jadom - satyasheel deshpande...क र ग क पल वत व , उसक ñ श ख क...

4
jaDoM mauJapar {ttar BaartaIya saMgaIta k I jaDaoM tak pahuMcanao k I naaObata @yaUM Aana paDI [sak a yah ek laoKaa jaaoKaa | maanaI hu[- baata hO ik संगीत वाही आकारत᭜व है , िचफलक कᳱ भांित वह िथर नहᱭ | मᱹ यहाँ िजस संगीत कᳱ बात कर रहा ᱠँ वह िवगत सौ सवासौ सालᲂ मᱶ उᱫर िह᭠दुतानी गायन पित मᱶ िजसने जड़ पकड़ी है उस रागसंगीत कᳱ है | कुमार ग᭠धवᭅ जी कᳱ मा᭠यता थी ᳰक हमारा रागसंगीत पृ᭝वीगोल पर संगीत कᳱ िजतनी िवधाएँ हᱹ, उनमᱶ सवᭅ᮰े हᱹ | मᱹ समझता ᱠँ ᳰक कुमारजी ने ऐसा यूकहा होगा इसका समाधान यह आलेख पढ़कर होगा | मेरे बा᭨यकाल मᱶ मेरे िपता, ᮰ी. वामनराव देशपांडे , 'घरंदाज गायकᳱ' (घरानेदार गायकᳱ) नामक ᮕ᭠थ कᳱ रचना कर रहे थे | यह समय १९६० के दशक का होगा | {<ar BaartaIya saMgaIta k o ‘Garanao’ yaanao hI ivaiSaYT evaM ivaiBaÙa saaOMdya-Saas~aIya dRiYTk aoNaaoM k a k ma sao k ma taIna paIiZyaaoM maoM paayaa jaanao vaalaa saatatya, isalaisalaa haotaa hO; hr Garanao k I baZtÜa ko Apanao inajaI k ayado k ananUa haotao hOM, [na baataaoM par k TaXa k rnao vaalaa yah pa`qama gaqM`a hO evaM [sa ivaYaya k ao laok r {znao vaalao k [-M pa`SnaaoM k ao samaaya,o samaoTo hue hO | [sa ga`qMa k I isawI hotau vaamanaravajaI maharaYT ko pa`isaQd k vaIàsaaihtyak araMo AaOr ivaiBaÙa GaranaaoM k o gaayak aMo k I jamaGaT Apanao Gar par jauTak r Apanao AagaamaI ga`Mqa ko ek ek AQyaaya k a paaz k rtao qao | [na maMDlaI k I pa`itaik` yaaàik `yaa, ivaSaYoata: gaayak aMo k I, saaXaata gaak r hI vya@ta haotaI qaI | [na gavaOyaaMo k I ek dUsaro k I gaayak I k ao laok r vya@ta haonao vaalaI Aalaaocanaatmak pa`itaik `yaaAaMo maoM vaamanaravajaI Apanao ga`qMa ko ilayao ku C saaMigaitak taqya talaaSatao rhtao qao AaOr maOM [na raomaaMcak GaTnaaAaoM k a {sa larkO yaa {mar maoM Apa`galBa saaXaI banaa rhtaa qaa | तब ऐसा दौर चल रहा था, ᳰक संगीत के आगरा, जयपुर, वािलअर, ᳰकराना यह सभी घराने अपने परम उ᭜कषᭅ पर थे और हर घराने कᳱ गायन पर᭥परा का अलगपन दुसरे से बᱟत था | हक़ᳱकत तो यह है ᳰक इन घरानᲂ के मूधᭅ᭠य कलाकार अपने घर से बहार आकर जब महारा, और खास तौर पर ब᭥बई मᱶ अपनी कलाᮧतुित करने लगे , तब जाकर इनकᳱ सांगीितक शैिलयाँ महारा कᳱ ढीली, सवᭅसमावेशी, उपजाऊ, रिसक िमᲵी मᱶ 'जडᱶ ' पकड़ने लगᱭ | घर छोड़ने पर वे घरानेदार बने | घर मᱶ ही रहते तो बेघर जाने जाते | saMgaIta k ao BaI bao -draodIvaar saa ek Gar caaihyao haotaa hO | ऐसा लगता था ᳰक रागसंगीत के मा᭟यम से ये कलाकार राग-ताल के दायरे मᱶ रहते ᱟए अपनी बात कह रहे हᱹ , अपनी कहानी सुना रहे हᱹ - उस k hanaI maoM saupta भावभंिगमाᲐ के साथ | [na gavaOyaaoM kI आवाज़ के उतार-चढ़ाव से इन कहािनयᲂ के बितयाने मᱶ कभी भीने भावुक मोड़ आते थे तो कभी भीषण भयव | कभी लगता था ᳰक इनके गायन मᱶ हौले से ᳰकसी राज़ कᳱ गु᭢तगू हो रही हो, तो कभी उस रहय को करने वाली घोषणा | राग कᳱ िचरंतन अधकही अकथ कथा सुनाने का इन गायकᲂ का अथक उ᭜साह मुझे अचंिभत करता था | ऐसा या लोभन है जो इ᭠हᱶ िववश करता है यह करते रहने के िलए? वह या चीज़ हो सकती है ᳰक जो गायन मᱶ राग-ताल के ाकरण के 'जड़' िनयमᲂ का पालन करते ᱟए भी चेतना का पᳯरचय देती है? आᳰद से मᱹ ाकुल हो उठता था और परेशान था ᳰक या मᱹ अपने तरीके से कभी ᳰकसी राग कᳱ कहानी सुना पाऊँगा? हौले हौले समझ मᱶ रहा था ᳰक राग कᳱ कहानी मᱶ वर ही मुख पा होते हᱹ मगर taala ko Aavata-naaoM ko maMca par jaao GaTnaaeM GaiTta k rtaa hO vah gaayak ko vala gaayak hI nahIM bailk naaTk k ar, idgdSa-k AaOr AiBanaotaa BaI hO | yao घटनाएँ AaOr {nak a k` ma अछे गायन मᱶ तो पूवᭅिनित होता है , ना ही ये दोहराई जातᱭ हᱹ | ताल के िविभ पᳯरᮧेᭃᲂ को उपयोग मᱶ लाकर घᳯटत वरवाय के कई सांगीितक अथᲄ का िनपिᱫ संभव होती है और अकᳱरो कुरोसावा के िचलिचपट 'राशोमान' कᳱ याद आती थी | इन बातᲂ से संगीत एक आ᭜मᳲचतन और

Upload: others

Post on 01-Nov-2020

0 views

Category:

Documents


0 download

TRANSCRIPT

  • jaDoM mauJapar {ttar BaartaIya saMgaIta kxI jaDaoM takx pahuMcanao kxI naaObata @yaUM Aana paDI [sakxa yah ekx laoKaa jaaoKaa | maanaI hu[- baata hO ikx संगीत वाही आकारत व है, िच फलक क भांित वह ि थर नह | म यहाँ िजस संगीत क बात कर रहा ँ वह िवगत सौ सवासौ साल म उ र िह दु तानी गायन प ित म िजसने जड़ पकड़ी है उस रागसंगीत क है | कुमार ग धव जी क मा यता थी क हमारा रागसंगीत पृ वीगोल पर संगीत क िजतनी िवधाएँ ह, उनम सव े ह | म समझता ँ क कुमारजी ने ऐसा यूँ कहा होगा इसका समाधान यह आलेख पढ़कर होगा | मेरे बा यकाल म मेरे िपता, ी. वामनराव देशपांडे, 'घरंदाज गायक ' (घरानेदार गायक ) नामक थ क रचना कर रहे थे |  यह समय १९६० के दशक का होगा | {

  • फलसफे के तर पर जा प ँचता है | Aesthetics (saaOMdya-Saas~a) kxao BaI dSa-naSaas~a kxI ekx SaaKaa hI maanaa gayaa hO | समझ म आया क yah ragasaMgaIta Kyaalagaayana Wara hI AiQakxaMSa pa`stauta ikxyaa gayaa hO | Kyaala gaayana ivalaMibata, maQya AaOr d`uta baMidSaaoM Wara paoSa ikxyaa jaataa hO | yao baMidSaoM {paja AMga sao, ApanaI taibayata sao, Apanao tarIkox sao palauha kox baZÜa[- jaataIM hO,M ivastaairta hao paataIM hOM | [sakox ilayao payaa-pta Sabd hO ‘baZÜta’ | baMidSaaoM kxI 'baZÜta' haotaI hO | ragataala kox dayaro maoM rhtao hue taalaaoM kox Aavata-naaoM maoM saMgaIta baaMQaa jaataa hOM | eosaI Aavata-naaoM kxI maailakxa sao hI baMidSa kxI baZÜta saakxar haotaI hO | yao Aavata-na paUva-inaiScata nahIM haotao, par gaayakxaoM Wara ga`hNa ikxyao hue saMskxar, {nakxI smaRtaI AaOr {nakxI taatkxala sfUxta-taa [nakox baaMQanao maoM kxaya-rta haotaI hO | ikxsaI AnaaoKao AMdajaÜ sao yao Aavata-na jaba paoSa haotao hOM, sama par laae jaatao hOM, taba ekx taajaÜgaI kxa AnauBava haotaa hO AaOr [sao hI Saayad navainamaa-Na samaJaa jaataa hO | yah navainamaa-Na AnaokxaoM baar paarMpaairkx kxlaamaUlyaaoM kxI paunar-canaa hI haotaa hO | [sa saMgaIta maoM inarMtar navainamaa-Na kxI gauMjaa[Sa hO, yah gaayakxaoM kxI QaarNaa [saI balabaUtao par banaI hO |

    paarMpaairkx kxlaamaUlya क संक पना और इन कलामु य के पुनरचना क या spaYT kxrnaa caahUMgaa |

    paarMpaairkx kxlaamaUlya AimaT hOM | jaOsao ikx layak`xIDa (lilt),  Ea`uitayaaoM kxI kMxpanasaMKyaa kxa ApanaI saMvaodnaa sao cayana, sauraoM kox AapasaI irStaaoM kxa gazna kxr sauraoM kox samaUh banaanaa, jaao Aagao jaakxr ragavaacakx mauhavaro banatao hOM AaOr raga kxI baZta maoM A@sar daohraeM jaataoM hOM | ifxr Sabd hOM, SabdaoM kxa BaaiYakx Aqa- AaOr {sakox paro SabdaoM kxa naadaqa- hO, Sabd kox {ccaarNa maoM saupta AiBanaya AaOr naRtyamayataa hO | [na saba paarMpaairkx kxlaamaUlyaaoM kox AnaaoKao AaOr ivaiBanna kxlaatmakx {payaaogaaoM sao parMparaeM banataIM hOM AaOr [nhIM maUlyaaoM kxI paunar-canaa sao parMparaeM pa`vaaihta rhtaIM hOM AaOr ikxsaI dUsarI parMpara kox pa`vaah sao jauD BaI jaataIM hOM | [sao hI navainamaa-Na samaJaa jaataa hO | baata spaYT hO ikx paarMpaairkx maUlya sava-

    samaavaoSaI haotao hOM AaOr {nasao inakxlaIM parMparaeM BaI | Contemporary  idiom  kxao samaataIM hu[-M parMparaeM pa`vaaihta rhtaIM hOM | yao paarMpaairkx maUlya kxlaa kox paT kox BaItar inarMtar ekx mahIna lacaIlaapana paa laotao hOM, AiDga nahIM rhtao | yahI taao kxlaa kxa, saRjana kxa, {paja kxa Xao~a hO | AcCa gaayakx [na

    paarMpaairkx kxlaamaUlyaaoM kxao ivaiSaYT AaOr inaiEcata maa~aa (proportions) maoM Apanao gaayana maoM samaakxr hmaoSaa kox ilayao ekx hI iKacaDI pakxataa nahIM rhtaa | ApanaI pa`stautaI kxa ekxhI formula  inarMtar nahIM Apanaataa | ifxr kxrtaa @yaa hO ? kxrtaa yah hO ikx baMidSa kxI jar}rtaaoM kox Anausaar AaOr Apanao svayaM kox {sa va@ta kox Baava AaOr kMxz kxI isqataI kox Anausaar [na paarMpaairkx maUlyaaoM ([samaoM ivagata caar paaMca dSakxaoM maoM pa`sqaaipata Aalaapa, baaola Aalaapa Aaid AYTaMga BaI Aatao hOM) kxao Apanao gaayana maoM Alaga

    Alaga proportions  maoM kxBaI Saaimala kxr yaa kxBaI Tala kxr Apanaa inatanaUtana AnaaoKaa rsaayana saaOMdya- kxI Kaaoja maoM banaataa rhtaa hO |

    गायानाचाय बाळकृ णबुवा इचलकरंजीकर, जो क िव णु दगंबर पलु कर जी के गु थे,रागिव तार को राग का पेड़ बाँधने क उपमा देते थे | इस ेम ेनज़र रखत े ए महसूस आ क क राग का प लिवत वृ , उसक शाखा का लयब िव तार और उसपर आया आ ुितय का बौर - इन सब का पुन नमाण याने ही पुनरचना अगर करनी है तो इस संगीत क जड़ो तक प ंचकर, वह स ेही काम शु करना पड़ेगा | अब नौबत आन पड़ी इन जड का अ वेषण करने क |

    saMgaIta kox [itahasa par gaaOr kxroM taao pataa calataa hO ikx {tk`xaMtaIvaSa 3, 4 svaraoM kxI Qauna kxao pa``apta saptakx... [sa saptakx ko pairNaamasvar}pa banaa huAa ragasaMgaIta AaOr {ttar BaartaIya taalaik`xyaa kxI KaalaaIBarI kxI Kaaisayata, yao dao maUlatatva hI hmaaro caotana saMgaIta kxI jaDaoM maoM samaae hue hOM | [na dao

  • paOraoM par hI {x baIja najar taao Aataa hO, parMtau {sa baIja kox saMpaUNa- saaMgaIitakx ivakxsana kxI vaha^M gauMjaa[Sa nahIMM hO |

    [na halaataaoM maoM saunaI hu[- laaokxQauna kxa YaD\ja yaa AaQaarsvar inaiScata kxrnaa, {samaoM isqata svaraoM kox AapasaI irSataaoM kxa Kayaala rKatao hue, va rcanaa kxa maUla Aakxartatva kxayama rKatao hue, saMpaUNa- saptakx maoM {sakxa calana taya kxrnaa, AaOr pairNaamasvar}pa laaokxQauna kxI paunar]i> sao CuTkxara paa laonaa à yaanao hI laaokxQauna kxao ragasaMgaIta maoM pairYkRxta kxrnaa, AiBajaata kxrnaa |

    yaha^M baDo Aaga`h sao AaOr jaaor do kxr kxhnaa haogaa, ikx ikxsaI ivacaarvaana pa`itaBaa Wara laaokxQauna kxao pairYkRxta kxrnao kxI yah pa`ik`xyaa paUNa- haonao par BaI, laaokxQauna kxalabaa+ yaa gaOrgaujarI vastau nahIM bana jaataI hO | ekx saaOMdya-Saas~aIya dRYTIkxaoMNa yah BaI hO kxI Kyaala saunatao va@ta laaokxQauna kxI saadgaI, sahjataa, rcanaa kox AakxarbaMQa kxa ehsaasa, laaokxQauna kxI paunar]i@ta AaOr {sakxa saatatya Aaid baataaoM kxa AaOr laaokxQauna kox pairYkRxta ragar}pa maoM inaihta ivastaar kxI Saas~aIya Sa@yataaAaoM kxa, maola va saMtaulana kxaOna kxlaakxar kOxsao saaQataa hO, [sakxI AnauBaUita laonaa gaayakx AaOr Ea`aotaaAaoM kox ilayao sada hI ekx kxaOtauhla kxa ivaYaya bana jaataa hO | yah saaOMdaya-Saas~aIya dRiSTkxaoNa ijana ragaaoM kxI laaokxQauna nahIM imalataI vahaM BaI laagaU haotaa hO | {dahrNa kxI taaOr par, raga ibahaga kxI laaokxQauna {palabQa nahIM hO | taba kumaar gaMQava- [sa hI raga maoM ekx Qauna kxI kxlpanaa kxr {sa Qauna kxao saptakx kox maQyavataI- rKa kxr {sakox [d- igad- raga kxa Saas~a rca basa dotao qao AaOr Apanao Kyaalagaayana maoM ijasao pa`sqaaipata kxrtao qao, vah Qauna hI kxa ivastaar haotaa qaa | ijana ragaaoM kxI laaokxQauna nahIM imalataI qaI vahaM kuxmaarjaI A@sar yahI rvaOyaa Apanaatao qao | [sa Qauna sao hI raga kxa calana (gait) banataa hO | bahutaMaSa kxlaakxar raga ko [sa gait kxao dula-iXata kxr koxvala raga kox scale kox permutation-combinations kxrtao rhtao hOM, ijasao maOM िनकृ kxlaa maanataa hUM |

    2) koxvala {ttar BaartaIya saMgaIta maoM paa[- jaanao vaalaI KaalaI BarI yau@ta taalaik`xyaa

    अखंड और अ ु ण नविनमाण के ोत क भूिम इस संगीत क ताल या है | saugama saMgaIta maoM 5, 6, 7, 8 maa~aaAaoM kox taala [staomaala ikxyao jaatao hOM | [nakox Aavata-na AlpajaIvaI haotao hOM | AiBajaata saMgaIta maMo saugama saMgaIta kox taalaaoM kxI maa~aaeM duganaI haokxr k`xmaYa: 10, 12, 14, 16 kox Japataala, ekxtaala, JaUmara, taInataala Aaid dIGa-jaIvaI Aavata-naaoM kox taala pa`yau@ta haotao hOM | [nakox pahlaa AaQaa AaOr dUsara AaQaa eosao dao ihssao haotao hOM jaao AaOr ikxsaI taalapawita maoM nahIM paae jaatao hOM | [nhoM ‘BarI’ AaOr ‘KaalaI’ kox naama sao saMbaaoiQata ikxyaa jaataa hO | yao taala kox dao ihssao, ekx safÜoxd AaOr ekx kxalaa, eosao blocks nahIM hOM | [nakox baIca ekx crescendo hO AaOr lagaataar bajatao rhnao sao taala kox zokox kxa

  • ekx JaUlaa bana jaataa hO | [sakox ilayao ijammaodar hOM hmaaro taalavaaVaoM kxI BaaYaa (duinayaaBahr ko taalavaVaoM maoM koxvala hmaaro paKaavaja AaOr tabalao jaOsao taalavaaVaoM kxao ApanaI ekx BaaYaa haotaI hO, ijasamao Sabd haotao hOM AaOr [na SabdaoM kox ik`xyaapadyau@ta vaa@ya banatao hOM) | sahI laya maoM kxho jaanao vaalao ekxtaala kox baaola Agar 'iQana\ iQana\ iQagao ~akx QaI naa, itana\ itana\ taakox ~akx taI naa ' eosao haotao taao JaUlaa nahIM bana paataa | JaUlaa [sailayao banataa hO @yaUM ikx hma kxhtao hOM 'iQana\ iQana\ Qaagao ~akx taU naa, kxta itana\ Qaagao ~akx QaI naa ' | hmaaro taalavaaVaoM kxao paàpta [sa BaaYaa kox pairNaamasvarUpa hI yah KaalaI BarI kxI Kaaisayata maa~a ihMdustaanaI taala pawita maoM hI paa[- jaataI hO | [saI kxarNavaSa baMidSa gaa donao kox baad Aavata-na maoM maa~a mauKaDa hI daohrayaa jaataa hO | mauKaDa gaanao kox baad Aavata-na kxI SaoYa ivastaRta jagah (space) kxlaakxar Wara AcCo bauro ZMga sao ragar}pa baaMQatao rhnao kox ilayao {payaaoga maoM laa[- jaataI hO | [sa space maoM vyaMjanaaoM Wara nae nae AaGaatasqaana banaakxr iBanna iBanna svarva@yaaoM kxI rcanaa kxI jaataI hO | ijana paarMpaairk kxlaamaUlyaaoM kxI baata maOM pahlao kxr caukxa hUM {nakxI paunar-canaa [sa hI ik`yaa sao saMBava

    haotaI hO ! hr kxlaakxar kox ilayao ! ApanaI hr pa`stautaI maoM ! yahaM mauKaDo kxI laMbaa[- kxao kxma-jyaada kxrtao hue pairNaamasvar}pa Aavata-na maoM bacaI SaoYa jagah óAvakxaSa óspace kxao jyaada-kxma kxrnao kxI gauMjaa[Sa yahaM kxlaakxaraoM kxao nasaIba haotaI hO, ijasakxa kxlaatmakx {payaaoga vao kxr sakxtao hMO | Aavata-na baaMQatao hue Qauna kxao saptakx maoM laakxr {sakox BaItar Saas~a rcaa jaataa hO AaOr eOsao Aavata-naaoM kxI maailakxa banataI hO | eosao Anaokx Aavata-naaoM kxI SaRMKalaa yaanao hI AiBajaata saMgaIta | Aavata-naaoM kxI yah SaRMKalaa ragar}pa kxao jakxDkxr nahIM rKataI, bailkx vah ragar}pa kxao sahojatao hue, {sakxI

    KaaojabaIna kxrtao hue raga kox taanaaboMaanaaoM kxI {QaoDbauna kxrtaI rhtaI hO | yah pa`ik`xyaa, yaa process hI AiBajaata saMgaIta kxI paoSakxSa hO | ijasao saba ekx saaqa gaa sakoMx eOsaa yah saMgaIta ekx product nahIM hO | Qauna sao pairYkRxta ragasaMgaIta AaOr taalaik`xyaa, [na {ttar BaartaIya saMgaIta kxI jaDaoM maoM saupta, samaae hue maUlatatvaaoM kxa maOnao yaqaaSa@taI paircaya idyaa hO | {ttar Baaritaya Kyaala saMgaIta maoM paunar-canaa kxr navainamaa-Na kxrnao kxI ijanhoM AiBalaaYaa hO, {nakox ilayao [na jaDaoM maoM basao maUlatatvaaoM kxa AByaasa kxrnaa Ainavaaya- hO | vata-maana maoM saMgaIta iSaXaNa kxI ivaValayaIna AaOr gaur} iSaYya parMparaAaoM maoM [sakxa bahutaaMSa ABaava hI idKaa[- dotaa hO |

    AaOr kxhnaa caahUMgaa ikx [sa AiBajaata saMgaIta maoM kxlaa kox gaUZ rmya pa`doSa, Saas~a evaM vyaakxrNa kxI saImaa sao saTo hue haotao hOM | maorI yah QaarNaa hO ikx kxlaakxar gaatao samaya Saas~a, vyaakxrNa AaOr [sasao saTo hue kxlaa kox gaUZrmya pa`doSaaoM kxI AinaiScata saImaaroKaa, Aavata-naaoM kxI SaRMKalaa Wara Jaulaataa rhtaa hO | Aavata-na Barnao kxI yah ik`xyaa daiXaNaatya kRxtaIgaayana AaOr paaiScamaatya 'isaMfxnaI' ijatanaI paUva-inaiScata nahIM hO | Apanao saMskxar ilayao hue, ApanaI taatkxala sfUxta-taa kxa {payaaoga kxr, {paja AMga sao ivaiBanna kxlaakxar vahIM raga, vahIM baMidSa Alaga ZMga sao gaa sakxtao hOM | doSa kox dao itaha[- ihssao maoM gaae jaanao kox kxarNavaSa [sa saMgaIta maoM ivaoiBanna pa`adoiSakx ivaiSaYTtaaeM samaa[- hu[-M hOM, jaOsao kox imajaaja, baaolaIBaaYaaeM, {nakox {ccaarNa kxI ivaivaQataaeM, {nakxI kxhna, Aavaaja kxa lagaava Aaid, ijanasao Aavata-naaoM kox baaMQanao maoM Alaga Alaga ikxsma kxa lautfÜx Aataa hO |

    लु फ़-ए-मय तुझसे या क ंजािहद?

    हाय कंब त तूने पी ही नह |

    - स यशील देशपांडे, २०१, िस वर बेबी सोसायटी, सुंदर नगर रोड २,

    कालीना, सांता ुझ पूव, मंुबई ४०००९८ +९१-९८२०३२२४५२ | [email protected] | www.satyasheel.com