51 text smaradipika sanskrit (2012_10_29 02_55_25 utc).docx

12
Smaradipika Sanskrit harakopānalenaiva bhasmībhūyākarot smaraḥ / arddha nārīśarīra hi yas about tasmai namo 'stu te / / MinSd_1 / / samyag ārādhitaḥ kamah sugandhikusumādibhiḥ / vidadhāti varastrīṇāṃ mānagranthivimocanam / / MinSd_2 / / smaran nirjitya rudreṇa paścād uddīpitaḥ smaraḥ / tena tannāmadheyena nirmitā smaradīpikā / / MinSd_3 / / anekakāmaśāstrāṇāṃ saram ākṛṣya yatnataḥ / bālavyutpattaye strīṇāṃ cittasantoṣaṇāya ca / prabodhāya varastrīṇāṃ tuṣṭyai ratisukhāya ca / / MinSd_4 / / gargeṇābhāṣitāṃ samyag vakṣyāmi smaradīpikām / yasya vijñānamātreṇa mūrkho 'pi ratiraṅgadhīḥ / / MinSd_5 / / Balika taruṇī prauḍhā vṛddhā ceti viśeṣataḥ / jñātavyo hy anvitaḥ dhruvaṃ śṛṅgāram icchatā kamo / / MinSd_6 / / kāmaśāstrasya tattvajñā jāyante sundarīpriyāḥ / kāmaśāstram ajānanto ramante paśuvat striyam / / MinSd_7 / / nānānibandhaiḥ suratopacāraiḥ krīḍāsukhaṃ janmaphalaṃ narāṇām / kim saurabheyīśatamadhyavartī vṛṣo 'pi na saṃbhogasukhaṃ bhuṅkte / / MinSd_8 / / svanārīrakṣaṇaṃ puṃsāṃ paranāryanurañjanam / bandhabhedeṅgitajñānam etat phalam udāhṛtam / / MinSd_9 / / yena saṃvatsaro dṛṣṭaḥ sakṛt kamah susevitaḥ / tena sarvam idam dṛṣṭaṃ punar āvartitaṃ jagat / / MinSd_10 / / prathamaṃ lakṣaṇaṃ puṃsāṃ strīṇāṃ about tadanantaram / dhvajasya lakṣaṇaṃ proktaṃ bhagalakṣaṇasaṃyutam / / MinSd_11 / / kāmasthānāni saṃlakṣya punaḥ samyakpracālanam / punaḥ ṣoḍaśa bandhas about tathaivādhomukhāś about Sat / / MinSd_12 / / dvau bandhau sundarīṇāṃ about Pascan mukharataṃ tatha / bāhyaṃ rataṃ Tatah kuryād rataṃ deśaviśeṣajam / / MinSd_13 / / iṅgitasya parijñānaṃ dūtyāś about tadanantaram / tathāṣṭanāyikāyāś about mantrauṣadhisutodayaḥ / / MinSd_14 / / Saso mṛgo vṛṣaś caiva caturthas do Hayas tatha / kathayāmi Kramat puṃsām etaj jāticatuṣṭayam / / MinSd_15 / / mṛducapalasuśīlaḥ komalāṅgaḥ suveṣaḥ sakalaguṇanidhānaṃ satyavādī Saso 'clean / / MinSd_16 / / vadati madhuravāṇīṃ nṛtyagītānuraktaḥ / dvijasuragurubhakto bandhuyukto dhanāḍhyaḥ / / MinSd_17 / / strījito gāyanaś caiva nārīsattvaparaḥ Sukhi / ṣaḍaṅgulo bhaven meḍhraḥ śrīmāṃś about śaśako Matah / / MinSd_18 / / vadati madhuravāṇīṃ raktanetraḥ suśīlaḥ calamatiratibhīruḥ śīghragāmī mṛgo 'clean / / MinSd_19 / /

Upload: ravi-soni

Post on 17-Aug-2015

243 views

Category:

Documents


19 download

TRANSCRIPT

Smaradipika Sanskritharakopnalenaiva bhasmbhykarot smara / arddha nrarra hi yas about tasmai namo 'stu te / / MinSd_1 / / samya rdhita kamah suandhikusumdibhi / vidadhti varastr! mnaranthivimo"anam / / MinSd_# / / smaran nir$itya rudre!a pa"d uddpita smara / tena tannmadheyena nirmit smaradpik / / MinSd_% / / anekakmastr! saram k&'ya yatnata / blavyutpattaye str! "ittasanto'a!ya "a / prabodhya varastr! tu'(yai ratisukhya "a / / MinSd_) / / are!bh'it samya vak'ymi smaradpikm / yasya vi$*namtre!a mrkho 'pi ratira+adh / / MinSd_, / / -alika taru! prau.h v&ddh "eti vie'ata / $*tavyo hy anvita dhruva &+ram i""hat kamo / / MinSd_/ / / kmastrasya tattva$* $yante sundarpriy / kmastram a$nanto ramante pauvat striyam / / MinSd_0 / / nnnibandhai suratopa"rai kr.sukha $anmaphala nar!m / kim saurabheyatamadhyavart v&'o 'pi na sabhoasukha bhu+kte / / MinSd_1 / / svanrrak'a!a pus paranryanura*$anam / bandhabhede+ita$*nam etat phalam udh&tam / / MinSd_2 / / yena savatsaro d&'(a sak&t kamah susevita / tena sarvam idam d&'(a punar vartita $aat / / MinSd_13 / / prathama lak'a!a pus str! about tadanantaram / dhva$asya lak'a!a prokta bhaalak'a!asayutam / / MinSd_11 / / kmasthnni salak'ya puna samyakpra"lanam / puna 'o.aa bandhas about tathaivdhomukh about Sat / / MinSd_1# / / dvau bandhau sundar! about 4as"an mukharata tatha / bhya rata 5atah kuryd rata deavie'a$am / / MinSd_1% / / i+itasya pari$*na dty about tadanantaram / tath'(anyiky about mantrau'adhisutodaya / / MinSd_1) / / Saso m&o v&'a "aiva "aturthas do 6ayas tatha / kathaymi 7ramat pusm eta$ $ti"atu'(ayam / / MinSd_1, / / m&du"apalasula komal+a suve'a sakalau!anidhna satyavd Saso '"lean / / MinSd_1/ / / vadati madhurav! n&tyatnurakta / dvi$asuraurubhakto bandhuyukto dhan.hya / / MinSd_10 / / str$ito yana "aiva nrsattvapara Sukhi / 'a.a+ulo bhaven me.hra rm about aako Matah / / MinSd_11 / / vadati madhurav! raktanetra sula "alamatiratibhru hram m&o '"lean / / MinSd_12 / / udaraka(ik&a Syad drhabimbdharau'(ho daanavadanadrho drhabhu pratp / / MinSd_#3 / / alpabhu dhrmika "aiva satyavd priyavada / a'(+ulo bhaven me.hro rpayukto m&o Matah / / MinSd_#1 / / v&'o yatha udaraka(ik&sya hram natsa kanakaru"iradeha ka'(avd v&'o '"lean // MinSd_## / / vyasanak&pa!abuddhi strvaa strvilso bahuu!abahute$ drhanetro '-himani / / MinSd_#% / / upakraparo nityam strva le'malas tatha / lubdha about k&pa!a "aiva mithyvd about nirbhaya / da+ulaarras do medasv v&'abho Matah / / MinSd_#) / / hayo yatha udaraka(ik&syo drhaka!(hdharo'(ha / daanavadananetra tasya drho 'pi nbhi / / MinSd_#, / / lubdha about k&pa!a "aiva mithyvd about nirbhaya / / MinSd_#/ / / dvda+ulame.hras do 7usalo 'pi hayo Matah / / MinSd_#0 / / iti puru'alak'a!ni "atvri / / MinSd_#1 / / atha str! $ti"atu'(ayaprakara!am / 4admini "itri! "aiva a+khin hastin tatha / pratyeka about varastr! khyta $ti"atu'(ayam / / MinSd_#2 / / 4admini yatha bhavati kamalanetr nsikd rdhvarandhr aviralaku"ayum drhake k&+ / / MinSd_%3 / / m&duamanasul n&tyatnurakt sakalau!asuve' 4admini padmaandh / / MinSd_%1 / / aivadan bimbau'(h 5anvi tmranakh tatha / manda la$$it Syama raktaprntavilo"an / / MinSd_%# / / yan surat.hy about prvatakalasvan / svalphr suke about padmaandh about 4admini / / MinSd_%% / / "itri! yatha bhavati vipulake ntidrh na kharv tilakusumasuns snidhadehotpalk' / / MinSd_%) / / ka(hinahanaku".hy Sundari bandhal nikhilau!avi"itr "itri! "itrave' / / MinSd_%, / / aur+ tyaktala$$ about bhyasabhoasarat / uttnayin 8osna prvatakalasvan / / MinSd_%/ / / snidh+ msaandh about svalpakm k&odar / dhrt urunitamb about "itri! rphalastan / / MinSd_%0 / / drhk&tidrhasuvar!anetr drhdhar drhanitambabimb / le'tapla+k&taka!(hade pusaika"itt khalu a+khin syat / / MinSd_%1 / / Sobhana 7omala 8osna 9irha drhairoruh / m&dva+ k'raandh about ntisthl durbal na / / MinSd_%2 / / aur+ tk'!ans about pnastan vi"ak'a! / vila$ahan krr surat.hy about a+khin / / MinSd_)3 / / hastin yatha sthlk&ti sthlapayodhar about sthldhar sthlanitambabimb / kmotsuk .haratipriy about madhye about 4usta 7arini mata "a / / MinSd_)1 / / sthula ka(hinaku" krr ntyu'! ntital / aur+ k'!ans about pnastanavilak'a! / / MinSd_)# / / vila$ahan krr phullanstital / kharv about kharvans about bahulom about kmuk / / MinSd_)% / / madaandhatanur nityam mattamta+amin / lubdh pnastan kruddh hastin s prakrtit / / MinSd_)) / / 4admini pikav! about snidhav! about "itri! / a+khin krrav! about mehav! about hastin / / MinSd_), / / 4admini pdaobh about keaobh about "itri! / a+khin mukhaobh about ka(iobh about hastin / / MinSd_)/ / / 4admini padmaandh about k'raandh about "itri! / a+khin mnaandh about madaandh about hastin / / MinSd_)0 / / 4admini padmanidr about drhanidr about "itri! / a+khin horanidr about a$anidr about hastin / / MinSd_)1 / / 4admini padmabandhena nabandhena "itri! / a+khin mnabandhena a$abandhena hastin / / MinSd_)2 / / 4admini svalpabho about lahubho about "itri / akhin bahubho about a$abho about hastin / / MinSd_,3 / / aakapadmin "aiva "itri about m as tatha / / MinSd_,1 / / akhin v abha "aiva hastindo 6ayas tatha / ramate tulyabhvena tada samarata bhavet / / MinSd_,# / / u""an"tin"a about tathtyu""aabout var$itam / / MinSd_,% / / khyta samarata "aiva tad virahaty anyath striya/ / MinSd_,) / / iti str $ti"atu ayam / atha dhva$alak a aprakara am / Musalam raavraabout dvividhadhva$alak a am / sthlaMusalam ity hur 9irham tad raavrakam / / MinSd_,, / / ntihrasvantidrhasthla sthlntika varam / k atrar e prasannaabout :inani syuSubhani Sat / / MinSd_,/ / / atha bhaalak a aprakara am / krmap h a$askandh padmanbhisam tatha / ;loma m duvistr Sad ete subha bha/ / MinSd_,0 / / tala "o am atyu a o$ihvsad a kharam / ity uktakmastra$*air bhaa"ihna"atu ayam / / MinSd_,1 / / tala sukhadaproktam u aabout madhyama sm tam / atyu am asukha "aiva khara pr aharasm tam / / MinSd_,2 / / atha kma"lanaprakara am / au he "ara e ulphe bhae nbhau ku"e hrdi / kak e ka he 'dhare netre kapole about rutv api / r e sarvaarre do