.5.787) rvso v|rkadhpo'pi rveasaraladravau(2.5.788) m|rganbhirm|rgamada kastr ctha kolakam(2.5.789) kakolaka koaphalamatha karpramastriym(2.5.790) tailaparikagore haricandanamastriym(2.5.791) tilapar tu patrga rajana raktacandanam(2.5.792) kucandana ctha jtkoajtphale same(2.5.793) karprgurukastrkakkolairyakakardama(2.5.794) gtrnulepan vartirvaraka sydvilepanam(2.5.795) crni vsayog syurbhvita vsita triu(2.5.796) saskro gandhamlydyairya syttadadhivsanam(2.5.797) mlya mlsrajau mrdhni keamadhye tu garbhaka(2.5.798) prabhrataka ikhlambi puronyasta lalmakam(2.5.799) prlambamjulambi sytkahdvaikakika tu tat(2.5.800) yattiryak kiptamurasi ikhsvpaekharau(2.5.801) racan sytparisyanda bhoga pariprat(2.5.802) upadhna tpabarha ayyy ayanyavat(2.5.803) ayana macaparyakapalyak khavy sam(2.5.804) genduka kanduko dpa pradpa phamsanam(2.5.805) samudgaka sapuaka pratigrha patadgraha(2.5.806) prasdhan kakatik pita paavsaka(2.5.807) darpae mukurdarau vyajana tlav|rntakam | iti manuyavarga(2.6.808) satatirgotrajananakulnyabhijannvayau | atha brahmavarga(2.6.809) vao'nvavya satno var syurbrhmadaya(2.6.810) viprakatriyavi drcturvaryamiti sm|rtam(2.6.811) rjabj rjavayo bjyastu kulasabhava(2.6.812) mahkulakulnryasabhyasajjanasdhava(2.6.813) brahmacr g|rh vnaprastho bhikucatuaye(2.6.814) ramo'str dvijtyagrajanmabhdevavav(2.6.815) vipraca brhmao'sau akarm ygdibhirvta(2.6.816) vidvnvipaciddoaja sansudh kovido budha(2.6.817) dhro man ja prja sakhyvnpaita kavi(2.6.818) dhmnsri k|rt k|rirlabdhavaro vicakaa(2.6.819) dradar drghadar rotriyacchndasau samau(2.6.820) mmsako jaiminye vednt brahmavdini(2.6.821) vaieike sydaulkya saugata nyavdini(2.6.822) naiyyikastvakapda sytsydvdika rhaka(2.6.823) crvkalaukyatikau satkrye skhyakpilau(2.6.824) updhyyo'dhypako'tha synniekdik|rdguru(2.6.825) mantravykhyk|rdcrya de tvadhvare vrat(2.6.826) ya ca yajamnaca sa somavati dkita(2.6.827) ijylo yyajko yajv tu vidhineavn(2.6.828) sa grpatay sthapati somapth tu somap(2.6.829) sarvaved sa yeneo yga sarvasvadakia(2.6.830) ancna pravacane sge'dht gurostu ya(2.6.831) labdhnuja samv|rtta sutv tvabhiave k|rte(2.6.832) chtrntevsinau iye aik prthamakalpik(2.6.833) ekabrahmavratcr mitha sabrahmacria(2.6.834) satrthystvekaguravacitavnagnimagnicit(2.6.835) pramparyopadee sydaitihyamitihvyayam(2.6.836) upaj jnamdya syjjtvrambha upakrama(2.6.837) yaja savo'dhvaro yga saptatanturmakha kratu(2.6.838) pho homactithn sapary tarpaa bali(2.6.839) ete pacamahyaj brahmayajdinmak(2.6.840) samajy pariadgoh sabhsamitisasada(2.6.841) sthn klbamsthna strnapusakayo sada(2.6.842) prgvaa prg havirgehtsadasy vidhidarina(2.6.843) sabhsada sabhstr sabhy smjikca te(2.6.844) adhvarydgthotro yajusmargvida kramt(2.6.845) gngrdy dhanairvry |rtvijo yjakca te(2.6.846) vedi parikt bhumi same sthailacatvare(2.6.847) calo ypakaaka kumb sugahan v|rti(2.6.848) ypgra tarma nirmanthyadrui tvarairdvayo(2.6.849) dakignirgrhapatyhavanyau trayo'gnaya(2.6.850) agnitrayamida tret prata saskto'nala(2.6.851) samhya paricyyopacyyvagnau prayogia(2.6.852) yo grhapatydnya dakigni prayate(2.6.853) tasminnnyyo'thgny svh ca hutabhukpriy(2.6.854) |rksmidhen dhyy ca y sydagnisamindhane(2.6.855) gyatrpramukha chando havyapke caru pumn(2.6.856) mik s |rtoe y kre syddadhiyogata(2.6.857) dhavitra vyajana tadyadracita m|rgacarma(2.6.858) p|radjya sadadhyjye paramnna tu pyasam(2.6.859) havyakavye daivapitrye anne ptra sruvdikam(2.6.860) dhruvopabh|rjjuhrn tu sruvo bhed sruca striya(2.6.861) upk|rta paurasau yo'bhimantrya kratau hata(2.6.862) paramparkam amana prokaa ca vadhrthakam(2.6.863) vcyalig pramtopasapannaprokit hate(2.6.864) snyya haviragnau tu huta triu vaa k|rtam(2.6.865) dknto'vabh|rto yaje tatkarmrha tu yajiyam(2.6.866) trivatha kratukarmea prta khtdi karma yat(2.6.867) am|rta vighaso yajaeabhojanaeayo(2.6.868) tygo vihpita dnamutsarjanavisarjane(2.6.869) virana vitaraa sparana pratipdanam(2.6.870) prdeana nirvapaamapavarjanamahati(2.6.871) mrtrtha tadahe dna triu sydaurdhvadehikam(2.6.872) pit|rdna nivpa sycchrddha tatkarma astrata(2.6.873) anvhrya msike'o'amo'hna kutapo'striym(2.6.874) paryea paricnvea ca gavea(2.6.875) sanistvadhyea yc'bhiastirycanrthan(2.6.876) atu trivarghyamarghrthe pdya pdya vrii(2.6.877) kramdtithytitheye atithyarthe'tra sdhuni(2.6.878) syurveika ganturatithirn g|rhgate(2.6.879) prghrika prghakacbhyutthna tu gauravam(2.6.880) pj namasypaciti saparyrcrha sam(2.6.881) varivasy tu ur paricarypyupsan(2.6.882) vrajyy paryaana cary tvrypathe sthiti(2.6.883) upasparastvcamanamatha maunamabhaam(2.6.884) prcetasacadikavi synmaitrvaruica sa(2.6.885) vlmkactha gdheyo vivmitraca kauika(2.6.886) vyso dvaipyana prarya satyavatsuta(2.6.887) nuprv striy vv|rtpariph anukrama(2.6.888) paryyactiptastu sytparyaya uptyaya(2.6.889) niyamo vratamastr taccopavsdi puyakam(2.6.890) aupavasta tpavsa viveka p|rthagtmat(2.6.891) sydbrahmavarcasa v|rttdhyayanarddhirathjali(2.6.892) phe brahmjali phe vipruo brahmabindava(2.6.893) dhynayogsane brahmsana kalpe vidhikramau(2.6.894) mukhya sytprathama kalpo'nukalpastu tato'dhama(2.6.895) saskraprva grahaa sydupkaraa rute(2.6.896) same tu pdagrahaamabhivdanamityubhe(2.6.897) bhiku parivr karmand praryapi maskar(2.6.898) tapasv tpasa prikk vcayamo muni(2.6.899) tapakleasaho dnto varino brahmacria(2.6.900) |raya satyavacasa sntakastvpluto vrat(2.6.901) ye nirjitendriyagrm yatino yatayaca te(2.6.902) ya sthaile vratavacchete sthailayyasau(2.6.903) sthilactha virajastamasa syurdvaytig(2.6.904) pavitra prayata pta pa sarvaligina(2.6.905) plo daa ho vrate rmbhastu vaiava(2.6.906) astr kamaalu ku vratinmsana b|r(2.6.907) ajina carma k|rtti str bhaika bhikkadambakam(2.6.908) svdhyya syjjapa sutybhiava savana ca s(2.6.909) sarvainasmapadhvasi japya trivaghamaraam(2.6.910) daraca pauramsaca ygau pakntayo p|rthak(2.6.911) arrasdhanpeka nitya yatkarma tadyama(2.6.912) niyamastu sa yatkarma nityamgantusdhanam(2.6.913) kauram tu bhadrkaraa muana vapana triu(2.6.914) kakpa ca kaupna ca strti lakyata(2.6.915) upavta brahmastra proddh|rte dakie kare(2.6.916) prcnvtamanyasminnivta kahalambitam(2.6.917) agulyagre trtha daiva svalpgulyormle kyam(2.6.918) madhye'guhgulyo pitrya mle tvaguhasya brhmam(2.6.919) sydbrahmabhya brahmatva brahmasyujyamityapi(2.6.920) devabhydika tadvatkhcha sntapandikam(2.6.921) sanysavatyanaane pumnpryo'tha vrah(2.6.922) nagni kuhan lobhnmithyerypathakalpan(2.6.923) vrtya saskrahna sydasvdhyyo nirk|rti(2.6.924) dharmadhvaj ligav|rttiravakr katavrata(2.6.925) supte yasminnastameti supte yasminnudeti ca(2.6.926) aumnabhinirmuktbhyuditau ca yathkramam(2.6.927) parivettnujo'nhe jyehe draparigraht(2.6.928) parivittistu tajjynvivhopayamau samau(2.6.929) tath pariayodvhopaym pipanam(2.6.930) vyavyo grmyadharmo maithuna nidhuvana ratam(2.6.931) trivargodharmakmrthaicaturvarga samokakai(2.6.932) sabalaistaicaturbhadra jany snigdh varasya ye | iti brahmavarga(2.7.933) mrdhbhiikto rjanyo bhuja katriyo vir | atha katriyavarga(2.7.934) rj r prthivakmbh|rnn|rpabhpamahkita(2.7.935) rj tu praataasmanta sydadhvara(2.7.936) cakravart srvabhaumo n|rpo'nyo maalevara(2.7.937) yenea rjasyena maalasyevaraca ya(2.7.938) sti yacjay rja sa samratha rjakam(2.7.939) rjanyaka ca n|rpatikatriy gae kramt(2.7.940) mantr dhsacivo'mtyo'nye karmasacivstata(2.7.941) mahmtr pradhnni purodhstu purohita(2.7.942) draari vyavahr prvivkkadarakau(2.7.943) prathro dvrapladvsthadvsthitadarak(2.7.944) rakivargastvankastho'thdhyakdhik|rtau samau(2.7.945) sthyuko'dhik|rto grme gopo grmeu bhriu(2.7.946) bhaurika kanakdhyako rpydhyakastu naikika(2.7.947) antapure tvadhik|rta sydantarvaiko jana(2.7.948) sauvidall kacukina sthpaty sauvidca te(2.7.949) aho varavarastulyau sevakrthyanujvina(2.7.950) viaynantaro rj atrurmitramata param(2.7.951) udsna paratara prigrhastu p|rhata(2.7.952) ripau vairisapatnridviaddveaadurh|rda(2.7.953) dvi vipakhitmitradasyutravaatrava(2.7.954) abhightiparrtipratyarthiparipanthina(2.7.955) vayasya snigdha savay atha mitra sakh suh|rt(2.7.956) sakhya sptapadna sydanurodho'nuvartanam(2.7.957) yathrhavara praidhirapasarpacara spaa(2.7.958) craca ghapuruacptapratyayitau samau(2.7.959) svatsaro jyautiiko daivajagaakvapi(2.7.960) syurmauhrtikamauhrtajnikrtntik api(2.7.961) tntriko jtasiddhnta satr g|rhapati samau(2.7.962) lipikro'karacarao'karacucuca lekhake(2.7.963) likhitkaravinyse (sasthne) lipirlib(bh)irubhe striyau(2.7.964) sytsadeaharo dto dtya tadbhvakarma(2.7.965) adhvanno'dhvago'dhvanya pntha pathika ityapi(2.7.966) svmyamtyasuh|rtkoarradurgabalni ca(2.7.967) rjygni prak|rtaya paur renayo'pi ca(2.7.968) sadhirn vigraho ynamsana dvaidhamraya(2.7.969) agu aktayastisra prabhvotshamantraj(2.7.970) kaya sthna ca v|rddhica trivargo ntivedinm(2.7.971) sa pratpa prabhvaca yatteja koadaajam(2.7.972) bhedo daa sma dnamityupyacatuayam(2.7.973) shasa tu samo (damo) daa sma sntvamatho samau(2.7.974) bhedopajpvupadh dharmdyairyatparkaam(2.7.975) paca trivaaako yast|rtydyagocara(2.7.976) viviktavijanacchannanialkstath raha(2.7.977) rahacopu clige rahasya tadbhave triu(2.7.978) samau visrambhavivsau bhreo bhrao yathocitt(2.7.979) abhrenyyakalpstu dearpa samajasam(2.7.980) yuktamaupayika labhya bhajamnbhintavat(2.7.981) nyyya ca triu a sapradhra tu samarthanam(2.7.982) avavdastu nirdeo nidea sana ca sa(2.7.983) iicj ca sasth tu maryd dhra sthiti(2.7.984) sudhara sudhr str susthiti sudaonnati(2.7.985) go'pardho mantuca same tddnabandhane(2.7.986) dvipdyo dviguo dao bhgadheya karo bali(2.7.987) ghadideya ulko'str prbh|rta tu pradeanam(2.7.988) upyanamupagrhyamupahrastathopad(2.7.989) yautakdi tu yaddeya sudyo haraa ca tat(2.7.990) tatklastu tadtva syduttara kla yati(2.7.991) sd|rika phala sadya udarka phalamuttaram(2.7.992) ad|ra vahnitoydi d|ra svaparacakrajam(2.7.993) mahbhujmahibhaya svapakaprabhava bhayam(2.7.994) prakriy tvadhikra syccmara tu prakrakam(2.7.995) n|rpsana yattadbhadrsana sihsana tu tat(2.7.996) haima chatra tvtapatra rjastu n|rpalakma tat(2.7.997) bhadrakumbha prakumbho bh|rgra kanakluk(2.7.998) nivea ibira ahe sajjana tparakaam(2.7.999) hastyavarathapdta senga syccatuayam(2.7.1000) dant dantvalo hast dvirado'nekapo dvipa(2.7.1001) matagajo gajo nga kujaro vraa kar(2.7.1002) ibha stamberabha padm ythanthastu ythapa(2.7.1003) madotkao madakala kalabha karivaka(2.7.1004) prabhinno garjito matta samvudvntanirmadau(2.7.1005) hstika gajat v|rnde kari dhenuk va(2.7.1006) gaa kao mado dna vamathu karakara(2.7.1007) kumbhau tu piau irasastayormadhye vidu pumn(2.7.1008) avagraho lala sydik tvakikakam(2.7.1009) apgadeo nirya karamla tu clik(2.7.1010) adha kumbhasya vhittha pratimnamadho'sya yat(2.7.1011) sana skandhadea sytpadmaka bindujlakam(2.7.1012) prvabhga pakabhgo dantabhgastu yo'grata(2.7.1013) dvau prvapacjjaghdideau gtrvare kramt(2.7.1014) totra veukamlna bandhastambhe'tha |rkhale(2.7.1015) anduko nigao'str sydakuo'str s|ri striym(2.7.1016) dy (c) kaky varatr sytkalpan sajjan same(2.7.1017) praveystaraa vara paristoma kutho dvayo(2.7.1018) vta tvasra hastyava vr tu gajabandhan(2.7.1019) ghoake vti (pti)turagaturagvaturagam(2.7.1020) vjivhrvagandharvahayasaindhavasaptaya(2.7.1021) jney kuln syurvint sdhuvhina(2.7.1022) vanyuj prask kmboj bhlik hay(2.7.1023) yayuravo'vamedhyo javanastu javdhika(2.7.1024) p|rhya sthaur sita karko rathyo voh rathasya ya(2.7.1025) bla kioro vmyav vaav vava gae(2.7.1026) trivvna yadavena dinenaikena gamyate(2.7.1027) kaya tu madhyamavn he hre ca nisvana(2.7.1028) niglastu galoddeo v|rnde tv