kāmākṣī suprabhātam

Post on 16-Dec-2015

12 Views

Category:

Documents

0 Downloads

Preview:

Click to see full reader

DESCRIPTION

kāmākṣī suprabhātam

TRANSCRIPT

kmks suprabhtamjagadavana vidhau tvam jgark bhavnitava tu janani nidrmtmavatkalpayitv|pratidivasamaham tvm bdhaymi prabhttvayi krtamapardham sarvamtam ksamasva||

yadi prabhtam tava suprabhtamtad prabhtam mama suprabhtam|tasmt prabht tava suprabhtamvaksymi mtah kuru suprabhtam||

||guru dhynam||

yasynghripadma-makarandanisvant tvamjihvm gat'si varad mama mandabaddhah|yasymba nityamanagh hrday vibhsitam candrakharagurum pranammi nityam||

jay jayndr gurun grahtmathdhipaty aikharna|yath guruh sarvagunpapannjayatyasau mangalamtantu||

ubham diatu n dv kmks sarvamangalubham diatu n dv kmakt-mathah|ubham diatu tacchisya-sadgururn jayndrsarvammangalamvstu mangalni bhavantu nah||

||suprabhtam||

kmksi dvyamba tavrdradrstymkah svayam mkakaviryath'st|tath kuru tvam paramajytvatpdaml pranatam dayrdr||1||

uttisthttistha varad uttistha jagadvari|uttistha jagaddhr trailkyam mangalam kuru||2||

rnsi kaccid-dhvanirutthit'yammrdangabhrpatahnaknm|vdadhvanim iksitabhsurnmrnsi bhadr kuru suprabhtam||3||

rnsi bhadr nanu ankhaghsamvaitliknm madhuram ca gnam|rnsi mtah pikakukkutnmdhvanim prabht kuru suprabhtam||4||

mtarnirksya vadanam bhagavn ank -lajjnvitah svayamah nilayam pravistah|drastum tvadya vadanam bhagavn din -hyyti dvi sadanam kuru suprabhtam||5||+

paymba kcid-dhrtaprnakumbhhkcid-dayrdr dhrtapuspamlh|kcit ubhngy nanuvdyahasthtisthanti tsm kuru suprabhtam||6||

bhrmrdangapanavnakavdyahasthsttum mahadayit stutipthakstvm|tisthanti dvi samayam tava knksamnhhyuttistha divyaayant kuru suprabhtam||7||

mtarnirksa vadanam bhagavn tvadyamnaivtthitah aidhiy ayitastavnk|sambdhayu girij vimalam prabhtamjtam mahadayit kuru suprabhtam||8||

antacarantystava bhsannmjhaljhaldhvanim npurakankannm|rutv prabht tava daranrthdvri sthit'ham kuru suprabhtam||9||

vn pustakamambik girisut padmni padmsanrambh tvambaradambaram girisut gang ca gangjalam|kl tlayugam mrdangayugalam brnd ca nand tathnl nirmaladarpana-dhrtavat tsm prabhtam ubham||10||

utthya dvi ayandbhagavn purrihsntum prayti girij suralkanadym|naik hi gantumanagh ramat dayrdrhyuttistha dvi ayant kuru suprabhtam||11||

paymba kcitphalapuspahasthkcit purnni pathanti mtah|pathanti vdn bahavastavrtsm jannm kuru suprabhtam||12||

lvanyavadhimavksya ciram tvadyamkandarpadarpadalan'pi vaam gatast|kmri-cumbitaka-playugam tvadyamdrastum sthit vayamay kuru suprabhtam||13||

gngyatyamamavhya munvarstvmgangjalaih snapayitum bahav ghatmca|dhrtv irahsu bhavatmabhiknksamnhdvri sthit hi varad kuru suprabhtam||14||

mandra-kunda-kusumairapi jtipuspaihmlkrt viracitni manharni|mlyni divyapadayrapi dtumambatisthanti dvi munayah kuru suprabhtam||15||

kc-kalpa-parirambhanitambabimbamkmra-candana-vilpita-kanthadam|kma-cumbita-kaplamudransmdrastum sthit vayamay kuru suprabhtam||16||

mandasmitam vimalacruvilantramkanthasthalam kamalakmalagarbhagauram|cakrnkitam ca yugalam padayrmrgksidrastum sthit vayamay kuru suprabhtam||17||

mandasmitam tripuranakaram purrhkmvarapranayakpaharam smitam t|mandasmitam vipulahsamavksitum tmtah sthit vayamay kuru suprabhtam||18||

mt inm pariraksanrthamna caiva nidrvaamti lk|mt traynm jagatm gatistvamsad vinidr kuru suprabhtam||19||

mtarmurrikamalsanavanditnghryhhrdyni divyamadhurni manharni|rtum tavmba vacanni ubhapradnidvri sthit vayamay kuru suprabhtam||20||

digambar brahmakaplapnihvikrnakah phanivstitngah|tath'pi mtastava dvisangtmahvar'bht kuru suprabhtam||21||

ayi tu janani dattastanyapnna dvidravidaiurabhdvai jnasampannamrtih|dravidatanayabhuktaksrasam bhavnivitarasi yadi mtah suprabhtam bhavnm||22||

janani tava kumrah stanyapnaprabhvtiurapi tava bhartuh karnaml bhavni|pranavapadavisam bdhaymsa dviyadi mayi ca krp t suprabhtam bhavnm||23||

tvam vivanthasya vilantrhlsyanthasya nu mnantr|kmranthasya nu kmantrkmajy kuru suprabhtam||24||

rcandrakharagururbhagavn aranytvatpdabhaktibharitah phalapuspapnih|kmranthadayit tava daranrthtisthatyayam yativar mama suprabhtam||25||

kmranthadayit nanu kmapthsampjit'si varad guruankarna|rankardiguruvarya-samarcitnghrimdrastum sthit vayamay kuru suprabhtam||26||

duritaamanadaksau mrtyusantsadaksaucaranamupagatnm muktidau jnadau tau|abhayavaradahastau drastumamba sthit'hamtripuradalanajy suprabhtam mamry||27||

mtastvadyacaranam haripadmajdyaihvandyam rathnga-sarasruha-ankhacihnam|drastum ca ygijanamnasarjahamsamdvri sthit'smi varad kuru suprabhtam||28||

payantu kcidvadanam tvadyamstuvantu kalynagunmstavny|namantu pdbjayugam tvadyhdvri sthitnm kuru suprabhtam||29||

kcit sumrh ikhar'titungkcinmanidvpavar vil|payantu kcit tvamrtbdhimadhypaymyaham tvmiha suprabhtam||30||

ambhrvmnkasamsthm ainibhavadanm nlapadmyatksmymngm cruhsm nibidatarakucm pakvabimbdharsthm|kmksm kmadtrm kutilakacabharm bhsanairbhsitngmpaymah suprabht pranatajanimatmadya nah suprabhtam||31||

kmapradkalpatarurvibhsinny gatirm nanu ctak'ham|varsasyamghah kanakmbudhrhkcittu dhr mayi kalpayu||32||+

trilcanapriym vand vand tripurasundarm|trilkanyikm vand suprabhtam mammbik||33||

kmksi dvyamba tavrdradrstykrtam maydam khalu suprabhtam|sadyah phalam m sukhamamba labdhamtath ca m duhkhada gat hi||34||

y v prabht puratastavrypathanti bhakty nanu suprabhtam|rnvanti y v tvayi baddhacitthtsm prabhtam kuru suprabhtam||35||

||iti laksmknta-arm-viracitam rkmkssuprabhtam samprnam||

top related