· 2015. 9. 21. · ीः प्रॊि आ ॊिः सु ािन्िॊ िॊत्क...

23
निरवाच कथं िामिां सहं तं गणॆश उपदिटवाि । शविं तममाचव लॊकाि हतपर ॥ १ ॥ मॊवाच ि वः प वं प रारानतः प रयजयॊयमॆ । अिचचिागणॆशय जातॊ वविाक लः ककल ॥ २ ॥ मिसा स ववनिाचयच िशॆ वविकारणम । महागणपनतं भया समययच यथाववध ॥ ३ ॥ विशमिॊपायमप छिपररमम । सत टः प जया शमभॊमचहागणपनतः वयम ॥ ४ ॥ सवच विशमिं सवचकामफलिम । तततमै वयं िामिां सहशमिमवीत ॥ ५ ॥ अय ीमहागणपनतसहिामतॊमालामय । गणॆश ऋवः, महागणपनतिॆवता, ििवानिछिांशस । शमनत बीजम, गशमनत शकतः, वाहाशकतररनत कीलकम । सकलवविविाशिवारा ीमहागणपनतसािशसयथॆ जपवनियॊगः । अथ करयासः गणॆवरॊ गणीड इयग ठायां िमः । मारग रीशाि इनत तजचिीयां िमः ॥ माडक मभकचयॊमॆनत मयमायां िमः । www.yousigma.com

Upload: others

Post on 27-Mar-2021

2 views

Category:

Documents


0 download

TRANSCRIPT

Page 1:  · 2015. 9. 21. · ीः प्रॊि आ ॊिः सु ािन्िॊ िॊत्क टः । हॆमः शमः शम ुलचमकणॊ हालः ॥

मुनिरुवाच कथं िामिां सहस्रं तं गणशॆ उपदिष्टवाि । शशविं तन्ममाचक्ष्व लॊकािुग्रहतत्पर ॥ १ ॥ ब्रह्मॊवाच िॆवः पूव ंपुरारानतः पुरत्रयजयॊद्यमॆ । अिचचिाद्गणशॆस्य जातॊ ववघ्िाकुलः ककल ॥ २ ॥ मिसा स ववनिर्ाचयच िदृशॆ ववघ्िकारणम । महागणपनत ंभक्तत्या समभ्यर्चयच यथाववधर् ॥ ३ ॥ ववघ्िप्रशमिॊपायमपरृ्चछिपररश्रमम । सन्तुष्टः पूजया शमभॊमचहागणपनतः स्वयम ॥ ४ ॥ सवचववघ्िप्रशमिं सवचकामफलप्रिम । ततस्तस्मै स्वयं िामिां सहस्रशमिमब्रवीत ॥ ५ ॥ अस्य श्रीमहागणपनतसहस्रिामस्तॊत्रमालामन्त्रस्य । गणशॆ ऋव ः, महागणपनतिॆवता, िािाववर्ानिर्चछन्िांशस । हुशमनत बीजम, तुन्गशमनत शकक्ततः, स्वाहाशकक्ततररनत कीलकम । सकलववघ्िवविाशिद्वारा श्रीमहागणपनतप्रसािशसद््यथॆ जप ॆववनियॊगः । अथ करन्यासः गणशॆ्वरॊ गणक्रीड इत्यन्गुष्ठाभ्यां िमः । कुमारगुरुरीशाि इनत तजचिीभ्यां िमः ॥ ब्रह्माण्डकुमभकश्चद््यॊमॆनत म्यमाभ्यां िमः ।

www.yous

igma.c

om

Page 2:  · 2015. 9. 21. · ीः प्रॊि आ ॊिः सु ािन्िॊ िॊत्क टः । हॆमः शमः शम ुलचमकणॊ हालः ॥

रक्ततॊ रक्ततामबरर्र इत्यिाशमकाभ्यां िमः सवचसद्गुरुसंसॆ्य इनत कनिकष्ठकाभ्यां िमः । लुप्तववघ्िः स्वभक्ततािाशमनत करतलकरपषृ्ठाभ्यां िमः ॥ अथ अगंन्यासः छन्िश्छन्िॊद्भव इनत हृियाय िमः । निष्कलॊ निमचल इनत शशरसॆ स्वाहा । सकृष्टकस्थनतलयक्रीड इनत शशखायै व ट । ग्नन्यािं ववग्नन्यािमािन्ि इनत कवचाय हुम । अष्टान्गयॊगफलभदृिनत िॆत्रत्रयाय वौ ट । अिन्तशकक्ततसदहत इत्यस्त्राय फट । भूभुचवः स्वरॊम इनत दिग्नबन्र्ः । अथ ्यािम गजवििमधचन्त्य ंतीक्ष्णिंष्रं त्रत्रिॆत्र ंबहृििुरमशॆ ं भूनतराज ंपुराणम । अमरवरसुपूज्यं रक्ततवण ंसुरॆश ं पशपुनतसुतमीश ंववघ्िराज ंिमाशम ॥ श्रीगणपनतरुवाच ऒ ंगणशॆ्वरॊ गणक्रीडॊ गणिाथॊ गणाधर्पः । ऎकिन्तॊ वक्रतुण्डॊ गजवक्तत्रॊ महॊिरः ॥ १ ॥ लमबॊिरॊ र्ूम्रवणॊ ववकटॊ ववघ्ििाशिः । सुमुखॊ िमुुचखॊ बदु्धॊ ववघ्िराजॊ गजाििः ॥ २ ॥

www.yous

igma.c

om

Page 3:  · 2015. 9. 21. · ीः प्रॊि आ ॊिः सु ािन्िॊ िॊत्क टः । हॆमः शमः शम ुलचमकणॊ हालः ॥

भीमः प्रमॊि आमॊिः सुरािन्िॊ मिॊत्कटः । हॆरमबः शमबरः शमभुलचमबकणॊ महाबलः ॥ ३ ॥ िन्ििॊ लमपटॊ भीमॊ मॆघिािॊ गणन्जयः । वविायकॊ ववरूपाक्षॊ वीरः शरूवरप्रिः ॥ ४ ॥ महागणपनतबुचवद्धवप्रयः क्षक्षप्रप्रसाििः । रुद्रवप्रयॊ गणा्यक्ष उमापुत्रॊघिाशिः ॥ ५ ॥ कुमारगुरुरीशािपुत्रॊ मू कवाहिः । शसवद्धवप्रयः शसवद्धपनतः शसद्धः शसवद्धवविायकः ॥ ६ ॥ अववघ्िस्तुमबुरुः शसहंवाहिॊ मॊदहिीवप्रयः । कटन्कटॊ राजपुत्रः शाकलः संशमतॊशमतः ॥ ७ ॥ कूष्माण्डसामसमभूनतिुचजचयॊ र्ूजचयॊ जयः । भूपनतभुचविपनतभूचतािां पनतर्ययः ॥ ८ ॥ ववश्वकताच ववश्वमुखॊ ववश्वरूपॊ निधर्गुचणः । कववः कवीिाम ृभॊ ब्रह्मण्यॊ ब्रह्मववकत्प्रयः ॥ ९ ॥ ज्यॆष्ठराजॊ निधर्पनतनिचधर्वप्रयपनतवप्रयः । दहरण्मयपुरान्तःस्थः सूयचमण्डलम्यगः ॥ १० ॥ कराहनत्वस्तशसन्र्ुसशललः पू िन्तशभत । उमान्ककॆशलकुतुकी मुकक्ततिः कुलपाविः ॥ ११ ॥ ककरीटी कुण्डली हारी विमाली मिॊमयः । वैमुख्यहतिैत्यश्रीः पािाहनतकजतक्षक्षनतः ॥ १२ ॥ सद्यॊजातः स्वणचमुन्जमॆखली िनुिचशमत्तहृत ।

www.yous

igma.c

om

Page 4:  · 2015. 9. 21. · ीः प्रॊि आ ॊिः सु ािन्िॊ िॊत्क टः । हॆमः शमः शम ुलचमकणॊ हालः ॥

िःुस्वप्िहृत्प्रसहिॊ गुणी िािप्रनतकष्ठतः ॥ १३ ॥ सुरूपः सवचिॆत्राधर्वासॊ वीरासिाश्रयः । पीतामबरः खण्डरिः खण्डवैशाखसंकस्थतः ॥ १४ ॥ धचत्रान्गः श्यामिशिॊ भालचन्द्रॊ हववभुचजः । यॊगाधर्पस्तारकस्थः पुरु ॊ गजकणचकः ॥ १५ ॥ गणाधर्राजॊ ववजयः कस्थरॊ गजपनत्वजी । िॆविॆवः स्मरः प्राणिीपकॊ वायुकीलकः ॥ १६ ॥ ववपकश्चद्वरिॊ िािॊ िािशभन्िमहाचलः । वराहरििॊ मतृ्युन्जयॊ ्याघ्राकजिामबरः ॥ १७ ॥ इर्चछाशकक्ततभवॊ िॆवत्राता िैत्यववमिचिः । शमभुवक्तत्रॊद्भवः शमभुकॊपहा शमभुहास्यभूः ॥ १८ ॥ शमभुतजॆाः शशवाशॊकहारी गौरीसुखावहः । उमान्गमलजॊ गौरीतजॆॊभूः स्वर्ुचिीभवः ॥ १९ ॥ यग्नन्यकायॊ महािािॊ धगररवष्माच शभुाििः । सवाचत्मा सवचिॆवात्मा ब्रह्ममरू्ाच ककुप्श्रुनतः ॥ २० ॥ ब्रह्माण्डकुमभकश्चद््यॊमभालःसत्यशशरॊरुहः । जगज्जन्मलयॊन्मॆ निमॆ ॊग्नन्यकच सॊमदृक ॥ २१ ॥ धगरीन्दै्रकरिॊ र्माचर्मॊष्ठः सामबृंदहतः । ग्रहक्षचिशिॊ वाणीकजह्वॊ वासविाशसकः ॥ २२ ॥ भ्रूम्यसंकस्थतकरॊ ब्रह्मववद्यामिॊिकः । कुलाचलांसः सॊमाकच घण्टॊ रुद्रशशरॊर्रः ॥ २३ ॥

www.yous

igma.c

om

Page 5:  · 2015. 9. 21. · ीः प्रॊि आ ॊिः सु ािन्िॊ िॊत्क टः । हॆमः शमः शम ुलचमकणॊ हालः ॥

ििीििभुजः सपाचन्गुलीकस्तारकािखः । ्यॊमिाशभः श्रीहृियॊ मॆरुपषृ्ठॊणचवॊिरः ॥ २४ ॥ कुक्षक्षस्थयक्षगन्र्वचरक्षःककन्िरमािु ः । पथृ्वीकदटः सकृष्टशलन्गः शलैॊरुिचस्रजािुकः ॥ २५ ॥ पातालजन्घॊ मुनिपात्कालान्गुष्ठस्त्रयीतिुः । ज्यॊनतमचण्डललान्गूलॊ हृियालािनिश्चलः ॥ २६ ॥ हृत्पद्मकर्णचकाशाली ववयत्कॆशलसरॊवरः । सद्भक्तत्यािनिगडः पूजावाररनिवाररतः ॥ २७ ॥ प्रतापी काश्यपॊ मन्ता गणकॊ ववष्टपी बली । यशस्वी र्ाशमचकॊ जॆता प्रथमः प्रमथॆश्वरः ॥ २८ ॥ धचन्तामर्णद्चवीपपनतः कल्पद्रमुविालयः । रत्िमण्डपम्यस्थॊ रत्िशसहंासिाश्रयः ॥ २९ ॥ तीव्राशशरॊद्धृतपिॊ ज्वाशलिीमौशललाशलतः । िन्िािकन्ितपीठश्रीभॊगिॊ भूव तासिः ॥ ३० ॥ सकामिानयिीपीठः स्फुरिगु्रासिाश्रयः । तजॆॊवतीशशरॊरत्िं सत्यानित्यावतंशसतः ॥ ३१ ॥ सववघ्ििाशशिीपीठः सवचशक्तत्यमबजुालयः । शलवपपद्मासिार्ारॊ वकह्िर्ामत्रयालयः ॥ ३२ ॥ उन्ितप्रपिॊ गूढगुल्फः संवतृपाकष्णचकः । पीिजन्घः कश्लष्टजािुः स्थूलॊरुः प्रॊन्िमत्कदटः ॥ ३३ ॥ निमििाशभः स्थलूकुक्षक्षः पीिवक्षा बहृद्भजुः ।

www.yous

igma.c

om

Page 6:  · 2015. 9. 21. · ीः प्रॊि आ ॊिः सु ािन्िॊ िॊत्क टः । हॆमः शमः शम ुलचमकणॊ हालः ॥

पीिस्कन्र्ः कमबुकण्ठॊ लमबॊष्ठॊ लमबिाशसकः ॥ ३४ ॥ भग्निवामरिस्तुन्गस्यिन्तॊ महाहिुः । ह्रस्विॆत्रत्रयः शपूचकणॊ नित्रबडमस्तकः ॥ ३५ ॥ स्तबकाकारकुमभाग्रॊ रत्िमौशलनिचरन्कुशः । सपचहारकटीसूत्रः सपचयग्नन्यॊपवीतवाि ॥ ३६ ॥ सपचकॊटीरकटकः सपचग्रैवॆयकान्गिः । सपचकक्षॊिराबन्र्ः सपचराजॊत्तरर्चछिः ॥ ३७ ॥ रक्ततॊ रक्ततामबरर्रॊ रक्ततमालाववभू णः । रक्ततकॆ्षिॊ रक्ततकरॊ रक्ततताल्वॊष्ठपल्लवः ॥ ३८ ॥ श्वॆतः श्वॆतामबरर्रः श्वॆतमालाववभू णः । श्वॆतातपत्ररुधचरः श्वॆतचामरवीकजतः ॥ ३९ ॥ सवाचवयवसमपूणचः सवचलक्षणलक्षक्षतः । सवाचभरणशॊभाढ्यः सवचशॊभासमकन्वतः ॥ ४० ॥ सवचमन्गलमान्गल्यः सवचकारणकारणम । सवचिॆववरः शान्गी बीजपूरी गिार्रः ॥ ४१ ॥ शभुान्गॊ लॊकसारन्गः सुतन्तुस्तन्तुवर्चिः । ककरीटी कुण्डली हारी विमाली शभुान्गिः ॥ ४२ ॥ इक्षुचापर्रः शलूी चक्रपार्णः सरॊजभतृ । पाशी र्तृॊत्पलः शाशलमन्जरीभतृ्स्विन्तभतृ ॥ ४३ ॥ कल्पवल्लीर्रॊ ववश्वाभयिैककरॊ वशी । अक्षमालार्रॊ ग्नन्यािमुद्रावाि मुद्गरायुर्ः ॥ ४४ ॥

www.yous

igma.c

om

Page 7:  · 2015. 9. 21. · ीः प्रॊि आ ॊिः सु ािन्िॊ िॊत्क टः । हॆमः शमः शम ुलचमकणॊ हालः ॥

पूणचपात्री कमबुर्रॊ ववर्तृान्कुशमूलकः । करस्थाम्रफलश्चूतकशलकाभतृ्कुठारवाि ॥ ४५ ॥ पुष्करस्थस्वणचघटीपूणचरत्िाशभव चकः । भारतीसुन्िरीिाथॊ वविायकरनतवप्रयः ॥ ४६ ॥ महालक्ष्मीवप्रयतमः शसद्धलक्ष्मीमिॊरमः । रमारमॆशपूवाचन्गॊ िक्षक्षणॊमामहॆश्वरः ॥ ४७ ॥ महीवराहवामान्गॊ रनतकन्िपचपकश्चमः । आमॊिमॊिजििः सप्रमॊिप्रमॊििः ॥ ४८ ॥ संवधर्चतमहाववृद्धरृवद्धशसवद्धप्रवर्चिः । िन्तसौमुख्यसुमखुः काकन्तकन्िशलताश्रयः ॥ ४९ ॥ मििावत्याधश्रताकन्घ्रः कृतवैमुख्यिमुुचखः । ववघ्िसंपल्लवः पद्मः सवॊन्ितमिद्रवः ॥ ५० ॥ ववघ्िकृकन्िमिचरणॊ द्राववणीशकक्ततसत्कृतः । तीव्राप्रसन्िियिॊ ज्वाशलिीपाशलतकैदृक ॥ ५१ ॥ मॊदहिीमॊहिॊ भॊगिानयिीकाकन्तमण्डिः । काशमिीकान्तवक्तत्रश्रीरधर्कष्ठतवसनु्र्रः ॥ ५२ ॥ वसुर्ारामिॊन्िािॊ महाशन्खनिधर्वप्रयः । िमद्वसमुतीमाली महापद्मनिधर्ः प्रभुः ॥ ५३ ॥ सवचसद्गुरुसंसॆ्यः शॊधचष्कॆशहृिाश्रयः । ईशािमूर्ाच िॆवॆन्द्रशशखः पवििन्ििः ॥ ५४ ॥ प्रत्युग्रियिॊ दि्यॊ दि्यास्त्रशतपवचर्कृ ।

www.yous

igma.c

om

Page 8:  · 2015. 9. 21. · ीः प्रॊि आ ॊिः सु ािन्िॊ िॊत्क टः । हॆमः शमः शम ुलचमकणॊ हालः ॥

ऐरावतादिसवाचशावारणॊ वारणवप्रयः ॥ ५५ ॥ वज्राद्यस्त्रपरीवारॊ गणचण्डसमाश्रयः । जयाजयपररकरॊ ववजयाववजयावहः ॥ ५६ ॥ अजयाधचचतपािाब्जॊ नित्यािन्िविकस्थतः । ववलाशसिीकृतॊल्लासः शौण्डी सौन्ियचमकण्डतः ॥ ५७ ॥ अिन्तािन्तसुखिः सुमन्गलसमुन्गलः । ग्नन्यािाश्रयः कक्रयार्ार इर्चछाशकक्ततनि ॆववतः ॥ ५८ ॥ सुभगासंधश्रतपिॊ लशलतालशलताश्रयः । काशमिीपालिः कामकाशमिीकॆशललाशलतः ॥ ५९ ॥ सरस्वत्याश्रयॊ गौरीिन्ििः श्रीनिकॆतिः । गुरुगुप्तपिॊ वाचाशसद्धॊ वागीश्वरीपनतः ॥ ६० ॥ िशलिीकामुकॊ वामारामॊ ज्यॆष्ठामिॊरमः । रौद्रीमुदद्रतपािाब्जॊ हुमबीजस्तुन्गशकक्ततकः ॥ ६१ ॥ ववश्वादिजिित्राणः स्वाहाशकक्ततः सकीलकः । अमतृाकब्र्कृतावासॊ मिघूर्णचतलॊचिः ॥ ६२ ॥ उकर्चछष्टॊकर्चछष्टगणकॊ गणशॆॊ गणिायकः । सावचकाशलकसंशसवद्धनिचत्यसॆ्यॊ दिगमबरः ॥ ६३ ॥ अिपायॊिन्तदृकष्टरप्रमॆयॊजरामरः । अिाववलॊप्रनतहनतरर्चयुतॊमतृमक्षरः ॥ ६४ ॥ अप्रतक्तयॊक्षयॊजय्यॊिार्ारॊिामयॊमलः । अमॆयशसवद्धरद्वैतमघॊरॊकग्निसमाििः ॥ ६५ ॥

www.yous

igma.c

om

Page 9:  · 2015. 9. 21. · ीः प्रॊि आ ॊिः सु ािन्िॊ िॊत्क टः । हॆमः शमः शम ुलचमकणॊ हालः ॥

अिाकारॊकब्र्भूमयकग्निबलघ्िॊ्यक्ततलक्षणः । आर्ारपीठमार्ार आर्ारार्ॆयवकजचतः ॥ ६६ ॥ आखुकॆति आशापूरक आखुमहारथः । इक्षुसागरम्यस्थ इक्षुभक्षणलालसः ॥ ६७ ॥ इक्षुचापानतरॆकश्रीररक्षुचापनि ॆववतः । इन्द्रगॊपसमािश्रीररन्द्रिीलसमद्युनतः ॥ ६८ ॥ इन्िीवरिलश्याम इन्िमुण्डलमकण्डतः । इ्मवप्रय इडाभाग इडावानिकन्िरावप्रयः ॥ ६९ ॥ इक्ष्वाकुववघ्िवव्वंसी इनतकतच् यतकॆप्सतः । ईशािमौशलरीशाि ईशािवप्रय ईनतहा ॥ ७० ॥ ई णात्रयकल्पान्त ईहामात्रवववकजचतः । उपनॆ्द्र उडुभनृ्मौशलरुडुिाथकरवप्रयः ॥ ७१ ॥ उन्ितािि उत्तुन्ग उिारकस्त्रिशाग्रणीः । ऊजचस्वािूष्मलमि ऊहापॊहिरुासिः ॥ ७२ ॥ ऋग्नयजःुसामियि ऋवद्धशसवद्धसमपचकः । ऋजधुचत्तैकसुलभॊ ऋणत्रयववमॊचिः ॥ ७३ ॥ लुप्तववघ्िः स्वभक्ततािां लुप्तशकक्ततः सुरद्वव ाम । लुप्तश्रीववचमुखाचाचिां लूताववस्फॊटिाशिः ॥ ७४ ॥ ऎकारपीठम्यस्थ ऎकपािकृतासिः । ऎकजतार्खलिैत्यश्रीरॆधर्तार्खलसशं्रयः ॥ ७५ ॥ ऐश्वयचनिधर्रैश्वयचमैदहकामुकष्मकप्रिः ।

www.yous

igma.c

om

Page 10:  · 2015. 9. 21. · ीः प्रॊि आ ॊिः सु ािन्िॊ िॊत्क टः । हॆमः शमः शम ुलचमकणॊ हालः ॥

ऐरंमिसमॊन्मॆ ऐरावतसमाििः ॥ ७६ ॥ ऒकंारवार्चय ऒकंार ऒजस्वािॊ र्ीपनतः । औिायचनिधर्रौद्धत्यर्ैयच औन्ित्यनिःसमः ॥ ७७ ॥ अन्कुशः सुरिागािामन्कुशाकारसंकस्थतः । अः समस्तववसगाचन्तपिॆ ु पररकीनत चतः ॥ ७८ ॥ कमण्डलुर्रः कल्पः कपिी कलभाििः । कमचसाक्षी कमचकताच कमाचकमचफलप्रिः ॥ ७९ ॥ किमबगॊलकाकारः कूष्माण्डगणिायकः । कारुण्यिॆहः कवपलः कथकः कदटसूत्रभतृ ॥ ८० ॥ खवचः खड्गवप्रयः खड्गः खान्तान्तःस्थः खनिमचलः । खल्वाटशनृ्गनिलयः खट्वान्गी खिरुासिः ॥ ८१ ॥ गुणाढ्यॊ गहिॊ गद्यॊ गद्यपद्यसुर्ाणचवः । गद्यगािवप्रयॊ गजॊ गीतगीवाचणपूवचजः ॥ ८२ ॥ गुह्याचाररतॊ गुह्यॊ गुह्यागमनिरूवपतः । गुहाशयॊ गुडाकब्र्स्थॊ गुरुगमयॊ गरुुगुचरुः ॥ ८३ ॥ घण्टाघघचररकामाली घटकुमभॊ घटॊिरः । िकारवार्चयॊ िाकारॊ िकाराकारशणु्डभतृ ॥ ८४ ॥ चण्डश्चण्डशॆ्वरश्चण्डी चण्डशॆश्चण्डववक्रमः । चराचरवपता धचन्तामर्णश्चवचणलालसः ॥ ८५ ॥ छन्िश्छन्िॊद्भवश्छन्िॊ िलुचक्ष्यश्छन्िववग्रहः । जगद्यॊनिजचगत्साक्षी जगिीशॊ जगन्मयः ॥ ८६ ॥

www.yous

igma.c

om

Page 11:  · 2015. 9. 21. · ीः प्रॊि आ ॊिः सु ािन्िॊ िॊत्क टः । हॆमः शमः शम ुलचमकणॊ हालः ॥

जप्यॊ जपपरॊ जाप्यॊ कजह्वाशसहंासिप्रभुः । स्रवद्गण्डॊल्लसद्धािझन्काररभ्रमराकुलः ॥ ८७ ॥ टन्कारस्फारसंरावष्टन्कारमर्णिूपुरः । ठद्वयीपल्लवान्तस्थसवचमन्त्रॆ ु शसवद्धिः ॥ ८८ ॥ डडकण्डमुण्डॊ डाककिीशॊ डामरॊ डडकण्डमवप्रयः । ढक्तकानििािमुदितॊ ढौन्कॊ ढुकण्ढवविायकः ॥ ८९ ॥ तत्त्वािां प्रकृनतस्तत्त्वं तत्त्वंपिनिरूवपतः । तारकान्तरसंस्थािस्तारकस्तारकान्तकः ॥ ९० ॥ स्थाणुः स्थाणुवप्रयः स्थाता स्थावरं जन्गमं जगत । िक्षयग्नन्यप्रमथिॊ िाता िािं िमॊ िया ॥ ९१ ॥ ियावाकन्ि्यववभवॊ िण्डभदृ्दण्डिायकः । िन्तप्रशभन्िाभ्रमालॊ िैत्यवारणिारणः ॥ ९२ ॥ िंष्रालग्निद्वीपघटॊ िॆवाथचिगृजाकृनतः । र्िं र्िपतबॆचन्र्रु्चििॊ र्रणीर्रः ॥ ९३ ॥ ्यािैकप्रकटॊ ्यॆयॊ ्यािं ्यािपरायणः । ्वनिप्रकृनतचीत्कारॊ ब्रह्माण्डावशलमॆखलः ॥ ९४ ॥ िन्द्यॊ िकन्िवप्रयॊ िािॊ िािम्यप्रनतकष्ठतः । निष्कलॊ निमचलॊ नित्यॊ नित्यानित्यॊ निरामयः ॥ ९५ ॥ परं ्यॊम परं र्ाम परमात्मा परं पिम ॥ ९६ ॥ परात्परः पशपुनतः पशपुाशववमॊचिः । पूणाचिन्िः परािन्िः पुराणपुरु ॊत्तमः ॥ ९७ ॥

www.yous

igma.c

om

Page 12:  · 2015. 9. 21. · ीः प्रॊि आ ॊिः सु ािन्िॊ िॊत्क टः । हॆमः शमः शम ुलचमकणॊ हालः ॥

पद्मप्रसन्िवििः प्रणताग्नन्याििाशिः । प्रमाणप्रत्ययातीतः प्रणतानत चनिवारणः ॥ ९८ ॥ फर्णहस्तः फर्णपनतः फूत्कारः फर्णतवप्रयः । बाणाधचचताकन्घ्रयुगलॊ बालकॆशलकुतहूली । ब्रह्म ब्रह्माधचचतपिॊ ब्रह्मचारी बहृस्पनतः ॥ ९९ ॥ बहृत्तमॊ ब्रह्मपरॊ ब्रह्मण्यॊ ब्रह्मववकत्प्रयः । बहृन्िािाग्र्यचीत्कारॊ ब्रह्माण्डावशलमॆखलः ॥ १०० ॥ भ्रूक्षॆपित्तलक्ष्मीकॊ भगॊ भद्रॊ भयापहः । भगवाि भकक्ततसलुभॊ भूनतिॊ भूनतभू णः ॥ १०१ ॥ भ्यॊ भूतालयॊ भॊगिाता भ्रमू्यगॊचरः । मन्त्रॊ मन्त्रपनतमचन्त्री मिमत्तॊ मिॊ मयः ॥ १०२ ॥ मॆखलाहीश्वरॊ मन्िगनतमचन्िनिभॆक्षणः । महाबलॊ महावीयॊ महाप्राणॊ महामिाः ॥ १०३ ॥ यग्नन्यॊ यग्नन्यपनतयचग्नन्यगॊप्ता यग्नन्यफलप्रिः । यशस्करॊ यॊगगमयॊ याकग्नन्यकॊ याजकवप्रयः ॥ १०४ ॥ रसॊ रसवप्रयॊ रस्यॊ रन्जकॊ रावणाधचचतः । राज्यरक्षाकरॊ रत्िगभॊ राज्यसुखप्रिः ॥ १०५ ॥ लक्षॊ लक्षपनतलचक्ष्यॊ लयस्थॊ लड्डुकवप्रयः । लासवप्रयॊ लास्यपरॊ लाभकृल्लॊकववश्रुतः ॥ १०६ ॥ वरॆण्यॊ वकह्िवििॊ वन्द्यॊ वॆिान्तगॊचरः । ववकताच ववश्वतश्चक्षुववचर्ाता ववश्वतॊमुखः ॥ १०७ ॥

www.yous

igma.c

om

Page 13:  · 2015. 9. 21. · ीः प्रॊि आ ॊिः सु ािन्िॊ िॊत्क टः । हॆमः शमः शम ुलचमकणॊ हालः ॥

वामिॆवॊ ववश्विॆता वकज्रवज्रनिवारणः । वववस्वद्बन्र्िॊ ववश्वार्ारॊ ववश्वॆश्वरॊ ववभुः ॥ १०८ ॥ शब्िब्रह्म शमप्राप्यः शमभुशकक्ततगणशॆ्वरः । शास्ता शशखाग्रनिलयः शरण्यः शमबरॆश्वरः ॥ १०९ ॥ डृतुकुसुमस्रग्नवी डार्ारः डक्षरः । संसारवैद्यः सवचग्नन्यः सवचभॆ जभॆ जम ॥ ११० ॥ सकृष्टकस्थनतलयक्रीडः सुरकुन्जरभॆिकः । शसन्िरूरतमहाकुमभः सिसद्भकक्ततिायकः ॥ १११ ॥ साक्षी समुद्रमथिः स्वयंवॆद्यः स्विक्षक्षणः । स्वतन्त्रः सत्यसकंल्पः सामगािरतः सुखी ॥ ११२ ॥ हंसॊ हकस्तवपशाचीशॊ हविं ह्यक्यभुक । ह्यं हुतवप्रयॊ हृष्टॊ हृल्लॆखामन्त्रम्यगः ॥ ११३ ॥ क्षॆत्राधर्पः क्षमाभताच क्षमाक्षमपरायणः । क्षक्षप्रक्षमॆकरः क्षॆमािन्िः क्षॊणीसुरद्रमुः ॥ ११४ ॥ र्मचप्रिॊथचिः कामिाता सौभाग्नयवर्चिः । ववद्याप्रिॊ ववभविॊ भुकक्ततमुकक्ततफलप्रिः ॥ ११५ ॥ आशभरूप्यकरॊ वीरश्रीप्रिॊ ववजयप्रिः । सवचवश्यकरॊ गभचिॊ हा पुत्रपौत्रिः ॥ ११६ ॥ मॆर्ािः कीनत चिः शॊकहारी िौभाचग्नयिाशिः । प्रनतवादिमुखस्तमभॊ रुष्टधचत्तप्रसाििः ॥ ११७ ॥ पराशभचारशमिॊ िःुखहा बन्र्मॊक्षिः ।

www.yous

igma.c

om

Page 14:  · 2015. 9. 21. · ीः प्रॊि आ ॊिः सु ािन्िॊ िॊत्क टः । हॆमः शमः शम ुलचमकणॊ हालः ॥

लवस्त्रदुटः कला काष्ठा निमॆ स्तत्परक्षणः ॥ ११८ ॥ घटी मुहूतचः प्रहरॊ दिवा िक्ततमहनिचशम । पक्षॊ मासत्वचयिाब्ियुगं कल्पॊ महालयः ॥ ११९ ॥ राशशस्तारा नतधथयॊगॊ वारः करणमंशकम । लग्निं हॊरा कालचकं्र मॆरुः सप्त चयॊ ध्रुवः ॥ १२० ॥ राहुमचन्िः कववजीवॊ बुर्ॊ भौमः शशी रववः । कालः सकृष्टः कस्थनतववचश्वं स्थावरं जन्गमं जगत ॥ १२१ ॥ भूरापॊकग्निमचरुद््यॊमाहंकृनतः प्रकृनतः पुमाि । ब्रह्मा ववष्णुः शशवॊ रुद्र ईशः शकक्ततः सिाशशवः ॥ १२२ ॥ त्रत्रिशाः वपतरः शसद्धा यक्षा रक्षांशस ककन्िराः । शसद्धववद्यार्रा भतूा मिुष्याः पशवः खगाः ॥ १२३ ॥ समुद्राः सररतः शलैा भूतं भ्यं भवॊद्भवः । सांख्यं पातन्जल ंयॊगं पुराणानि श्रुनतः स्मनृतः ॥ १२४ ॥ वॆिान्गानि सिाचारॊ मीमांसा न्यायववस्तरः । आयुवॆिॊ र्िुवॆिॊ गान्र्व ंका्यिाटकम ॥ १२५ ॥ वैखािसं भागवत ंमािु ं पान्चरात्रकम । शवैं पाशपुतं कालामुखंभैरवशासिम ॥ १२६ ॥ शाक्ततं वैिायकं सौरं जिैमाहचतसंदहता । सिसद््यक्ततम्यक्ततं सचॆतिमचॆतिम ॥ १२७ ॥ बन्र्ॊ मॊक्षः सुखं भॊगॊ यॊगः सत्यमणुमचहाि । स्वकस्त हंुफट स्वर्ा स्वाहा श्रौ ट वौ ट व ण िमः १२८ ॥

www.yous

igma.c

om

Page 15:  · 2015. 9. 21. · ीः प्रॊि आ ॊिः सु ािन्िॊ िॊत्क टः । हॆमः शमः शम ुलचमकणॊ हालः ॥

ग्नन्यािं ववग्नन्यािमािन्िॊ बॊर्ः सवंवत्समॊसमः । ऎक ऎकाक्षरार्ार ऎकाक्षरपरायणः ॥ १२९ ॥ ऎकाग्रर्ीरॆकवीर ऎकॊिॆकस्वरूपर्कृ । द्ववरूपॊ द्ववभुजॊ द््यक्षॊ द्ववरिॊ द्वीपरक्षकः ॥ १३० ॥ द्वैमातुरॊ द्वववििॊ द्वन्द्वहीिॊ द्वयानतगः । त्रत्रर्ामा त्रत्रकरस्त्रॆता त्रत्रवगचफलिायकः ॥ १३१ ॥ त्रत्रगुणात्मा त्रत्रलॊकादिकस्त्रशक्ततीशकस्त्रलॊचिः । चतुववचर्वचॊवकृत्तपररवकृत्तप्रवतचकः ॥ १३२ ॥ चतुबाचहुश्चतुिचन्तश्चतुरात्मा चतुभुचजः । चतुववचर्ॊपायमयश्चतुवचणाचश्रमाश्रयः १३३ ॥ चतुथीपूजिप्रीतश्चतुथीनतधथसमभवः ॥ पन्चाक्षरात्मा पन्चात्मा पन्चास्यः पन्चकृत्तमः ॥ १३४ ॥ पन्चार्ारः पन्चवणचः पन्चाक्षरपरायणः । पन्चतालः पन्चकरः पन्चप्रणवमातकृः ॥ १३५ ॥ पन्चब्रह्ममयस्फूनत चः पन्चावरणवाररतः । पन्चभक्षवप्रयः पन्चबाणः पन्चशशखात्मकः ॥ १३६ ॥ ट्कॊणपीठः ट्चक्रर्ामा ड्ग्रकन्थभॆिकः । डन्ग्वान्तवव्वंसी डन्गुलमहाह्रिः ॥ १३७ ॥ ण्मुखः ण्मुखभ्राता ट्शकक्ततपररवाररतः । ड्वैररवगचवव्वंसी डूशमचभयभन्जिः ॥ १३८ ॥ ट्तकच िरूः ट्कमाच ड्गुणः ड्रसाश्रयः ।

www.yous

igma.c

om

Page 16:  · 2015. 9. 21. · ीः प्रॊि आ ॊिः सु ािन्िॊ िॊत्क टः । हॆमः शमः शम ुलचमकणॊ हालः ॥

सप्तपातालचरणः सप्तद्वीपॊरुमण्डलः ॥ १३९ ॥ सप्तस्वलॊकमुकुटः सप्तसकप्तवरप्रिः । सप्तान्गराज्यसखुिः सप्तव चगणवकन्ितः ॥ १४० ॥ सप्तर्चछन्िॊनिधर्ः सप्तहॊत्रः सप्तस्वराश्रयः । सप्ताकब्र्कॆशलकासारः सप्तमातनृि ॆववतः ॥ १४१ ॥ सप्तर्चछन्िॊ मॊिमिः सप्तर्चछन्िॊ मखप्रभुः । अष्टमूनत च् यॆयमूनत चरष्टप्रकृनतकारणम ॥ १४२ ॥ अष्टान्गयॊगफलभिृष्टपत्रामबुजासिः । अष्टशकक्ततसमािश्रीरष्टैश्वयचप्रवर्चिः ॥ १४३ ॥ अष्टपीठॊपपीठश्रीरष्टमातसृमावतृः । अष्टभैरवसॆ्यॊष्टवसुवन्द्यॊष्टमूनत चभतृ ॥ १४४ ॥ अष्टचक्रस्फुरन्मूनत चरष्टद्र्यहववःवप्रयः । अष्टश्रीरष्टसामश्रीरष्टैश्वयचप्रिायकः । िविागासिा्यासी िवनि्यिुशाशसतः ॥ १४५ ॥ िवद्वारपुरावतृ्तॊ िवद्वारनिकॆतिः । िविाथमहािाथॊ िविागववभूव तः ॥ १४६ ॥ िविारायणस्तुल्यॊ िविगुाचनि ॆववतः । िवरत्िववधचत्रान्गॊ िवशकक्ततशशरॊद्धृतः ॥ १४७ ॥ िशात्मकॊ िशभुजॊ िशदिक्तपनतवकन्ितः । िशा्यायॊ िशप्राणॊ िशॆकन्द्रयनियामकः ॥ १४८ ॥ िशाक्षरमहामन्त्रॊ िशाशा्यावपववग्रहः ।

www.yous

igma.c

om

Page 17:  · 2015. 9. 21. · ीः प्रॊि आ ॊिः सु ािन्िॊ िॊत्क टः । हॆमः शमः शम ुलचमकणॊ हालः ॥

ऎकािशमहारुदै्रःस्तुतश्चैकािशाक्षरः ॥ १४९ ॥ द्वािशद्वविशाष्टादििॊिचण्डास्त्रनिकॆतिः । त्रयॊिशशभिाशभन्िॊ ववश्वॆिॆवाधर्िैवतम ॥ १५० ॥ चतुिचशॆन्द्रवरिश्चतुिचशमिुप्रभुः । चतुिचशाद्यववद्याढ्यश्चतुिचशजगत्पनतः ॥ १५१ ॥ सामपन्चिशः पन्चिशीशीतांशनुिमचलः । नतधथपन्चिशाकारकस्तथ्या पन्चिशाधचचतः ॥ १५२ ॥ ॊडशार्ारनिलयः ॊडशस्वरमातकृः । ॊडशान्तपिावासः ॊडशॆन्िकुलात्मकः ॥ १५३ ॥ कलासप्तिशी सप्तिशसप्तिशाक्षरः । अष्टािशद्वीपपनतरष्टािशपुराणकृत ॥ १५४ ॥ अष्टािशौ र्ीसकृष्टरष्टािशववधर्ः स्मतृः । अष्टािशशलवप्यकष्टसमकष्टग्नन्यािकॊवविः ॥ १५५ ॥ अष्टािशान्िसमपकत्तरष्टािशववजानतकृत । ऎकववशंः पुमािॆकववशंत्यन्गुशलपल्लवः ॥ १५६ ॥ चतुववशंनततत्त्वात्मा पन्चववशंाख्यपूरु ः । सप्तववशंनततारॆशः सप्तववशंनतयॊगकृत ॥ १५७ ॥ द्वात्रत्रशंदै्भरवार्ीशश्चतुकस्त्रशंन्महाह्रिः । ट्त्रत्रशंत्तत्त्वसभंूनतरष्टत्रत्रशंत्कलात्मकः ॥ १५८ ॥ पन्चाशद्ववष्णुशक्ततीशः पन्चाशन्मातकृालयः । द्ववपन्चाशद्वपुःश्रणॆीत्रत्र ष्ट्यक्षरसंश्रयः ।

www.yous

igma.c

om

Page 18:  · 2015. 9. 21. · ीः प्रॊि आ ॊिः सु ािन्िॊ िॊत्क टः । हॆमः शमः शम ुलचमकणॊ हालः ॥

पन्चाशिक्षरश्रणॆीपन्चाशद्रदु्रववग्रहः ॥ १५९ ॥ चतुः कष्टमहाशसवद्धयॊधगिीवनृ्िवकन्ितः । िमिॆकॊिपन्चाशन्मरुद्वगचनिरगचलः ॥ १६० ॥ चतुः ष्ट्यथचनिणॆता चतुः कष्टकलानिधर्ः । अष्ट कष्टमहातीथचक्षॆत्रभैरववकन्ितः ॥ १६१ ॥ चतुिचवनतमन्त्रात्मा ण्णवत्यधर्कप्रभुः । शतािन्िः शतर्नृतः शतपत्रायतकॆ्षणः ॥ १६२ ॥ शतािीकः शतमखः शतर्ारावरायुर्ः । सहस्रपत्रनिलयः सहस्रफर्णभू णः ॥ १६३ ॥ सहस्रशी ाच पुरु ः सहस्राक्षः सहस्रपात । सहस्रिामसंस्तुत्यः सहस्राक्षबलापहः ॥ १६४ ॥ िशसाहस्रफर्णभतृ्फर्णराजकृतासिः । अष्टाशीनतसहस्राद्यमहव चस्तॊत्रपादठतः ॥ १६५ ॥ लक्षार्ारः वप्रयार्ारॊ लक्षार्ारमिॊमयः । चतुलचक्षजपप्रीतश्चतुलचक्षप्रकाशकः ॥ १६६ ॥ चतुरशीनतलक्षाणां जीवािां िॆहसंकस्थतः । कॊदटसूयचप्रतीकाशः कॊदटचन्द्रांशनुिमचलः ॥ १६७ ॥ शशवॊद्भवाद्यष्टकॊदटवैिायकर्ुरन्र्रः । सप्तकॊदटमहामन्त्रमकन्त्रतावयवद्यनुतः ॥ १६८ ॥ त्रयकस्त्रशंत्कॊदटसुरश्रणॆीप्रणतपािकुः । अिन्तिॆवतासॆ्यॊ ह्यिन्तशभुिायकः ॥ १६९ ॥

www.yous

igma.c

om

Page 19:  · 2015. 9. 21. · ीः प्रॊि आ ॊिः सु ािन्िॊ िॊत्क टः । हॆमः शमः शम ुलचमकणॊ हालः ॥

अिन्तिामािन्तश्रीरिन्तॊिन्तसौख्यिः । अिन्तशकक्ततसदहतॊ ह्यिन्तमुनिसंस्तुतः ॥ १७० ॥ इनत वैिायकं िामिां सहस्रशमिमीररतम । इिं ब्राह्मॆ मुहूतॆ यः पठनत प्रत्यहं िरः ॥ १७१ ॥ करस्थं तस्य सकलमैदहकामुकष्मकं सुखम । आयुरारॊग्नयमैश्वय ंर्ैय ंशौय ंबलं यशः ॥ १७२ ॥ मॆर्ा प्रग्नन्या र्नृतः काकन्तः सौभाग्नयमशभरूपता । सत्यं िया क्षमा शाकन्तिाचक्षक्षण्यं र्मचशीलता ॥ १७३ ॥ जगत्संवििं ववश्वसंवािॊ वॆिपाटवम । सभापाकण्डत्यमौिाय ंगामभीय ंब्रह्मवचचसम ॥ १७४ ॥ ऒजस्तजॆः कुलं शीलं प्रतापॊ वीयचमायचता । ग्नन्यािं ववग्नन्यािमाकस्तक्तयं स्थैय ंववश्वासता तथा ॥ १७५ ॥ र्िर्ान्यादिववृद्धश्च सकृिस्य जपाद्भवॆत । वश्य ंचतुववचर्ं ववश्व ंजपािस्य प्रजायत ॆ॥ १७६ ॥ राग्नन्यॊ राजकलत्रस्य राजपुत्रस्य मकन्त्रणः । जप्यत ॆयस्य वश्याथॆ स िासस्तस्य जायत ॆ॥ १७७ ॥ र्माचथचकाममॊक्षाणामिायासॆि सार्िम । शाककिीडाककिीरक्षॊयक्षग्रहभयापहम ॥ १७८ ॥ साम्राज्यसुखिं सवचसपत्िमिमिचिम । समस्तकलह्वंशस िग्नर्बीजप्ररॊहणम ॥ १७९ ॥ िःुस्वप्िशमिं कु्रद्धस्वाशमधचत्तप्रसाििम ।

www.yous

igma.c

om

Page 20:  · 2015. 9. 21. · ीः प्रॊि आ ॊिः सु ािन्िॊ िॊत्क टः । हॆमः शमः शम ुलचमकणॊ हालः ॥

ड्वगाचष्टमहाशसवद्धत्रत्रकालग्नन्यािकारणम ॥ १८० ॥ परकृत्यप्रशमिं परचक्रप्रमिचिम । संग्राममागॆ सवॆ ाशमिमॆकं जयावहम ॥ १८१ ॥ सवचवन््यत्विॊ घ्िं गभचरक्षैककारणम । पठ्यत ॆप्रत्यहं यत्र स्तॊत्र ंगणपतरॆरिम ॥ १८२ ॥ िॆश ॆतत्र ि िशुभचक्षमीतयॊ िरुरतानि च । ि तद्गहंॆ जहानत श्रीयचत्रायं जप्यत ॆस्तवः ॥ १८३ ॥ क्षयकुष्ठप्रमॆहाशचभगन्िरवव ूधचकाः । गुल्मं प्लीहािमशमािमनतसारं महॊिरम ॥ १८४ ॥ कासं श्वासमुिावत ंशलूं शॊफामयॊिरम । शशरॊरॊगं वशम ंदहक्तकां गण्डमालामरॊचकम ॥ १८५ ॥ वातवपत्तकफद्वन्द्वत्रत्रिॊ जनितज्वरम । आगन्तुवव मं शीतमुष्णं चैकादहकादिकम ॥ १८६ ॥ इत्याद्युक्ततमिुक्ततं वा रॊगिॊ ादिसमभवम । सव ंप्रशमयत्याश ुस्तॊत्रस्यास्य सकृज्जपः ॥ १८७ ॥ प्राप्यतसॆ्य जपाकत्सवद्धः स्त्रीशदैू्रः पनततैरवप । सहस्रिाममन्त्रॊय ंजवपत्यः शभुाप्तयॆ ॥ १८८ ॥ महागणपतःॆ स्तॊत्र ंसकामः प्रजपकन्ििम । इर्चछया सकलाि भॊगािुपभुज्यॆह पाधथचवाि ॥ १८९ ॥ मिॊरथफलैदिच्यै्यॊमयािमैचिॊरमैः । चन्दॆ्रन्द्रभास्करॊपॆन्द्रब्रह्मशवाचदिसद्मसु ॥ १९० ॥

www.yous

igma.c

om

Page 21:  · 2015. 9. 21. · ीः प्रॊि आ ॊिः सु ािन्िॊ िॊत्क टः । हॆमः शमः शम ुलचमकणॊ हालः ॥

कामरूपः कामगनतः कामिः कामिॆश्वरः । भुक्तत्वा यथॆकप्सतान्भॊगािभीष्टैः सह बन्र्ुशभः ॥ १९१ ॥ गणशॆािुचरॊ भूत्वा गणॊ गणपनतवप्रयः । िन्िीश्वरादिसािन्िैिचकन्ितः सकलैगचणैः ॥ १९२ ॥ शशवाभ्यां कृपया पुत्रनिववचशॆ ं च लाशलतः । शशवभक्ततः पूणचकामॊ गणशॆ्वरवरात्पुिः ॥ १९३ ॥ जानतस्मरॊ र्मचपरः सावचभौमॊशभजायतॆ । निष्कामस्त ुजपकन्ित्यं भक्तत्या ववघ्िॆशतत्परः ॥ १९४ ॥ यॊगशसवद्ध ंपरां प्राप्य ग्नन्यािवैराग्नयसंयुतः । निरन्तरॆ निराबार्ॆ परमािन्िसंकग्नन्यत ॆ॥ १९५ ॥ ववश्वॊत्तीणॆ परॆ पूणॆ पुिरावकृत्तवकजचत ॆ। लीिॊ वैिायकॆ र्ाकमि रमत ॆनित्यनिवृचत ॆ॥ १९६ ॥ यॊ िामशभहुचतैिचत्तैः पूजयॆिचचयॆ ऎन्िरः । राजािॊ वश्यतां याकन्त ररपवॊ याकन्त िासताम ॥ १९७ ॥ तस्य शस्यकन्त मन्त्राणां िलुचभाश्चॆष्टशसद्धयः । मूलमन्त्रािवप स्तॊत्रशमिं वप्रयतमं मम ॥ १९८ ॥ िभस्यॆ माशस शकु्तलायां चतुथ्यां मम जन्मनि । िवूाचशभिाचमशभः पजूां तपचणं ववधर्वर्चचरॆत ॥ १९९ ॥ अष्टद्र्यैववचशॆ ॆण कुयाचद्भकक्ततससुंयतुः । तस्यॆकप्सतं र्िं र्ान्यमैश्वय ंववजयॊ यशः ॥ २०० ॥ भववष्यनत ि सन्िॆहः पुत्रपौत्रादिकं सुखम ।

www.yous

igma.c

om

Page 22:  · 2015. 9. 21. · ीः प्रॊि आ ॊिः सु ािन्िॊ िॊत्क टः । हॆमः शमः शम ुलचमकणॊ हालः ॥

इिं प्रजवपतं स्तॊत्र ंपदठतं श्राववतं श्रुतम ॥ २०१ ॥ ्याकृतं चधचचतं ्यातं ववमषृ्टमशभवकन्ितम । इहामुत्र च ववश्वॆ ां ववश्वैश्वयचप्रिायकम ॥ २०२ ॥ स्वर्चछन्िचाररणाप्यॆ यॆि सन्र्ायचत ॆस्तवः । स रक्ष्यत ॆशशवॊद्भतूैगचणैर्यष्टकॊदटशभः ॥ २०३ ॥ शलर्खतं पुस्तकस्तॊत्र ंमन्त्रभूतं प्रपूजयॆत । तत्र सवॊत्तमा लक्ष्मीः सकन्िर्त्त ॆनिरन्तरम ॥ २०४ ॥ िािैरशॆ ैरर्खलैव्रचतैश्च तीथैरशॆ ैरर्खलैमचखैश्च । ि तत्फलं ववन्िनत यद्गणशॆसहस्रिामस्मरणिॆ सद्यः ॥ २०५ ॥ ऎतन्िामिां सहस्र ंपठनत दििमणौ प्रत्यहंप्रॊकज्जहािॆ सायं म्यकन्ििॆ वा त्रत्र वणमथवा सन्ततं वा जिॊ यः । स स्यािैश्वयचर्ुयचः प्रभवनत वचसां कीनत चमुर्चचैस्तिॊनत िाररद्र्यं हकन्त ववश्वं वशयनत सुधचरं वर्चत ॆपुत्रपौत्रःै ॥ २०६ ॥ अककन्चिॊप्यॆकधचत्तॊ नियतॊ नियतासिः । प्रजपंश्चतुरॊ मासाि गणशॆाचचितत्परः ॥ २०७ ॥ िररद्रतां समुन्मूल्य सप्तजन्मािुगामवप । लभत ॆमहतीं लक्ष्मीशमत्याग्नन्या पारमॆश्वरी ॥ २०८ ॥ आयुष्यं वीतरॊगं कुलमनतववमलं समपिश्चानत चिाशः कीनतचनिचत्याविाता भवनत खलु िवा काकन्तर्याजभ्या । पुत्राः सन्तः कलत्र ंगुणविशभमतं यद्यिन्यर्चच तत्त - कन्ित्यं यः स्तॊत्रमॆतत पठनत गणपतसॆ्तस्य हस्त ॆसमस्तम ॥ २०९

www.yous

igma.c

om

Page 23:  · 2015. 9. 21. · ीः प्रॊि आ ॊिः सु ािन्िॊ िॊत्क टः । हॆमः शमः शम ुलचमकणॊ हालः ॥

॥ गणन्जयॊ गणपनतहॆरमबॊ र्रणीर्रः । महागणपनतबुचवद्धवप्रयः क्षक्षप्रप्रसाििः ॥ २१० ॥ अमॊघशसवद्धरमतृमन्त्रकश्चन्तामर्णनिचधर्ः । सुमन्गलॊ बीजमाशापूरकॊ वरिः कलः ॥ २११ ॥ काश्यपॊ िन्ििॊ वाचाशसद्धॊ ढुकण्ढववचिायकः । मॊिकैरॆशभरत्रकैववशंत्या िामशभः पमुाि ॥ २१२ ॥ उपायिं ििॆद्भक्तत्या मत्प्रसािं धचकी चनत । वत्सरं ववघ्िराजॊस्य तथ्यशमष्टाथचशसद्धयॆ ॥ २१३ ॥ यः स्तौनत मद्गतमिा ममारार्ितत्परः । स्तुतॊ िामिा सहसॆ्रण तिॆाहं िात्र संशयः ॥ २१४ ॥ िमॊ िमः सुरवरपूकजतान्घ्रयॆ िमॊ िमॊ निरुपममन्गलात्मिॆ । िमॊ िमॊ ववपलुियैकशसद्धयॆ िमॊ िमः कररकलभाििाय त ॆ॥ २१५ ॥ कककन्कणीगणरधचतचरणः प्रकदटतगुरुशमतचारुकरणः । मिजललहरीकशलतकपॊलः शमयत ुिरुरतं गणपनतिामिा ॥ २१६ ॥ ॥ इनत श्रीगणशॆपुराण ॆउपासिाखण्ड ॆईश्वरगणशॆसंवािॆ गणशॆसहस्रिामस्तॊत्र ंिाम ट्चत्वाररशंॊ्यायः ॥

www.yous

igma.c

om