sanskrit documents collection : home page...title श र ग ह यन म च छ ष टगण...

22
shrIguhyanAmauchChiShTagaNeshAnasahasranAmastotram नामौिगणेशानसहॐनामोऽम Document Information Text title : guhyanAma uchChiShTagaNeshasahasranAmastotram File name : guhyagaNeshasaharanAmastotram.itx Category : sahasranAma, ganesha Location : doc_ganesha Author : Traditional Proofread by : krishna vallapareddy krishna321 at hotmail.com Description-comments : Vighneshvara stutimanjari Vol 3, page 466, Ed. S.V.Radhakrishnashastri Source : uDDAmaheshvaratantra Latest update : June 13, 2010 Send corrections to : [email protected] This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted without permission, for promotion of any website or individuals or for commercial purpose. Please help to maintain respect for volunteer spirit. Please note that proofreading is done using Devanagari version and other language/scripts are generated using sanscript. June 13, 2020 sanskritdocuments.org

Upload: others

Post on 08-Nov-2020

10 views

Category:

Documents


0 download

TRANSCRIPT

Page 1: Sanskrit Documents Collection : Home Page...Title श र ग ह यन म च छ ष टगण श नसहस रन मस त त रम Author Transliterated by: ; Traditional

shrIguhyanAmauchChiShTagaNeshAnasahasranAmastotram

ौीगुनामौिगणशेानसहॐनामोऽम ्

Document Information

Text title : guhyanAma uchChiShTagaNeshasahasranAmastotram

File name : guhyagaNeshasaharanAmastotram.itx

Category : sahasranAma, ganesha

Location : doc_ganesha

Author : Traditional

Proofread by : krishna vallapareddy krishna321 at hotmail.com

Description-comments : Vighneshvara stutimanjari Vol 3, page 466, Ed. S.V.Radhakrishnashastri

Source : uDDAmaheshvaratantra

Latest update : June 13, 2010

Send corrections to : [email protected]

This text is prepared by volunteers and is to be used for personal study and research. The

file is not to be copied or reposted without permission, for promotion of any website or

individuals or for commercial purpose.

Please help to maintain respect for volunteer spirit.

Please note that proofreading is done using Devanagari version and other language/scripts

are generated using sanscript.

June 13, 2020

sanskritdocuments.org

Page 2: Sanskrit Documents Collection : Home Page...Title श र ग ह यन म च छ ष टगण श नसहस रन मस त त रम Author Transliterated by: ; Traditional

shrIguhyanAmauchChiShTagaNeshAnasahasranAmastotram

ौीगुनामौिगणशेानसहॐनामोऽम ्

अ ौीगुनामसहॐागणशेानसहॐनामोऽमालामहामगणकः ऋिषः, गायऽी ः उिमहागणशेानो दवेता ॐ बीज,ं

ाहा शिः गं कीलकम ॥्ौीमिमहागणशेानूसादिसथ पारायणे िविनयोगः ॥ॐ हिमखुाय अुाां नमः दयाय नमः ।लोदराय तज नीां नमः िशरस े ाहा ।उिमहान े ममाां नमः िशखाय ै वषट ्।आं ब ॑ ॑ ं घ े घ े अनािमकाां नमः कवचाय म ।्उिाय किनिकाां नमः नऽेऽयाय वौषट ्।ाहा करतलकरपृाां नमः अाय फट ्।भभू ुवः सवुरोिमित िदबः ॥ानम ्-शरचापगणुाशान ्हःै दधतं रसरोहे िनषणम ।्िवगतारजायया ूवृं सरुत े सतमाौये गणशेम ॥्शरान ध्नःु पाशसणृी हःै दधानमारसरोहम ।्िववपां सरुतूवृं उिमासतुमाौयऽेहम ॥्लं पिृथान े गं कयािम नमः ।हं आकाशान े पुािण कयािम नमः ।यं वाान े धपू ं कयािम नमः ।रं अान े दीपं कयािम नमः ।वं अमतृानऽेमतृं महानवैें कयािम नमः ।॥ ौीः ॥

महागणािधनाथाोऽािवशंराकः ।

1

Page 3: Sanskrit Documents Collection : Home Page...Title श र ग ह यन म च छ ष टगण श नसहस रन मस त त रम Author Transliterated by: ; Traditional

ौीगुनामौिगणशेानसहॐनामोऽम ्

तारौीशिकप भूिृतिबसयंतुः ॥ १॥ङेगणपितूोो वरवरदसयंतुः ।सव जनितीया आिदिशवसयंतुः ॥ २॥वशमानयसयंुो विजायासमिप तः ।गणकमिुनसो िनचृायऽभािषतः ॥ ३॥सरुािदवपादाो मनरुाजिवजिृतः ।इसुागरमो रीप मगः ॥ ४॥तरमािलकाधौतशीततरामलालयः ।कपादपसशंोिभमिणभिूमिवरािजतः ॥ ५॥मृवातसमानीतिदगिनषिेवतः ।नानाकुसमुसीण ः पिवृरविूयः ॥ ६॥यगुपतषुेन ससंिेवतपदयः ।नवरसमािविसहंासनसमाितः ॥ ७॥जपापुितािररकािसमुलः ।वभािवामा एकादशकराितः ॥ ८॥रकुाशुडामो बीजापरूी गदाधरः ।इचुापधरः शलूी चबपािणः सरोजभतृ ॥् ९॥पाशी धतृोलः शालीमरीभतृ ्दभतृ ।्पावरणचबेशः षडाायूपिूजतः ॥ १०॥मलूमापजूाः षडपिरवािरतः ।परौघपजूनातुो िदौघािदिनषिेवतः ॥ ११॥ौीौीपितसुो िगिरजातितिूयः ।रितमथसीतो महीवराहपिूजतः ॥ १२॥ऋामोदूपजूाकः समिृतितिूयः ।कािसमुखुस ुू ीतो मदनावितकम ुखः ॥ १३॥मदिवािवपूो िािवणीिवकतृ कः ।वसधुाराशपूो वसमुितकपकः ॥ १४॥

2 sanskritdocuments.org

Page 4: Sanskrit Documents Collection : Home Page...Title श र ग ह यन म च छ ष टगण श नसहस रन मस त त रम Author Transliterated by: ; Traditional

ौीगुनामौिगणशेानसहॐनामोऽम ्

ॄाीिूय ईरीशः कौमारीसिेवतािकः ।वैिच तपो वाराहीसिेवतािकः ॥ १५॥इिाणीपिूजतौीकामुडािौतपाकः ।महालीमहामातसृिूजतपदयः ॥ १६॥ऐरावतसमाढवळहेपिूजतः ।अजोपिर समाढशिहािसिेवतः ॥ १७॥मिहषाढदडायमदवेूपिूजतः ।नरारोिहखहिनािौतपाकः ॥ १८॥मकरवाहनाढपाशावणािच तः ।रोपिरसिजासनािच तः ॥ १९॥अवाहनशासोमदवेूपिूजतः ।वषृभवाहनाढिऽशलूाशेसिेवतः ॥ २०॥पावरणपजूोायाकुलमानसः ।पाविृतनमाकभवााूपरूणः ॥ २१॥एकमिूत रमिूत ः पाशिूत भदेकः ।ॄचािरसमााकः पीसतुमिूत कः ॥ २२॥नपीसमािः सरुतानतिुलः ।समुबाणेकुोदडपाशाशवरायधुः ॥ २३॥कािमनीचुनायुसदािलनतरः ।अडकणकपोलािऽानमदवािरराट ्॥ २४॥मदापोमधपुिैव चिुतकपोलकः ।कामकुः कािमनीकाः कााधरमधोुतः ॥ २५॥कािमनीदयाकष वशागणिनषिेवतः ।ऐरावतािदिदागिमथनुाकपिूजतः ॥ २६॥सदा जायािौतोऽौाो नोपासकपिूजतः ।मासंाशी वाणीमो मभङु् मथैनुिूयः ॥ २७॥मिुासकसीतो मपकिनषिेवतः ।पारागस ुू ीतः श ृाररसलटः ॥ २८॥

guhyagaNeshasaharanAmastotram.pdf 3

Page 5: Sanskrit Documents Collection : Home Page...Title श र ग ह यन म च छ ष टगण श नसहस रन मस त त रम Author Transliterated by: ; Traditional

ौीगुनामौिगणशेानसहॐनामोऽम ्

कपू रवीटीसौगकोिलतककुटः ।उपासकविरावीा मौिनरासकः ॥ २९॥योािहतसशुुडाको योिनलालनलालसः ।भगामोदसमाासी भगचुनलटः ॥ ३०॥कााकुचसमािलिशुडामिडतिवमहः ।उिागणशेान उिाािदिसिदः ॥ ३१॥उिपजूनरत उिजपिसिदः ।उिहोमसीत उिोतधारकः ॥ ३२॥उितप णूीत उिमाज न े रतः ।उिॄाणकुलसप णससुािधतः ॥ ३३॥उििवराजे उिवपुिूजतः ।उिमसािपसविसिूकाशकः ॥ ३४॥उिोपचाररत उिोपाििसिदः ।मिदरानसोषी सदामो मदोतः ॥ ३५॥मधरुाशी मधिूिो मधपुानपरायणः ।मधुानपरामोदो माधयु करसाौयः ॥ ३६॥मिदरािससुतूः सधुामनतरः ।मिदरािुधसंायी मिदरामन े रतः ॥ ३७॥मिदरातप णूीतो मिदरामाज नातः ।मिदरामोदसोषी मिदरामोदलोपः ॥ ३८॥कादरीरसोः कादरीिूयािौतः ।िाारससमाादी िाारसमदोणः ॥ ३९॥वाणीमदघणूा ो वाणीमदिवलः ।नािरकेलरसाादी नािरकेलमधिुूयः ॥ ४०॥तालफलरसोो तालमपरायणः ।पानसमस ुू ीतः कदलीमपानकः ॥ ४१॥दािडमीरससीतो गौडपानकलटः ।

4 sanskritdocuments.org

Page 6: Sanskrit Documents Collection : Home Page...Title श र ग ह यन म च छ ष टगण श नसहस रन मस त त रम Author Transliterated by: ; Traditional

ौीगुनामौिगणशेानसहॐनामोऽम ्

पौीपानसदामः पौीकरडमिडतः ॥ ४२॥यवुतीसरुतासो यवुतैीमिणते रतः ।मोदूमोदकृो भरैवानवलः ॥ ४३॥शुसेः शुतुः शुिसिवरूदः ।शुधातमुहः पू ओजँशिूकाशनः ॥ ४४॥शबुािदमािकैध ुय रध राऽूपिूजतः ।मुको मुकेशो नकाासमािौतः ॥ ४५॥तालूचवणायुः कपू रवीिटकामदः ।कााचिव ततालूरसाादनलटः ॥ ४६॥िवशषेतः किलयगु े िसिदः सरुपादपः ।महापािदखवा िनिधपौपोषकः ॥ ४७॥ायासससुीतः कलौ तणू फलूदः ।िपतकृाननसंायी िपतकृाननिसिदः ॥ ४८॥माचीपऽसमाराो बहृतीपऽतोिषतः ।वा युमनमाको धुरूदलपिूजतः ॥ ४९॥िवबुासपया को गडलीपऽसिेवतः ।अकपऽससुरंाोऽज ुनपऽकपिूजतः ॥ ५०॥नानापऽससुीतो नानापुससुिेवतः ।सहॐाच नपजूायां सहॐकमलिूयः ॥ ५१॥पुागपुसीतो मारकुसमुिूयः ।बकुलपुसुो धुरूसमुशखेरः ॥ ५२॥रसालपुसशंोभी केतकीपुसिुूयः ।पािरजातूसनूाो माधवीकुतोिषतः ॥ ५३॥शालारस ुू ीतो मणृालपाटलीिूयः ।लपजपजूायामिणमािदूसाधकः ॥ ५४॥सितापदपाठािदघनाानदायकः ।अावधानसायी शतावधानपोषकः ॥ ५५॥

guhyagaNeshasaharanAmastotram.pdf 5

Page 7: Sanskrit Documents Collection : Home Page...Title श र ग ह यन म च छ ष टगण श नसहस रन मस त त रम Author Transliterated by: ; Traditional

ौीगुनामौिगणशेानसहॐनामोऽम ्

साहिॐकावधानौीपिरपाटीूवध नः ।मनिितिवाता मनसा िचितूदः ॥ ५६॥भऽाणमिचः िृतमाऽाभयूदः ।िृतमाऽािखलऽाता साधकेदतजः ॥ ५७॥साधकिवपिद ् िवपजनभकः ।ािधहा थाहा महाािधिवनाशनः ॥ ५८॥पिैकाित ू शमनः िैक िवनाशकः ।वाितकरिवसंी शलूगुािदनाशनः ॥ ५९॥नऽेरोगूशमनो िनरिवनाशनः ।कासािदािधसहंता सव रिवनाशनः ॥ ६०॥आिधहा तमोहा सवा पििनवारकः ।धनदायी यशोदायी ानदायी सरुिुमः ॥ ६१॥कदायकिामिणरायुदायकः ।परकायूवशेािदयोगिसििवधायकः ॥ ६२॥महाधिनसाता धराधीशदायकः ।तापऽयािससमाादनकौमदुी ॥ ६३॥जािधजरामृमुहाािधिवनाशकः ।ससंारकाननेा ॄिवाूकाशकः ॥ ६४॥ससंारभयिविंसपराकामकलावपःु ।उिागणाधीशो वामाचरणपिूजतः ॥ ६५॥नवारीमराजो दशवण कमराट ्।एकादशारीपः सिवशंितवण कः ॥ ६६॥षिंशदण सूो बिलमूपिूजतः ।ादशारसि एकोनिवशंतीदः ॥ ६७॥सवणा िधकिऽशंदण मपकः ।ािऽशंदराढोऽदिणाचारसिेवतः ॥ ६८॥पाविृतकयोविरवािविधिूयः ।नववणा िदमौघसपिूजतपाकः ॥ ६९॥

6 sanskritdocuments.org

Page 8: Sanskrit Documents Collection : Home Page...Title श र ग ह यन म च छ ष टगण श नसहस रन मस त त रम Author Transliterated by: ; Traditional

ौीगुनामौिगणशेानसहॐनामोऽम ्

परौघीयगुहूसप णससुािधतः ।महदसमायुपाकापजूनिूयः ॥ ७०॥दिणािभमखुशे पजूनने वरूदः ।िदवृिसवृमानवौघिनषिेवतः ॥ ७१॥िऽवारं मलूमणे िबचबे सतुिप तः ।षडदवेतापूः षमखुाायरािजतः ॥ ७२॥तषुारसमशोभाकदयाानमृतः ।िटकाँमसमानौीिशरोदवेीिनषिेवतः ॥ ७३॥ँयामशोभासमुिृिशखादवेीूपिूजतः ।इनीलमिणायकवचाापरीवतृः ॥ ७४॥कृवणसशुोिभौीनऽेमातसृमावतृः ।आयौघनदीमदाासिेवतािकः ॥ ७५॥वसदुलामलेूष ु शकसमितः ।िवापूो िवधाऽीभोगदािच तपाकः ॥ ७६॥िवनािशकया पूो िनिधूदपरीवतृः ।पापिकापूपादः पुयादवेीिनषिेवतः ॥ ७७॥अथ नामसरंािजशिशूभाूपिूजतः ।दलाक मषे ु िसकपरीवतृः ॥ ७८॥अिणीपिूजतपदो मिहिच तपाकः ।लिघीिचितपदो गिरीपिूजतािकः ॥ ७९॥ईिशािच तदवेेो विशािच तवभैवः ।ूाकादवेीसीतः ूाििसिूपिूजतः ॥ ८०॥बाादलराजीवे वबतुडािदपकः ।वबतुड एकदंो महोदरो गजाननः ॥ ८१॥लोदराो िवकटो िवराड ्धूॆ वण कः ।बिहरदलामषे ु ॄाािदमातसृिेवतः ॥ ८२॥मगृचमा वतृणकािॄाीसमावतृः ।

guhyagaNeshasaharanAmastotram.pdf 7

Page 9: Sanskrit Documents Collection : Home Page...Title श र ग ह यन म च छ ष टगण श नसहस रन मस त त रम Author Transliterated by: ; Traditional

ौीगुनामौिगणशेानसहॐनामोऽम ्

नकृपालािदसिॅगौरमहिेशकः ॥ ८३॥इगोपाणायकौमारीवपाकः ।नीलमघेसमायवैवीसपुिरृतः ॥ ८४॥अनाििसमानौीवाराहीपय लतः ।इनीलूभापुलसिदािणकायतुः ॥ ८५॥शोणवण समुािसचामुडािच तपाकः ।णकािितरािरमहालीिनषिेवतः ॥ ८६॥ऐरावतािदवळािददवेेािदूपिूजतः ।पाविृतनमायामिणमािदूकाशकः ॥ ८७॥सुिवः सुविरवािविधिूयः ।वामाचरणस ुू ीतः िूसुमानसः ॥ ८८॥कोाचलिशरोवत कोाचलजनिूयः ।कोादुजलाादी कावरेीतीरवासकः ॥ ८९॥जावीमनासः कािलीमन े रतः ।शोणभिाजलोूतः शोणपाषाणपकः ॥ ९०॥सरापःूवाहः नम दावािरवासकः ।कौिशकीजलसवंासभागािुनितः ॥ ९१॥ताॆपणतटायी महासारतूदः ।महानदीतटावासो ॄपऽुावुासकः ॥ ९२॥तमसातमआकारो महातमोऽपहारकः ।ीरापगातीरवासी ीरनीरूवध कः ॥ ९३॥कामकोटीपीठवासी शरािच तपाकः ।ऋँयश ृपरुायी सरुशेािच तवभैवः ॥ ९४॥ारकापीठसवंासी पपादािच तािकः ।जगाथपरुायी तोटकाचाय सिेवतः ॥ ९५॥ोितम ठालयायी हामलकपिूजतः ।िवाभोगयशोमोयोगिलूितितः ॥ ९६॥

8 sanskritdocuments.org

Page 10: Sanskrit Documents Collection : Home Page...Title श र ग ह यन म च छ ष टगण श नसहस रन मस त त रम Author Transliterated by: ; Traditional

ौीगुनामौिगणशेानसहॐनामोऽम ्

पिलूितायी ादशिलसिंतः ।कोलाचलपरुायी कामशेीनगरेरः ॥ ९७॥ालामखुीमखुायी ौीशलैकृतवासकः ।लेरः कुमारीशः काशीशो मथरुेरः ॥ ९८॥मलयािििशरोवासी मलयािनलसिेवतः ।शोणािििशखराढः शोणािीशिूयरः ॥ ९९॥जवूनामो वीकपरुमगः ।पाशीठिनलयो पाशदराकः ॥ १००॥अोरशतऽेोऽोरशतपिूजतः ।रशलैकृतावासः शुानूदायकः ॥ १०१॥शातकुिगिरायी शातकुोदरितः ।गोमयूितमािवः तेाकतनपुिूजतः ॥ १०२॥हिरिािबस ुू ीतो िनिबसपुिूजतः ।अमलूसंायी वटवृाधरितः ॥ १०३॥िनवृ मलूः ूितमामािधदवैतम ।्अिनसयंोग े िूयािलितमिूत कः ॥ १०४॥गीजप एकाण गणाो गणािधपः ।लैीजाो गणशेानो गोार एकवण कः ॥ १०५॥िविरपो िवहा ाफलूदः ।पीवरासािणः िसराभः कपालभतृ ॥्। १०६॥लीगणशेो हमेाभ एकोनिऽशंदरः ।वामाािवलीको महाौीूिवधायकः ॥ १०७॥रः शिगणपः सविसिूपरूकः ।चतरुरशीशो हमेायिणऽेकः ॥ १०८॥िूूसादपण राभः कविभतृ ।्पवः िसहंवाहो हरेतरुण कः ॥ १०९॥स ुॄ यगणशेानो धाणः सव कामदः ।अणाभतनौुीकः कुुटोराितः ॥ ११०॥

guhyagaNeshasaharanAmastotram.pdf 9

Page 11: Sanskrit Documents Collection : Home Page...Title श र ग ह यन म च छ ष टगण श नसहस रन मस त त रम Author Transliterated by: ; Traditional

ौीगुनामौिगणशेानसहॐनामोऽम ्

अािवशंितवणा मराजसपुिूजतः ।गविसससंेो ायिपािदभीकरः ॥ १११॥मशामहोदमुतकलािनिधः ।जनसाधसोही नवििवशषेकः ॥ ११२॥कामनाभदेसिंसिविवधानभदेकः ।चतरुाविृसिृूीतोऽभीसमप कः ॥ ११३॥चचनकाँमीरकरूीजलतिप तः ।शुडामजलसिृकैवफलदायकः ॥ ११४॥िशरःकृतपयिृसवसिधायकः ।गुदशेमधिुसृा कामदायकः ॥ ११५॥नऽेयमधिुतृाकृििवधायकः ।पृदशेघतृितिृभपूवशरः ॥ ११६॥एरडतलैसिृरडाकष कनािभकः ।ऊयुमकतलैीयतप णाितूमोिदतः ॥ ११७॥ूीितूवध कासंीयपयः पयःूतप णः ।धम वध कतुडीयिऽयसतुप णः ॥ ११८॥अिाितूीतो िविवधिहोमकः ।ॄामुत िनहोमकमू सािदतः ॥ ११९॥मधिुकहोमने णसमिृवध कः ।गोधकृतहोमने गोसमिृिवधायकः ॥ १२०॥आाितहोमने लीलासिवलासकः ।शक राितहोमने कााकयशःूदः ॥ १२१॥दिधिकहोमने सव सिदायकः ।शाकृतहोमनेासमिृिवतारकः ॥ १२२॥सतडुलितलाा िकदपरूकः ।लाजाितकहोमने िदगािपकीित दः ॥ १२३॥जातीूसनूहोमने मधेाूाूकाशकः ।

10 sanskritdocuments.org

Page 12: Sanskrit Documents Collection : Home Page...Title श र ग ह यन म च छ ष टगण श नसहस रन मस त त रम Author Transliterated by: ; Traditional

ौीगुनामौिगणशेानसहॐनामोऽम ्

वा िऽकीयहोमने पणूा यःुूितपादकः ॥ १२४॥सपुीतसमुहोमने विैरभपूितिशकः ।िवभीतकसिमोमःै ोाटनिसिदः ॥ १२५॥अपामाग सिमोमःै पययोषावशरः ।एरडकसिमोमःै रडासवशरः ॥ १२६॥िनिुदलहोमने िवषेणिवधायकः ।घतृादौधशाहोमिैरफलूदः ॥ १२७॥ितलािदचतरुाा सवू ािणवशरः ।नानािसिमोमरैाकष णािदिसिदः ॥ १२८॥ऽलैोमोहनो िविधकिऽशंदण कः ।ादशारशीशः पीवराहकः ॥ १२९॥मुाचौघदीाभो िविरिवशेपितः ।एकादशारीमौासी भोगगणािधपः ॥ १३०॥ािऽशंदण सयंुो हिरिागणपो महान ।्जगयिहतो भोगमोदः किवताकरः ॥ १३१॥षडणः पापिवसंी सव सौभायदायकः ।वबतुडािभधः ौीमान भ्जतां कामदो मिणः ॥ १३२॥मघेोािदमहामः सववँयफलूदः ।आथविणकमाा रायोषािदमराट ्॥ १३३॥वबतुडशेगायऽीूितपािदतवभैवः ।िपडमािदमालासवमौघिवमहः ॥ १३४॥सिहोमसिृसकेभोजनसािधतः ।पाकपरुयऽण लजपसािधतः ॥ १३५॥कोाविृकसििसीरदायकः ।कृामीसमारमासनेकेैन सािधतः ॥ १३६॥मातकृया पटुीकृ मासनेकेैन सािधतः ।भतूिला पटुीकृ मासनेकेैन सािधतः ॥ १३७॥

guhyagaNeshasaharanAmastotram.pdf 11

Page 13: Sanskrit Documents Collection : Home Page...Title श र ग ह यन म च छ ष टगण श नसहस रन मस त त रम Author Transliterated by: ; Traditional

ौीगुनामौिगणशेानसहॐनामोऽम ्

िऽषरसयंुमातकृापटुिसिदः ।कृामीसमारिदनसकिसिदः ॥ १३८॥अक महकालीनजपािटितिसिदः ।िनशािऽकालपजूाकमासनेकेैन िसिदः ॥ १३९॥माणषिधिनगिुटकािभः सिुसिदः ।सयूदयसमारिदननेकेैन सािधतः ॥ १४०॥सहॐाराजुाढदिेशकिृतिसिदः ।िशवोहावनािससविसििवलासकः ॥ १४१॥पराकामकलाानिसीरदायकः ।अकारोऽिमयपजूाकोऽमतृानदायकः ॥ १४२॥अनोऽनावतारेनफलदायकः ।अापातसीतोऽिवधभथैनुिूयः ॥ १४३॥अपुसमाराोऽाायीानदायकः ।आरकमिनिव परूियताऽऽपािटकः ॥ १४४॥इगोपसमानौीिरभुणलालसः ।ईारवण सुपराकामकलाकः ॥ १४५॥ईशानपऽु ईशान ईषणाऽयमाज कः ।उड उम उदम उडरेकबिलिूयः ॥ १४६॥ऊजानूलमद ऊहापोहरासदः ।ऋजिुचकैसलुभ ऋणऽयिवमोचकः ॥ १४७॥ऋगथ वेा ॠकार ॠकारारपधकृ ् ।ऌवण पो ॡवण ॡकारारपिूजतः ॥ १४८॥एिधतािखलभौीरिेधतािखलसौंयः ।एकारप ऐकार ऐिुटतिृतकः ॥ १४९॥ओारवा ओार ओारारपधकृ ् ।औारागभयूु औवूयुगकारकः ॥ १५०॥अशंािंशभावसोशािंशभाविवविज तः ।अः कारासमाकवण मडलपिूजतः ॥ १५१॥

12 sanskritdocuments.org

Page 14: Sanskrit Documents Collection : Home Page...Title श र ग ह यन म च छ ष टगण श नसहस रन मस त त रम Author Transliterated by: ; Traditional

ौीगुनामौिगणशेानसहॐनामोऽम ्

कततृीयिवसगा ः कततृीयाण केवलः ।कपू रितलकोािसललाटोू दशेकः ॥ १५२॥खाटभिूमसॆी खाटबिुभषेजम ।्खाायधुसयंुः खोतकराितः ॥ १५३॥खिडतािखलिभ ः खिनलीूदशकः ।खिदरािधकसाराः खलीकृतिवपकः ॥ १५४॥गाविवाचतरुो गविनकरिूयः ।घपवू बीजसिो घोरघघ रबृिंहतः ॥ १५५॥घटािननादसुो घाण घनागमिूयः ।चत ुवदषे ु सीततथु वदेिनितः ॥ १५६॥चतदु शसयंुचतयु ुचत ुँ शतः ।चतथुपजूनूीततरुाा चतगु ितः ॥ १५७॥चतथुितिथसतूतवु ग फलूदः ।छऽीलँछोवप ुँ छावतारकः ॥ १५८॥जगजु गाता जगिी जगयः ।जगोिनज गिूपो जगदाा जगििधः ॥ १५९॥जरामरणिवसंी जगदानदायकः ।जागडुानकृुितायो जामदािदूकाशकः ॥ १६०॥जानूदसमायो जपसीतमानसः ।जपयोगससुवंेो जपतरिसिदः ॥ १६१॥जपाकुसमुसाशो जातीपजूकवादः ।जयीिदनस ुू ीतो जयीपिूजतािकः ॥ १६२॥जगानितरारी जगानितरोिहतः ।जगिूपमहामायािधानिचयाकः ॥ १६३॥झािनलसमासी िझिकासमकािकः ।झललाससुशंोिभशपूा कृितिकण कः ॥ १६४॥टकमिवनाभावयतूकलेवरः ।

guhyagaNeshasaharanAmastotram.pdf 13

Page 15: Sanskrit Documents Collection : Home Page...Title श र ग ह यन म च छ ष टगण श नसहस रन मस त त रम Author Transliterated by: ; Traditional

ौीगुनामौिगणशेानसहॐनामोऽम ्

ठुरुराराुराकृितशोिभतः ॥ १६५॥िडिडमनसवंादी डमिूयपऽुकः ।ढावादनसुो ढिुढराजिवनायकः ॥ १६६॥तिुलिुलवपुपनापरोषहा ।तारकॄसंानारानायकशखेरः ॥ १६७॥तायावधसूी तवेा िऽकालिवत ।्लूः लूकरः येः िितकता िितूदः ॥ १६८॥ाणःु िरः लेशायी ािडलकुलपिूजतः ।ःखहा ःखदायी िभ ािदिवनाशकः ॥ १६९॥धनधाूदो येो ानििमतलोचनः ।धीरो धीधरधीध ुय धरुीणूदायकः ॥ १७०॥ानयोगकैसो ानयोगकैलटः ।नारायणिूयो नो नरनारीजनाौयः ॥ १७१॥नपजूनसुो ननीलासमावतृः ।िनरनो िनराधारो िनलपो िनरवमहः ॥ १७२॥िनशीिथनीनमाको िनशीिथनीजपिूयः ।नामपारायणूीतो नामपूकाशकः ॥ १७३॥परुाणपुषः ूाताणवपःुूभः ।फुपुसमहूौीसिूषतसमुकः ॥ १७४॥फानुानजुपजूाकः फेारतविण तः ।ॄाणािदसमाराो बालपूो बलूदः ॥ १७५॥बाणािच तपदो बालकेिलकुतहूलः ।भवानीदयानी भावगो भवाजः ॥ १७६॥भवशेो भपाो भाग वशेो भगृोः सतुः ।भो भकलायुो भावनावशतरः ॥ १७७॥भगवान भ्िसलुभो भयहा भयूदः ।मायावी मानदो मानी मनोिभमानशोधकः ॥ १७८॥

14 sanskritdocuments.org

Page 16: Sanskrit Documents Collection : Home Page...Title श र ग ह यन म च छ ष टगण श नसहस रन मस त त रम Author Transliterated by: ; Traditional

ौीगुनामौिगणशेानसहॐनामोऽम ्

महाहवोतबीडो महासमनोहरः ।मनी मानिवसंी मदलालसमानसः ॥ १७९॥यशी यशआशसंी यािको यािकिूयः ।राजराजेरो राजा रामो रमणलटः ॥ १८०॥रसराजसमाादी रसराजकैपिूजतः ।लीवान ल्सो लो लणसयंतुः ॥ १८१॥ललणभावो लययोगिवभािवतः ।वीरासनसमासीनो वीरवो वरेयदः ॥ १८२॥िविवधाथ ानदाता वदेवदेािवमः ।िशिखवाहसमाढः िशिखवाहननािथतः ॥ १८३॥ौीिवोपासनूीतः ौीिवामिवमहः ।षडाधारबमूीतः षडाायषे ु सिंतः ॥ १८४॥षशनीपारा षडातीतपकः ।षडूिम वृिवसंी षोणमिवगः ॥ १८५॥षिंशसिः षमसिसिदः ।षिैरवग िविंसिवेरगजाननः ॥ १८६॥साानािदपाः साहसातुखलेनः ।सप पधरःसिंवत स्संारािुधतारकः ॥ १८७॥सप ससमािः सप कुडिलतोदरः ।सिवशंितऋूः ाहायुिवमहः ॥ १८८॥सवकम समारसिूजतपदयः ।यःू ससः यकाशमिूत कः ॥ १८९॥यिूलसंायी यिूलपिूजतः ।हो तिूयो होता तभगु ह्वनिूयः ॥ १९०॥हरलालनसुो हलाहलािशपऽुकः ।॑ीारपो ारो हाहाकारसमाकुलः ॥ १९१॥िहमाचलसतुासनूहुमभारदहेकः ।िहमाचलिशखाढो िहमधामसमिुतः ॥ १९२॥

guhyagaNeshasaharanAmastotram.pdf 15

Page 17: Sanskrit Documents Collection : Home Page...Title श र ग ह यन म च छ ष टगण श नसहस रन मस त त रम Author Transliterated by: ; Traditional

ौीगुनामौिगणशेानसहॐनामोऽम ्

ोभहा धुाहा ैयहा माूदः ।माधारी मायुः पाकरिनभः मी ॥ १९३॥ककारािदकारासवहूपिूजतः ।अकारािदकारावण मालािवजिृतः ॥ १९४॥अकारािदकारामहासरतीमयः ।लूतमशरीराः काकमिवजिृतः ॥ १९५॥लूतरपाबजालूकािशतः ।लूपसमुृी दातपकः ॥ १९६॥सूपसमुासी मजालपकः ।सूतरतनौुीकः कुडिलनीपकः ॥ १९७॥सूतमवप ुँ शोभी पराकामकलातनःु ।परपसमुासी सिदानिवमहः ॥ १९८॥परापरवपधुा री सपिवलािसतः ।षडाायमहामिनकुिनषिेवतः ॥ १९९॥तुषमखुोपवूा ायमनिुूयः ।अघोरमखुसातदिणाायपिूजतः ॥ २००॥सोजातमखुोपिमाायसिेवतः ।वामदवेमखुोोराायूपिूजतः ॥ २०१॥ईशानमखुसातोा ायमनसुिेवतः ।िवमशमखुसातानुराायपिूजतः ॥ २०२॥तोटकाचाय सिपवूा ायकमकः ।सरुशेसमपुािददिणाायमकः ॥ २०३॥पपादसमािदपिमाायमकः ।हामलकसिोराायकमकः ॥ २०४॥शराचाय सिोा ायािखलमकः ।दिणामिूत सिानुराायमकः ॥ २०५॥सहजानसिसवा ायूकाशकः ।

16 sanskritdocuments.org

Page 18: Sanskrit Documents Collection : Home Page...Title श र ग ह यन म च छ ष टगण श नसहस रन मस त त रम Author Transliterated by: ; Traditional

ौीगुनामौिगणशेानसहॐनामोऽम ्

पवूा ायकमौघःै सिृशिूकाशकः ॥ २०६॥दिणाायमौघःै िितशिूकाशकः ।पिमाायमौघैितशिूकाशकः ॥ २०७॥उराायमौघिैरोधानूकाशकः ।ऊा ायकमौघरैनमुहूकाशकः ॥ २०८॥अनुरगमौघःै सहजानलासकः ।सवा ायकसिानुतूिचखुाकः ॥ २०९॥सिृकता ॄपो गोा गोिवपकः ।सहंारकृिुिपिरोधायक ईरः ॥ २१०॥सदािशवोऽनमुहीता पकृपरायणः ।अिणमािदगणुाृो िनग ुणानपकः ॥ २११॥सवा भावनापः सखुमाऽानभुावकः ।पससुशंोभी ताटिकपकः ॥ २१२॥षणुोऽिखलकाणगणुरािजिवरािजतः ।यािकुडसतूः ीरसागरभगः ॥ २१३॥िऽदशकािनानभवनितः ।ऊरीकृतशेपऽुो नीलवाणीिववािहतः ॥ २१४॥नीलसरतीमजपताय िसिदः ।िवावदसरुसंी सरुरासमुतः ॥ २१५॥िचामिणऽेवासी िचितािखलपरूकः ।महापापौघिवसंी दवेेकृतपजूनः ॥ २१६॥तारारी नमोयुो भगवदडेगः ।एकदंायसयंुो हिमखुायसयंतुः ॥ २१७॥लोदरचतु िवरािजतकलेबरः ।उिपदसरंाजी महानपेदिूयः ॥ २१८॥आ॑ींसमायुो घधेेाहासमािपतः ।तारारमहामो हिमखुाङेयतुः ॥ २१९॥

guhyagaNeshasaharanAmastotram.pdf 17

Page 19: Sanskrit Documents Collection : Home Page...Title श र ग ह यन म च छ ष टगण श नसहस रन मस त त रम Author Transliterated by: ; Traditional

ौीगुनामौिगणशेानसहॐनामोऽम ्

लोदरायसयंुो डेोिमहायकु ् ।पाशाशऽपामारो ेखासमलतः ॥ २२०॥वमघघेसेमाढ उिायपदोपधः ।विजायास ुसंणू मराजयाितः ॥ २२१॥हरेागणशेानो लीयतुगजाननः ।तायशेो बालपी शीशो वीरनामकः ॥ २२२ऊसमा उिो िवजयो नृकमकः ।िविविंसिवशेो िजपवू गणािधपः ॥ २२३॥िूशेो वभाजािनभ ीशः िसिनायकः ।ावतारसिलीलाविैवशोिभतः ॥ २२४॥ािऽशंदवताराो ािऽशंीणबमः ।शुिवासमारमहाषोडिशकािमः ॥ २२५॥महदसमायुपाकासितितः ।ूणवािदितारीयगु ब्ालाबीजकशोिभतः ॥ २२६॥वाणीभबूीजसयंुो हंसऽयसमितः ।खचेरीबीजसिो नवनाथसशुोिभतः ॥ २२७॥ूासादौीसमायुो नवनाथिवलोमकः ।पराूासादबीजाो महागणशेमकः ॥ २२८॥बालाबमोमूीतो योगबालािवजिृतः ।अपणूा समायुो बािजवाहािवलािसतः ॥ २२९॥सौभायपवू िवायङु् रमािदषोडशीयतुः ।उिपवू चाडालीसमायुसिुवमहः ॥ २३०॥ऽयोदशाण वादवेीसमुिसतमिूत कः ।नकुलीमातसृयंुो महामातिनीयतुः ॥ २३१॥लघवुाता िलकायुवाता िलकाितः ।ितरािरसमायुो महावाता िलकायतुः ॥ २३२॥पराबीजसमायुो लोपामिुािवजिृतः ।ऽयोदशारीहािदििवासमितः ॥ २३३॥

18 sanskritdocuments.org

Page 20: Sanskrit Documents Collection : Home Page...Title श र ग ह यन म च छ ष टगण श नसहस रन मस त त रम Author Transliterated by: ; Traditional

ौीगुनामौिगणशेानसहॐनामोऽम ्

महावामहामातचृतुयिवलािसतः ।ॄयरसबीजाॄययशिेभतः ॥ २३४॥सदशारीशवैतिवमिश नीयतुः ।चतिुवशितवणा दिणामिूत शोिभतः ॥ २३५॥रदनारसशंोिभगणपोिमकः ।िगिराितवणा गणपोिराजकः ॥ २३६॥हंसऽयसमाढो रसावाणीसमिप तः ।ौीिवाननाथा आकपदसयंतुः ॥ २३७॥ौीचया ननाथाः ौीमहापाकािौतः ।पजूयािमपदूीतो नमःपदसमािपतः ॥ २३८॥गुमखुकैसवंेो गुमडलपिूजतः ।दीागुसमारिशवागुसिेवतः ॥ २३९॥समारापदो गुिभः कुलिपिभः ।िवावतारगुिभः सिूजतपदयः ॥ २४०॥परौघीयगुूीतो िदौघगुपिूजतः ।िसौघदिेशकाराो मानवौघिनषिेवतः ॥ २४१॥गुऽयसमाराो गुषूपिूजतः ।शावीबमसूोऽशीुरशतािच तः ॥ २४२॥िािदरिँमसिो लितािखलरिँमकः ।षडयबमाराो दिेशकायरितः ॥ २४३॥सवौिुतिशरोिनपाकायवभैवः ।पराकामकलापः िशवोहावनाकः ॥ २४४॥िचापराहंयकु ् सव ािनपकः ।सिंविसमाातोऽपराकामकलामयः ॥ २४५॥मायािविशसवशो महािबपकः ।अिणमािदगणुोपतेः सज नािदिबयाितः ॥ २४६॥मायािविशचतैोऽगयपिवलासकः ।

guhyagaNeshasaharanAmastotram.pdf 19

Page 21: Sanskrit Documents Collection : Home Page...Title श र ग ह यन म च छ ष टगण श नसहस रन मस त त रम Author Transliterated by: ; Traditional

ौीगुनामौिगणशेानसहॐनामोऽम ्

िमौकामकलापोऽीषोमीयपकः ॥ २४७॥िमौिबसमााको जीववृसमािौतः ।कामकलाऽयािवो िबऽयिवलािसतः ॥ २४८॥कामकलाऽयानसवबिवमोचकः ।िबऽयकैताानिवकलेबरमिुदः ॥ २४९॥महायजनसीतो वीरचया धरिूयः ।अया गबमाराो बिहया गपरुृतः ॥ २५०॥आयागसमाराः सविविनयामकः ।मातकृादशकासदवेताभाविसिदः ॥ २५१॥ूपयागासने सवरदायकः ।लघषुोढामहाषोढाासयसमिच तः ॥ २५२॥ौीचबिऽिवधासमहािसििवधायकः ।रिँममालामहाासवळवमपकः ॥ २५३॥हंसपरमहंसाासयिवभािवतः ।महापदावनीासकलाशतािधकाकः ॥ २५४॥िऽपरुापजूनूीतः िऽपरुापजूकिूयः ।नवाविृतमहायसरंणधरुरः ॥ २५५॥लोदरमहापो भरैवीभरैवाकः ।उृिशसु परसिंविपकः ॥ २५६॥शभुाशभुकरं कम जीवयाऽािवधायकः ।सिखुं नाम पमिधानाकः परः ॥ २५७॥आरोिपतजगातं िमाानममलम ।्अकारािदकाराः शसिृपकः ॥ २५८॥परावाग ि्वमशपी पँयी ोटपधकृ ् ।ममा िचनापो वखैरी लूवाचकः ॥ २५९॥िनपो वण पी सव भाषाकोऽपरः ।मलूाधारगतः सुः ािधान े ूपिूजतः ॥ २६०॥

20 sanskritdocuments.org

Page 22: Sanskrit Documents Collection : Home Page...Title श र ग ह यन म च छ ष टगण श नसहस रन मस त त रम Author Transliterated by: ; Traditional

ौीगुनामौिगणशेानसहॐनामोऽम ्

मिणपरूकमोऽनाहताजुमगः ।िवशिुपजोास आाचबावासकः ॥ २६१॥सहॐाराजुाढः िशवशैपकः ।मलूकुडिलनीपो महाकुडिलनीमयः ॥ २६२॥षोडशामहाानोऽशा िभधमहािितः ।इदं नामसहॐं त ु सव सदायकम ।्धनधासतुालीवृूवध कम ॥् २६३॥सववादोषं सानूदायकम ।्सव राित शमनं दीघा युूदायकम ॥् २६४॥धममथ काममोौ झिटतीदं ूदाित ।िनामो वा सकामो वा सव एतसाधयते ॥् २६५॥इित उामरेरते िूूसादनपटलेगुनाम उिगणशेसहॐनामोऽम ।्

The text is not a conventional one and is supportive of higher level

established Tantric practices. It is not meant for commonly

devotional chanting. User dicretion is recommended.

Proofread by krishna vallapareddy krishna321 at hotmail.com

shrIguhyanAmauchChiShTagaNeshAnasahasranAmastotram

pdf was typeset on June 13, 2020

Please send corrections to [email protected]

guhyagaNeshasaharanAmastotram.pdf 21