vvs

16
1 svaPna : vaazar ek AadSa- gaaMva vaazar ivakasa “ekca Qyaasa vaazarca a

Upload: pravin

Post on 09-Jul-2016

213 views

Category:

Documents


1 download

TRANSCRIPT

Page 1: Vvs

1

svaPna :

vaazar ek

AadSa-

gaaMva

vaazar ivakasa saimatI

“ekca Qyaasa

vaazarcaa

ivakasa”

Page 2: Vvs

2

svaPna :vaazar ek AadSa-

gaaMva

vaazar ivakasa saimatI

“ekca Qyaasa

vaazarcaa ivakasa”

Page 3: Vvs

3

naOitk maulyaavar AaQaarIt maha%maa gaaMQaIjaIMcao

ga`ama svarajyaacaI saMklpnaa “maI ASaa Baartacao svaPna pahtao jaoqao savaa-t garIba vya@tI mhNaola ik ha maaJaa doSa Aaho. jaoqao saMpuNa- inaNa-ya p`ikyaot garIba vya@tIcaa hI ivacaar hao[-la.jaoqao EaImaMt va garIba drI nasaola.ek Baart jaoqao sava- jaatI samaudayaaMmaQyao saamaMjasya Asaola.”

maha%maa gaaMQaI

Page 4: Vvs

4

svaamaI ivavaokanaMd :

kuNyaahI gaavat vaIja AaNaNyaasaazI kovala ivajaocao KaMba ]Bao kruna Baagat naahI tr Káyaa p`kaSaasaazI naItImaUlyaaMcaI jaaopasanaa saamaudaiyak sadBaava AaiNa caagalyaa iSaxaNaacyaa p`saaracaI garja Asato.

svaamaI ivavaokanaMd

Page 5: Vvs

5

janasahBaag

a

gaavaatIla ivaivaQa t$Na maMDLo saMsqaa saMGaTnaa SaOxaiNak saMsqaa t& yaaMcaa ivakasaacaI QaaorNao AaKNyaat saËIyaÊsahBaaga.

naotR%va

naOitk sauiSaxaIt svaavalaMbaI svaaBaImaanaI ga`amapMcaayat sadsya

sarkarI

yaaojanaa

gaavaacyaa ivakasaasaazI AavaSyak sarkarI yaaojanaaMcaa saKaola AByaasa pazpuravaa va AMmalabajaavaNaI.

vaazar ek AadSa- gaava : sahBaagaIdar

Page 6: Vvs

6

vaazar ek AadSa- gaava : Qyaoya

व्यक्ति�गत वि�कास

1 मान� वि�कास2

सामाजि�क वि�कास3

आर्थि��क वि�कास4

पर्याा��रण वि�कास

5 बुविनर्याादी सुवि�धाएं ए�ंसे�ा

6

सामाजि�क सुरक्षा 7

सुशासन8

Page 7: Vvs

7

vaazar ek AadSa- gaava : • vya@tIgat ivakasa : t$NaaMmaQyao naOitk maulya saafsafa[-caI savaya dOinak vyaayaama va vyasanaapasauna mau@tI.• maanavaivakasa : savaa-MNasaazI svaasqya djao-dar p`aqaimak iSaxaNa va t$NaaMnaa ]cca iSaxaNaasa p`ao%saahaNa.• saamaaijak ivakasa : gaavaatIla sava-ca sqaratIla laaokaMcaa sanmaana va sava- jaatIsamaudayaat saamaMjasyaacao vaatavarNa. • Aaiqa-k ivakasa : kRYaI va kRYaIpurk vyavasaayaaMnaa p`ao%saahana.pSauQana vaaZIsaazI naabaaD- maaf-t BaaMDvala ]BaarNyaasa sahkaya-.t$NaaMnaa kaOSalya inamaI-tI va ]Vaoga ]BaarNyaasa p`ao%saahna.• pyaa-varNa : vaRxaaraopNa jalasaMQaarNa inama-la ga`amacaI pirNaamakark AMmalabajaavaNaI

Page 8: Vvs

8

•payaaBaUt sauivaQaa : gaavaaMtga-t sava- gallaItUna iTkavaU rsto va gaTarI.gaavaatIla sava- saaOr idvao.AavaSyak %yaa sava- izkaNaI kcara kuMDyaa.Aaolyaa va sau@yaa kcaáyaacaI sauyaaogya ivallaovaaT.ipNyaacyaa paNyaacaI sauyaaogya ivatrNa.•saamaaijak saurxaa : pa~ kuTuMbaaMnaa vaQdaMnaa ApMgaanaa ivaQavaaMnaa sarkarI ponSana.saMpUNa- ivamaaga`ama sauyaaogya saava-jainak ivatrNa p`NaalaI.• sauSaasana : sava- vyavaharat ]ccatma pardSa-kta ga`amapMcaaya jamaa Kcaa-cao saamaaijak laoKapirxaNa .saxama tËar inavaarNa saimatI.ga`amapMcaayatIsa ISO maanaaMkNa.ga`amasaBaocao sabailakrNa.

vaazar ek AadSa- gaava :

Page 9: Vvs

9

ho ksao Sa@ya

haoNaar Æ Æ Æ Æ

Page 10: Vvs

10

P`aQaaNamaM~I ga`amasaDk yaaojanaa

:•gaavaatIla 500 poxaa jaast laaokvas%yaaMnaa baarmaahI rs%yaaMnaI jaaoDNao.%yaacabaraobar iTkavaU rsto va gaTaáyaaMcaI baaMQaNaI.

Page 11: Vvs

11

maha%maa gaaMQaI raYTIya ga`amaINa raojagaar hmaI yaaojanaa :

11

•yaamaQyao gaavaaMtIla p`%yaok kuTuMbaasa 100 idvasa raojagaaracaI hmaI imaLto.•ekUNa majaUraMpOkI 33 T@ko majaUr yaa maihlaa Asaavyaat.•yaa yaaojanaodvaaro gaavaamaQyao Anaok ivakasa kamao krta yaotat jasao panaMd rsta raopvaaTIka ivahIr kaZNao [%yaadI.

Page 12: Vvs

12

idnadyaaL ]paQyaaya ga`amaINa kaOSalya yaaojanaa :

12

ha ek PlaosamaoMT ilaMk va kaOSalya inamaI-tI yaaojanaa AsaUna yaaAMtga-t yauvakaMnaa ]Vaoga ]BaarNyaasa Aqa- sahayya va maaga-dSa-na.tsaoca KajagaI va sarkarI kMpnyaaMmaQyao naaokrI ]plabQa k$Na doNao.

Page 13: Vvs

13

raYTIya saamaaijak saurxaa kaya-Ëmaa AMtga-t

13

samaajaatIla garIba vaRQd ApMga vya@tIMnaa Aaiqa-k saurixatta p`dana kolaI jaato.yaaAMtga-t KalaIla yaaojanaa Aahot.1.[Midra gaaMQaI poMSana yaaojanaa2 .[Midra gaaMQaI raYTIya ApMga poMSana yaaojanaa3.raYTIya kuTuMba klyaaNa yaaojanaa

Page 14: Vvs

14

raYTIya ga`amaINa Aaijaivaka imaSana :

gaavaatIla p`%yaok garIba kuTuMbaatIla maihlaaMnaa svayaMsaahyata bacat gaTaMtga-t sahBaagaI k$na %yaaMnaa Aaiqa-k madt p`aPt k$Na doNao.

Page 15: Vvs

15

gaavaatIla garIba baoGar kuTuMbaanaa GaracaI du$stI krNao ikMvaa Gar baaMQaNyaasaazI Aqa- sahayya krNao.

[Midra Aavaasa yaaojanaa

Page 16: Vvs

16

धन्यवाद