patangali

7
थमः समािधपादः॥ 1.अथ योगानुशासनम्। 2.योगिवृ ििनरोधः। 3.तदा िु ः वपेऽवःथानम्। 4.वृिसायम ् इतरऽ। 5.वृयः पचतयः िला आिलाः। 6.माणिवपययिवकपिनिाःमृतयः। 7.यानुमानागमाः माणािन। 8.िवपययो िमयाानम ् अतिूपितम ्। 9.शदानानुपाती वःतुशूयो िवकपः। 10.अभावययालबना वृििन िा। 11.अनुभूतिवषयासंमोषः मृित। 12.अयासवैरायायां तिनरोधः। 13.तऽ िथतौ योऽयासः। 14.तु दीघकालनैरतयसकारासेिवतो ढभूिमः। 15.ानुौिवकिवषयिवतृणःय वशीकारसंा वैरायम ्। 16.तपरं पुषायातेगुणवैतृयम्। 17.िवतक िवचारानदािःमतापानुगमात ् संातः। 18.िवरामययायासपूवः संःकारशेषोऽयः। 19.भवययो िवदेहकृ ितलयानाम ्। 20.ावीयःमृितसमािधापूवक इतरेषाम ्। 21.तीोसंवेगानामासनः। 22.मृदुमयािधमाऽवात ् ततोऽिप िवशेषः। 23.ईरिणधाना वा। 24.लेशकमिवपाकाशयैरपरामृः पुषिवशेष ईरः। 25.तऽ िनरितशयं सववबीजम ्। 26.पूवषाम ् अिप गुः कालेनानवछेदात्। 27.तःय वाचकः णवः। 28.तजपःतदथभावनम ्। 29.ततः यचेतनािधगमोऽयतरायाभाव। 30.यािधःयानसंशयमादालःयािवरिताितदशनालधभूिमकवानविःथतवािन िचिवेपाःतेऽतरायाः। 31.दुःखदौमनःयागमेजयवासासा िवेपसहभुवः। 32.तितषेधाथम ् एकतवायासः।

Upload: divyasthali-daminedu

Post on 02-Jun-2015

357 views

Category:

Documents


0 download

TRANSCRIPT

Page 1: Patangali

ूथमः समािधपादः॥

1.अथ योगानशुासनम।् 2.योगिश्चत्तविृत्तिनरोधः। 3.तदा िषु्टः ःवरूपेऽवःथानम।् 4.विृत्तसारूप्यम ्इतरऽ। 5.वतृ्तयः पञ्चतय्यः िक्लष्टा आिक्लष्टाः। 6.ूमाणिवपयर्यिवकल्पिनिाःमतृयः। 7.ूत्यक्षानमुानागमाः ूमाणािन। 8.िवपयर्यो िमथ्याज्ञानम ्अतिपूूितष्ठम।् 9.शब्दज्ञानानपुाती वःतुशून्यो िवकल्पः। 10.अभावूत्ययालम्बना विृत्तिनर्िा। 11.अनभुतूिवषयासंूमोषः ःमिृत। 12.अभ्यासवैराग्याभ्यां तिन्नरोधः। 13.तऽ िःथतौ यत्नोऽभ्यासः। 14.स तु दीघर्कालनैरन्तयर्सत्कारासेिवतो दृढभूिमः। 15.दृष्टानौुिवकिवषयिवतृं णःय वशीकारसंज्ञा वैराग्यम।् 16.तत्परं पुरुषाख्यातेगुर्णवैतृं ण्यम।् 17.िवतकर् िवचारानन्दािःमतारूपानगुमात ्संू ज्ञातः। 18.िवरामूत्ययाभ्यासपूवर्ः सःंकारशेषोऽन्यः। 19.भवूत्ययो िवदेहूकृितलयानाम।् 20.ौद्धावीयर्ःमिृतसमािधूज्ञापूवर्क इतरेषाम।् 21.तीोसवेंगानामासन्नः। 22.मदृमुध्यािधमाऽत्वात ्ततोऽिप िवशेषः। 23.ईश्वरूिणधानाद् वा। 24.क्लेशकमर्िवपाकाशयैरपरामषृ्टः पुरुषिवशेष ईश्वरः। 25.तऽ िनरितशयं सवर्ज्ञत्वबीजम।् 26.स पूवेर्षाम ्अिप गुरुः कालेनानवच्छेदात।् 27.तःय वाचकः ूणवः। 28.तज्जपःतदथर्भावनम।् 29.ततः ूत्यक्चेतनािधगमोऽप्यन्तरायाभावश्च। 30.व्यािधःत्यानसशंयूमादालःयािवरितॅािन्तदशर्नालब्धभूिमकत्वानविःथतत्वािन

िचत्तिवके्षपाःतेऽन्तरायाः। 31.दःुखदौमर्नःयाङ्गमेजयत्वश्वासूश्वासा िवके्षपसहभवुः। 32.तत्ूितषेधाथर्म ्एकतत्त्वाभ्यासः।

Page 2: Patangali

33.मऽैीकरुणामिुदतोपेक्षाणां सखुदःुखपुण्यापुण्यिवषयाणां भावनातिश्चत्तूसादम।् 34.ूच्छदर्निवधारणाभ्यां वा ूाणःय। 35.िवषयवती वा ूविृत्तरुत्पन्ना मनसः िःथितिनबिन्धनी। 36.िवशोका वा ज्योितंमती। 37.वीतरागिवषयं वा िचत्तम।् 38.ःवप्निनिाज्ञानालम्बन ंवा। 39.यथािभमतध्यानाद् वा। 40.परमाण ुपरममहत्त्वान्तोऽःय वशीकार। 41.क्षीणवतेृ्तरिभजातःयेव मणेमर्हीतमृहणमाहे्यषु तत्ःथतदञ्जनतासमापित्तः। 42.तऽ शब्दाथर्ज्ञानिवकल्पैः सकंीणार् सिवतकार् समापित्तः। 43.ःमिृतपिरशुद्धौ ःवरूपशून्येवाथर्माऽिनभार्सा िनिवर्तकार्। 44.एतयवै सिवचारा िनिवर्चारा च सआूमिवषया व्याख्याता। 45.सआूमिवषयत्वं चािलङ्गपयर्वसानम।् 46.ता एव सबीजः समािधः। 47.िनिवर्चारवैशारदे्यऽध्यात्मूसादः। 48.ऋतंभरा तऽ ूज्ञा। 49.ौतुानुमानूज्ञाभ्याम ्अन्यिवषया िवशेषाथर्त्वात।् 50.तज्जः सःंकारो न्यसंःकारूितबन्धी। 51.तःयािप िनरोधे सवर्िनरोधािन्नबीर्जः समािधः।

िद्वतीयः साधनपादः॥

1.तपःःवाध्यायेश्वरूिणधानािन िबयायोगः। 2.समािधभावनाथर्ः क्लेशतनूकरणाथर्श्च। 3.अिवद्यािःमतारागदे्वषािभिनवेशाः क्लेशाः। 4.अिवद्या के्षऽम ्उत्तरेषां ूसपु्ततनिुविच्छन्नोदाराणाम।् 5.अिनत्याशुिचदःुखानात्मसु िनत्यशुिचसखुात्मख्याितरिवद्या। 6.दृग्दशर्नशक्त्योरेकात्मतेवािःमता। 7.सखुानशुायी रागः। 8.दःुखानुशायी दे्वषः। 9.ःवरसवाही िवदषुोऽिप तथारूढोऽिभिनवेशः। 10.ते ूितूसवहेयाः सआूमाः। 11.ध्यानहेयाःतद्वतृ्तयः। 12.क्लेशमूलः कमार्शयो दृष्टादृष्टजन्मवेदनीयः। 13.सित मलेू तिद्वपाको जात्यायभुोर्गाः। 14.ते ह्लादपिरतापफलाः पुण्यापुण्यहेतुत्वात।्

Page 3: Patangali

15.पिरणामतापसंःकारदःुखैगुर्णविृत्तिवरोधाच्च दःुखम ्एव सवर्ं िववेिकनः। 16.हेय ंदःुखम ्अनागतम।् 17.िष्टदृँययोः सयंोगो हेयहेतुः। 18.ूकाशािबयािःथितशील ंभतेूिन्ियात्मकं भागापवगार्थर्ं दृँयम।् 19.िवशेषािवशेषिलङ्गमाऽािलङ्गािन गुणपवार्िण। 20.िष्टा दृिशमाऽः शुद्धोऽिप ूत्ययानपुँयः। 21.तदथर् एव दृँयःयात्मा। 22.कृताथर्ं ूित नष्टमप्यनष्टं तदन्यसाधारणत्वात।् 23.ःवःवािमशक्त्योः ःवरूपोपलिब्धहेतुः सयंोगः। 24.तःय हेतुरिवद्या। 25.तदभावात ्सयंोगाभावो हान ंतदृशेः कैवल्यम।् 26.िववेकख्याितरिवप्लवा हानोपायः। 27.तःय सप्तधा ूान्तभिूमः ूज्ञा। 28.योगाङ्गानुष्ठानादशुिद्धक्षये ज्ञानदीिप्तरा िववेकख्यातेः। 29.यमिनयमासनूाणायामूत्याहारधारणाध्यानसमाधयोऽष्टाव अङ्गािन। 30.अिहंसासत्याःतेयॄह्मचयार्पिरमहा यमाः। 31.जाितदेशकालसमयानविच्छन्नाः सावर्भौमा महाोतम।् 32.शौचसंतोषतपःःवाध्यायेश्वरूिणधानािन िनयमाः। 33.िवतकर् बाधने ूितपक्षभावनम।् 34.िवतकार् िहंसादयः कृतकािरतानमुोिदता लोभबोधमोहपूवर्का मदृमुध्यािधमाऽा दःुखाज्ञानानन्तफला इित ूितपक्षभावनम।् 35.अिहंसाूितष्ठायां तत्सिन्नधौ वैरात्यागः। 36.सत्यूितष्ठायां िबयाफलाौत्वम।् 37.अःतेयूितष्ठायं◌ा सवर्रत्नोपःथानम।् 38.ॄह्मचयरू् ितष्ठायां वीयर्लाभः। 39.अपिरमहःथयैेर् जन्मकथतंासबंोधः। 40.शौचात ्ःवाङ्गजुगुप्सा परैरससंगर्ः। 41.सत्त्वशुिद्धसौमनःयैकाग्र्येिन्दयजयात्मदशर्नयोग्यत्वािन च। 42.सतंोषाद् अनतु्तमः सुखलाभः। 43.कायेिन्ियिसिद्धरशुिद्धक्षयात ्तपसः। 44.ःवाध्यायाद् इष्टदेवतासंूयोगः। 45.समािधिसिद्धरीश्वरूणीधानात।् 46.िःथरसखुम ्आसनम।् 47.ूयत्नशैिथल्यानन्तसमापित्तभ्याम।्

Page 4: Patangali

48.ततो द्वन्द्वानिभघातः। 49.तिःमन ्सित श्वासूश्वासयोगर्ितिवच्छेदः ूाणायामः। 50.बाह्याभ्यन्तरःतम्भविृत्तः दशकालसखं्यािभः पिरदृष्टो दीघर्सूआमः। 51.बाह्याभ्यन्तरिवषयाके्षपी चतुथर्ः। 52.ततः क्षीयते ूकाशावरणम।् 53.धारणास ुच योग्यता मनसः। 54.ःवःविवषयासंूयोगे िचत्तःःवरूपानुकार इवेिन्ियाणां ूत्याहारः।

ततृीयः िवभूितपादः॥

1.देशबन्धिश्चत्ःय धारणा। 2.तऽ ूत्ययकैतानता ध्यानम।् 3.तद् एवाथर्माऽिनभार्सं ःवरूपशून्यम ्इव समािधः। 4.ऽयम ्एकऽ सयंमः। 5.तज्जयात ्ूज्ञाऽऽलोकः। 6.तःय भिूमषु िविनयोगः। 7.ऽयम ्अन्तरङ्गं पूवेर्भ्यः। 8.तदिप बिहरङ्गं िनबीर्जःय। 9.व्यतु्थानिनरोधसःंकारयोरिभभवूादभुार्वौ िनरोधक्षणिचत्तान्वयो िनरोधपिरणामः। 10.तःय ूशन्तवािहता संःकारात।् 11.सवार्थर्तैकामतयोः क्षयोदयौ िचत्तःय समािधपिरणामः। 12.ततः पुनः शान्तोिदतौ तुल्यूत्ययौ िचत्तःयैकामतापिरणामः। 13.एतेन भतेूिन्ियेषु धमर्लक्षणावःथापिरणामा व्याख्याताः। 14.शान्तोिदताव्यपदेँयधमार्नपुाती धमीर्। 15.बमान्यत्वं पिरणामान्यत्वे हेतुः। 16.पिरणामऽयसयंमादतीतानागतज्ञानम।् 17.शब्दाथरू् त्ययानाम ्इतरेतराध्यासात ्सकंरः तत्ूिवभागसंयमात ्सवर्भूतरुतज्ञानम।् 18.सःंकारसाक्षत्कराणात ्पूवर्जाितज्ञानम।् 19.ूत्ययःय परिचत्तज्ञानम।् 20.न च तत ्सालम्बन,ं तःयािवषयीभूतत्वात।् 21.कायरूपसंयमात ्तद्माह्यशिक्तःतम्भे चक्षःु ूकाशासंू योगेऽन्तधार्नम।् 22.एतेन शब्दाद्यन्तधार्नमुक्तम।् 23.सोपबम ंिनरुपबमं च कमर् तत्सयंमाद् अपरान्तज्ञानम ्अिरष्टेभ्यो वा। 24.मतै्र्यािदषु बलािन। 25.बलेषु हिःतबलादीिन। 26.ूवतृ्त्यालोकन्यासात ्सूआमव्यविहतिवूकृष्टज्ञानम।्

Page 5: Patangali

27.भवुनज्ञानं सूयेर् सयंमात।् 28.चन्िे ताराव्यूहज्ञानम।् 29.ीवेु तद्गितज्ञानम।् 30नािभचबे कायव्यूहज्ञानम।् 31.कण्ठकूपे क्षुित्पपासािनविृत्तः। 32.कूमर्नाड्यां ःथयैर्ं। 33.मधूर्ज्योितिष िसद्धदशर्नम।् 34.ूाितभाद् वा सवर्म।् 35.हृदये िचत्तसिंवत।् 36.सत्त्वपुरुषयोरत्यन्तासंकीणर्योः ूत्ययािवशेषो भोगः पराथर्त्वात ्ःवाथर्संयमात ्

पुरुषज्ञानम।् 37.ततः ूाितभौावणवेदनादशार्ःवादवातार् जायन्ते। 38.ते समाधावुपसगार् व्यतु्थाने िसद्धयः। 39.बन्धकारणशैिधल्यात ्ूचारसवेंदनाच्च िचत्तःय परशरीरावेशः। 40.उदानजयाज्जलपङ्ककण्टकािदंवसङ्ग उत्बािन्तश्च। 41.समानजयात ्ूज्वलनम।् 42.ौोऽाकाशयोः सबंन्धसंयमाद् िदव्य ंौोऽम।् 43.कायाकाशयोः सबंन्धसंयमाद् लघतूुलसमापते्तश्चाकाशगमनम।् 44.बिहरकिल्पता विृत्तमर्हािवदेहा ततः ूकाशावरणक्षयः। 45.ःथलूःवरूपसूआमान्वयाथर्वत्त्वसंयमाद्भतूजयः। 46.ततोऽिणमािदूादभुार्वः कायसपंत ्तद्धमार्निभघातश्च। 47.रूपलावण्यबलवळसहंननत्वािन कायसपंत।् 48.महणःवरूपािःमतान्वयाथर्वत्त्वसंयमाद् इिन्ियजयः। 49.ततो मनोजिवत्वं िवकरणभावः ूधानजयश्च। 50.सत्त्वपुरुषान्यताख्याितमाऽःय सवर्भावािधष्ठाततृ्वं सवर्ज्ञाततृ्वं च। 51.तदै्वराग्यादिप दोषबीजक्षये कैवल्यम।् 52.ःथान्यपुिनमन्ऽणे सङ्गःमयाकरणं पुनः अिनष्टूसङ्गात।् 53.क्षणतत्बमयोः सयंमादिववेकजं ज्ञानम।् 54.जाितलक्षणदेशैरन्ताऽनवच्छेदात ्तुल्ययोःततः ूितपित्तः। 55.तारकं सवर्िवषय ंसवर्थािवषयम ्अबम ंचेित िववेकजं ज्ञानमं। 56.सत्त्वपुरुषयोः शुिद्धसाम्ये कैवल्यम ्इित।

चतुथर्ः कैवल्यपादः॥

1.जन्मौषिधमन्ऽतपः समािधजाः िसद्धयः। 2.जात्यन्तरपिरणामः ूकृत्यापूरात।्

Page 6: Patangali

3.िनिमत्तम ्अूयोजकं ूकृतीनां वरणभेदःतु ततः के्षिऽकवत।् 4.िनमार्णािचत्तान्यिःमतामाऽात।् 5.ूविृत्तभेदे ूयोजकं िचत्तम ्एकम ्अनेकेषाम।् 6.तऽ ध्यानजम ्अनाशयम।् 7.कमार्शुक्लाकृंण ंयोगुनः िऽिवधम ्इतरेषाम।् 8.ततःतद्वपाकानुगुणानाम ्एविभव्यिक्तवार्सनानाम।् 9.जाितदेशकालव्यविहतानाम ्अप्यानन्तयर्ं, ःमिृतसःंकारयोः एकरूपत्वात।् 10.तासाम ्अनािदत्वं चािशषो िनत्यत्वात।् 11.हेतुफलाौयालम्बनःै संगहृीतत्वाद् एषाम ्अभावे तदभावः। 12.अतीतानागतं ःवरूपतोऽःत्यध्वभेदाद् धमार्णाम।् 13.ते व्यक्तसूआमा गुणात्मानः। 14.पिरणामकैत्वाद् वःतुतत्त्वम।् 15.वःतुसाम्ये िचत्तभेदात ्तयोिवर्भक्तः पन्थाः। 16.तदपुरागापेक्षत्वात ्िचत्तःयवःतु ज्ञाताज्ञातम।् 17.सदा ज्ञातािश्चत्तवतृ्तयःतत्ूभोः पुरुषःयापिरणािमत्वात।् 18.न तत ्ःवाभासंदृँयत्वात।् 19.एकसमयो चोभयानवधारणम।् 20.िचत्तान्तरदृँये बुिद्धबूदे्धरितूसङ्गः ःमिृतसकंरश्च। 21.िचतेरूितसबंमायाःतदाकारापत्तौ ःवबुिद्धसंवेदनम।् 22.िषृ्टदृँयोपरकं्त िचतं्त सवार्थर्म।् 23.तदसंख्येयवासनािचऽम ्अिप पराथर्ं सहंत्यकािरत्वात।् 24. िवशेषदिशर्न आत्माभावभावनािविनविृत्तः। 25.तदा िववेकिनम्न ंकैवल्यूग्भारं िचतं्त। 26.तिच्छिेषु ूत्ययान्तरािण सःंकारेभ्यः। 27.हानम ्एषां क्लेशवदकु्तम।् 28.ूसखं्यानेऽप्यकुसीदःय सवर्थािववेकख्यातेधर्मर्मेघः समािधः। 29.ततः क्लेशकमर्िनविृत्तः। 30.तदा सरवावरणमलापेतःय ज्ञानःयाऽनन्त्याज्जे्ञयम ्अल्पम।् 31.ततः कृताथार्नां पिरणामबमपिरसमािप्तगुर्णानाम।् 32.क्षणूितयोगी पिरणामापरान्तिनमाह्यर्ः बमः। 33.पुरुषाथर्शून्यानां गुणानां ूितूसवः कैवल्य,ं ःवरूपूितष्ठा वा िचितशिक्तरेित।

Page 7: Patangali