ramanottu

Upload: ishwarya-srikanth

Post on 06-Jul-2018

215 views

Category:

Documents


0 download

TRANSCRIPT

  • 8/18/2019 ramanottu

    1/7

    Contents

    1 rAmacandraM   2

    2 rAjIvalocanaM   3

    3 dAsharathE   4

    4 rAma janArdhana   5

    5 dInabandho   6

    6 pAhi mAM   7

  • 8/18/2019 ramanottu

    2/7

    śrı̄ muttusvāmi dı̄ks.ita viracita

    not.t.u svara sāhityam (rāma)

    1 rAmacandraM

    śrı̄ muttusvāmi dı̄ks.ita viracita

    not.t.u svara sāhityam (rāma)

    r ̄  amacandram

    rāgam:  śaṅkarābharan. am (29) tāl.am:

    caturaśra ekam

    rāmacandram.

      rājı̄vāks.am

    .  śyāmal

    .āṅgam

    .  śāśvatak ̄ırtim

    .komalahastam.   kosalarājam.   māmakahr. tkamalāgāram

    mārutiyuktam.   dhı̄mantam.   mānitabhaktam.   śrı̄mantam.

    kaumāravaram.   guruguhamitram.   k ̄arun. yanidhim.

    daśarathaputram

    bhūmisutāpam.

      bhūpatirūpam.

      komalapallavapādam.

    modam.

    k ̄amagurum.   sı̄tārāmam.   kaustubhabhūs.am.   vandeham   ||

  • 8/18/2019 ramanottu

    3/7

    2 rAjIvalocanaM

    śrı̄ muttusvāmi dı̄ks.ita viracita

    not.t.u svara sāhityam (rāma)

    r ̄  aj ̄  ıvalocanam

    rāgam:  śaṅkarābharan. am (29) tāl.am: tiśra

    ekam

    rājı̄valocanam.   rāmacandram.   rāmānujāgram.   rājendram.

    sadgun. asāndram.   kr. pāpāṅgam.   sadguruguhamuditam.

    śāntam

    rāvan. āntakam.   janakasutāraman. am.   bhaktabharan. am.

    paramaghanaśyāmal.am

    .  śrı̄raghukulatilak ̄abharan

    .am

    bharataśatrughnasodaram.   vibhı̄s.an. avinutapadam.

    sugrı̄vapramukhādinutapādapaṅkajam.   kausalyātmajam

    kodan. d. akaram.   ahalyādevı̄śāpavimocanasucaritram.

    kausthubhadhārin. am.   kaivalyapradam.   daśarathātmajam.

    bhaje ham   ||

  • 8/18/2019 ramanottu

    4/7

    3 dAsharathE

    śrı̄ muttusvāmi dı̄ks.ita viracita

    not.t.u svara sāhityam (rāma)

    d ̄  a´ sarathe 

    rāgam:  śaṅkarābharan. am (29) tāl.am: tiśra

    ekam

    dāśarathe dı̄nabandho dānavabhı̄kara dāmodara

    keśava māmava sı̄tādhava keyūrahāra raghuvı̄ra

    komalapādābja kodan. d. arāma śyāmal.avigraha

    sam. pūrn. ak ̄ama

    nāmak ̄ırttane sadāmoda nāradavı̄n. āhl

    .ādāhl

    .āda   ||

  • 8/18/2019 ramanottu

    5/7

    4 rAma janArdhana

    śrı̄ muttusvāmi dı̄ks.ita viracita

    not.t.u svara sāhityam (rāma)

    r ̄  ama jan¯ ardana

    rāgam:  śaṅkarābharan. am (29) tāl.am: tiśra

    ekam

    rāmajanārdana rāvan. amardana rāmānujāgraja rājavibho

    pāmaramocana paṅkajalocana bhaktajanapriya pālaya

    mām

    bhūmijānāyaka bhuktipradāyaka bhūsurapālana

    bhūmipate

    śyāmal.avigraha śānta guruguhasam. mata

    śrı̄rāmacandraprabho  ||

  • 8/18/2019 ramanottu

    6/7

    5 dInabandho

    śrı̄ muttusvāmi dı̄ks.ita viracita

    not.t.u svara sāhityam (rāma)

    d ̄  ınabandho 

    rāgam:  śaṅkarābharan. am (29) tāl.am: tiśra

    ekam

    dı̄nabandho dayāsindho sudhı̄man. e me mudam.   dehi

    sadā dehi

     jānak ̄ınāyak ̄ambhojānana sādhusam. raks.an. ā-

    pāṅgākhiladevatāsārvabhaumādivandya guruguhanuta   ||

  • 8/18/2019 ramanottu

    7/7

    6 pAhi mAM

    śrı̄ muttusvāmi dı̄ks.ita viracita

    not.t.u svara sāhityam (rāma)

     p ̄  ahi m¯ am.   j ̄  anak ̄  ıvallabha

    rāgam:  śaṅkarābharan. am (29) tāl.am: tiśra

    ekam

    pāhi mām.   jānak ̄ıvallabha śrı̄hare

    bhāratı̄śapriyānantamūrte

    dehi me sam. padam.   dı̄nacintāman. e deva

    devottamānandak ̄ırte

    ehi k ̄akutstha kodan.

    d.

    ahasta ı̄psitārthapradāhl.ādacitta   ||